SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः] पुत्र्य । पुत्रीयम् । अत्र "पुत्राद्येयौ” [ १५४ ] इति येयौ ॥ धन्य । ब्रह्मवर्चस्थे । अन "द्विस्वर०" [१५५] इत्यादिना यः ॥ असंख्यापरिमाणावादेरिति किम् । संख्या । पञ्चकानाम् ॥ परिमाण । खारीक । अश्वादि। आश्विकौणिक ॥ पार्थिवः सार्वभौमश्च मृत्पातपुण्ययोगवत् । अथेन्दुरुदगाद्वन्द्यः सार्वभौमैः सपार्थिवः ॥ ९२ ॥ ९२. अथानन्तरं सपार्थिवः पृथिव्या ईशः पार्थिवो राजा प्रस्तावादत्र कुमारपालस्तेन सहित इन्दुश्चन्द्र उदगात् । कीदृसन्निन्दुः पार्थिवश्व । पार्थिवः पृथिव्या ज्ञातः । पृथिव्येकदेशे प्रसिद्धोपि पार्थिव इत्युच्यत इत्याह । सार्वभौमः सर्वभूमेख़तोत एव सार्वभौमैः सर्वभूमेरीशैर्नृपैर्वन्द्यः प्रणम्यः । सूत्पातपुण्ययोगवत् । यथा पार्थिवः सार्वभौमश्च पृथिव्याः सर्वभूमेश्च हेतुः सूत्पातः पुण्ययोगश्च सार्वभौमैर्वन्द्यः श्लाघ्यः स्यात् ॥ सपार्थिवः । सार्वभौमैः । पार्थिवः । सार्वभौमः । अत्र "पृथिवी." [१५६] इत्यादिना ॥ न्यधादिन्दुः करं प्राच्या लौकिक्यां सावलौकिकः । अधिकेष्वर्धिक इव पञ्चकेष्विव पञ्चकः ॥ ९३ ॥ १ ए °र्थिवसा. २ बी र्वभूमैः. १बी त्रादेयौ. २ बी संख्यप. ३ ए संख्याः । प. ४ बी राकः । अ. ५ बी र्णिकः । पा. ६ ए ‘न्तर स. ७ सी व्या ज्ञा. ८ बी क्सनिन्दुः. ९ बी पाथिवः. १० बी सी भौमः स. ११ सी श्च हे. १२ ए सी भौमः । अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy