________________
४४४
ड्याश्रयमहाकाव्ये
[ कुमारपालः]
चिल्लः । पिल्लः । चुल्लम् । अत्र "क्लिनात्०" [१३० ] इत्यादिना लः। क्लिन्न. स्य च चिलपिलचुलादेशाः॥
उपत्यकाधित्यकयोः । इत्येतौ "उपत्यका०" [१३१] इत्यादिना निपात्यौ ॥ उपजातिः ॥ अविकटाविपटैरिव जाङ्गलैः करटिगोष्ठनियोगिभिराकुलैः । तुरगषगवसन्मयगोयुगाधिकृतिभिश्च विराविभिरैधि सः ॥ ३९ ॥
३९. जाङ्गलैजङ्गलदेशोद्भवैनरैः स चौलुक्यसैन्यकलकल ऐधि वर्धितः । यत आकुलैट्दैिन्यनादश्रवणोत्क्षुभितैः सद्भिर्विराविभिंविरसं शब्दायमानैः । अविकटाविपटैरिव यथाविकटा ऊ(उ)रणानां समूहा अविपँटाश्चावीनां विस्ताराश्चाकुलाः सन्तो विरुवन्ति । किंभूतैः । करटिगोष्ठेषु हस्तिनां स्थानेषु नियोगिभिरायुक्तैस्तथा तुरगषगवेष्वश्वबङ्गवेषु सन्मयगोयुगेषु शोभनोष्ट्रभेदानां द्वित्वेषु चाधिकृतिभिश्च ॥
अविकटाविपरैः । इत्यत्र “अवे:०" [१३२] इत्यादिना कटपटौ ॥ करटिगोष्ठ । इत्यत्र “पशुभ्यः" [१३३] इत्यादिना गोष्टः ॥ सन्मयगोयुग । इत्यत्र "द्वित्वे गोयुगः" [१३४] इति गोयुगः ॥ तुरगषङ्गव । इत्यत्र "पैट्त्वे षड्गवः" [१३५] इति पङ्गवः ॥ द्रुतविलम्बितं छन्दः ॥
ढक्कानकशङ्खजोथ धीरैस्तिलतैलेङ्गुदतैलवयवेचि । रणकर्मठभैमिवीर्यशंसी स दिवा तारकितावच्च भीदः॥४०॥ ४०. स्पष्टम् । किं तु धीनिर्भयभटैर्व्यवेचि । अयं ढक्काजोयं चा१ बी वेत्ति । र. २ ए मणि भीमवी.
१ ए बी क्लिनात्. २ सी ना नः । क्लि'. ३ बी क्लिनस्य. ४ ए "लैट्टेट्सै'. ५ ए णाक्षुभितैः सर्वि' ६ ए भिर'. ७ बी पटोश्चा. ८ सी ठेत्यत्र पशुभ्यः. ९ ए °षु नि. १० ए घङ्गेपु. ११ ए षङ्गे प. १२ ए वः । द्रु. १३ ए चातजो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org