________________
[ है० ६.३.६४. ]
पोडशः सर्गः ।
२८५
कोपान्त्य । ऐare | कच्छादि । काच्छैः । सैन्धवैः । अत्र "कोपान्त्या
चाण" [ ५६ ] इत्यण् ॥
शृगालगतय । इत्यन्न “गर्त ० " [ ५७ ] इत्यादिना - ईयैः ॥
कवकीयैः । अत्र "कट० " [ ५८ ] इत्यादिना-ईयः ॥
आश्वस्थिकीय ( यैः) । आयामुखीयैः । दाक्षिकन्थीयः (य) । दाक्षिपल
४
atr | दाक्षिनगरीय | दाक्षिग्रामीय । दाक्षिहदीयैः । इत्यत्र " कखोपान्त्य ० "
[ ५९ ] इत्यादिना - ईयः ॥
पर्वतीयैः । अत्र "पर्वतात्" [ ६० ] इतीयः ॥
"अनरे वा" [ ६१ ] इति चेयः ॥
पर्वतीयवेपैः । पार्वतीं क्ष्माम् | अ पर्णीय कृणीय । इत्यत्र “पर्ण० " [ ६२ ] इत्यादिनेयः ॥ गीय | स्वकीयः । अत्र “गहादिभ्यः " [ ६३ ] इतीयः ॥ अध्यासितो माध्यममध्यमीयैः संवैणुकीयैर्गिरि रौत्तरीयः । आमrajशप्रभवपि यौष्माकीणप्रसादादयमस्मदीयः ॥ ३५ ॥
३५. अयं गिरिरर्बुदे आस्माकवंशप्रभवोपि नन्द (न्दि ) नी हेतु के विश्वामित्रेण सह विरोधे तच्छिक्षार्थं वैसिष्ठेन परमारादिपुरुषो ह्य
99
र्बुद उत्पादित इति यद्यप्यस्माकं वंशस्य परमारान्वयस्योत्पत्तिस्थानं तथापि यौष्माकीणप्रसादादस्मदीयोयं युष्मत्किंकरत्वादस्माकम् । कीदृशोयम् । औत्तरीय उत्तरे प्रशंस्यदेशे भवोत एव सवैणुकीयैर्वेणुके
93
9.8
१ ए सवेणु. २ बी यः । अस्मा'.
नगरे.
१ सय । आ. २ बी पर्वतकी". बीन्यं । दा. 'रीयः । दा ५ एसी ती क्ष्मा. ६ वी 'त्र गिरे. सी कण । ई. ८ सी हीय: 1 स्व. बी 'द अस्मा'. १० सी ११ सी अद्याप्य. १२ सी श. १३ ए बी सवीणु. "विणु..
Jain Education International
For Private & Personal Use Only
४ बी
७ सी
वशिष्ठे .
१४ ए
www.jainelibrary.org