________________
[ है० ६.१.१०७.]
पञ्चदशः सर्गः।
२०९
सौयामायनियामुन्दायनिवार्ष्यायणीयकान् । वार्ष्यायणिकसौयामायनीयौ च मिथःश्रितौ ॥ १३ ॥ तैकायनीयमुख्यांश्च भूपजाल्मान्मशिष्य सः। वर्त्म केदारदेवस्य सुस्थं चक्रे महाभुजः ॥ १४ ॥ ११-१४. स्पष्टाः । किं तु भूपजाल्मान् यात्रिकोपद्रवकारित्वेन निन्द्यनृपान् । प्रशिष्योच्छिद्य । सुस्थं निरुपद्रवम् ॥
भागवित्तिकम् भागवित्तायनम् । तार्णबिन्दविकम् तार्णबिन्दविम् । आकशापेयिकम् आकशापेयि । इत्यत्र “भागवित्ति०' [ १०५] इत्यादिना वेकण् ॥ पक्षे । भागवित्तेः “यनिजः" [६. १. ५४ ] इत्यायनॅण् ॥ शेषयोरिज् ॥
सौयामायनीयौ । सौयामायनिकम् । सौयामायनि । यामुन्दायनीयम् । यामुन्दायनिक । यामुन्दायनि । वायिणीयकान् । वार्ष्यायणिक । वायोयणि । इत्यत्र "सौयामायनि०" [ २०६] इत्यादिना वा-ईयेकणौ ॥ पक्षे "जिदार्पादणिजोः" [ ६. १. १४० ] इत्यणो लुप् ॥ कश्चित्त्वन्यभ्योपीच्छति । तैकायनीय ।
कैतवायनितैकायन्यैर्हे सिद्धपुरेथ सः ।
प्राच्यास्तीरे सरस्वत्याश्चक्रे रुद्रमहालयम् ॥ १५ ॥ १५. स्पष्टः । किं तु महातीर्थत्वात्कैतवायनितैकायनिमुनीनामहे वासयोग्ये चक्रे । केचित्त्वीगितो धातोर्णिगर्थ एवात्मनेपदमिच्छन्ति । तन्मतेनाकारयदित्यर्थः ॥
१ बी नियया . २ बी वार्षावणि. ३ बी न्यर्हसि .
१ बी सी ध्योच्छेद्य. २ ए त्तिकिम्. ३ वी म् । तर्ण०. ४ ए विकिम् । आ°. ५ बी आकाशपे'. सी आकाशापेयक. ६ बी सी आकाशा. ७ सी नञ् । शे०. ८ सी मायानि . ९ बी °नि । यामु. १० ए नीम् . ११ सीणि । वर्षाय'. १२ बी क । वर्षाय. १३ ए °ाणी ३०. १४ बी तोर्धातो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org