________________
व्याश्रयमहाकाव्ये
[ जयसिंहः]
३३. अथ तद्बलं तै राक्षसैर्वर्वरकाख्याय नेत्रे स्वस्वामिने कथि तम् । किंभूतम् । परिवादि रक्षसां दूषणशीलं संज्वारि कोपेन संतपनशीलं तथा विसर्गिसंसर्गि त्यागिभिर्युक्तम् । एतेन वृत्त्यविच्छेदभने स्वामिकार्य एव तत्परत्वं सूचितम् । तथानुवाद्येकत्र स्थान एवमेवं राक्षसा हनिष्यन्त इत्यादौ कैचिंद्भटैरुक्तेनु पश्चाद्वदनशीलमेकत्र च स्थाने संवादि रक्षोवधाद्युपायविषये मिथः संवदनशीलं कुत्रापि चोरत्यन्तं विवादि चाहो भवद्भिः कथमुक्त राक्षसा हन्तुं न शक्यन्ते यतस्ते ममाग्रे क इत्यादिविवदनशीलं कुत्रापि प्रवादि दर्पात्प्रकर्षेण वदनशीलं सिंहनादं कर्नित्यर्थः ॥
८२
1
प्रयामी । आयामि । अप्रयासी । अनायासि । इत्यत्र “प्राञ्च्च० " [ ५२ ] इत्यादिना घिनि ( न ) ण् ॥
४
€
प्रमाथी । प्रलापि । इत्यत्र “मथैलपः " [ ५३ ] इति घिनण् ॥
19
विद्रावि । प्रद्वावि । इत्यत्र “वेश्व द्रो: " [ ५४ ] इति घिनि (न) ण् ॥
८
९.
विसारि । परिसारि । प्रसारि । इत्यत्र “विपरि०" [ ५५ ] इत्यादिना धिन (न) ण् ॥
संपर्क | संवारि । इत्यत्रं "समः ० " [ ५६ ] इत्यादिना घिनि (न) ण् ॥ केचिण्यन्तादपीच्छन्ति । संज्वरिभिः ॥ त्वरयतेरपि कश्चित् । संत्वरिभिः ॥
११
संसर्गि | विसर्गि । इत्यत्र “संवेः सृजः " [ ५७ ] इति घिन ॥
१२
संवादि । परिवादि । अनुवादि । विवादि । प्रवादि । इत्यत्र "संपरि०"
[ ५८ ] इत्यादिना घिनि (न) ण् ॥
१ ए सी डी 'देक क्ष्यन्ते. ४ बी 'दि व'. ७ डी. मध्यप इति ना.
Jain Education International
२ ए चिद्भरते. सी 'चिद्भाटै '. ३ बी श ५ ए सी डी थपः. ८ डी 'रि । प्र. ९ सी ११ ए डी घिनिण् सी धिण्.
६ ए सी डी विणि । वि. इ. 1 १० सी डी
१२ सी दि
। अ
For Private & Personal Use Only
www.jainelibrary.org