________________
३६०
व्याश्रयमहाकाव्ये
[ कुमारपाल : ]
रूपमायुधं हि स्मरस्यैतद्दत्तमेव स्यात् । अन्योपि भटः शस्त्रागारनियुक्ताच्छत्रं गृहीत्वा शत्रून्प्रहरति ततश्च ते मूर्छन्ति ॥
3
स्मरायुधागारिकाणाम् । अत्र " अगारान्तादिकः " [ ७५ ] इतीकैः ॥
अदेश | आशुचिकाः ॥ अकाल | सांकि । इत्यत्र “अदेश०" [ ७६ ] इत्यादिक ॥
किंनु नैकटिकीवासीत्युदित्वा वार्क्षमूलिकी ।
सांस्थानिक सतीर्थ्याम्भस्येकयाकृष्य चिक्षिपे ॥ ४५ ॥
४५. समानतीर्थे गुरौ वसति सतीर्थ्या सख्ये कयाकृष्याम्भसि चिक्षिपे जलक्रीडार्थं क्षिप्ता । कीदृक्सती । वृक्षमूले वसति वाक्षमूलिकी तथा संस्थानेवयवरचनायां व्यवहरत्याचरति सांस्थानिकी माम्भसि न प्रवेष्टव्यमित्यवस्थानविशेषेण तिष्ठन्तीत्यर्थः । किं
99
I
१४
कृत्वा चिक्षिपे । उदित्वा । किमित्याह । किं नु नैकटिकवासि निकटे वसति नैकटिक्यारण्य क्या भिक्षुण्या प्रामत्कोशे वस्तव्यमिति यस्याः शास्त्रितो वासः सैवमुच्यते । यथा सा भिक्षुणी कामविकाररहितत्वाज्जलकेलिं न करोति तथा त्वं किमिति न करोषीत्यर्थ इति ॥ लौहप्रस्तारको गौसंस्थानिको वासि किं त्वि (वि)ति । प्र (प्रा)स्तारिक्या कयाप्यूचे दृशोर्वारि क्षिपन्पतिः ॥४६॥
१ बी सी किं तु नै . "निकी स ५ सी को वा.
१ सी 'रसैन्याह २ सी आदे. ५ ए बी 'देश: । आ'. चिक्षेप ज.. °. १२ सीमा,
२ ए 'कटकी'. ३ बी "टिकावा.
६ बी 'रिक्षप.
'युक्तच्छ'. ३ सी तेन मू I ६ बी ध्यिक्ये तत्र. ७ ए
४ बी कः । इतत्र . ८ ए
९ एहति आरति सां. १० एव वस्तव्य. ११ बी सी किंतु १३ ए मकेलिर. १४ ए 'ति । रिक्या विशाला'.
Jain Education International
४ ए
For Private & Personal Use Only
www.jainelibrary.org