________________
व्याश्रयमहाकाव्ये
रौप्यभुक्तोज्ज्वलमुखी गर्भं देवी ततो दधौ । विदित्वायतत त्रातुं ध्यायं ध्यायं स भीमजः ॥ ३॥
३. ततो देवी गर्भं दधौ । कीदृक्सती । गर्भवशाद्रौप्यं रूप्यस्य विकारो यद्भुक्तं पात्रं तद्वदुज्ज्वलं श्वेतं मुखं यस्याः सा । ततो भीमजः कर्णो विदित्वा गर्भं ज्ञात्वा ध्यायं ध्यायं रक्षोपायान्विचिन्त्य विचिन्त्य त्रातुं गर्भ रक्षितुमयतत ॥
[कर्णराजः ]
भीष्मवायुबलोपृच्छदाशातन्तुप्रवर्धनीम् ।
देवी दोहदकार्याणि नन्दनोत्कः स नन्दकः ॥ ४॥
४. भीष्मवाय्वोयिवातयोरिव बलं सामर्थ्यं यस्य स तथा नन्दको जगदाह्लादकः स कर्णो देवीं दोहदकार्याण्यपृच्छत् । यतो नन्दनोत्कः पुत्र उत्कण्ठितः । किंभूतां देवीम् । आशैव पुत्रमनोरथ एव सन्तानपटहेतुत्वार्त्तन्तुः सूत्रं तस्य प्रवर्धनीं वर्धिकाम् ॥
1
वाक्येन तस्यास्तु समवसयैः पाणिसंयया ।
दिवोपि कृष्टै रज्ज्वेव वाप्यैलीव्यैश्च वस्तुभिः ॥ ५ ॥ डेप्ययान्यैर्जलासाव्यै राप्यालाप्यरसाञ्चितैः । आचाम्यैर्युध्यनानाम्यः स दोहदमपूरयत् || ६ ||
५, ६. स कर्णो दोहदं गर्भानुभावजनितां श्रद्धां देव्या अपूरयत् ।
१ बी °यं च भी. २ ए सभ्यया.
३ ए रज्ज्वैव. ४ डी 'साधै रा.
२ बी रक्षयितु . ५ एर्थ्यं तस्य. ६ डी 'नोत्को नन्दने पु .. ८ए तन्तुसू ९ ए सी डी स्व. १० ए 'त् । कौकै'.
३ ए क्षितुं म ०. ७ सी
१ ए क्षोमायान्विचित्य विचित्य त्रा ४ वयोग
नन्दकपु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org