________________
२३२
ध्याश्रयमहाकाव्ये
[जयसिंहः]
६६. औष्ट्रकपयस्योपजीविनामप्युष्ट्रया विकार औष्ट्रकं यत्पयस्यं पयसो दुग्धस्य विकारो वित्रुटितदुग्धादि तदुपजीविनामप्युष्ट्रपालानामपि । ते हि निर्दया निर्धर्माश्च स्युस्तेषामप्यमुतो गिरेः सकाशाद् गम्ययबपेक्षया पञ्चम्याममुं प्राप्य वा पावनी दयादिना पवित्रा धीः स्यात् । यथा दोर्दारुणो विकारः काष्टखण्डं द्रव्यं तेन घृष्टा या शामीला शमीवृक्षावयवो यष्टिस्तस्याः सकाशात्तां प्राप्य वाग्निः स्यात् ॥
शामील । इत्यत्र “शम्या लः' [ ३४ ] इति लः ॥ पयस्य । द्रव्य । इत्यत्र “पयोद्रोर्यः" [ ३५ ] इति यः ॥ औष्ट्रक । इत्यत्र "उष्टादकज्' [ ३६ ] इत्यकञ् ॥ सोथामुच्यौमकं वासः पौलस्त्येनौमवाससा ।
दत्तहस्तोद्रिमध्यास्त दर्शिताध्वौर्णकाम्बरैः ॥ ६७ ॥ ६७. स्पष्टः। किं त्वौमकमुमाया अतस्या विकारं वासो वस्त्रं धौतवस्त्रिकामित्यर्थः । आमुच्य परिधीय दत्तहस्तो दत्तवाहिकः । एतेन पादचारेणारोहकथनम् । और्णकमाया विकारोम्बरं येषां तैः सौराष्ट्रः । ते राणवस्त्रं परिदधति ॥
औणेणेयत्वक्पटानां कौशेयान्यध्वदर्शिनाम् । मुक्तपारशैवास्त्राणां दत्वा चैत्ये नृपोविशत् ॥ ६८ ॥
१ बी सी औणेणे'. २ ए "fणय'. ३ बी शवस्त्रा. ४ ए शयत्.
१ सी ना उष्ट्या. २ ए °रो त्रु'. ३ बी मपि । ते. ४ सी प्यमतो. ५ बी पाठनी. ६ बी द्रो इ. ७ वी स्त्रिकमि'. ८ सी थैः । अमु. ९ ए धायाद. १० सी दत्तावा. ११ बी और्णमू. १२ सी ट्रैः। ह्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org