________________
व्याश्रयमहाकाव्ये [कुमारपालः] पुत्र्य । पुत्रीयम् । अत्र "पुत्राद्येयौ” [ १५४ ] इति येयौ ॥ धन्य । ब्रह्मवर्चस्थे । अन "द्विस्वर०" [१५५] इत्यादिना यः ॥ असंख्यापरिमाणावादेरिति किम् । संख्या । पञ्चकानाम् ॥ परिमाण । खारीक । अश्वादि। आश्विकौणिक ॥
पार्थिवः सार्वभौमश्च मृत्पातपुण्ययोगवत् । अथेन्दुरुदगाद्वन्द्यः सार्वभौमैः सपार्थिवः ॥ ९२ ॥ ९२. अथानन्तरं सपार्थिवः पृथिव्या ईशः पार्थिवो राजा प्रस्तावादत्र कुमारपालस्तेन सहित इन्दुश्चन्द्र उदगात् । कीदृसन्निन्दुः पार्थिवश्व । पार्थिवः पृथिव्या ज्ञातः । पृथिव्येकदेशे प्रसिद्धोपि पार्थिव इत्युच्यत इत्याह । सार्वभौमः सर्वभूमेख़तोत एव सार्वभौमैः सर्वभूमेरीशैर्नृपैर्वन्द्यः प्रणम्यः । सूत्पातपुण्ययोगवत् । यथा पार्थिवः सार्वभौमश्च पृथिव्याः सर्वभूमेश्च हेतुः सूत्पातः पुण्ययोगश्च सार्वभौमैर्वन्द्यः श्लाघ्यः स्यात् ॥
सपार्थिवः । सार्वभौमैः । पार्थिवः । सार्वभौमः । अत्र "पृथिवी." [१५६] इत्यादिना ॥
न्यधादिन्दुः करं प्राच्या लौकिक्यां सावलौकिकः । अधिकेष्वर्धिक इव पञ्चकेष्विव पञ्चकः ॥ ९३ ॥
१ ए °र्थिवसा. २ बी र्वभूमैः.
१बी त्रादेयौ. २ बी संख्यप. ३ ए संख्याः । प. ४ बी राकः । अ. ५ बी र्णिकः । पा. ६ ए ‘न्तर स. ७ सी व्या ज्ञा. ८ बी क्सनिन्दुः. ९ बी पाथिवः. १० बी सी भौमः स. ११ सी श्च हे. १२ ए सी भौमः । अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org