________________
५०४
व्याश्रयमहाकाव्ये [कुमारपालः] रजीकुर्वन्धुलीकुर्वस्तीव्रप्रहारैश्चूर्णीकुर्वन्नित्यर्थः । अतिविक्रान्त इत्यर्थः । अत एवास्मानप्युन्मनीकुर्वन्सङ्गमायोत्कण्ठयन्नित्यर्थः । साश्चयींकुर्वनित्यर्थो वा ॥
उच्चस्भवतोचेतीभवतो मूर्छया भटान् । रहीभूते रणे नाहन्यः श्लाघार्हः कथं न सः ॥ २७ ॥ २७. स आन्नः कथं न श्लाघार्हः । यः क्षत्रियोत्तमत्वाद्रणे भटानाहन । किंभूतान् । मूर्छया तीव्रप्रहारोत्थमोहेनोच्चक्षुभवत उद्धान्तनेत्रगोलकीभवतस्तथाचेतीभवतोचेतनीभवतः । अत एव किंभूते रणे । रहीभूते रहसि रहसि भूते भटानां मूर्छितत्वेनासत्कल्पत्वाच्छून्यीभूत इवेत्यर्थः ॥
पश्चार्धम् । अपरार्धम् । उत्तरपश्चार्ध । इत्यत्र “वोत्तर०" [ १२५ ] इत्यादिना वा पश्चादेशः ॥ उत्तरापरार्धम् । इति पक्षोदाहरणं ज्ञेयम् ॥
शुक्लीकुर्वन् । संमुखीभवतः । न्यूनीस्यात् । अत्र “कृभू०" [ १२६ ] इत्यादिना चिः ॥
अरूकुर्वन् । उन्मनीकुर्वन् । उच्चक्षुभवतः । अचेतीभवतः । रहीभूते । रजीकुर्वन् । इत्यत्र "अर्मन०" [ १२७ ] इत्यादिना च्चावन्तस्य लुक् ॥
सपीकृत्यादति भटान्संबन्धोप्यत्र युज्यते । धनूभवति वंशे हि गुणः श्लाघास्पदं भवेत् ॥ २८ ॥
१ सी त्यादिति. २ बी संबोधोप्य'. ३ ए °ते । धेनू. ४ बी वंशो हि. ५ बी सी गुण श्ला. ६ ए श्लाध्यास्प.
१ सी त्यादत. २ ए ङ्गमयो'. ३ सी थं श्लाघाहे न यः. ४ सी न्। मूं. ६ ए न्ततत्र. ६ बी चेत'. ७ सी सि भू. ८ बी रभू. ९ए °च्छून्यां भू. १० सी श्चाधः । अ. ११ सी रजी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org