________________ ढ्याश्रयमहाकाव्ये [कुमारपालः] वृषान्वंढिष्ठान्त्रढयन्त्रढीया न्सुराज्ञि देशेत्र ततः स आगात् // 58 // 58. ततः स्वस्य महापत्संभावनीकरणानन्तरं स मत्प्रेियः सुराश्यत्र देशे गूर्जर]त्रायामागात् / कीडक्सन् / भ्रशिष्टानतिभृशानुष्ट्रान्ध्रशयञ् शीघ्रान्कुर्वन्यतो भ्रशीयानत्युत्सुकस्तथातिपृथूनथान्प्रथयनतिबहुत्वेन सर्वपथीनान्कुर्वन्यतः प्रथीयान्महातिपृथुस्तथातिवृढान्सोद्यमान्वृषान्सोद्यमीकुर्वन्यतोतिसोद्यमः // उपजाति(तिः)। सँ मां म्रदिष्ठां प्रदयन्प्रदीया ल(ल्लँ)क्ष्मी द्रढिष्ठां द्रढयन्द्रढीयान् / परिवढीयान्सुपरिवढिम्ना सहानयत्सबढिमभ्रशिना // 59 // 59. स मत्पतिर्मदीयान्मनसा वाचातिमृदुंरत एव म्रदिष्टामतिमृद्वी मां मृदयन्मृद्वाचक्षाणः सन्नत्र देशे सहानयत् / केन हेतुना / सह बढिम्न उद्यमस्य भ्रशिम्नातिशयेनास्ति यस्तेनोत्साहप्रकर्षान्वितेन सुपरिवढिना सुप्रभुत्वेन / कीदृशः / द्रढीयानत्यन्तं बल्युपचितो वा / तथा द्रढिष्ठामत्युपचितां लक्ष्मी द्रढयन् वृद्धिरक्षादिना बलिष्ठामुपचितां वा कुर्वन्नत एवं परिवढीयानतिपरिवृढोनेकजनस्वामी // 1 बी बढ'. 2 बी न्सुसुरा'. 3 ए शे त. 4 सी सम प्र. 5 सी यन्मदीयालक्ष्मी. 6 ए ना // समत्प. 1 बी तः म. 2 ए नाकार'. 3 बी त्प्रिया सु. 4 सी ति भ्रशा'. 5 बी मान्कु. 6 ए तोपिसो'. 7 ए मः // स सां म्र. ८बी तिर्मुदी'. सी तिर्मदी. 9 ए दुतर ए. 10 सी शिऽति'. 11 बी सी प्रभखें. 12 सी वान्नकु. 13 सी एवातिपः. Jain Education International For Private & Personal Use Only www.jainelibrary.org