SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः] मलेवद्यशस्कान्मलिनेन कर्मणातिमलीमसांस्तर्जयितान्नका स्वकान् । दलितुं मरुत्वानिव पर्वतान्द्विषो युयुधे ततः पर्ववेदस्वभृत्स्वयम् ७२ ७२. यथा मरुत्वानिन्द्रः पस्त्येिषां तान्पर्वतानद्रीन्वत्रेण दलयत्येवमानको द्विषो दलितुं स्वयं युयुधे । कीदृक्सन । पर्ववन्ति प्रशस्यग्रन्थिप्रदेशयुक्तानि यान्यस्राणि शरास्तभृत्तथा स्वकान्स्वकीयभटांस्तर्जयिता निर्भर्त्सयन । यतो मलवद्यशस्कान्मलिनकीर्तीन् । एतदपि कुत इत्याह । यतो मलिनेन कर्मणा रणभङ्गेन निन्दाकर्मणातिमलीमसान् ॥ मरुत्तवत्तुण्डिभचक्रवर्षी स योधयन् क्रुद्वैलिभालिकोरीन् । ऊर्णायुवद्वा वटिभानवद्वाहंयुस्तदामस्त शुभंयुमानी ॥ ७३ ॥ ७३. स आन्नस्तदारीन्योधयन्युध्यमानान्प्रयुञ्जानोमंस्त । कीदशान् । ऊर्णायुवद्वा सुखविनाश्यत्वेनोरणकतुल्यान् । वटिभानवता वटिभं वटीव्यञ्जनविशेषान्वितं यदन्नं तत्तुल्यान्वा । कीदृक्सन् । शुभंयुमानी शुभंयुं शुभसंयुक्तमनुकूलदैवमात्मानं मन्यमानोत एवाहयुरहंकारवानत एव क्रुधा वलिभं रेखायुक्तमलिक ललाटं यस्य सोत एव च मरुत्तवद्राजविशेष इव तुण्डिभानि प्रवृद्धनाभिमन्ति चक्राणि चक्रा. स्त्राणि वर्षतीत्येवंशीलो यः सः॥ मलीमसान् । मलिनेन । मलवत् । इत्यत्र “मलादीमसश्च" [१४] इतीमसेनौ मतुश्च ॥ मरुत्त। महत्वान् । पर्वतान् । पर्ववत् । इत्यत्र "मरुत्०" [१५] इत्यादिना तो मतुश्च ॥ १बी लयव. २ सी दलयन् म. ३ ए वन्ति प्रशस्य. ४ ए भिलाभिको.' १ एभस्तय'. बी भय . २ सीणाति'. ३ ए मणोति'. ४ ए युजानो. ५ सी श्यकत्वे'. ६ ए°द्वा भटिर्भवटी . ७ सी टिभव. ८ बी त्तद्रा ज. ९ सीमसोनौ. १० सी त । अम. ११ बी कत्तान्. १२ सीत्र अम". Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy