SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ [है० ६.४.२४. ] ३४१ १३. कापि कामिनी नर्मणा हास्यादाशु झटिति द्रुषु तिरोभवत् । क सति । प्रिये ताम्यति "पेष्टी वानादरे" [२. २.१०८ ] इति सप्तमी । प्रियाया अदर्शनात्खिद्यमानं प्रियमनाद्दैत्येत्यर्थः । किंभूते । अयाचिंतकं न याच्ञया निर्वृत्तं स्वाभाविकं प्रेम यस्य तस्मिन्नत एवौत्सङ्गिक उत्सङ्गेन हरति प्रियां नयति निमेषमात्रमपि प्रियाविरहस्यासहिष्णावित्यर्थः । कीदृक्सती । पुष्पाणां पैटाकिकी पिटाकेन पिउ इति प्रसिद्धेनं वंशभाजनेन हरन्ती पुष्पाहरणार्थं पिटकं वहन्तीत्यर्थः ॥ ९ 90 93 सप्तदशः सर्गः १४ आक्षद्यूतिक । गातिकम् । अत्र “निर्वृत्तेक्ष० " [२०] इत्यादिनों इण् ॥ I त्यागिम । इत्यत्र “भावादिमः” [२१] इतीमः ॥ अयाचितकेँ । आपमित्यक । इत्यत्र “याचित०" [२२] इत्यादिनां कण् ॥ औत्सङ्गिके | पैटाकिकी । इत्यत्र “हरति० " [ २३ ] इत्यादिनेकण् ॥ I १ एम्बु स्त्रि'. कादित्वा भस्त्रिकादंशभारिकात् । सखीं श्रान्तां निकुञ्जान्तर्भूत्वा विवैधिकी स्वयम् ॥ १४ ॥ १४. काचिन्निकुञ्जान्तर्वनगहनमध्ये श्रान्तां पुष्पोच्चयेन खिन्नां सखीमौक्षीत्सिपेच । किं कृत्वा । विवधेन मार्गेणें हरति विधिक १९ Jain Education International २ बी श्रान्ता नि . ३ ए की. १ सी षष्ठि प्र. २ बी 'यमानादृतेत्य'. ३ ए दृनेत्य' ४ बी चितं न . ५ बी निवृत्त. ६ ए प्रियं न', ७ बी नयाति. एपेटा'. ९ बी पिटके. १० बी सी पिडउ. ११ बी नवांश १२ सी पाभर १३ ए "र्थः । अक्ष'. १४ सी निवृत्ते. १७ बी ना- इक. १८ ए न सखीं खिन्नां मौ. १५ सीना - अक". १६ सी तक: । आ. १९ ए बी विविधे'. २० एण वा ह°. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy