________________
[ है० ७.२.९१.] अष्टादशः सर्गः।
४८७ किम् । कुतः॥ सर्वादि । सर्वतः। विश्वतः॥ बहुँ। बहुतः। अत्र "किमयादि." [ ८९ ] इत्यादिना पित्तस् ॥ ब्यादिवर्जनं किम् । द्वाभ्याम् । मत् ॥ बहोर्दैपुल्यप्रतिषेधः किम् । बहोः कालात् ॥
इतः । अतः । कुतः । एते “इतोतः कुतः" [ ९० ] इति निपात्याः ॥ इन्द्र. वंशावंशस्थयोरुपजातिः ॥ स भवान्बली कोस्त्वभि तं भवन्तं भवितालमसै भवतेपि कोत्र। न ऋते भटोमाद्भवतोप्यनेन भवतेति कोस्तौन ततोभवन्तौ१०१
१०१. ततोभवन्तौ पूज्यौ भैम्यान्नौ को नास्तौत् । कथमित्याह । हे भैमे स प्रसिद्धो भवान् बल्यतश्च तं प्रसिद्धं भवेन्तमभिलक्ष्यीकृत्य को बल्यस्तु न कोपीत्यर्थः। अत एवास्माद् भवतस्त्वत्त ऋते विना न भटस्त्वमेव वीर इत्यर्थ इति । तथा हे आन्नास्मै प्रत्यक्षाय भवतेपि तुभ्यमप्यलं समर्थोत्र जगति को भवितास्ति भविष्यति वा न कोपीत्यर्थः । अत एवानेन भवतापि सह को भटो न कोपीत्यर्थ इति च ॥ केकिरवम् ॥
आयुध्यते किमु ततोभवतो विवस्वतः
पुत्रेण पार्थ उ ततोभवता ततोभवान् । विष्णोतेपि हि ततोभवतः सुरा इति
शश्लाघिरे किल ततोभवतेथ भैमये ॥ १०२ ॥ १०२. अथ किलेति सत्ये । सुरास्ततोभवते पूज्याय भैमये शश्लाघिरेवर्णयन् । कथमित्याह । उ हे भैमे ततोभवान्पूज्यः पार्थोर्जुनस्ततोभवतः पूज्यस्य विवस्वतो रवेस्ततोभवता पूज्येन पुत्रेण १ एस्तौस्त्वत्त ऋते. २ सीवतेथ.
१ ए किमु । कु. २ सी हुतः. ३ सी दिव. ४ सी वन्तिम'. ५ सी त्यकौ ब. ६ सीवान्नेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org