________________
[ है० ६.३.२०५. ]
षोडशः सर्गः ।
३३१
1
कुसुमैः कृत्वा महाराजं भेजन्ति माहाराजिकाः कुमारपाल सैनिका स्तन्प्रीणयन्तः । यथा सौपकारान्भोजनाय सूपकारान्भजतो लोकानापूपिका अपूपान्भजन्तः कान्दविका: पूपाल्या पोलिकाश्रेण्या कृत्वा प्रीणयन्ति ॥
ऋतुभिः स हैमननिशाविंशालधीर्मुमुदेन्तरुत्क वदुपस्थितैर्नृपः । गुरु दाक्षकार्जुनकवासुदेवकं महिमाथ नाकुलकमद्रकं दधत् ॥ ९७ ॥
२
५
९७. अथ स नृपः कुमारपाल उत्कवद्युगपच्छीघ्रं चोपस्थानादुत्कण्ठितैरिवोपस्थितैरृतुभिः कृत्वान्तचित्ते मुमुदे । कीदृक् । हेमन्तं भ हैमनीया निशा तद्वद्विशालधीरत एव महिम माहात्म्यं दधत् । किंभूतम् । गुरु महत्तथा दाक्षकार्जुनकवासुदेवकं दाक्षिमृषिमर्जुनं वासुदेवं च भजदथ तथा नाकुलकमद्रर्क नकुलं चतुर्थपाण्डवं भजत्तथा मद्राणां देशस्य राजा मद्रस्य राज्ञोपत्यं वा माद्रः " पुरुमगध ० ' [६.१.११६ ] इत्यादिना । माद्रं माद्रौ मद्रान्वा भजेद्वा दक्ष्यिादिसंबन्धीत्यर्थः ॥
33
aarty | इत्यत्र "अभि० " [ २०२ ] इत्यादिना ॥
स्रौघ्नमार्ग | स्त्रौघ्ना दूताः ॥ अत्र “ गच्छति ० " [ २०३ ] इत्यादिना ॥
I
स्रौघ्ना आसेवकाः । अत्र " भजति ” [ २०४ ] इत्यण् ॥
महाराजिकान् । इत्यत्र " महा० " [ २०५ ] इत्यादिनेकण् ॥
१ सी विलासव'. २ ए 'हिनाथ,
१ बी भवन्ति. २ एस्ताप्रणीय. ३ ए सी था सूप ४ एतैरुतु. बी 'ऋतु'. ५ ए 'देवदासी 'देवं कं . "तु पा ८ बी. सी 'मार्गः । स्रौ',
६ सी कं च न'. १० बी दाक्षादि.
९ वादा,
Jain Education International
For Private & Personal Use Only
७ सी ११ वी
www.jainelibrary.org