________________
३५०
व्याश्रयमहाकाव्ये
काचिन्माशब्दिकी शाब्दिक्यामप्याल्यां लतान्तरे । नैत्यशब्दिक वाचालसपत्न्या अशृणोद्वचः ॥ २८ ॥
२८. काचिल्लतान्तरे लतामध्ये नित्यशब्द इति ब्रूते नैत्यशब्दिको मीमांसकस्तद्वद्वाचाला या सपत्नी तस्या वचोशृणोत् । किमेषा पत्यु
वक्त्याकर्णयत् । कीदृक्सती । शाब्दिक्यामपि वैयाकरणीत्वेनाविनष्टं शब्दमुच्चारयन्त्यामप्याल्यां सख्यां विषये माशब्दिकी माशब्द इति ब्रुवाणा मा शब्दः क्रियतामिति ब्रुवाणेत्यर्थः ॥
3
लालाटिकं कौकुटिक दार्दरिक्या सह स्थितम् ।
प्रियं दृष्ट्वा लतान्तः काप्यवभालतयैव हि ।। २९ ॥
२९. कापि कोपातिरेकेण बन्धनान्तरग्रहणे कालक्षेपासहिष्णुत्वाल्लतयैव प्रियमबध्नात् । किं कृत्वा । लतान्तदर्दिरिक्या दर्दरो घटो वा
E
19
दित्रं च । तत्र वादित्रं कुर्वत्येवमुच्यते । तया सह स्थितं दृष्ट्वा । यतः कौकुटिकं दाम्भिकचेष्टा कुक्कुटी तामाचरन्तं मायिनं तथा ललाट पश्यति ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेने च कार्येष्वनुपस्थानं यः प्रियो दृष्टं प्रियाललाटमिति दूरतो याति न तु तदभिप्रेतकार्य उपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपप्रसादेज्ञानायै यः पश्यति सल (ला) लाटिकस्तम् ॥
शब्द । नैत्यशब्दिक । इत्यन्त्र " माशब्द० " [ ४४ ] इत्यादिनेकण् ॥
१ बी 'मप्यल्या.
१ एतद्वा'. ५ बी 'रा घटौ वा
९ सीन का
यः . १३ ए
२ बी सी असृणो.
२ वी 'चोसृणो. ३ ए ६ सी कुवित्ये. १० एनं प्र.
यत्पश्य.
Jain Education International
[ कुमारपालः ]
३ एकं ददारि".
"र्थः । ललाटि'.
कु
११ सी यादृष्टं प्रियाल
For Private & Personal Use Only
४ बी दादर " .
४ सी रो.. ८ सी नं यः. १२ सी 'दनामा
www.jainelibrary.org