________________
[ है० ६.३.१०५.]
षोडशः सर्गः।
३०५
संगृष्मकश्चेति सामान्येन द्वन्दं कृत्वा ततो विशेषविवक्षया स्त्रीत्वेप्रैष्मसप्रैष्मके ये सस्यभूमी तयोर्वर्षाकालग्रीष्मकालसस्यभूम्योरस्ति यो माधुर्यव्यक्ततादिकृतो विशेषो विप्रैणयोर्द्विजहरिणविशेषयोश्च स्यात् । कीदृशोः सतोः । नैशिकयोर्निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासो नैशिको द्विजस्तथा निशायां व्याहरति नैशिक एणो ईन्द्रे “स्यादावसंख्येयः' [ ३. १. ११९ ] इत्येकशेषे नैशिकौ । तयोः ।। गोविन्दपद्येव पुरोस्ति वर्णासैषांनुदक्येव सरिनिषेव्या । माध्यंदिना सानुमतोय मध्यंदिनाम्बुजा माध्यमकैरवा च॥६५॥
६५. अस्य सानुमतोर्बुदस्य माध्यंदिना मध्ये भवैषा प्रत्यक्षा वसी वनौसेति नाम्ना प्रसिद्धा सरित्पुरोस्ति गोविन्दपद्येव पादे भवा पद्या गोविन्दस्य पद्या गोविन्दपद्या गङ्गा सौ यथा पुरोस्ति । किंभूतौँ । मध्यंदिनानि मध्ये भवान्यम्बुजानि यस्यां सा तथा माध्यमानि मध्ये भवानि कैरवाणि यस्यां सात एवानुदक्येवारजस्वला स्त्रीव निषेव्या लोकैः सेव्या ॥ द्राग्मध्यमीयाश्मचये स्खलन्त्योङ्गुलीयवत्वापि विभान्ति वीच्यः। कचिट्टवर्गीयवदत्र जिह्वामूलीयवत्कापि च वारिवाः ॥ ६६ ॥
६६. अत्र वर्णासानद्यां वारिवा वारिवर्गे जलौघे भवा वीच्यः कल्लोलाः कापि प्रदेशेङ्गुलीयवन्मुद्रिकाकारा भान्ति कचिच्च टवर्गीयवट्ट१ ए णास्तेषा'. २ बी पावदुक्ये.
१ बी समग्रै'. २ ए न्ये द. ३ सी ये शस्य. ४ ए °लग्रैष्म’. ५ बी भूमौरास्ति. ६ ए सी स्ति तथा यो. ७ बी °सतो . सी °सतोनिशि. ८ ए न सा. ९ बी द्वन्द्वं स्याद्याव. १० बी शिके । त. ११ सी °सा बना. १२ ए 'नाशेति'. १३ ए सा पु. १४ बीता । माध्यं. १५ ए मध्यदि. १६ बी वामुदक्योवा. १७ बी अव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org