________________
२१४
व्याश्रयमहाकाव्ये
पाण्ड्यः । अत्र “पाण्डोर्व्यण्" [ ११९] इति ड्यण् ॥
शकः । यवनः । अत्र " शकादिभ्यो द्वेर्लुप्" [२०] इति द्वे: प्रत्य
यस्य लुप् ॥
कुन्त्यवन्ती । इत्यत्र " कुन्ति ० " [ १२१ ] इत्यादिना ज्यस्य द्वेर्लुप् ॥ कुरू कौरव्याणी । इत्यत्र “कुरोर्वा " [ १२२ ] इति द्वेर्व्यस्य लुब्वा ॥
अञ् । शूरसेनी ॥ अण् । मही । इत्यत्र “ दे० " [१२३] इत्यादिनाअणो द्वे ॥ द्वावनुवर्तमाने पुनर्दिग्रहणं भिन्नप्रकरणस्यापि हेर्लुबर्थम् । असुरी । असुरस्यापत्यं स्त्री । “राष्ट्र०" [ ६.१.११४] इत्यादिनाञ् । शकादिस्वाल्लोपः । “जातेर्०” [ २. ४. ५४ ] इत्यादिना ङीः ॥ सैव शस्त्रजीवि - संघः स्त्रीत्वविशिष्टो विवक्षितः | स्वार्थे “पर्श्वादेरण्” [ ७.३.६६ ] तस्यापि “स्त्रियाम्” [ ६. १. ४६ ] अनेन लुप् । अप्राच्यभर्गादेरिति किम् । मागधी । मगधः प्राच्यो राष्ट्रस्वरूपः क्षत्रियः । भर्गादि । भार्गी । औशीनरी ॥
[ जयसिंहः ]
9
पञ्चालाः पाञ्चाल्यो लौहध्वज्या लोहध्वजा अपि ।
यस्का लह्या विदागर्गास्तस्याग्रे चर्चरीर्जगुः ॥ २८ ॥
२८. पञ्चाला नृपाः । पाञ्चाल्यो राज्ञ्यः । लोहध्वजा एव “पूगादमुख्यकाइयो द्वि:" [ ७.३.६० ] इति ये लौहध्वज्या अर्थकामप्रधाना नानाजातीयाः स्त्रीपूगाः । लोहध्वजा नरपूगाः । यस्कादयो मुनिभेदाः । शिष्टं स्पष्टम् ॥
सश्यापर्णा गौपवनाः सागस्तीया अगस्तयः ।
कुण्डिनाश्च पृथासूनोस्तीर्थयात्राकथा व्यधुः || २९ ॥
Jain Education International
१ एल्यो लोह'. २ ए या चर्चरी जगुः .
१ बी सी 'ति प्र'. २ ए सी कुरु कौ ३ बी लुग्वा । अ° ४ ए सी 'पः क्षित्रि. ५ए शीनारी. ६ ए 'ज्ये लोह'.
For Private & Personal Use Only
www.jainelibrary.org