________________
[है० ७.३.१५४.] विंशः सर्गः।
५७३ लोकोत्र मूषिकदतोहिदतः पशून्ह
न्याः शुद्धदन्खलु हसन्न तु शोचति खम् । वज्राग्रदैच्छिंखरदद्वृषदद्वराह
दन्ताहिदन्तयमदूतहनिष्यमाणम् ॥ १७ ॥ १७. आः खेदे। लोकोत्र भुवि मूष(षि)कस्येव दन्ता येषां तान्मूषिकदत एवमहिदतश्च पशून्खलु निश्चयेन हन्ति । कीडक्सन् । पशुषु हतेष्वस्माकं प्रधानं भोज्यं भविष्यतीति हर्षेण हसन्नत एव शुद्धदन्हास्यश्वैत्येनोज्ज्वलदन्तः । न तु न पुनः स्वं शोचति । कीदृशं सन्तम् । वारददादिविशेषणोपेता ये यमदूतास्तैर्हनिष्यमाणम् ॥ वसन्ततिलका ॥
किं शुभ्रदच्छिखरदन्तखरापदन्त
दुःशुद्धदन्तवृषदन्तवराहदद्भिः । दूतैहरेर्यदिह मूषिकदन्तकीटाः
क्लिश्नन्ति जन्तुवधकं स्फुटशुभ्रदन्तम् ॥ १८॥ १८. यद्वा । हरेर्यमस्य दूतैः । किंकिंभूतैः । शुभ्रदच्छिखरदन्तखरापदन्तदुःशुद्धदन्तवृषदन्तवराहदद्भिः । खरायाः प्रचण्डाग्रभागा दन्ता येषां ते तथा दुष्टु शुद्धा दन्ता येषां ते तथा। शेषविशेषणव्युत्पत्तिः स्पष्टैव । ततो विशेषणद्वन्द्वे तैः । यमदूतकृतव्यथानां परलोकभावित्वेन परोक्षत्वात्तद्गणनेनं न किंचिदित्यर्थः । यद्यस्मादिहेह१ ए दखौं. २ सी च्छिषर'. ३ ए °न्तनृष. ४ ए रेयदि . . १ ए मूखिक. २ एन् । कान् । प. ३ सी हास्याश्वेतेनो.. ४ सी दन्तिख. ५१°था शे'. ६ सी त्तद्रण. ७ सी न किं.. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org