SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [ है० ६.३.६४. ] पोडशः सर्गः । २८५ कोपान्त्य । ऐare | कच्छादि । काच्छैः । सैन्धवैः । अत्र "कोपान्त्या चाण" [ ५६ ] इत्यण् ॥ शृगालगतय । इत्यन्न “गर्त ० " [ ५७ ] इत्यादिना - ईयैः ॥ कवकीयैः । अत्र "कट० " [ ५८ ] इत्यादिना-ईयः ॥ आश्वस्थिकीय ( यैः) । आयामुखीयैः । दाक्षिकन्थीयः (य) । दाक्षिपल ४ atr | दाक्षिनगरीय | दाक्षिग्रामीय । दाक्षिहदीयैः । इत्यत्र " कखोपान्त्य ० " [ ५९ ] इत्यादिना - ईयः ॥ पर्वतीयैः । अत्र "पर्वतात्" [ ६० ] इतीयः ॥ "अनरे वा" [ ६१ ] इति चेयः ॥ पर्वतीयवेपैः । पार्वतीं क्ष्माम् | अ पर्णीय कृणीय । इत्यत्र “पर्ण० " [ ६२ ] इत्यादिनेयः ॥ गीय | स्वकीयः । अत्र “गहादिभ्यः " [ ६३ ] इतीयः ॥ अध्यासितो माध्यममध्यमीयैः संवैणुकीयैर्गिरि रौत्तरीयः । आमrajशप्रभवपि यौष्माकीणप्रसादादयमस्मदीयः ॥ ३५ ॥ ३५. अयं गिरिरर्बुदे आस्माकवंशप्रभवोपि नन्द (न्दि ) नी हेतु के विश्वामित्रेण सह विरोधे तच्छिक्षार्थं वैसिष्ठेन परमारादिपुरुषो ह्य 99 र्बुद उत्पादित इति यद्यप्यस्माकं वंशस्य परमारान्वयस्योत्पत्तिस्थानं तथापि यौष्माकीणप्रसादादस्मदीयोयं युष्मत्किंकरत्वादस्माकम् । कीदृशोयम् । औत्तरीय उत्तरे प्रशंस्यदेशे भवोत एव सवैणुकीयैर्वेणुके 93 9.8 १ ए सवेणु. २ बी यः । अस्मा'. नगरे. १ सय । आ. २ बी पर्वतकी". बीन्यं । दा. 'रीयः । दा ५ एसी ती क्ष्मा. ६ वी 'त्र गिरे. सी कण । ई. ८ सी हीय: 1 स्व. बी 'द अस्मा'. १० सी ११ सी अद्याप्य. १२ सी श. १३ ए बी सवीणु. "विणु.. Jain Education International For Private & Personal Use Only ४ बी ७ सी वशिष्ठे . १४ ए www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy