________________
३५८
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
श्राणिका पथ्याशिनी मांसौदनो मांसमिश्र ओदनो नियुक्तमस्यै दीयते मांसौदनिका तया प्रबलाम्या स्त्रिया सहे विरुद्धधर्मतया न
3
४
मिलति । यथा च मांसौदनिक्यपि श्राणिक्या सह न मिलति ॥
५
श्राणिका श्राणिक्या | मांसौदनिकया मांसौदनिकी । इत्यत्र “श्राणा०
[ ७१ ] इत्यादिनेको वा ॥
भाक्तास्यभाक्तिको न्वोदनिक्यनौदनिकी च किम् । अनोजस्काम्बुधातेष्वित्यूचे दम्पतिभिर्मिथः ॥ ४२ ॥
४२. दम्पतिभिर्मिथो नर्मणोचे । किमित्याह । भक्तमस्मै नियुक्तं दीयते हे भाक्त प्रिय यथासि त्वमभाक्तिको भक्तभोजनरहितः सन्ननोजस्को भवसि । तथाम्बुघातेषु सत्सु किमित्यनोजस्को जलप्रहारविधुर - त्वेनं निस्तेजस्कोसीति । तथैौदनो नियुक्तमस्यै दीयते हे ओदनिक प्रिये यथा त्वमनौदैनिक्योदनभोजनरहितानोर्जेस्का भवसि तथाम्बुघातेषु सत्सु किमित्यनोजस्कासीति । अनोजस्काम्बुधातेष्वित्यत्रानोजा अम्बुधाविति पाठो युक्तः प्रतिभाति । स्त्रीलिङ्गे पुल्लिङ्गे चास्य समानरूपत्वात् । परमैनोर्जेस्काम्बुधातेष्विति पाठः प्रायो दृश्यते । तस्मादनोजस्केत्ययं पुंसि स्त्रीलिङ्गव्यत्ययेन योज्यः ||
१४
""
१८
भाक्त । ओदनिकी (कि) । अत्र “भक्त०" [ ७२ ] इत्यादिनाणिकटौ । पक्षे | अभाक्तिकः । अनौदनिकी ॥
१ ए दनौ मां". २ सी. ३ सी निकापि. ४ए 'ति । प्राणि', ५ सी निकी. ६ बी हे भक्त. ७ सीन रह. ८ बी 'तस्य दी. बी "दनक्या भो'. १० ए बी 'तानौज '. ११ बी जस्को भ १२ एसी पु कि. १३ ए 'जसस्का'. १४ सी 'ङ्गे चास्यमा "जस्कां घा १७ बी 'ज्यः । भांक्त.
१५ बी ममोज १६ ए
१८ ए "निकिः । अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org