________________
घ्याश्रयमहाकाव्ये [कुमारपालः] ९७. चौलुक्यरूप्याश्चौलुक्यस्य भूतपूर्वाः पदातयश्चाहडादयो भृशमान्नत आन्नस्य पक्षेभवन् । तथान्नचरा आन्नस्य भूतपूर्वाश्च पदातयो गोविन्दराजादयश्चौलुक्यतश्चौलुक्यपक्षेभवन् । ततस्तस्मिन्पक्षद्वयभवने सति ते चौलुक्यरूप्या आन्नचराश्चादितोग्रे भूत्वा तौ भैम्यान्नावमितो वा । वात्र समुच्चये । परितच तयोरने पार्श्वयोः सर्वतश्च भूत्वेत्यर्थः । व्यधुः । किं युच्छ्रमप्रवाहिकातो युच्छ्रम एव भैम्यान्नयोर्युद्धश्रान्तिरेव दुःखकत्वात्प्रवाहिका रोगभेदस्तस्य प्रतीकारं स्वयं युद्धकरणेन तौ युद्धश्रान्तौ विश्रमयामासुरित्यर्थः ॥
चौलुक्यरूप्याः । आन्नचराः । अन्न “षष्ट्याः०" [८० ] इत्यादिना रूप्यप्चरटौ॥
चौलुक्यरूप्या आन्नतोभवन् । चौलुक्यतश्चान्नचराः । अत्र "व्याश्रये तसुः" [८१] इति तसुः ॥ प्रवाहिकातो व्यधुः । अत्र "रोगात्०" [ ८२ ] इत्यादिना तसुः ॥ परितः । अभितः । अत्र "परि०" [ ८३ ] इत्यादिना तसुः ॥
आदितः । ततः। अत्रे 'आद्यादिभ्यः" [ ८४ ] इति तसुः ॥ इन्द्रवंशोवंशस्थयोरुपजातिः ॥ ते वृत्ततोप्यव्यथिताः प्रेहीणाः क्षिप्ताश्च पापाः प्रहतेः प्रहारम् । भिथोसुतोमन्प्रति दायिनो द्राग्न नात्यगृह्यन्त तदा यशस्तः।।९८॥
१ ए प्रही:णाक्षप्ता. २ सी पापैः प्र. ३ ए हृते प्र. ४ सी थोसतो. ५ बी स्तः । त्तौ चौ.
- १ ए क्यस्य भू. सी क्यस्य स्वरू'. २ ए °स्य पू. ३ बी विदरा'. ४ ए °श्चौलक्य. ५ ए प्या अन्न. ६ एश्च यो'. ७ ए सी षष्ठयादि. ८ ए प्यचर. सी प्यर'. ९ एत्र याश्र. १० ए गादिना. बी गादि इ. ११ ए°त्र या. १२ ए °वंश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org