________________
५२७
[ है० ७.३.२५.] एकोनविंशः सर्गः ।
पुरोधाः स्नातकाय्योथ तनुकब्रह्मसूत्रभृत् । पुत्रको न्वणुकः स्रष्टुरग्निकार्य प्रचक्रमे ॥ ७२ ॥ ७२. अथानन्तरं पुरोधा आन्नगुरुरग्निकार्य वेदिकायामग्निकारिकां प्रचक्रमे । कीदृक् । तनुसूत्रं तनुकं भङ्गादिमयं तस्य यद्ब्रह्मसूत्रं यज्ञोपवीतं तद्विभर्ति । यद्वा तनुकं शिक्षाकल्पादि सूत्रं तच्च ब्रह्मसूत्रं बिभर्ति यः सः । तथा वेदं समाप्य स्नाताः स्नातका वेदपारदृश्वानस्तेष्वग्र्यो मुख्योत एव स्रष्टुब्रह्मणोणुको निपुणः पुत्रको नु कृत्रिमः पुत्र इवाङ्गीकृतः पुत्र इवेत्यर्थः ॥
अशून्यका बृहतिकावन्तोहौषुर्द्विजास्तथा ।
भागं खस्याष्टमं षाष्ठं वा धूमो व्यानशे यथा ॥ ७३ ॥ ७३. स्पष्टः । किं तु शून्या एव शून्यका न तथाशून्यका विद्याधनसंपूर्णाः । बृहतिकावन्त उत्तरासङ्गवस्त्रावृताः । आष्टममष्टमम् । पाष्टं षष्ठम् ॥
नातक । इत्यत्र "स्नाताद्” [ २२ ] इत्यादिना कः ॥ तनुकः(क)। पुत्रकः । अणुकः । बृहतिका । अशून्यकाः । अत्र "तनुपुत्र." [ २३ ] इत्यादिना कः स्वार्थे ॥
आष्टमं भागम् । अत्र "भागेष्टमाञः" [ २४ ] इति जः ॥ पाष्ठं भागम् । अत्र “षष्ठात्" [२५] इति जः ॥
१ बी रोधा स्ना'. २ सी कोण्वणु. ३ बी असून्य. ४ बी वन्तौहोषु. ५ ए हौवुर्द्विजातास्त. ६ सी गं स्वस्या . ७ ए मो धानशो य.
१ सी कारि. २ ए सी त्रं च बि. ३ ए °णुक्ये नि. ४ बी शूनका. ५ बी पूर्ण बृ. ६ ए °तिकाः । अ. ७ बी माञ्शः इ'. सी माझ्यः इ. ८ बीमः॥ पारी'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org