________________
[ ३० ६.४.१२२. ]
सप्तदशः सर्गः 1
वैशाखैः । आषादि । इत्यत्र "विशाखा ० " [ १२० ] इत्यादिना ॥ उत्थापनीयाः । उपस्थापनीय । इत्यत्र “उत्थापनादेरीयः” [ १२१] इतीयः ॥
४
प्रियेच्छापूरणीयाः संवेशनीयास्ततोगमन् । वशाप्रपदनीयाश्वारोहणीयाः स्वधामं ताः ।। ७२ ।।
७२. ततस्ता नार्यः स्वधाम स्वकीयं गृहमगमन् । कीदृश्यः सत्यः । संवेशनं सुरतं प्रयोजनमासां संवेशनीया अत एव प्रियेच्छापूरणीयाः प्रियाभिलाषपूरणप्रयोजना अत एव च शीघ्रं जिगमिपया वशाभिर्हस्तिनीभिः प्रपदनं गमनमश्वस्यारोहणं च प्रयोजनमासां ताः ॥
अहःसमापनीयोथ प्रतीची मगमद्रविः ।
स्वग्यैः काम्यैः स्तुतः स्वस्तिवाचनैः शान्तिवाचनैः ॥ ७३ ॥
७३. अथ रविः प्रतीचीं पश्चिमामगमत् । कीदृक् । अहः समापनं दिनसमाप्तिः प्रयोजनं यस्य सोहः समापनीयस्तथा स्वस्तिवाचनैः स्वस्तिवाचनप्रयोजनैर्द्विजैः : स्तुतः । कैः कृत्वा । शान्तिवाचनैः शान्तिवाचनप्रयोजनैर्मन्त्रैः । किंभूतैः । उभै ( भयै ? ) रपि । स्वग्यैः स्वर्गप्रयोजनैः परलोकप्रयोजनैरित्यर्थः । तथा काम्यैः कामप्रयोजनैरिह लोकप्रयोजनैश्चेत्यर्थः ॥
संवेशनीयाः । अश्वारोहणीयाः । वशाप्रपदनीया | प्रियेच्छापूरणीयाः । अहः
१०
17
समापनीयः । अत्र “विशिरु हि ० " [ १२२ ] इत्यादिनेयः ॥
१ बी णीया स्व.
२ ए मतः । त'.
१ सीनीया । उ°. २ बी उत्थाप. ७२ संवेशमापनीत्थ प्रतीची. त्यर्थः •
•
८ बी 'द्विजै स्तु 'नीयाः । प्रि. ११ बी विशारु..
४८
Jain Education International
३ सी उपस्थाप. ५ बी व शी. ६ ए 'नव'.
९ए याः । अश्वारोहणीयाः । व
३७७
For Private & Personal Use Only
४ सी 'तीय ॥
७ सी नैरि
१० ए सी
www.jainelibrary.org