________________ घ्याश्रयमहाकाव्ये [कुमारपालः] कोचितक्रियाणां विधातारं करिष्ठं स्वं सुतं करयन्ती कर्तारमाचक्षाणा तत्तदनुकूलाचरणेन कर्तारं कुर्वाणा वा / यद्वा / करिष्ठं प्रकृष्टं जनकवन्तं कर्तारं वा पुत्रस्य जनयितारं स्वमात्मानं करयन्ती कर्तृमन्तं कर्तारं वाचक्षाणा / न हि न पुनरपरा अन्याः पयीयसीरतिपयस्विनीः पुत्रस्तन्यपानार्थं कदाप्यानाययम् / कीहक्सती / वसिष्ठमत्यन्तं वसुमन्तमतिद्रव्याढ्यं पतिं भर्तारं वसयन्ती वसुमन्तमाचक्षाणा / ईश्वरोयं बहुद्रव्यं वो दास्यंतीति पुत्रस्य स्तन्यपानाय स्वपतिमत्याढ्यं भणन्तीत्यर्थः / यतः स्वयमेव पेयसीयस्यतिपयस्विनी / वंशस्थेन्द्रवंशयोरुपजातिः॥ स्नेहेन मां पयसंयन् वसवीयसश्च पुत्रो भवन्स तु जनै शमित्यतर्क / एष प्रपा वसवयत्पययजनानां चक्रे पयिष्ठवसविष्ठशुभा वसीयान् // 66 // 66. स तु स पुनर्वालको जनै शमतर्कि / कथमित्याह / एष बालको वसीयानतिवसुमान्सन्प्रपाश्चक्रे / पूर्वभवेकारयदित्यर्थः / कीदृशीः / पयिष्ठवसविष्ठशुभाः पयिष्ठाः शीतलसुरभिसुस्वादुजलपूर्णघटत्वादतिशयेन पयस्विन्यो वसविष्ठाश्च विशिष्टोपभोग्यगंवाक्षोपवनपुष्पफलशीतलच्छायादिमहर्दिकत्वेनातिवसुमत्यो याः शुभा म 1 ए °सन्. 2 ए यशश्च. 3 ए °सय. १ए°ष्ठं स्वसु. 2 सी णा। न हि. 3 वीकृष्टज'. 4 बी सी 'स्यति. ५सी पयीय. 6 ए मान्प्र. सी ७°स यिष्ठ'. 8 सीसयि. म्भ वशि. ९ए गप. 10 बी सी तच्छा, "11 5 °याम'....." Jain Education International For Private & Personal Use Only www.jainelibrary.org