________________
३२
याश्रयमहाकाव्ये
[ जयसिंहः ]
यत्करं तदन्याभीप्सितं करोति यस्तं तत्करं वा । यद्रोचते तत्कुर्वाण
मित्यर्थः ॥
कीर्तेर्बहुकरो यच्छन्त्रमसंख्याकरोथिंपु | त्रिभूत्पुमर्थेषु तेजसा सोत्यहस्करः ॥ ५९ ॥
५९. स जयसिंहस्त्रीन्करोति त्रिकरोभूत् । केषु विषये । त्रिकर इति विशेषाकाङ्क्षायां पुमर्थेषु धर्मार्थकामेषु । धर्मार्थकामांस्त्रीनपि यथावसरं सिषेव इत्यर्थः । कीदृशः । असंख्याकरो मया कियद्दत्तमिति गणनामकुर्वन्सन्नथिर्पु स्वं द्रव्यं यच्छंस्तथा तेजसा कृत्वात्यहस्करोत एव कीर्तेर्बहुकरः । बहुशब्दोत्र गुणवचनो गुणिवचनश्च । बहुत्वं बह्रीं वा प्रेभूतां कुर्वन् ॥
निशांकरकुलोत्तंसः सोतिभास्करजः सदा । प्रभाकरोदये तातं दिवाकरमिवार्नमत् ॥ ६० ॥
७
६०. स्पष्टः । किं त्वतिभास्करजो भास्करजो मनुः कर्णो वा न्यायदानादिगुणैस्तावतिक्रान्तोत एव निशाकरकुलोत्तंसः ॥
स्ववंशादिकरौ प्रीतौ क्षपाकर विभाकरौ ।
एष भक्तिकरोकार्षीच्चित्रकर्या गुणश्रिया ।। ६१ ॥
१ सी डी कीर्तिबहु २ एन० ३ सी शावरकलो.. सी 'द ता डी 'दषे तां दि.. ६ ए 'नसत्. ७ बी कार्या.
५
३ एच.
१ सी डी यस्तत्क°. २ एस्तं यत्करं तदन्याभीप्सितं करोति यस्तं तत्करं वा ।. ४ ए त्रिकारोभूष्केषु. ५ए अडिपु. ६ ए सी डी पु स्वद्र ७ सी डी कीर्तिबहु ८ बी 'हु बहुत्वं. ९ ए प्रसूतां ११ सी 'रकलो..
१० ए स्पष्टा किं.
Jain Education International
४ए रोवये.
For Private & Personal Use Only
www.jainelibrary.org