________________
[है० ५.१.१०३. ]
एकादशः सर्गः
३७
मत्पूर्वजा महामुनीनामपि साध्या अभूवन्नित्यर्थः । मद्रकाराणी क्षेमकाराणां तेषां पूर्वजन्मनां यथा तु पृथ्वीन्यायपालनादिरूपमार्गेण कृत्वा पुनरहमपि मद्रंकरः सर्वलोककल्याणकार्यभवं यथा पूर्वतीर्थंकरपथेन प्रथमार्हदुपदिष्टदयामूलमार्गेणान्यतीर्थकरो परोर्हन्मद्रंकरः स्यात् ॥ अथ विधेयमाह ||
तीर्थकारवती मेघंकर नु भयंकरे ।
मुक्ताहारविहारोह मृर्तिकराभयंकरः ॥ ७१ ॥ प्रयते मुक्तये चेच्वं प्रियंवद वशंवदः । द्विषंतपमिदं राज्यं गृहाण परंतपः ।। ७२ ।।
1
७१,७२. हे प्रियंवदानुकूलवादिन् कुमार चेत्त्वं वशंवदो वशं वदसि यदहं वच्मि यदि तन्मन्यस इत्यर्थः । तदा त्वं द्विषंतपमिदं राज्यं गृहाण । यतः परंतपोतिप्रतापित्वाच्छवसंतापको राज्यधुराधरणक्षम इत्यर्थः । अहं तु मुक्तये प्रयत उद्यच्छामि । कीदृक्सन् । ऋतिं स्थण्डिले गतिं सत्यतां वा करोमि ऋतिकरो योभयंकरः सर्वजीवानां मृत्युभयाभावस्य कर्ता सः । तथा मुक्ताहारविहारस्त्यक्तभोजनविचरणः । यथा तीर्थकारत्रत्यार्हतो मुनितिकराभयंकरोत एव भयंकरे महावृष्टयाँ भीषणे मेघंकरता वर्षाकालेनेकजीववधाशङ्कया मुक्ताहारविहार: सन्मुक्तये प्रयतते ।
१३ १४
१ सी तीर्थंकर. २ सी डी 'करार्त्ता नु. ३ए रर्तो नु. ३ ए रोयमृ. ४ सी मृतक डी 'मृतंक.
१ ए सी श्राघा अ° २ डी णां ते ३ ए सी डी 'था नु पृ. ४ सी तीर्थक. ५ ए सी डी 'पदेन. ६ बी 'लधर्मरूपमा ७ ए 'मारे चे'. ८ सीडी म त ९ए दातुं द्वि. १० सी ऋत स्थ° डी ऋतं स्थ° ११ सी ऋतक ०. डी ऋतंक १२ ए मृत्यभ° ए 'निरतिं . १३ बी निऋति सी निऋतंक. १४ डी करो भ° १५ सी 'ट्यादिभी', डी 'ट्यादिमी',
•
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org