________________
[ कुमारपालः ]
चाण्ड्यदादृढतास्पदमन्वत्राजि सढिमसद्रढिमांसः ।
पार्थिवैः श्रितदृढत्ववृढत्वैवैरिवार्द्धदृढते से हरिष्यन् ॥ ३ ॥
४१८
३. स कुमारपालः श्रितदृढत्ववृढत्यैराश्रित बलोत्साहै: पार्थिवैरन्वत्राज्यनुव्रजितः । यतो वैरिवाढते अन्नस्योत्साहयलौ (ले?) हरिध्यन्नपहर्तुमनाः । ईशोपि कुत इत्याह । यतः सत्रदिमानौ सोत्साही संदिमानौ च सवावंसौ स्कन्धौ यस्य सः । तथा चाण्ड्यं सत्त्वानभिभवनीयता हेतुर्भीमत्वगुणो वा (दा)
बलिता ह ( वृ) ढतोद्यम
एषामास्पदम् ॥
व्याश्रयमहाकाव्ये
व्योम्यशुक्किमनि शौलचंद मामाच्छत्रमस्य निजशुकृतयोच्चैः ।
ε
क्ष्मापतित्वपिशुनं श (स) मशुक्लत्वाधिपत्यमिव विश्रददभ्रम् ||४||
४. अस्य राज्ञछत्रमामात् । कीदृक्सत् । क्ष्मापतित्वपिशुनं नृपसूचकं तथादत्रं संपूर्ण समशुक्लत्वाधिपत्यमिव समं सर्वं यच्छुत्वं शुक्लो गुणस्तस्य स्वामित्वमिव विभ्रत् । कया कृत्वा । उच्चैरतिशयितया निजशुकृतथा । अत एवाकिमनि कृष्णे व्योनि शौari शुक्तां ददत् । यो हि यस्या लक्ष्म्याः स्वामी स्यात्स तां लक्ष्मी तलक्ष्मदरिद्रस्य नरस्य ददौरवास्पदत्वेनं शोभते ||
१ बी सी ''. २ वी 'वै श्र सहिष्य'. ५ बी 'दमा'. ६ एनं त्सम',
२ ए पालं श्रलै'. माना:. ५ सी सदृ निशु ९ सीन लभ'.
Jain Education International
३ ए बी .
२ एवढ
६ए 'त् । क्ष्म्याप', ७ बी 'व'.
३ वी "साहेब" ४ ए -
८ ए
४ ए
For Private & Personal Use Only
www.jainelibrary.org