Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
Catalog link: https://jainqq.org/explore/003629/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ The Department of Public Instruction, Bombay. THE DVYÂS'RAYAKÂVYA BY HEMACHANDRA WITH A COMMENTARY BY ABHAYATILAKAGANI Bombay Sanskrit Part II-Cantos XI to XX. ABAJI VISHNU KATHAVATE B. A. EDITED BY 1921. [All rights reserved ] Price Rs. 9. Seri Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, at the Nirnaya-Sagar' Press 23, Kolbhat Lane, Bombay. Published by Government Central Press, Bombay. Page #3 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रकृतम् द्याश्रयकाव्यम् अभयतिलकगणिविरचितया टीकया समेतम् । बी. ए. इत्युपपदधारिणा काथवटेइत्युपाहृन विष्णुसूनुना आबाजीइत्येतेन संशोधितम् (मूलमेव-सर्गाः ११-२०) शाके १८४३ वत्सरे १९२१ ख्रिस्ताब्दे मूल्यं ९ रूप्यकाः Page #4 -------------------------------------------------------------------------- ________________ मुम्बापुरीस्थराजकीयग्रन्थमालाधिकारिणा मुम्बय्यां निर्णय सागरमुद्रणालये मुद्रयित्वा प्रकाशितम् । Page #5 -------------------------------------------------------------------------- ________________ FOREWORD In October 1918 was transferred to the Bhandarkar Oriental Research Institute the management of the Bombay Sanskrit and Prakrit Series, till then conducted by the Government of Bombay under the joint supervision of the Professors of Sanskrit at the Elphinstone and the Deccan Colleges. The management included also the task of completing the works in the Series to which the Govment of Bombay was already pledged-and amongst these the complete edition of the Dvyās'rayakāvya of Hemachandra with the Commentary of Abhaya. tilakagani. The Editor, Professor Abaji Vishnu Kathavate, had prepared a press copy of the entire poem together with its commentary, to which he had intended giving his final revision before placing it into the hands of the printers. Unhappily death intervened, and the first volume of the work ( cantos I to 10. B. S. P. S. No. LXIX) was brought to completion under the circumstances mentioned in the Preface to that part. This second part gives the remaining text of the poem ( cantos II to 20 ) together with the commentary on the same. This has been passed through the press under the care of the same Mr D Agashe Shastri of the Thana High So did similar service in connection with Page #6 -------------------------------------------------------------------------- ________________ VI FOREWORD tion of the first volume, and who has also at our request given a synoptical statement of the most important points where the grammatical system of Hemachandra differs from that of Panini. As the poem is primarily intended to introduce the students to the niceties of Hemachandra's Grammar and only incidentally to give the History of the family of Hemachandra's great patron, this synoptical statement would, it is hoped, be found useful for purposes of comparison. Most of the historical material obtainable from the poem has been already utilised by Bühler in his German pamphlet entitled Ueber das Leben des Jaina-Mönches Hemachandra (1889), as also by Jacobi: Enclyclopaedia of Religion and Ethics, vol. VI, p. 591ff; and others. Even after the demise of Professor Kathavate, the Introduction and the Notes which he had always contemplated including in the edition, Government decided not to forego; and the task of preparing these was assigned to a competent scholar. As, however, the work of publishing the whole poem extended over a period considerably longer than what was originally anticipated, and the scholar who was to prepare the Introduction and the Notes expressed his inability to write the Introduction the Notes, Government ultimately decided to critical and exegetical matter and at least te the edition of the Text and the Comearly a third part of the present volume Page #7 -------------------------------------------------------------------------- ________________ FOREWORD VII was printed off before the management of the Series was transferred to the Bhandarkar Oriental Re. search Institute. The rest of it has been completed and the edition published under the supervision of the Publication Department of the Bhandarkar Institute. A verse-index, an index to proper names and an index of grammatical forms treated in the poem would have, no doubt, considerably added to the utility of the work. But that would have increased the volume of the work and entailed a further delay which it was deemed inexpedient to permit. But the possibility of bringing these out, together per chance with a historical introduction etc., as a further supplementary volume is not hereby absolutely shut out, though, naturally, no promise of any kind in the matter can be given at present. POONA ) August 1921. S. K. BELVALKAR, Chairman, Publication Department. Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्यस्य प्रस्तावः ॥ अयि विद्वांसः।व्याकरणशास्त्रस्य प्रणेतार इन्द्रादयोऽष्टौ बभूवुरिति विदितमेव तत्रभवताम् । तेषामेकतमो हेमचन्द्र इदं व्याश्रयं नाम सकलकाव्यगुणवत्त्वात्सूत्रोदाहरणरूपत्वाच्च यथार्थाभिधानं महाकाव्यं रचयामास । अत्र च मूलराजादारभ्य कुमारपालान्तश्चौलुक्यवंशो वर्णितः । “हेमचन्द्रानुग्रहेण कुमारपालो राज्यमवाप । अस्यैवोपदेशाच कुमारपालो जिनमतं बहुमेने । आत्मनो राज्ये च हिंसादीनि दोषबहुलानि कर्माणि स्मृतिशेषतां निनाय । अयं ११४३ मिते निस्ताब्दे राजपदमारुह्य ११७४ मिते निस्ताब्दे दिवं गतः। अस्य गुरुतां गतो हेमचन्द्र इमं ग्रन्थं ११६० मिते ख्रिस्ताव्दे प्रारभ्यापूर्णमेव विहाय स्वर्लोकं जगाम । आभ्य (अभय) तिलकगणिना च जैनसाधुनायं ग्रन्थः १२५५ मिते ख्रिस्ताब्दे पूर्णतां नीतः। हेमचन्द्रस्य 'हैमी नाममाला' 'अनेकार्थमाला' 'अध्यात्मोपनिषद्' 'हैमशब्दानुशासनम्' इत्यादयोऽन्ये च ग्रन्था वर्तन्ते ।” इति 'रावबहादुर मनोहर विष्णु काथवटे' इत्येतैः संपादिते 'भरतखंडाचा प्राचीन इतिहास' इत्यभिधे ग्रन्थे उपलभ्यते । एतद्न्थकर्तृत्वमन्तरेण तु मम 'घ्याश्रयं नाम महाकाव्यं पूर्णमेव हेमचन्द्रो विरचितवान् । वृत्तिस्तु अभयतिलकगणिविरचिता' इति भाति । यतोऽस्य सप्तदशसर्गगतद्विचत्वारिंशत्तमश्लोकवृत्तौ 'अनोजा अम्बुधातेष्विति पाठो युक्तः प्रतिभाति । स्त्रीलिङ्गे पुल्लिङ्गे चास्य समानरूपत्वात् । परमनोजस्काम्बुधातेष्विति पाठः प्रायो दृश्यते । तस्मादनोजस्केत्ययं पुंसि स्त्रीलिङ्गव्यत्ययेन योज्यः ।' इति मूलकतुरात्मनो भेदं दर्शयति । न च वाच्यमेतदुत्तरा द्वित्राः सर्गा अभय तिलकगणिविरचिता भवितुमर्हन्तीति । यतोऽन्तेऽपि 'सुगुरोस्तस्यादेशात्स कर्णकर्णोत्सवं विवृतिमेताम् । स्वमतिविभवानुसारान्मुनिर्व्यधादभयतिलकगणिः ॥' इति स्वस्य वृत्तिकर्तृत्वमेव विदधाति । Page #10 -------------------------------------------------------------------------- ________________ 10 प्रस्तावः। ___ अस्मिन्व्याकरणे पाणिनीयव्याकरणतो बहूनि भेदस्थलानि वर्तन्ते । तानि च प्रायो यथामति प्रदयन्ते । १ लदन्ताः समानाः १. १. ७. पाणिनीये दीर्घलकारो नास्ति । २ कसमासेऽध्यर्धः १. १. ४१. ३ अर्धपूर्वपदः पूरणः १. १. ४२. सूत्रद्वयं पाणिनीये नास्ति । ४ लत ऋल अलभ्यां वा १. २. ३. पाणिनीये दीर्घलकाराभावात् पक्षोदाहरणे लकार इत्यत्र ऋकार इत्येव भवति । ५ ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार् १. २. ७. पाणि नीये वत्सरशब्दो नास्ति। ६ अनाङ्माङो दीर्घाद्वा छः १. ३. २८. पाणिनीये तुगागमरिधा नात्पूर्वावयवत्वम् । इह तूत्तरावयवत्वम् । ७ प्लुताद्वा १. ३. २९. पाणिनीये प्लुताद्विधिर्नास्ति । ८ शिट्याद्यस्य द्वितीयो वा १. ३. ५९. ख्षीरम् । क्षीरम् ॥ अफ्सराः । अप्सराः ॥ अपदान्तेऽप्यत्रोदाहृतम् । पाणिनीये तु चयो द्वितीयाः शरि पुष्करसादेरिति पदान्त एवेति भाति । ९ भिस ऐस् १. १. २. अतिजरसैरित्युदाहृतं वृत्तिकृदनुसृतं किन्तु भाष्यविरुद्धम् । १० नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा १. ४. १०. अयग्रहण मधिकम् । पाणिनीये त्रयाः इत्येव । अत्र तु त्रये त्रयाः इति । ११ जरसो वा १. ४. ६०. पाणिनीये नैतत् । १२ नि वा १. ४. ८९. पाणिनीये नैतत् । किं तु कौमुद्यां नित्या त्परादपि नुमः प्रागतृन्निति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । इति रूपद्वयं साधितम् । १३ यजसृजमृजराजभ्राजभ्रस्जत्रश्चपरिव्राजः शः षः २. १. ८७. पाणिनीये तु व्रश्वभ्रस्ज० ८. २. ३६. इत्यत्र छस्यापि षकार उक्तः। Page #11 -------------------------------------------------------------------------- ________________ प्रस्तावः। 11 १४ मासनिशासनस्य शसादौ लुग्वा २. १. १००. कौमुद्यामास्य शब्दस्यासनादेश उक्तः । यत्तु आसनशब्दस्यासन्नादेश इति काशिकायामुक्तं तत्प्रामादिकमिति च खण्डितम् । १५ वाकर्मणामणिकर्ता णौ २. २. ४. पाणिनीये नैतत् । अवि वक्षितकर्मस्थले पाचयति चैत्रेणेत्येव । एतन्मते तु पाचयति चैत्रमित्यपि । १६ कालाध्वभावदेशं वा कर्म चाकर्मणाम् २. २. २३. पाणिनीये ____मासमास्ते इत्येव । इह तु मासे आस्ते इत्यपि । १७ स्पृहेाप्यं वा २. २. २६. कर्मविषये एव विकल्पः । पाणि' नीये तु ईप्सितमात्रे संप्रदानत्वं प्रकर्षविवक्षायां तु परत्वात्कर्मत्वम् । १८ गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया २. २. ३३. येनतेनेति पाणिनीयादधिकम् । १९ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् २. २. ५०. पाणिनीयाद धिकमेतत् । २० हितसुखाभ्याम् २. २. ६५. पाणिनीये सुखशब्दो नास्ति नित्या च चतुर्थी । २१ वा क्लीबे २. २. ९२. पाणिनीये अधिकरणवाचिनश्च २. ३. ६८. इति नित्यम् । २२ करललं कृपोऽकृपीटादिषु २. ३. ९९. अकृपीटादिष्विति पाणि नीये नास्ति । सिद्धिस्तूणादित्वाज्ञया । २३ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् २. ४. ३९. भाष्याद्यनुक्तत्वादङ्गगात्रकण्ठग्रहणमप्रमाणमिति प्रामाणिका इति कौमुद्याम् । २४ मातुलाचार्योपाध्यायाद्वा २. ४. ६३ पाणिनीये या तु स्वयमे वाध्यापिका सा उपाध्यायी उपाध्याया वा । अत्र तु उपाध्याया इत्येव ॥ पाणिनीये आचार्यानी इत्येव । अत्र तु आचार्टी इत्यपि । Page #12 -------------------------------------------------------------------------- ________________ प्रस्तावः। २५ उपमानसहितसंहितसहशफवामलक्ष्मणासुरोः २. ४. ७५. पाणि नीये लक्ष्मणशब्दस्थले लक्षणशब्दो वर्तते । २६ आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे ३. १. २०. अध्यर्धार्धादीति पाणिनीयादधिकम् । . २७ तत्रादाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ३.१.२६. पाणिनीये केशाकेशीत्यादीनामव्ययीभावत्वं बहुव्रीहित्वं च । अत्र तु अव्ययीभावत्वमेव । २८ पारेमध्येऽप्रेऽन्तः षष्ठया वा ३. १. ३०. अग्रेऽन्तःशब्दो पाणिनीयादधिको । २९ अव्ययं प्रवृद्धादिभिः ३. १. ४८. पाणिनीयादधिकमेतत् । ३० द्वित्रिचतुष्पूरणाग्रादयः ३. १.५६. पाणिनीयादग्रादय इत्यधिकम्। ३१ चतस्रार्धम् ३. १. ६६. ३२ परःशतादि ३. १. ७५. ३३ सर्वपश्चादादयः ३. १. ८०. ३४ सिंहाद्यैः पूजायाम् ३.१. ८९. एतत्सूत्रचतुष्कं पाणिनीयादधिकम्। ३५ क्तं नादिभिन्नैः ३. १. १०५. प्रकारार्थ आदिशब्दः पाणिनी____ यादधिकः । तेनात्र पीतावपीतमित्यप्युदाहृतम् । ३६ मासवर्णभ्रात्रनुपूर्वम् ३. १. १६१. मासशब्दोऽधिकः पाणि_नीयात् । किं तु पाणिनीये पूर्वोपस्थितत्वात्सेत्स्यति । ३७ संख्या समासे ३. १. १६३. पाणिनीयादधिकमेतत् । एतदपि पाणिनीये पूर्वोपस्थितत्वात्सेत्स्यति । ३८ ओजोऽञ्जःसहोऽम्भस्तमस्तपसष्टः ३. २. १२. पाणिनीयाद धिकोऽत्र तपश्शब्दः । तेन तपसाकृतमिति भवति । ३९ वर्षक्षरवराप्सरःशरोरोमनसो जे ३. २. २६. अप्-सरस्-उरस् मनस्-इत्येते शब्दाः पाणिनीयादधिकाः । Page #13 -------------------------------------------------------------------------- ________________ प्रस्तावः । 13 ४० धुप्रावृवर्षाशरत्कालात् ३. २. २७. पाणिनीयाद्वर्षाशब्दोऽधिकः । ४१ अपो ययोनिमतिचरे ३. २. २८. पाणिनीयान्मतिचरशब्दाव धिको । मतुश्चात्र नोक्तः । ४२ नेन्सिद्धस्थे ३. २. २९. अत्र बध्नाति!क्तः । ४३ देवानांप्रियः ३. २. ३४. अत्र मूर्ख इति नोक्तम् । ४४ शेपपुच्छलाङ्गलेषु नाग्नि शुनः ३. २. ३५. अत्र नाम्नीत्यधिकं पाणिनीयात् । ४५ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् ३. २. ३६. पाणिनीये पारस्करादित्वादेषां साधुत्वं बोध्यम् । ४६ मातरपितरं वा ३. २. ४७. अत्र पूर्वोत्तरपदयोतोऽरो वा निपात्यते । तेन मातरपितरयोरित्येव । पाणिनीये तु मातरपितरावुदीचाम् ६. ३. ३२. इत्यत्रोत्तरपदे अतोऽङि० ७. ३. ११०. इति सिद्ध्या निपातनासंभवान्मातरपित्रोरित्येव भवति । पदद्वयेऽपि तन्निपातनमित्यन्ये इति शेखरकारोक्तिमङ्गीकृत्यै करूप्यं स्यात्। ४७ नस् नासिकायास्तः क्षुद्रे ३. २. ९९. ४८ येऽवणे ३. २. १००. पाणिनीयादधिकमेतत्सूत्रद्वयम् । ४९ अन् खरे ३. २. १२९. नकारस्योत्तरपदावयवत्वाभावाद् हस्वा दूङणनो द्वे १. ३. २७. इत्यस्य प्राप्तेरन्नादिरन्नन्त इत्याद्यापत्तिः। पाणिनीये तु तस्मान्नुडचि ६. ३. ७४. इति नुट उत्तरपदावयव त्वाद् ङमो ह्रस्वादचि० ८. ३. ३२. इति डमुटःप्राप्तिरेव नास्ति। ५० क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोहृवहश्चानन्योऽन्यार्थे ३.३. २३. पाणिनीयाद्वतिरधिकः । ५१ शको जिज्ञासायाम् ३. ३. ७३. नैतत्पाणिनीये । ५२ चल्याहारार्थेबुधयुधग्रुद्रुश्रुनशजनः ३. ३. १०८. अदेः प्रति षेधः पाणिनीये। Page #14 -------------------------------------------------------------------------- ________________ 14 प्रस्तावः । ५३ न गृणाशुभरुचः ३. ४. १३. गृणातिः पाणिनीये नास्ति । अन्ययोरपि भृशार्थ एव निषेधः । पौनःपुन्ये तु शोशुभ्यते रोरुच्यते इति भवति । ५४ नोतः ३. ४. १६. पाणिनीयादधिकमेतत् । ५५ फेनोष्मबाष्पधूमादुद्वमने ३.४ ३३. धूमशब्दोऽधिकः पाणि . नीयात् । ५६ पुनरेकेषाम् ४ १. १०. नैतत्पाणिनीये । ५७ जृभ्रमवमत्रसफणस्यमस्वनराज भ्राजभ्रासभ्लासो वा ४. १.२६. वमतिः पाणिनीयादधिकः । I ५८ ष्ठिवसिवोऽनटि वा ४. २. ११२. नैतत्पाणिनीये । किं तु कृत्यस्युटो बहुलम् ३. ३. ११३. इति बहुलवचनान्निष्ठीवनं सीवनमित्यनयोरपि साधुत्वं स्यात् । ५९ इको वा ४. ३. १६. पाणिनीय इण्वन्द्वावान्नित्यमेव । आर्धधातुकाधिकारोक्तस्यैवातिदेश इति मते नैव यण् इति कथंचि - दुभयसिद्धिः । · ६० न श्विजागृशसक्षणयेदितः ४. ३. ४९. पाणिनिस्तु ह्यन्तक्षणश्वसजागृणियेदिताम् ७ २.५ इति शसिस्थाने श्वासं पठति । ६१ विश्रमेर्वा ४. ३. ५६. पाणिनीये तु नोदात्तोपदेशस्य ० ७. ३. ३४. इति वृद्धिनिषेधः । तेन विश्रम इत्येव । निवृत्तप्रेषणाद्धातोर्णिचि ततो धनि विश्राम इत्यपि सिध्यतीत्यवगन्तव्यम् । ६२ नशेर्नेश वाङि ४. ३. १०२. पाणिनीयादधिकमेतत् । तेनानेशत् अनशत् । इति रूपद्वयं साधितम् । पाणिनीये तु अनशदित्येव । ६३ वेटोऽपतः ४. ४. ६२. अनेन पतित इति साधितम् । पाणिनये निपतिदरिद्रातिभ्यः सनो वा इड् वाच्य इति वार्तिकसद्भावाद्यस्य विभाषा ७. २. १५. इतीनिषेधवारणाय पततेर्निषेधोऽन्वेषणीयः । Page #15 -------------------------------------------------------------------------- ________________ प्रस्तावः। 15 ६४ श्वसजपवमरुषत्वरसंघुषास्वनामः ४. ४. ७५. पाणिनीयात् श्वसिजपिवमयोऽधिकाः । तेन श्वस्त-जप्त-वान्त इत्यपि साधितम्। पाणिनीये तु श्वसित जपित वमित इत्येव भवति । आगमशास्त्र मनित्यमिति तत्सिद्धिर्वा । ६५ श्लिषशीथासवसजनरुहजभजेः क्त: ५. १. ९. पाणिनीया गजतिरधिकः । ६६ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ५. १. २९. यजिभजी अधिकौ पाणिनीयात् । यज्यं भज्यमित्युदाहृतम् । पाणिनीये तु याज्यं भाज्यमिति भवति । ६७ कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्यं नाम्नि ५. १. ३९. तिष्यशब्दोऽधिकः । पाणिनीये तु बाहुलकात्साधुत्वं बोध्यम् । ६८ ऋदुपान्त्यादकृपिचूदृचः ५. १. ४१. ऋचिरधिकः । अय॑म् । पाणिनीये तु ऋच्यम् । अर्चतेरय॑मिति भवतीत्यन्यत् । ६९ कृवृषिमृजिशंसिगुहिदुहिजपो वा ५. १. ४२. गुहिदुहिजपयोs. धिकाः । गुह्यम् । गोह्यम् ॥ दुह्यम् । दोह्यम् ॥ जप्यम् । जाप्यम् ॥ पाणिनीये तु गोह्यम् । दोह्यम् । जप्यम् । इत्येव । ७० नाम्युपान्त्यप्रीकृगज्ञः कः ५. १. ५४. गिरतिरधिकः। गिरः। पाणिनीये मूलविभुजादित्वात्साधुत्वमवगन्तव्यम् । ७१ धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितोमरघटागृहः ५. १. ९२. दण्डत्सरुऋष्टिशब्दा अधिकाः । दण्डग्रहः । त्सरुग्रहः । ऋष्टि ग्रहः । पाणिनीये तु कर्मण्यण् ३. २. १. इत्यण् स्यात् । ७२ रजःफलेमलाद्हः ५. १. ९८. रजोग्रहिः । मलग्रहिः । एतौ पाणिनीयादधिको। ७३ देववातादापः ५. १. ९९. अधिकमेतत्सूत्रम् । पाणिनीये तु देवापिवातापिशब्दयोर्बाहुलकात्साधुत्वं मन्तव्यम् । Page #16 -------------------------------------------------------------------------- ________________ 16 प्रस्तावः। ७४ संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारबाह्वरुधनु नन्दिीलिपिलि बिवलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिन दिवसाट्टः ५. १. १०२. क्षपाकरः । क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकरः । अधिका एते पाणिनीयात् । ७५ क्षेमप्रियमद्रभद्रात् खाणू ५. १. १०५. भद्रशब्दोऽधिकः पाणि नीयात् । ७६ बहुविध्वरुस्तिलात्तुदः ५. १. १२४. बहुन्तुद इत्यधिकं पाणि नीयात् । ७७ शंसंस्वयंविप्राद् भुवो डुः ५. २. ८४. शंभुस्वयंभुशब्दावधिको । मितद्रादित्वात्तु साधुत्वमनयोः पाणिनीये । ७८ नीदाम्बशसू युयुजस्तुतुदसिसिचमिहपतपानहस्त्रन ५. २. ८८. पात्रीत्यधिकं पाणिनीयात् । ७९ हनोऽन्तर्घनान्तर्घणौ देशे ५. ३.३४. पाणिनीये अन्तर्घनो देशे ३. ३. ७८. इति वर्तते । कौमुद्यामन्तर्पण इति पाठान्तरं प्रद र्शितम् । ८० सातिहेतियूतिजूतिज्ञप्तिकीर्तिः ५. ३. ९४. ज्ञप्तिरधिकः । पाणि. नीये ज्ञपयतेभविष्यति । ८१ सस्मे ह्यस्तनी च ५. ४. ४०. पाणिनीये नैतद् दृश्यते । ८२ युववृद्धं कुत्सार्चे वा ६. १. ५. पाणिनीये यूनः कुत्सायां गोत्रसंज्ञा । वृद्धस्य पूजायां युवसंज्ञा । तेन गार्यो जाल्मः । तत्रभवान् गाायणः । इत्येव । अत्र तु गार्यो गाायणो वा जाल्मः । तत्र भवान् गार्यो गाायणो वा । इति द्वयमपि । ८३ एदोद्देश एवेयादौ ६. १. ९. ८४ प्राग्देशे ६. १. १०. पाणिनीये सूत्रद्वयस्थाने एङ् प्राचां देशे १. १. ७५. इत्येकमेव सूत्रं वर्तते । भेदश्च मूलत एव द्रष्टव्यः । ८५ अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदायः ६. १. १५. पाणिनीये अनिदमीति न वर्तते । Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावः। 17 ८६ दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणब्राह्मणवार्षगण्यवासिष्ठ भार्गववात्स्ये ६. १. ५७. कार्णायनो ब्राह्मणः । आग्निशर्मायणो वार्षगण्यः । राणायनो वासिष्ठः । इति पाणिनीया दधिकानि । ८७ णश्च विश्रवसो विश्लुक् च वा ६. १. ६५. नैतत्पाणिनीये । किं तु शिवादौ विश्रवणरवणशब्दौ वर्तेते । ८८ गोधाया दुष्टे णारश्च ६. १. ८१. पाणिनीये दुष्टे इति न वर्तते । ८९ सेनान्तकारुलक्ष्मणादिञ् च ६. १. १०२. पाणिनीये कारुल क्ष्मणशब्दस्थले कारिलक्षणशब्दौ ( सेनान्त० ४. १. १५२.) वर्तेते। ९० दगुकोशलकारच्छागवृषाद्यादिः ६. १. १०८. पाणिनीये द्गुशब्दो नास्ति । ९१ उदितगुरो द्युक्तेऽन्दे ६. २. ५. पाणिनीये नास्त्येतत् । ९२ धेनोरनबः ६. २. १५. पाणिनीयेऽनत्र इति नास्ति । ९३ पुरुषात्कृतहितवधविकारे चैयञ् ६. २. २९, पाणिनीये नास्त्येतत् । ९४ राष्ट्रेऽनङ्गादिभ्यः ६. २. ६५. पाणिनीयेऽनङ्गादिभ्य इति न ___ वर्तते । विषयो देशे ४. २. ५२. द्रष्टव्यमेतत्सूत्रम् । ९५ रङ्कोः प्राणिनि वा ६. ३. १५. पाणिनीये रङ्कोरमनुष्येऽण् च ४. २. १००. इति वर्तते। ९६ कुशले ६. ३. ९५. पाणिनीये न सामान्येन प्रत्ययविधिः । तत्र कुशलः पथ: ५. २. ६३. इति द्रष्टव्यम् । ९७ साधुपुष्पत्पच्यमाने ६. ३. ११७. पाणिनीये कालात्साधुपुष्प्य त्पच्यमानेषु ४. ३. ४३. इति वर्तते । ९८ जयिनि च ६. ३. १२२. पाणिनीयं तदस्य सोढम् ४.३. ५२. इति सूत्रं द्रष्टव्यम् । Page #18 -------------------------------------------------------------------------- ________________ 18 प्रस्तावः । ९९ यदाय ६. ३. १५९. १०० ज्योतिषम् ६. ३. १९९. पाणिनीयादधिकमेतत् सूत्रद्वयम् । १०१ वामाद्यादेरीनः ७ १.४ खः सर्वधुरात् ४. ४. ७८. इति पाणिनीये । १०२ विध्यत्यनन्येन ७ १ ८ विध्यत्यधनुषा ४. ४. ८३. इति पाणिनीये । १०३ सर्वजनाण्ण्येनत्र ७. १. १९. सार्वजन्य: । सार्वजनीनः । पाणिनीये तु प्रतिजनादिभ्यः खन् ४. ४ ९९ इति खनेव । सार्वजनीनः । a १०४ घोषदादेरकः ७ २७४ पाणिनीये गोषदादिभ्यो वुन् ५. २. ६२. इत्यत्र घोषदशब्दो नास्ति । १०५ संख्यातैकपुण्यवर्षादीर्घाच रात्रेरत् ७ ३. ११९ पाणिनीये अहः सर्वैक ०५ ४ ८७. इत्यत्र वर्षादीर्घशब्दौ न वर्तेते । अत्रत्य एकशब्दः संख्यात्वेन सिद्धत्वान्निष्प्रयोजनः । एके मुख्यान्यकेवला इत्यन्यार्थो वा । १०६ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदभद्रपदम् ७. ३. १२९. पाणिनीयाद् भद्रपदशब्दोऽधिकः । १०७ नञ्सुदुर्भ्यः सक्तिसक्थिहलेर्वा ७. ३. १३६. पाणिनीयात् सक्तिशब्दोऽधिकः । १०८ मन्दाल्पाच्च मेधायाः ७. ३. १३८. अधिकमेतत् पाणिनीयात् । किं तु तत्त्वबोधिन्यामस्वरितत्वा देवान्यतरस्यांग्रहणाननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् | तेनाल्पमेधस इति सिध्यतीति वृत्तिकारादय इत्युक्तम् । नागोजी भट्टास्तु नित्यग्रहणं स्पष्टार्थमिति भाष्यस्वरस इत्याहुः । Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावः। 19 १०९ देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ७. ४. ३. पाणिनीये देविकाशिंशपादित्यवाद० ७. ३. १. इत्यत्र दित्यवाटूशब्दो ऽधिकः। ११० भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः ७. ४. ७३. पाणिनीये प्राक्तमबादेरिति नास्ति । १११ नानावधारणे ७. ४. ७४. ११२ डतरडतमौ समानां स्त्रीभावप्रश्ने ७. ४. ७६. ११३ पूर्वप्रथमावन्यतोऽतिशये ७. ४. ७७. एतत्सूत्रत्रयं पाणिनीये न दृश्यते। वैदिकशब्दविचारोऽनुदात्तादिविचारश्चात्र न कृतः । एतेषु प्रदर्शितेषु भेदस्थलेषु कानिचिन्मन्मतिदोषाद् भेदाभावभाजि कानिचिच्च सन्यपि न दर्शितानि स्युः । किन्तु गुणैकपक्षपातिनो निर्मत्सराः साधवस्तत्सर्वं मे क्षमन्तामिति प्रार्थयते विदुषामनुचरो दत्तात्रेयशर्मा. आगाशे इत्युपाढेन काशीनाथतनूभुवा । दत्तात्रेयाभिधेनासौ प्रस्तावकुसुमाञ्जलिः॥ शाके नेत्राब्धिवसुभू( १८४२ )संमिते शालिवाहने । अर्पितस्तेन मोदेत विद्वद्रूपो जनार्दनः ।। Page #20 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्यस्य विषयानुक्रमणिका ॥ प्रथमः सर्गः । ख. १, पृ. १-१२५ मङ्गलाचरणम् । चौलुक्यवंशावाशीर्वचनम् । अणहिलपाटकपुरवर्णनम् । मूलराजवर्णनम् ॥ द्वितीयः सर्गः । ख. १, पृ. १२६-२०८ मूलराजस्य स्वप्ने शम्भुकृतोपदेशः । बन्दिकृतं प्रभातवर्णनम् । ग्राहरिपुशासनाय मूलराजं प्रति मत्रिकृतं प्रोत्साहनम् ॥ तृतीयः सर्गः । ख. १, पृ. २०९-२९७ शरत्कालवर्णनम् । मूलराजस्य यात्रोपक्रमवर्णनम् । मूलराजस्य प्रस्थानम् । जम्बूमाल्यां सरिति सैन्यनिवासवर्णनम् ॥ चतुर्थः सर्गः । ख. १, पृ. २९८-३६२ मूलराजं प्रति ग्राहारिदूतभाषणम् । दूतं प्रति मूलराजस्य प्रत्युक्तिः । मूलराजविसृष्टस्य दूतस्य ग्राहारिं प्रति संदेशकथनम् । ग्राहारे रणाय प्रस्थानम् । प्रस्थितस्यारिष्टदर्शनम् । अरिष्टान्यवमत्य मार्गे देवायतनादिभङ्गं कुर्वतो ग्राहारेर्जम्बुमाल्यां प्रापणम् ॥ पञ्चमः सर्गः । ख. १, पृ. ३६३-४४२ युद्धवर्णनम् । कृत्ताङ्गुलीकस्य भार्याभिक्षितस्य ग्राहारेर्मोचनम् । मूलराजस्य स्वपुरगमनम् ॥ षष्ठः सर्गः। ख. १, पृ. ४४३-५१४ मूलराजस्य चामुण्डराजाभिधपुत्रावाप्तिः । चामुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगजं प्रेक्ष्य लाटस्य शासनाय मूलराजचामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्धवर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् ॥ Page #21 -------------------------------------------------------------------------- ________________ 21 विषयानुक्रमणिका । सप्तमः सर्गः। ख. १, पृ. ५१५-५८२ चामुण्डराजस्य वल्लभराजदुर्लभराजनागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छित्तये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराजं राज्ये न्यस्य नर्मदायां शुक्लतीर्थे चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् । विवाहोत्सववर्णनम् । नागराजाय च लक्ष्मीनाम्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धानृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् ॥ अष्टमः सर्गः । ख. १, पृ. ५८३-६६४ नागराजस्य भीमराजाभिधः सूनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराजं प्रति चरभाषणम् । सिन्धुपतेर्हम्मुकस्य भीमराजस्य च युद्धम् । हम्मुकपराजयः ॥ नवमः सर्गः । ख. १, पृ. ६६५-७५२ __ भीमराजस्य चेदिदेशं प्रति गमनम् । चेदीशप्रेषितस्य दूतस्य भाषणम् । चेदीशसंमानितस्य भीमनृपस्य स्वपुर आगमनम् । भीमनृपतेः क्षेमराजकर्णराजनाम्नोः पुत्रयोरवाप्तिः । क्षेमराजस्य देवप्रसादाभिधः पुत्रोऽभूत् । कर्णराजस्य राज्याभिषेकः । भीमराजस्य स्वर्गगमनम् । क्षेमराजः सरस्वतीनदीवर्तिदधिस्थलीसमीपस्थमण्डूकेश्वराख्यपुण्यक्षेत्रे तपश्चचार । तत्सेवार्थ गताय देवप्रसादाय कर्णो दधिस्थली ददौ । जयकेशिसुताया मयणल्लायाः कर्णस्य च विवाहः ॥ दशमः सर्गः । ख. १, पृ. ७५३-८१५ . संतानरहितत्वेन दुःखितस्य कर्णस्य लक्ष्मीदेवताभवनगमनम् । तत्र च बहूनि दिनानि लक्ष्मीदेवतोपास्तिः । वर्षर्तुवर्णनम् । तत्र कर्णविलोभनार्थमप्सरसां संप्राप्तिः । कर्णस्याचलचित्तत्वेन भग्नमनोरथाना Page #22 -------------------------------------------------------------------------- ________________ 22 विषयानुक्रमणिका । मप्सरसां विमानैर्गमनम् । ततः कस्यचिदुग्रपुरुषस्य कर्णभक्षणार्थमागमनम् । तेनाप्यविचलितचित्ते कर्णे लक्ष्मीप्रसादः । कर्णकृता लक्ष्मीस्तुतिः । पुत्रप्राप्तिरूपं वरं दत्त्वा लक्ष्म्यास्तिरोभवनम् । कर्णस्य स्वसदनप्राप्तिः ॥ ___ एकादशः सर्गः । ख. २, पृ. १-६१ मयणल्लाया गर्भधारणम् । दशमे मासि जयसिंहनाम्नः पुत्रस्य जन्म । बाल्यवर्णनम् । जयसिंहस्य राज्याभिषेकः । कर्णस्य स्वर्गगमनम् । देवप्रसादस्य स्वपुत्रं त्रिभुवनपालं जयसिंहहस्ते समय चिताप्रवेशः॥ द्वादशः सर्गः । ख. २, पृ. ६२-११४ __ राक्षसकृतोपद्रवकथनाय ऋषीणामागमनम् । राक्षसवधाय जयसिंहस्य प्रस्थानम् । युद्धवर्णनम् । राक्षसाधिपस्य बर्बरस्य तत्पत्नी. प्रार्थनया मोचनम् । ततः स्वगृहागमनम् ॥ त्रयोदशः सर्गः । ख. २, पृ. ११५-१६० बर्बरकृतमुपायनादिभिर्नुपरञ्जनम् । जनश्रुतीः श्रोतुं जयसिंहस्य निशि बहिर्निर्गमनम् । सरस्वतीसरित्तटे नागमिथुनदर्शनम् । कनकचूडो दमनकेन सह संजातं भार्यापणमूषदानेन हुल्लडं प्रति गमनेन वा पणमोचनप्रकारं चाकथयत् । कनकचूडाय कूपादूषण घटीं भृत्वा समर्पणम् । एवं तं संकटान्मोचयित्वा जयसिंहस्य स्वपुराभिगमनम् ॥ चतुर्दशः सर्गः । ख. २, पृ. १६१-२०३ अन्येास्तथैव निशि चरतो जयसिंहस्य योगिन्या सह संभाषणम् । यशोवर्मनृपं मित्रं कृत्वा कालिकाद्या योगिनीरर्चयान्यथोजयिनी त्वया गन्तुमशक्येति योगिन्या नृपं प्रत्युक्तिः । यशोवर्मनृपश्चेजीवनाशं न नङ्कयति मम स गुप्तिबन्धं बन्ध्यो युष्माभिस्तु रक्ष्यश्वेच्छ Page #23 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका। 23 क्यत इति योगिनी प्रति राज्ञ उक्तिः । ससैन्यस्य राज्ञः प्रस्थानम् । योगिनीविजित्य यशोवर्मनृपं गृहीत्वा च तं गुप्ताव:प्सीत् । सीमनृपतींश्वाबध्नात् ॥ ___ पञ्चदशः सर्गः । ख. २, पृ. २०४-२६१ स्वपुरी निवृत्य जयसिंहो हार्दिक्यसाम्राज्यानन्यांश्च भूपजाल्मान् विजित्याशिक्षयत् । सोमनाथयात्रायै गमनम् । पूजया प्रीतः शंभुस्त्रिभुवनपालपुत्रः कुमारपालस्त्वदन्ते क्ष्मां धरिष्यतीति नृपमुक्त्वान्तर्दधौ । यात्राक्रतुदेवायतनस्थापनादिवर्णनम् । जयसिंहस्य स्वर्गगमनं च ॥ षोडशः सर्गः। ख. २, पृ. २६२-३३२ कुमारपालस्य राज्याभिषेकः । कुमारपालमसमर्थ मन्यमानोऽन्यैनॅपैः समेत आन्नोऽनेन सह व्यरुद्ध । कुमारपालस्यार्बुदगिरिं प्रत्यागमनम् । अर्बुदाद्रिवर्णनम् । सर्वर्तुवर्णनम् ॥ सप्तदशः सर्गः । ख. २, पृ. ३३३-४१६ स्त्रीणां पुष्पोचयार्थ वल्लभैः सहगमनम् । वर्णासानद्यां जलक्रीडावर्णनम् । निशावर्णनम् । सुरतवर्णनम् । सूर्योदयवर्णनम् ॥ अष्टादशः सर्गः । ख. २, पृ. ४१७-४९० कुमारपालान्नयोयुद्धवर्णनम् । आन्नस्य पराभवः ॥ . एकोनविंशः सर्गः। ख. २, पृ. ४९१-५५९ • आन्नो जहणां नाम स्वकन्यां कुमारपालाय प्रददौ । विवाहवर्णनम् । कुमारपालविरोधिनो बल्लालस्य कुमारपालसेनानीकृतपराभववर्णनम् । कुमारपालोऽन्यानप्यरीन्विजित्य वसुधां न्यायेनाशात् ॥ विंश सर्गः । ख. २, पृ. ५६०-६४२ ।। - कुमारपालस्य खाटिकशालायां विक्रेतुं पशून्नयता केनचिद्राम्यनरेण संवादः । तत आत्मनो राज्येऽधिकारिणामार्याघोषणामचीकरत् । Page #24 -------------------------------------------------------------------------- ________________ 24 विषयानुक्रमणिका। अन्यदा कुमारपालो निशीथ आखिरं श्रुत्वा परिहितनीलवासास्तत्परिज्ञानाय बहिर्जगाम । तरोरधो रुदतीं पतिपुत्ररहितां राजकृतधनापहारभीतां कांचिद्धनवती स्त्रियं दृष्ट्वा एष राजा न ग्रहीष्यति तव धनं पतिपुत्राभ्यां पयो दातुं स्थेया इति तां सान्त्वयित्वा वधोद्यमात्तां न्यवर्तयत् । गृहमागम्य चासूनोः परासोर्वित्तं न ग्राह्यमित्यमात्यान् न्यदिक्षत् । अपरेाः केदारहवें खसराजभग्नं चारमुखाच्छ्रुत्वा खसराज संतयं तदुद्धाराय सोमेशवेश्मनश्वोद्धाराय मन्त्रिणमादिदेश । आहेतैर्दत्ताशीर्वादोऽणहिलपुरे श्रीदेवपत्तनतले च पार्श्वचैत्ये अकारयत् । स्वप्ने शंभुनादिष्टः कुमारपालोऽणहिलपुरे कुमारपालेश्वराख्यायतनमकारयत् । अन्ते ऋषीणामाशीर्वचनम् ॥ Page #25 -------------------------------------------------------------------------- ________________ न्याश्रयम एकादशः सर्गः। उपभुक्तऋतुं देवीमुपभुक्तोथ भूपतिः । जग्धे जग्धं तदैकस्मिन्नुद्यानान्तर्यया सह ॥१॥ १. अथ सौधगमनानन्तरं भूपतिः कर्णो देवीं मयणल्लामुपभुक्तो रमितवान् । किंभूतां सतीम् । उपभुक्तोतिक्रान्त ऋतुः पुष्पकालो यया ताम् । ऋतुस्नातामित्यर्थः । यया देव्या सहोद्यानान्तीलोपवनमध्ये तदोपभोगकाल एकस्मिन्नभिन्नेद्यतेस्मिन्निति जग्धं भोजनपात्रं तत्र जग्धं कर्णेन भुक्तम् । एतेन विशिष्टगर्भाधानहेतुर्मिथोनुरागातिशय उक्तः ॥ तयोर्ववृत एकत्र पीतं पीतेशितेशितम् । आसिते चासितं सृप्तं सप्ते च प्रीतियोगतः ॥२॥ २. तयोर्दम्पत्योः प्रीतियोगतो मिथोनुरागसंबन्धादेकत्राभिन्ने पीते पानपात्रे पीतं जलादिपानं ववृते संजातम् । तथैकत्राशिते भोजनपात्रेशितं भोजनं तथैकत्रासित आसन आसितं चावस्थानं च तथैकत्र मृप्ते गमनस्थाने सृप्तं च गमनं च ॥ १ ए °क्तरुतुं. २ ए जग्धै ज०. ३ ए र्यमा स०. १ ए सी डी न्तः पु. २ ए सी न्तलीलो . ३ ए °न्नेन्यते'. ४ सी oणे भु०. ५ सी डी यो रा०. ६ ए °योगितो. ७ ए सी डी °नं प्रव०. ८ ए त्रासिते. ९ ए तथेक. १० ए आसित आसितं पाव. Page #26 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये रौप्यभुक्तोज्ज्वलमुखी गर्भं देवी ततो दधौ । विदित्वायतत त्रातुं ध्यायं ध्यायं स भीमजः ॥ ३॥ ३. ततो देवी गर्भं दधौ । कीदृक्सती । गर्भवशाद्रौप्यं रूप्यस्य विकारो यद्भुक्तं पात्रं तद्वदुज्ज्वलं श्वेतं मुखं यस्याः सा । ततो भीमजः कर्णो विदित्वा गर्भं ज्ञात्वा ध्यायं ध्यायं रक्षोपायान्विचिन्त्य विचिन्त्य त्रातुं गर्भ रक्षितुमयतत ॥ [कर्णराजः ] भीष्मवायुबलोपृच्छदाशातन्तुप्रवर्धनीम् । देवी दोहदकार्याणि नन्दनोत्कः स नन्दकः ॥ ४॥ ४. भीष्मवाय्वोयिवातयोरिव बलं सामर्थ्यं यस्य स तथा नन्दको जगदाह्लादकः स कर्णो देवीं दोहदकार्याण्यपृच्छत् । यतो नन्दनोत्कः पुत्र उत्कण्ठितः । किंभूतां देवीम् । आशैव पुत्रमनोरथ एव सन्तानपटहेतुत्वार्त्तन्तुः सूत्रं तस्य प्रवर्धनीं वर्धिकाम् ॥ 1 वाक्येन तस्यास्तु समवसयैः पाणिसंयया । दिवोपि कृष्टै रज्ज्वेव वाप्यैलीव्यैश्च वस्तुभिः ॥ ५ ॥ डेप्ययान्यैर्जलासाव्यै राप्यालाप्यरसाञ्चितैः । आचाम्यैर्युध्यनानाम्यः स दोहदमपूरयत् || ६ || ५, ६. स कर्णो दोहदं गर्भानुभावजनितां श्रद्धां देव्या अपूरयत् । १ बी °यं च भी. २ ए सभ्यया. ३ ए रज्ज्वैव. ४ डी 'साधै रा. २ बी रक्षयितु . ५ एर्थ्यं तस्य. ६ डी 'नोत्को नन्दने पु .. ८ए तन्तुसू ९ ए सी डी स्व. १० ए 'त् । कौकै'. ३ ए क्षितुं म ०. ७ सी १ ए क्षोमायान्विचित्य विचित्य त्रा ४ वयोग नन्दकपु. Page #27 -------------------------------------------------------------------------- ________________ [ है० ५.१.११] एकादशः सर्गः । ३ : : कैः कैरित्याह । वाप्यैर्वस्तुभिर्द्राक्षाफलादिभिर्लाव्यैश्वावश्यं छेद्यैश्च वस्तुभिर्जातिपुष्पादिभिः । तानि हि नोप्यन्तेवश्यं त्रोट्यन्ते च । तथा डेप्ययाव्यैर्डेप्यैः प्रेयैः किंकरादिभिर्याव्यैश्चात्मना सह संबन्धनीयैः प्रियसख्यादिभिः स्वाङ्गेन संबन्धनीयैर्वस्त्राभरणादिभिर्वा । तथा जलासाव्यैर्जल आसाव्यानि भावेत्र ध्यण् । तैस्तीर्थस्नानैरित्यर्थः । तथाचाम्यैभक्ष्यैः परमान्नादिभिः । किंभूतैः । रौप्यालाप्यरसाचितै राप्या माधुर्यादिगुणोपेता अमी इति सामान्येन वक्तुं शक्या अलाप्याश्चैतावन्मात्रमाधुर्यादिगुणा अमी इति विशेषतो वक्तुमशक्याश्च ये रसा माधुर्या - दयः । उक्तं च । इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि नं तदाख्यातुं सरस्वत्यापि पार्यते ॥ १ ॥ 1 तैरञ्चितैर्युक्तैः । सर्वैरप्येतैः कीदृशैः । तस्यास्तु देव्याः पुनर्वाक्ये - नामुकस्मिन्फलादौ ममेच्छेति वाचा समवसम्यैर्मेलनीयैः । तथा दिवोपि स्वर्गादपि पाणिभ्यां सृज्यते क्रियते पाणिस तया रज्ज्वेव कृष्टैराकृ 93 93 टैरतिदुःप्रा (दुष्प्रा) पैरपीत्यर्थः । नन्वनेनैषां दिवोप्या कृष्टिः कुत इत्याह । यतो युध्यनानाम्यो देवैरपि नमयितुं जेतुमशक्यः || नापत्राप्यं त्वया दाभ्यो नेच्छयात्मेति तां ब्रुवन् । अमावास्यार्यमेवामार्चस्येन्दुमपृणन्नृपः ॥ ७ ॥ १ बी वन्दु . १ एकरोदि. २ ए 'यैवत्रा . साद्यानि. ५ ए सी डी चान्यैर्भ. ८ सीत् । तदा १२ सी डी नन्वेषां मथितुं . क्या आला. ११ एतदुप्रा . १५ सी नमिथितुं, ए ܘܪ ३ ए सी डी 'साधैर्ज'. ६ ए रापाला . एनदा To ९ १३ ए वोथा कृ० ४ ए सी डी ७ ए सी डी १० ए तुं रसस्व. १४ ए ह । अतो. Page #28 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कर्णराजः] . ७. स कर्णस्तां देवीमपृणहोहदपूरणेनापोषयत् । कीहक्सन् । तां ब्रुवन् । कथमित्याह । त्वया नापत्राप्यं न लजनीयमिच्छया श्रद्धया कृत्वात्मा त्वया न दाभ्यो न वश्य इति । यथामावस्येन्दुममावास्यार्यमा पृणोति । अमावास्यायां हि रवेः सुखमणाख्यकिरणं लब्ध्वा चन्द्रो वर्धत इति प्रसिद्धिः ॥ उपभुक्तैः उपभुक्तऋतुम् । अत्र “गत्यर्थः" [११] इत्यादिना वा क्तः कर्तरि॥ जैग्धे जग्धम् । अशिते अशितम् । सृप्ते सृप्तम् । आसिते आसितम् । पीते पीतम् । भुक्त उपभुक्तः उपभुक्तऋतुम् । अत्र "अद्यर्थाच्चाधारे" [१२] इत्याधारे तो वा॥ विदित्वा । त्रातुम् । ध्यायं ध्यायम् । अत्र "क्त्वा०" [१३] इत्यादिना क्त्वातुममो भावे झेयाः॥ भीम । भीष्म । इत्येतौ "भीम" [१४] इत्यादिनापादाने साधू ॥ वायु । तन्तु । इत्यत्र "संप्र." [१५] इत्यादिना संप्रदानापादानाभ्यामन्यत्रोणादयः॥ नन्दन नन्दकः । अत्र “अंसरूप०"[१६] इत्यादिनापवादविषय औत्सगिकः प्रत्ययो वा । असरूप इति किम् । ध्याण यो न स्यात् । कार्याणि ॥ प्राक् तेरिति किम् । प्रवर्धतेनया प्रवर्धनी । अनैट्रिपये न क्तिः । आशायते तनूक्रियते लाभादसावित्याशा । "उपसर्गादातः" [५.३.११० ] इत्यपिये न क्तिः ॥ कार्याणि । वाक्येन । इत्यत्रं "ऋवर्ण०" [१७] इत्यादिना ध्यण् ॥ १ ए सी ति xxxx प्रसि. २ डी पृणाति. ३ ए °क्तऋतम् ।. सी °क्तऋत् । अ०. डी क्तऋ०. ४ ए ना क्तः. ५ ए जग्धौ ज°. ६ सी डी म् । उ°. ७ ए °भुक्तक. ८ डी धार क्तो. ९ सी न्दक:. १० ए अस्वरू. ११ एर्गिकप्र. १२ ए अस्वरू. १३ ए 'नट विष . बी नटविष. १४ ए त्यद्विष. सी डी त्यङविष. १५ एत्र कर्ण'. Page #29 -------------------------------------------------------------------------- ________________ [ है० ५.१.२१] एकादशः सर्गः । पाणिसर्ग्यया । समवसयैः मैं: । अन्त्र " पाणि० " [१८] इत्यादिना ध्यं ॥ लाव्यैः । अत्र "वर्णात् ०" [१९] इत्यादिना ध्यण् ॥ 1 जलासाव्यैः । यान्यैः । वाप्यैः । रौप्य । अलाप्य । अपत्राप्यम् । डेप्य । दाभ्यः । आचाम्यैः । आनाम्यः । अत्र "आसुयु० " [२०] इत्यादिना ध्यण् ॥ अमावस्यावास्याशब्द "वाधारेमावस्या" [२१] इति साधू ॥ ऊचे च तुकुण्डपाय्यसंचाय्यराजसूयकृत् । निकाय्योपाय्यपुण्यानां भावी विश्वाप्रणाय्यकः ॥ ८ ॥ देवि द्रष्टुमैच्छस्त्वं धाय्यासान्नाय्यपावितान् । परिचाय्यो पचाय्यानाय्यसमूह्यासचित्यकान् ॥ ९ ॥ ९ ८, ९. राजोचे । किमित्याह । हे देवि यद्यस्मात्त्वं परिचाय्योपचाय्यानाय्यसमूह्यानग्निभेदान्द्रष्टुमैच्छः । किंभूतान् । धाय्या रूढिशब्दत्वात्काश्चिदेव ऋचः । सान्नाय्यं हविः । द्वन्द्वे तैः पवितान् । तथा सचित्यकांश्चित्येनाग्निविशेषेण युक्तान् । तस्मात्तु तव पुत्रो भावी भविष्यति । कीदृक् । कुण्डपाय्यसंचाय्यराजसूयकृत्कुण्डपाय्यादियागविशेषकारकः । तथापाय्यपुण्यानामपाय्यानामविद्यमानमानानां पुण्यानां निकाय्यो निवासः । तथा विश्वाप्रणाय्यको विश्वसंमतो विजि - गीषुत्वाद्विश्वाभिलाषुको वेत्यर्थः ॥ १ ए बी तुक्कुण्ड ० २ ए द्रधुमै ० ३ ए स्त्वं ध्यायासा° ४ एन्जो • १ ए सी डी ण् ॥ जलासा २ ए व्यैः । व्याप्यैः. बी राया । लाप्या | अ. ४ बी सी दाभ्य । आ. ५ एसीडी 'मावास्या ° ६ सी डी 'मावस्या'.. १० बी 'श्चिद्देव'. 'मिया'. १२ ए सी डी 'स्मात्तव तुकु पु . ७ सी डी 'मावास्या. ८ ए साधूः ॥ ९ ११ सी डी पाचिता. १३ सी भाना". Page #30 -------------------------------------------------------------------------- ________________ ६ ब्याश्रयमहाकाव्ये [कर्णराजः] गर्भविघ्नच्छिदेभूवन्भुव्यनानाय्यगोदुहः । संवाह्यानौ च याज्याभिर्यष्टव्यमृषयोयजन् ॥१०॥ १०. गर्भविघ्नच्छिदे गर्भापायच्छेदाय ऋषयो भुव्यनानाय्यगोदुहो नित्यगोदोहका अभूवन् । गोषु हि भुवि दुग्धासु विना विलीयन्त इति श्रुतिः । तथा संवाह्याख्याग्निभेदे याज्याभिर्दानऋग्भिः कृत्वा यष्टव्यं हव्यमृषयोयजंश्चाजुहवुः॥ करणीयेष्वहेयेष्वशेयैः शक्येष्टसिद्धिभिः। प्रशस्यं यत्यमारेभे यज्यैर्भज्यैः पुरोहितैः ॥११॥ ११. प्रशस्यं शसू हिंसायाम् । धातूनामनेकार्थत्वात्स्तुतावपि ते स्तुत्यं यद्वा प्रगतं शस्यं हिंसा यस्य॑ तत्प्रशस्यं यत्यं गर्भशान्तिकर्मविषयो यत्नः पुरोहितैरारेभे । यतः किंभूतैः । अहेयेषु धर्महेतुत्वेनात्याज्येषु करणीयेषु विघ्नच्छेदादिकर्मसु विषये शेयैर्जागरूकैस्तथा महामात्रिकत्वाच्छक्या शकिः स्वभावाद्धात्वन्तरार्थानुसंहित एव प्रयुज्यते ततः कर्तुं - शक्येष्टसिद्धियस्तैरत एव यज्यैः पूज्यैर्भज्यैः सेव्यैः॥ असह्यतक्यतप्योयं याज्यश्चत्यो विजन्यताम् । गर्भः क्षेमेण भाग्यैर्न इति दध्यौ गुरुस्तदा ॥ १२ ॥ १२. गुरू राजाचार्यस्तदा गर्भवृद्धिकाले दध्यौ । किमित्याह । अयं गर्भो नोस्माकं भाग्यैः पुण्यैः क्षेमेण विजन्यतामुत्पद्यताम् । कीदृक् । १ ए सी नामाय्य. २ ए शेयै श०. १ बी नविच्छेदे. २ ए सी डी °न् । सं'. ३ ए सी डी वात्सुता. ४ सी 'न सुत्यं. ५ बी यस्मात्तत्प्र. ६ ए °स्य त्वत्प्र. ७ ए ममु द्विष. ८ ए सी डी °च्छक्याः श'. ९ ए मुसंपहि. १० बी °संहंसित. ११ बी भज्य से. Page #31 -------------------------------------------------------------------------- ________________ [है० ५.१.२९.] एकादशः सर्गः । विशेषणकर्मधारये नम्समासे च असतक्यतप्यो महाप्रतापित्वाच्छत्रुभिरनभिभाव्योनुपहास्योसंताप्यश्च । तथा याज्यः पूज्यस्तथा चत्यो दानेश्वरत्वाद्याचकैर्याच्य इति ॥ संच्चाय्यकुण्डपाय्यराजसूया: "संचाय्य ० " [२२] इत्यादिना निपात्याः || प्रणाय । इति “प्रणाय्य० " [२३] इत्यादिना निपात्यते ॥ धाय्या । पाय्य । सान्नाय्य । निकाय्य । एते “धाय्या ०" [२४] इत्यादिना निपात्याः ॥ परिचाथ्योपचारयानाय्य समूह्यान् । चित्यं । इत्येते "परिचाय्य० " [२५] इत्यादिना निपात्याः ॥ केचिदानाय्येत्यग्निविशेषादन्यत्राप्यनित्यविशेष इच्छन्ति । अनानाय्यगोदुहैः ॥ अन्ये संपूर्वादू हेरनावेवेति नियमार्थं ध्यणं निपातयन्ति । अझेरन्यत्र समूहितव्यमित्येव । वस्तु तन्मतेनावपि संवाह्येति स्यात् ॥ याज्याभिः । इति " याज्या दानर्चि" [२६] इति निपात्यम् ॥ यष्टव्यम् । करणीयेषु । इत्यत्र “तव्यानीयौ ” [२७] इति तव्यानीयौ ॥ अज्ञेयैः। अहेयेषु । इत्यत्र “य एञ्चातः” [२८] इति य आतश्चैत् ॥ शंक्य । तक्य । चैत्यः । यत्र्त्यम् । प्रशस्यम् । असा । यज्यैः । भेज्यैः ॥ पव 1 गं । तप्यः । अत्र “शकितकि०" [२९] इत्यादिना यः ॥ यजिभजिभ्यां नेच्छन्त्येके । याज्यः । भाग्यैः ॥ मन्दं गद्यं श्लथं येम्या नीवी मद्यं न च त्वया । गतिर्नियम्या नायाम्यौ चरणावप्रमाद्यया ॥ १३ ॥ १ ए यभ्यां नी ०. ७ १ एस. सं. ५ ए अन्येर, ९ बी चत्य । य. २ ए द्ययाः ॥ २ बीत्य । एते ३ ए ह: । शेपू सं. ४ बीन्ये तु ६ ए 'नीयैः ॥ अ. ७ ए इयोत्पात ८ बी 'तियोन्त्यात '. १० ए सी डी व्य । प्र. ११ ए भन्तैः ॥ प. Page #32 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कर्णराजः न निगाद्यं न वा चर्य मद्यपाचर्यभूमिषु । नोपसर्यान्तिके चैतां वर्याचार्यस्त्रियोशिषन् ॥ १४ ॥ १३, १४. वर्या आप्तत्वेनोपेया या आचार्यस्त्रियो राजगुरुभार्यास्ता एतां देवीमशिषन्नशिक्षयन् । कथमित्याह । देवि त्वयाविद्यमानं प्रमाद्यं प्रभादो यस्यास्तयाप्रमाद्यया सत्या मन्दं नीचैर्गद्यं वाच्यं तथा नीव्यधोवस्त्रग्रन्थिः श्लथं शिथिलं यम्या बन्ध्या तथा न च मद्यं मद्यपानादिनीं न क्षीबीभाव्यं तथा गतिर्यानं नियम्या नियतीकार्या । अल्पं गम्यमित्यर्थः । तथा चरणौ नायाम्यौ न प्रसार्यो । तथा मद्यपाचर्यभूमिषु मद्यपैर्मद्यपानार्थ सेव्यासु भूमिषु नै निगाद्यं न वाच्यं नै वा चर्य भ्रमणीयं तथोपसर्यान्तिके च ऋतुमतीसमीपे च न निगाद्यं न वाचर्यमिति । उच्चैर्गदनादौ हि गर्भाबाधा मत्ततादौ च छलच्छिद्राद्यनेकदोषसंभव इत्येतानि निषिध्यन्ते ॥ नीत्वानवद्याँ सा मासान्पुण्यपण्यपदं नव । ब्रह्मक्षत्रार्यशद्राणामयं प्रामृत नन्दनम् ॥ १५ ॥ १५. अनवद्यौ निष्पापा सा देवी नव मासान्नीत्वातिक्रम्य नन्दनं पुत्रं प्रासूत । कीदृशम् । पुण्यपण्यपदं धर्मक्रयाणकस्थानमत एव ब्रह्मक्षत्रार्यशूद्राणामयं स्वामिनम् ॥ १ए °पसूया . २ ए °तां चर्या. ३ ए °था मा. ४ बी सी र्यसूद्रा. १ ए वीनशि. २ ए शिष्यय'. ३ ए °मायो य. ४ ए °ना भ क्षी. ५ ए °सायो । त०. ६ सी डी पाचार्य. ७ ए न न गा. ८ डी न चाच. ९ ए °णी त°. १० ए सी डी तथाप. ११ ए निषंध्य. १२ बी द्या निःपापा. १३ सी 'दृश्यम्. १४ ए धर्म क्र. १५ ए मथ स्वा'. Page #33 -------------------------------------------------------------------------- ________________ [है०. ५.१.३४.] एकादशः सर्गः। यम्या । मद्यम् । गद्यम् । अत्र "यममद० (यमिमदि० ?)" [३०] इत्यादिना यः ॥ अनुपसर्गादिति किम् । आयाम्यौ । अप्रमाद्यया। निगाद्यम् ॥ बहुलवचनान्माद्यन्त्यनेन मद्यं करणेपि । नियम्य । इत्यत्र सोपसर्गादपि ॥ चर्यम् । आंचर्य। इत्यत्र "चरे०" [३१] इत्यादिना यः। अगुराविति किम् । आचार्य ॥ वर्याचार्यस्त्रियः ॥ उपसर्या । अनवद्या । पण्य । इत्येते "वर्य०" [३२] इत्यादिना निपात्याः ॥ वर्येति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यात् ॥ अन्यस्तु पुंस्यपीच्छति । सामान्य निर्देशात्तदपि संगृहीतम् ॥ तदा वर्याश्च त आचार्याश्च वर्याचायस्तेिषां स्त्रिय एवमपि समासः स्यात् ॥ अर्यम् । अर्य । इत्येतौ "स्वामि०" [३३] इत्यादिना निपात्यौ ॥ वरेित्य ततो ब्रह्मोद्यानुवाद्यैर्नृपाज्ञया । सुसत्यवद्यैर्दैवज्ञभूयं प्राप्तैरितीरितम् ॥ १६ ॥ १६. ततः पुत्रजन्मानन्तरं दैवज्ञभूयं ज्ञानिकत्वं प्राप्नैर्दैवज्ञैरिति वक्ष्यमाणमीरितमुक्तम् । किं कृत्वा । नृपाज्ञया वरिश्वादिवाहनैः कृत्वैत्यागत्य । कीदृशैः । शोभनं सत्यवद्यं सत्यवदनं येषां तैस्तथैकेनोदितेन्येन तस्यैव वदनमनुवाद्यं ब्रह्मोद्यं ज्ञानभणनमनुवाद्यमिदमित्थमित्यन्यैरनुवाच्यं येषां तैर्मिथः संवादं कृत्वेत्यर्थः । एषोरिकीर्तिहत्याकृत्स्वप्रतापाग्निचित्यया। उत्खयद्वीपभूपालो निषोद्यो भविष्यति ॥ १७ ॥ १ ए धैर्दिव. २ ए सी भूयप्रा. ३ ए °लोन्निनिषो. १ ए सी चमान्मा . २ बी आचार्य. ३ ए सी डी चार्या ॥ व. ४ ए अनाव° ५ ए सी द्या । पाण । ३०. ६ ए सी अर्या । अ०. ७ ए सीडी °ना वा नि?. ८ ए कृत्वेत्या . ९ बी सत्यं व°. Page #34 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] १७. एष पुत्रो भविष्यति । कीदृक् । स्वप्रताप एवाग्निचित्यानेश्चयेनं तयोत्खेयद्वीपभूपाल उत्पाट्यद्वीपनृपः प्रतापेनैवान्धिमध्यमपि साधयितेत्यर्थः । अत एवारिकीर्तिहत्याकृच्छत्रुयशोविनाशकस्तथा धार्मिकत्वान्निर्मृषोद्य मृषोद्यादसत्यवचनान्निष्क्रान्तः || 3 १० वयैः । इति "वां करणे" [३४] इति निपात्यम् ॥ ५ ब्रह्मोद्य । सुसत्यवद्यैः । अत्र “नाम्नो वदः क्यप् च" [३५] इति क्यप्यश्च । नाम्न इति किम् | अनुवाद्यैः ॥ कीर्तिहत्या | दैवज्ञभूयम् । इत्येतौ " हत्या ०" [ ३६ ] इत्यादिना निपात्यौ || अग्निचित्या । इति “अग्निचित्या” [३७] इति निपात्यम् ॥ १० उत्खेय । मृषोद्यः । इत्येतौ “खेय" [३८] इत्यादिना निपात्यौ ॥ सर्वार्थसाधने पुष्योतिसिध्यो वैष भास्यति । भिद्यस्त्रोतयुग्ोयं दिग्भ्योकुप्यं हरिष्यति ॥ १८ ॥ १८. एष पुत्रो भास्यति । कीदृक्सन् । सर्वार्थसाधने पुष्यः पुष्यनक्षत्रतुल्योतिसिध्यो वा पुष्यादप्यधिको वा । तथा दिग्भ्योकुप्यं कुप्यं रूप्यस्वर्णाभ्यामन्यत्कांस्यादि न तथाकुप्यं स्वर्णं रूप्यं च हरिष्यत्यानेष्यति । कीदृक्सन् । भिद्योद्ध्यौ हृदविशेषौ तयोः स्नातानि युग्यानि वाहनानि यस्यै स तथा । भियोज्यौ यावद्गतसैन्य इत्यर्थः ॥ I १ एवैषा भा०. २ डी 'स्नायु.. • १ ए °यमंत°. २ बी पालं उ° ३ ए षोव्याद° ४ बी 'निक्रान्तः. ५ बी 'ह्मोद्यः । सु° सी डी 'ह्मोद्या सु. ६ ए नाप्नोव° ७ ए क्यप्रयश्च, सी डी क्यप्रत्ययश्च ८ सी 'चित्येति नि° ९ ए 'त्ययेत्यग्निचित्यया । ३०. १० ए सी डी °खेयः । मृ ं. ११ ए 'ध्यमक्ष. १२ ए रूपस्व. सी रूपास्व ० १३ ए धौ हृद. १४ डी 'स्त'. Page #35 -------------------------------------------------------------------------- ________________ [ है० ५.१.४१] एकादशः सर्गः । सूर्योयं राक्षसांज्यानां प्रजायास्तिष्यवत्प्रेियः। स्तुत्यः प्राकृत्य आदृत्यो जुष्यश्च भविता नृपः ॥ १९ ॥ १९. अयं पुत्रो भविता भविष्यति । कीदृक् । राक्षसाज्यानां राक्षसघृतानां सूर्यो विलीनयितेत्यर्थः । तथा प्रजायास्तिष्यवत्प्रियः पुष्य इव पोषकत्वादभीष्टस्तथा नृपैः स्तुत्यः प्रावृत्यः परिवार्य आदृत्य आदरणीयो जुष्यश्च ॥ इत्योधीत्यः सुरैः कृच्छेध्येयोपेयश्च पन्नगैः।। यो विश्वामित्रशिष्योभूदेवः सोत्रावतीर्णवान् ॥२०॥ - २०. स देवो रामचन्द्रोत्र पुत्रेवतीर्णवानवतारं चक्रे यो विश्वामित्रशिष्योभूत् । कीदृशः । यः कृच्छू आपदि सुरैरधीत्यः शरणाय स्मर्य इत्योभिगम्यश्च । तथा पन्नगैरध्येयश्वासावुपेयश्च सेव्यश्चाध्येयोपेयश्च ॥ कुप्यम् । भिद्योङ्य । सिध्यः । तिष्य । पुष्यः । युग्यः । आज्यानाम् । सूर्यः। इत्येते "कुंप्य०" [३९] इत्यादिना निपात्याः ॥ आइत्यः । प्रावृत्यः । स्तुत्यैः । जुष्यः ॥ एतीति इणिकोर्ग्रहणम् । इत्यः । अधीत्यः । शिष्यः । अत्र "देवग्” [४०] इत्यादिना क्यप् ॥ इणिकोर्ग्रहणादयतेरिङश्च न स्यात् । उपेयः । अध्येयः ॥ अर्ध्यासंकल्प्यवृत्योसौ चारिः शंस्यकृत्यवित् । - दानवय॒जगच्छस्यं सुरकार्य करिष्यति ॥ २१ ॥ १ए °साय्यानां प्रयाया . २ एप्रिया स्तु. ३ बी त्यश्चादृ. ४ ए कृच्छ्रोध्ये. ५ ए बी सी कल्पवृ. ६ ए सी डी .रिशं. ७ ए सी रिस्यति. १ ए जायस्ति. २ बी ध्यवत्पोंष. ३ ए वृत्या प०. सी वृत्य प. ४ सी डी रिचार्य. ५ ए चक्रेः यो. ६ ए कुष्यम् । भिद्धयोद्धयः ७ ए तिप्यः । पु. डी तिष्यः । पु. ८ सी युग्मं । आ°. ९ ए कुष्य इ. १० ए त्यः । जष्यः ।। एवीति हणि°. ११ ए दृष्टग. १२ ए क्य३ ॥ इ०. Page #36 -------------------------------------------------------------------------- ________________ १२ घ्याश्रयमहाकाव्ये [कर्णराजः] २१. असौ पुत्रः शस्यं श्लाघ्यं सुरकार्यं दैत्यवधादि करिष्यति । कीहक्सन् । अयं धर्म्यत्वेन पूज्यमसंकल्प्यं महत्तमत्वेन केनाप्यसाध्यत्वादचिन्त्यं वृत्यं वर्तनं यस्य सः । तथा चा हिंस्या अरयो येन सः। तथा शंस्यकृत्यवित् प्रशस्यकार्यज्ञस्तथा दानेन वयं सेक्यं जगद्येन सः।। नीत्या वृष्या च मृज्या च दुह्या चानेन गौरियम् । ब्रह्मजाप्यकृतां जप्ये मार्ये विघ्नं हरिष्यते ॥ २२ ॥ २२. अनेन पुत्रेण क; नीत्या न्यायेन कृत्वेयं गौः पृथ्वी वृष्या च सेक्या न्यायेन प्रवर्तयिष्यत इत्यर्थः । अत एवं मृज्या च निपापीकरिष्यत इत्यर्थः । अत एव दुह्या च रत्नानि क्षारयितव्या च । न्यायपूतौ हि पृथ्वी महर्युपचितत्वाद्रत्नानि प्रसूते । तथा ब्रह्मजाप्यकृतां ब्रह्मणः परमध्येयस्य जाप्यं जपनं ध्यानं कुर्वतां योगिनां मार्ये रागद्वेषादिमलापनयनेन संशोध्ये जप्ये ध्याने विघ्नं दैत्याद्युपद्रवोनेन हरिष्यते ॥ ज्ञानगुह्यमिति ख्यातवत्सु तेष्वनिगोह्यमुत् । दोह्या गाः प्रददौ जित्याशतभूमिं च भूमिपः ॥ २३ ॥ २३. इत्येवंरीत्या ज्ञानगुह्यं ज्ञानरहस्यं ख्यातवत्सूक्तवत्सु तेषु दैवक्षेषु भूमिपः कर्णो ददौ । किमित्याह । दोह्या गा धेनूर्जित्याशतभूमि च । जित्या महाहलानि तासां यच्छतं तस्य भूमिं च । महाहल१ ए सी जाप्यं कृ. २ डी विघ्नह°. ३ डी वस्तु ते°. १ सी धर्मात्वे. २ ए सी कल्पं म° ३ ए केनप्य°. ४ सी चिन्त्यवृत्य व. ५ ए . हिस्या. ६ ए °त् त्प्रश°. ७ बी सेच्यं ज°. ८ ए सी क्यं तग°. ९ एथ्वीन्वृषा च. १० ए सीव सृज्या. ११ ए सी ता दि पृ. १२ सी डी °ध्ये जाप्ये. १३ सी °क्त ते°. १४ डी त्सु दै. १५ ए °लामि ता. सी °लामि तांसां, १६ डी नि तांसा य.' Page #37 -------------------------------------------------------------------------- ________________ [हे० ५.१.४.२] एकादशः सर्गः । शतेन यावती भूः कृष्यते तावतीमित्यर्थः । कीदृक्सन् । अनिगोह्यातिबहुत्वात्संवरीतुमशक्या मुद्येन सः॥ पुत्रे विपूयजन्माभेस्सिन्कुङ्कुमविनीयकैः । श्रेणिय॒ह्या पुरीगृह्योत्सवं चक्रे प्रगृह्यवाक् ॥ २४ ॥ २४. पुरीगृह्या नगरवा(बा)ह्या श्रेणिः सजातीयशिल्पिसंघः कुङ्कमविनीयकैः कुङ्कुमानां कल्कैः कुङ्कुमद्रवैरित्यर्थः । उत्सवं सर्वत्र छटादानैर्महं चक्रे । क । विपूये मुजे शरवणे जन्म यस्य स विपूयजन्मा स्कैन्दः । तेजस्वितादिगुणैस्तत्तुल्येस्मिन्पुत्रे । पुत्रजन्मविषयमित्यर्थः । कीदृशी सती । गृह्या हर्षोत्कर्षेण मद्यपानोत्थमत्ततया वास्वतन्त्रा। तथा प्रगृह्या स्वरसन्धिरहिता वाक्पटू एतौ कुङ्कुमक्षेपकावित्यादिका वाणी यस्याः सा । एतेनास्या अन्योन्यमुत्साहनं पाण्डित्यं चोक्तम् ।। गुणगृह्याः कर्णसूनोः शक्रभृत्याः सभार्यकाः। संभृत्यभूमेः संभार्यदिवः खे मङ्गलं जगुः ॥ २५ ॥ २५. सभार्यका देवीयुक्ताः शक्रभृत्या इन्द्रपोप्या देवाः खे मङ्गलं जगुः । किंभूताः सन्तः । कर्णसूनोर्गुणगृह्या गुणानां पक्षपातिनः । यतः किंभूतस्य । संभृत्यभूमेः पोष्यपृथ्वीकस्य । तथा संभार्यदिवो दैत्यन्यक्का(का)रादिना पोष्यस्वर्गस्य ।। वृत्यः । अत्र "ऋद्" [४१] इत्यादिना क्यप् ॥ अकृषिचुदृच इति किम् । असंकल्प्य । चर्त्य । अर्घ्य ॥ - ------- १ सी डी दिवाःखे. २ ए वः एव म'. १ सी कमानां वि०. २ ए वणो ज. ३ ए स्कन्द ते ४ ए तापिदि'. ५ बी त्रे ज. ६ ए वाश्वत ७ सी हन पा. ८ बी देवा खे. ९ सी 'गुंह्या. १० ए कागदि. ११ ए इन्यादि . १२ ए °पिवृदृ. १३ सी डी "कल्पा। च. १४ ए °ल्प्य । वर्त्य । अर्ध्या ॥ कृ. Page #38 -------------------------------------------------------------------------- ________________ १४ ब्याश्रयमहाकाव्ये [कर्णराजः] ___ कृत्य कार्यम् । वृष्या वर्ण्य । मृज्या माग्य । शस्य शंस्य । गुह्यं निगोह्य । दुह्या दोह्याः । जप्ये जाप्य । इत्यत्र "वृषिः" [४२] इत्यादिना क्यप् वा ॥ जित्या । विपूय । विनीयकैः । अत्र “जिवि०" [४३] इत्यादिना क्यप् ॥ अंगृह्यवाक् ॥ अस्वैरिणि । गृह्या। वा(बा)ह्यायाम् । पुरीगृह्या ॥ पक्षे । गुणगृह्याः । अत्र “पद” [४] इत्यादिना क्यप् ॥ भृत्याः । अत्र "भृगोसंज्ञायाम्" [१५] इति क्यप् ॥ असंज्ञायामिति किम् । सभार्यकाः ॥ संभृत्य संभार्य । इत्यत्र "समो वा" [४६] इति वा क्यप् ॥ हरः श्रीनायको धाता लेहाः सर्वेमृतस्य च । दैत्यान्भटब्रुवाञ्जजुः कर्णनन्दनजन्मनि ॥ २६ ॥ २६. कर्णनन्दनजन्मनि सति हरः श्रीनायको विष्णुर्धाता सर्वेमवस्य लेहाश्चास्वादका देवाश्च दैत्यान्भटब्रुवान्निन्द्यभटाञजुर्मेनिरे ॥ मदनोङ्गान्तरग्राही स्थायी पुण्ये बुधान्वये । किरो गिरो विपक्षाणां ज्ञप्रियोलक्षि कर्णभूः ॥ २७ ॥ २७. पुण्ये बुधान्वये सोमसुतवंशे स्थायी वर्तमानः कर्णभूः कर्णपुत्रोङ्गान्तरमाही शरीरान्तरग्रहीता मदनोलक्षि । तथा विपक्षाणां किरो विक्षेपको गिरः संहारकश्चालक्षि । तथा ज्ञप्रियो विद्वजनवल्लभ १ ए त्यान्भुडब्रु. २ ए अज्ञः क. ३ ए ङ्गातर'. १ ए ध्या वृi. २ ए मागें । श. ३ सी ग्ये । शंस्यं शस्यं । गु. ४ डी शंस्यं । गु. ५ सी बी दोछ । ज.डी दोह्या । ज. ६ सी जप्य । इ'. ७ए कृषि ८ सी क्यस्तप्वा ॥ जि. ९ ए प्रसृह्य. १० डी पक्ष्य । गु. ११ ए 'रग्राही १२ ए पक्षकाणां, १३ ए सी विपक्षके गि. १४ ए सी तवा ज्ञ. Page #39 -------------------------------------------------------------------------- ________________ [ है० ५.१.५७.] १५ श्चालक्षि । तथाविधाकृतिविशेषेणात्यन्तं रूपी शूरो विद्वांश्चायं भविष्य I तीति जनैः संभावित इत्यर्थः ॥ नायकः । धाता । अन्न "णकतृचौ " [४८] इति कतृचौ ॥ हरः । अत्र “अच्” [४९] इत्यच् ॥ लेहाः । अत्र “लिहादिभ्यः " [५० ] इत्यच् ॥ बुवान् । इति बुवः " [ ५१] इति निपात्यम् ॥ 1 नन्दनः (न) । मदनः । अत्र “ नैन्द्यादिभ्योनः " [ ५२] ॥ ग्राही । स्थायी । इत्यत्र " ग्रहादिभ्यो णिन् ” [ ५३ ] ॥ बुध । प्रियः । किरः । गिरेः । ज्ञ । इत्यत्र “नामि " [ ५४ ] इत्यादिना कः ॥ राजव्याघ्रगृहे प्रह्वा निष्प्रतिश्यायकण्ठकाः । एकादशः सर्गः : । एयुश्छात्राः प्रफुल्लाघ्राः पठन्तः सूत्रमातृकाम् ॥ २८ ॥ २८. छात्राः सोपाध्यायाश्चट्टा राजव्याघ्रगृहे राजव्याघ्रस्य कर्णस्य सौध एयुः । कीदृशाः सन्तः । प्रह्वा विनीतत्वान्नम्रास्तथा निष्प्रतिश्यायः प्रतिश्यायाच्छेष्मणो निर्गतः कण्ठो ध्वनिर्येषां ते तथा तारस्वरास्तथा सूत्रमातृकां पुत्रजन्मोत्सवोचितं पाठविशेषं पठन्तोत एव प्रफुल्लाघ्रा उच्छुसितनासिकाः ॥ गृहे । अत्र " गेहे ग्रहः " [ ५५ ] इति कः ॥ प्राः । अत्र " उपसर्गाद्०" [ ५६ ] इत्यादिना डः ॥ अश्य इति किम् । प्रतिश्याय ॥ १ बी निःप्रति. २ ए सी 'श्यामक' ३ ए युरछत्राः प्रपुलाघा: प° ४ बी सूतमा.. १ सी डी 'त्यन्त रू° २ ए डी ४ बी बुधः । प्र° ५ एरः । न । इ° ८ डी या माणो. ९ ए सी च्छुष्माणो. १२ ए सी 'सि xxx त्यौ ॥• डी 'सिका ॥ गृ. १३ डी इयायः ॥ व्या ० क् तृ ३ ए नन्दादिभ्योतः ॥ ग्रा. ६ सी नायक ॥ १० बी सूतमा ७ बी निप्प्रति. ११ बी न्मोचि .. Page #40 -------------------------------------------------------------------------- ________________ १६ व्याश्रयमहाकाव्ये कर्णराजः] व्याघ्र । आघ्राः । एतौ “व्याघ्र०" [५७] इत्यादिना निपात्यौ ॥ माल्यजिघ्राः शङ्खधमा उत्पश्यत्वान्नमापिवाः । सुधाधयसमाः संगीतकं चक्रुः कलाविदः ॥ २९॥ २९. कलाविदो गायनादयो विद्यावन्तः संगीतकं प्रेक्षणं चक्रुः । किंविधाः । शङ्खधमाः केचिच्छवान्वादयन्तस्तथा केचिद्गायनादय उत्पश्यत्वाद्गानादावूर्व प्रेक्षमाणत्वान्नभःपिबो व्योनो लेहा इव । गानादि कुर्वन्तो हि गायनादयः स्वभावादूचं पश्यन्तो व्योमचुम्बिन इव लक्ष्यन्ते । सर्वेपि चैते माल्यजिघ्राः पुष्पाणि जिघ्रन्तो भोगलिङ्गा इत्यर्थः । अत एव सुधाधयसमा गन्धर्वदेवैः समाः ॥ माल्यजिघ्राः । शङ्खधमाः। नभःपिबाः। सुधाधय । उत्पश्य । इत्यत्र "घ्राध्मा० [५८] इत्यादिना शः ॥ मित्रैर्मुच्चेतयैरेतजन्मवेदयसातयैः। विलम्बासाहयैरेये व्यापारान्तरपारयैः ॥३०॥ ३०. मित्रैरेये कर्णसौध आगतम् । कीदृशैः । एतजन्मनः कर्णपुत्रजन्मनो वेदयानां ज्ञापकानां पुत्रजन्मवर्धापकानां सातयैर्महादानेन सुखोत्पादकैः । सात् सौत्रो धातुः सुखार्थे । ततः साततः सुखविषयीभवतो मित्राणि प्रयुञ्जते णिम् । अतश्च पुत्रजन्मज्ञानान्मुच्चेतयैर्हर्षस्यानुभवितृभिरत एव विलम्बासाहयैः कालक्षेपमसहमानैरत एव व्यापारान्तरपारयैरन्यव्यापारसमापकैः कार्यान्तरं मुक्त्वेत्यर्थः । १ ए धायसमसं° सी धायसुमा:. १ ए यतस्त°. २ ए बी प्रेक्ष्यमा . ३ ए क्ष्यते । सौ. ४ बी एवं सु. ५ ए सी डी समा ॥ मा. ६ ए नां जाप. ७ सी दामेन. ८ बीतः सु. १ डी युजाते. १० एम्बासहः ये का. सी म्बासह, Page #41 -------------------------------------------------------------------------- ________________ [ है० ५.१.५९. ] एकादशः सर्गः । अञ्चलोदेजयैः स्त्रैणैरक्षतामत्रधारयैः । उत्साहयितृभिः कान्त्या व्योमलिम्पैरुपस्थितम् ॥ ३१ ॥ ३१. स्त्रैणैरुपस्थितं कर्णान्तिकेवस्थितम् । कीदृशैः । अक्षतामत्रधारयैरक्षतपात्रधारिभिः । तथोत्साहयितृभिरन्योन्य स्योत्साहकैस्तथा का 3 २ न्त्याङ्गालंकारादिद्युत्या व्योमलिम्पैर्नभो व्याशुवद्भिरित्यर्थः । तथाचलो I देजयैः कर्णस्य निरुञ्छना वस्त्रप्रान्तस्य चालकैः || निलिम्पगोविन्दसमैर्मुद्विन्दस्यारविन्दकैः । तद्वेश्माभाञ्चला चालैर्वन्धुभिर्ज्वलभूषणैः ॥ ३२ ॥ 1 ३२. तद्वेश्म कर्णसौधं बन्धुभिराभात् । कीदृशैः । मुदः पुत्रजन्मोत्थहर्षस्य विन्दानि लब्धुण्यास्यारविन्दानि मुखपद्मानि येषां तैस्तथा ज्वलभूषणैर्दीप्यमानालंकारैरत एव निलिम्पगोविन्दसमैर्निलिम्पैर्देवभेदैगोविन्देन विष्णुना च तुल्यैस्तथा चलाचालैः कैश्चिच्चलैः कैश्चिदचलैः ॥ द्विषदवज्वालदावः पुण्यभावो भवोपमः । १७ सर्वेषामुचितं चक्रे रॉज्ञां नायो ग्रहैशरुक् ॥ ३३ ॥ 1 ३३. राज्ञां नायो नायकः कर्णः सर्वेषां छात्रादीनामुचितं वस्त्रदानादि चक्रे । कीदृक्सन् । ग्रहेशेरुक् सूर्योष्णतेजाः । अत एव द्विषन्त एव दवा वनानि तेषु ज्वलदावो ज्वलद्दावानलस्तथा पुण्य औदार्यादिगुणैः पवित्रो भावोभिप्रायो यस्य सः । अत एवं भवोपमः शंभुतुल्यः ॥ 99 पुण्यभावो'. १ ए अञ्जचलो. २ ए मैमुद्रि, ३ ए 'दाक पु. ४ ५ एरायां तायो ६ ए सी 'हेरुशक्. १ ए व्योपलिपेर्न २ सी 'लिपैर्न ३ए व्यान्द्रव ४ सी नि Xxx भात् । की°. ५ ए 'पमा ° ६ ए चलैचलैः ७ सी 'लाचले कै. डी 'लाचलैः . ८ एषां स्थात्रा ९ए शऋक्. १० एत एतद. ११ ए वो लदावा. १२ एव भावो. १३ ए सी 'तुल्यं ॥ ग्रा. ३ Page #42 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये [कर्णराजः] ग्राहाणामप्यमारिं स धान्यास्रावो धनास्रवः । प्रावर्तयद्धर्मनयो हर्षसंस्रावलोचनः ॥ ३४ ॥ ३४. स कर्णो ग्राहाणामपि न केवलं स्थलचराणां जलचराणामपि मत्स्यादीनामप्यमारिं प्रावर्तयत् । कीहक्सन् । हर्षेण पुत्रजन्मोत्थानन्देन संस्रावे जलं क्षरन्ती लोचने यस्य सः। तथा धर्मनयो धर्मस्य नायकोतिधार्मिक इत्यर्थः । अत एव धान्यास्रावो मासिकादिषु धान्यानां दाता । तथा धनोस्रवो द्रव्यदाता च ॥ अवहारालयागाधः सोवसायोपि सागसाम् । हर्षा|संस्रवोत्तानदृशो गुप्तिजुषोमुचत् ॥ ३५ ॥ ३५. अवहाराणां जलचराणामालयोब्धिस्तद्वद्गाधो गम्भीरः स कर्णो गुप्तिजुषः काराक्षिप्तानरानमुचत् । कीदृक् । सागसामपराधिनामवसायोपि क्षयकारोपि । कीदृशान् । अस्माकमधुना मोक्षो भावीति हर्षाश्रूणां संस्रवाः क्षरित्र्य उत्ताना आगामिमोचकनरदिदक्षयो/भूता दृशो येषां तान् ॥ आश्वासाम्लायहरिणीप्रमोदाकर्णितं नृपः। निरन्तरायमभयं व्याधभूष्वप्यघोषयत् ॥ ३६ ॥ ३६. नृपः कर्णो व्याधभूष्वप्याखेटकस्थानेष्वपीत्यर्थः । अभयं मरणभयाभावमघोषयत् । कीदृशम् । औश्वासाः स्वाभयश्रवणादुज्जीव १ ए सी न्याम्रावो. २ ए °संश्राव. ३ ए बी संश्रवो. ४ ए शो मुक्ति'. १ एमपि मा. बी °ममा. २ ए संश्रावे. ३ बी को धा. ४ ए न्याश्रावो. ५ ए नाश्रवो. ६ बी व्यस्य दा. ७ सीताxxx तथागाधो. ८ बी संश्रवाः. सी संधवाः. ९ ए सी डी योर्द्व भू. १० बी ध्वप्यरण्येष्वपी. ११ ए दृशा । आस्वासाः. १२ सी आस्वासा स्वा. Page #43 -------------------------------------------------------------------------- ________________ [ है० ५.१.६५. ] एकादशः सर्गः । १९ न्त्योत एवाम्लाया हृष्टा या हरिण्यस्ताभिः प्रमोदेनाकर्णितं तथा निरन्तरायमन्तरेत्यन्तरायो विघ्नस्तस्मान्निर्गतं प्रचण्डशासनत्वेन केनाप्य यमित्यर्थः || 1 साहयैः । सातयैः । वेदय । उदेजयैः । चेतयैः । धारयैः । पारयैः । अत्र " साहि० " [ ५९ ] इत्यादिना शः ॥ अनुपसर्गादिति किम् ॥ उत्साहयितृभिः ॥ लिम्पैः । विन्द । इत्यत्र “लिम्प विन्दः " [ ६० ] इति शः ॥ निलिम्प | गोविन्द | अरविन्द । इत्यत्र “निगवादेर्नाम्नि " [ ६१] इति शः ॥ I ज्वल ज्वाल | चलाचलैः । दव दावः । नयः नायः । भव भावः । ग्रह ग्राहाणाम् । स्त्रवैः आस्रावः । अत्र "वा ज्वलादि ० " [६२ ] इत्यादिना वा णः ॥ अवहीर | अवसायः । संस्राव । इत्यत्र " अवह० " [ ६३ ] इत्यादिना णः ॥ ,, 93 वेपि कश्चित् ॥ - उत्तान । व्यध । अन्तरायम् । आश्वास । अम्लाय । इत्यत्र " तन्ध्यधि० "[ ६४ ] इत्यादिना णः ॥ नर्तकीथिकाः कान्त्या रजकीर्नभसोदिशत् । सोहः खनक्या: श्रीदेव्या महाय सह गायनैः || ३७ ॥ 98 ३७. स कर्णोहः खनक्या अंहसि निष्पुत्रत्वादिके पापे खनक्या १७ १८ विदारणशिल्प स्त्री तुल्यायाः श्रीदेव्या महायोत्सवार्थमदिशदाज्ञापयत् । १ सी गधिकाः २ ए कान्त्याः र. ३ ए 'तू । सांह: ' सी 'तू । साहः '. 1 • १ एम. सी डी 'रायम. २ ए 'प्यमुल. ३ ए यैः । सोतयैः । वद.. ४ ए लिपैः । वि. ५ ए सी डी लिम्पा | गो. ६ ए ननाति ७ए सी डी दाव | न. ८ बी सी डी नय ना° ९ सीम् । स्र १० ए आश्रवः . ११ डी : अ. १२ ए सी डी 'हारः । अ. १३ ए संश्रवे डी संश्रावे. १४ ए व्याधः । अ. १५ ए इतत्र. १६ ए निष्पुत्र. १८ ए दिवादा. १७ बी 'शिल्पिस्त्री '. Page #44 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [ कर्णराजः] का इत्याह । गायनैर्गीतशिल्पैनरैः सह नर्तकीर्तनशिल्पा गाथिका गानशिल्पाश्च विलासिनीः । कीदृशीः । कान्त्याङ्गाभरणादिद्युत्या नभसो रजकीर्वस्त्रस्येव निर्मलीकारकत्वान्नानारागोत्पादनाद्वा रजकस्त्रीतुल्याः ॥ नर्तकीः । खनक्याः । रजकीः । अत्रे "नृत्खन्०" [६५] इत्यादिनाकट् ॥ गाथिकाः । अत्र "गस्थकः" [६६ ] इति थकः ॥ गायनैः । अत्र "टनण्” [ ६७ ] इति टनण् ॥ प्रवकैः सरकैरापल्लवकै राजवल्लभैः। पुत्रनाम्न्युद्यतः सोभाद्धायनैर्नु सुहायनः ॥ ३८॥ ३८. स कर्णः पुत्रनाम्नि पुत्रनामकरण उद्यतः सन् राजवल्लभैरन्तरङ्गपार्षद्यैः सहितोभात् । कीदृशैः । प्रवकैः पुत्रनामकरणोत्सवहर्षेण साधु प्रवमाणैस्तथा संरकैः सविलासं गच्छद्भिस्तथापल्लवकैर्हितत्वादापदां साधु छेदकैः। यथा सुहायनोखिलसस्यनिष्पत्तिहेतुत्वेन शोभनः संवत्सरः प्रवकैः साधूद्गच्छद्भिः सरकैः प्रसृमरैरापल्लवकैर्दुष्कालोच्छेत्तभी राज्ञां वल्लभैयिनै/हिभिर्भाति ॥ हायनः । हायनैः । अत्र "ह:" [६८ ] इत्यादिना टनण् ॥ प्रवकैः । सरकैः । लवकैः । अत्र "सृ०" [ ६९ ] इत्यादिनाकः ॥ गायन्त्यो वीरभूरन्तिवंदसौ नन्दकोस्त्विति । नाम वृद्धाः कुमारस्य जयसिंहेत्यथ व्यधुः ॥ ३९ ॥ ३९. अथ वृद्धाः कुलस्थविराः कुमारस्य जयसिंहेति नाम व्यधुः । १ सी यन्यो वी. २ बी रतिव'. ३ डी वदंसौ. " १ए दृशी। का. २ए प्र भृत्ख'. ३ ए अवर्ग'. ४ ए सी लतैर. ५ ए रकै स. ६ ए सी डी लशस्य'. ७ए भनासं. ८ एलवोके?'. ९ बी कैदुष्का. १० बी °च्छेतृभी. Page #45 -------------------------------------------------------------------------- ________________ [ है ०५.१.७२. ] एकादशः सर्गः । २१ किंभूताः सत्यः । गायन्त्यः । कथमित्याह । वीरो भूयाद्वीरभू रंसीष्ट रेन्तिः । द्वन्द्वे वीरभूरन्ती महाराजविशेषौ । तद्वैन्नन्दको नन्दताद्वर्धतामित्याशास्यमानस्त्विति । जयसिंहेतीत्यत्रानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षायामर्थवत्त्वाभावान्न नामसंज्ञेति न विभक्तिः ॥ * नन्दकः । अत्र “आशिष्यकन्" [ ७०] इत्यकन् ॥ ε ७ रन्ति । वीरेंभू । अत्र “तिकृतौ नाम्नि ” [ ७१ ] इति तिक्कुच्च ॥ शिरोलाववदाकम्पकारं तन्नाम शुश्रुवुः । दुर्गाण्यमण्डयंश्चारिभूमिपाला भयद्रुताः ॥ ४० ॥ ४०. स्पष्टः । किं तु शिरोलाववद्यथा शिरश्छेदकस्य नामाकम्पका भयजनकम् । तन्नाम जयसिंहेत्याख्याम् । दुर्गाणि कोट्टानमण्डयन्नरचयन् ॥ रक्षामरचयत्सूनोः शेषभक्षैर्नृभिर्नृपः । धर्मशीलैर्यशः कामैः शुभाचारैर्बहुक्षमैः ॥ ४१ ॥ J0 ४१. नृपः कर्णः शेषं बाल भोजनादुद्धरितं भक्षयन्ति तैः शेषभक्षनृभिर्बालहारैः कर्तृभिः सूनो रक्षौमरचयदकारयत् । किंभूतैः । કર્ १४ १६ यशः कामैरेकान्तेन स्वस्वामिभक्तों एत इत्यादियशोवादाभिलाषिभिरत एव धर्मं शीलयन्त्यभ्यस्यन्ति ये तैर्धर्मशीलैर्धार्मिकैरत एव शुभाचारै: स्वस्वामिनोनुकूलमेवाचरद्भिस्तथा बहु क्षाम्यन्ति ये तैर्बहुक्षमैः ॥ १ बीरं तंत्रा २ ए नामं शु. ३ ए सी 'नो शे. ४ बी ७ ए 'तिक्कॄ ं. १ बी डी सन्त्यो गा. २ रन्तिदेवी". ३ सी इम्रानन्दता 'वा' ५ ए सी डी रभूः । ॐ ६ सी तिकृत्यो ना. ८ बीरं तथाकम्पकारं भ. ९ सी डी ख्या । दु १० ए सी र्ण शे ं, ११ ए दुच्चरि १२ ए 'भिबाल'. १३ ए क्षार". १५ ए क्ता इत्याभिय. सी डी 'क्ता इत्यादि. १६ ए 'शीलिधामं ●द्भिस्त. १८ ए बहुं क्षा. १९ ए यतियें तै. १४ बी मैरका". १७ सी • Page #46 -------------------------------------------------------------------------- ________________ २२ व्याश्रयमहाकाव्ये सुखप्रतीक्षा धात्री तं वक्रे संगायसामगी । कुमारं रमयामासासुरापी शीधुपीवियुक् ॥ ४२ ॥ ४२. धात्र्युपमाता तं कुमारं रमयामास । कीदृक्सती । असुराप्यमद्यपा । तथा शीधुपीवियुक् । मद्यपासङ्गरहिता । तथा सुखप्रतीक्षा यावत्कुमारस्य सुखमुत्पद्यते तावत्प्रतीक्षमाणा । तथा कुमारस्य सुखोत्पादनाय व गीतविशेषं संगायति वक्रसंगायी या सामगी मधुरं गायन्ती सा ॥ ७ [ जयसिंहः ] ० निर्वयत् । आकम्पकारम् ॥ विकार्यात् । शिरोलाव || प्राप्यात् । भूमि 90 पालाः । अत्र “कर्मणोण् ॥” [ ७२ ] इत्यण् ॥ तन्नाम शुश्रुवुः । इत्यत्र प्राप्या ११ १२ त्कर्मणोनभिधानान्नस्यात् । तथा बाहुलकान्निर्वर्त्यविकार्याभ्यामपि क्वचिन्न स्यात् । रक्षामरचयते । दुर्गाण्यमण्डयेन् ॥ t धर्मशीलैः । यशः कामैः । शेषभक्षैः । शुभाचारैः । सुखप्रतीक्षौ । बहुक्षमैः । अत्र " शीलिकामि ० " [ ७३ ] इत्यादिना णः ॥ सामगी । इत्यत्र "गाय: ० " [ ७४ ] इत्यादिनों टक् ॥ अनुपसर्गादिति किम् । axसंगाय ॥ १७ सुरापी । शीधुपी । इत्यत्र "सुरा०" [ ७५ ] इत्यादिना टक् ॥ स भूपपुत्रो ववृधे वीरायः पराभवन् । तन्तुवायधान्यमायार्भानिवोर्वीशदासकान् ॥ ४३ ॥ १ सी रोमाशुसा'. २ बी पी सीधु. ३ ए हाय ४ ए नित्पोवीं". सी डी निवाधीश. १ ए यांनसे । की. २ ए बी सी था सीधु. ३ ए था मुख ४ ए सी "स्य XX मुखो . ५ बी तीक्ष्यमा ६ ए बी 'स्य मुखों. ७ बीगीतिवि ८ए शेषसं ९ बी सी 'वैत्यात्. १० ए र्मणा. ११ ए बी 'वैत्यवि'. १२ एचिभूस्यात् । पक्षामपच दु. १३ बी यन् । दु. १४ ए यत् ॥ ६°. १५ एक्षा | अ. १६ ए ना द. १७ ए पी । साधु वी सी पी । सीधु . O Page #47 -------------------------------------------------------------------------- ________________ [ है ०५.१.८०.] एकादशः सर्गः । ४३. स भूपपुत्रो ववृधे । कीदृक्सन् । वीरह्वायो बालकयुद्धाय सुभटदारकान्सस्पर्धमाकारयंस्तथा तन्तुवायधान्यमायार्भानिव कुविन्दवनिम्बालकानिवोर्वीशदारकान्पराभवन् ॥ ४ 9 भूप । इत्यत्र " आत०" [ ७६ ] इत्यादिना डैः । अह्वावाम इति किम् | वीरह्वयः । तन्तुवाय । धान्यमाय ॥ हरिगसंख्यदायादो गोप्याख्यो बाह्यभूमिषु । यथा तथैको रेमे स पथिप्रज्ञोरिभीप्रदः ॥ ४४ ॥ गोसंख्य । इत्यत्र "सेंमः ख्यः " [ ७७ ] इति ङः ॥ दायादः । गोप्याख्यः । अत्र "दश्चाङः " [ ७८ ] इति ङः ॥ पथिप्रज्ञः । भीप्रदः । अत्र “प्रौद् ज्ञश्च" [ ७९ ] इति ङः ॥ ४४. से कुमारो बाह्यभूमिषु सरस्वतीतटादिष्वेको रेमे । यथा Q गोसंख्या गोपाला दायादा गोत्रिणो यस्य सः । तथा गोपी राख्यात्याचष्टे वा गोप्याख्यो गोपावस्थाः सन्नित्यर्थः । हरिर्बाह्यभूमिषु यमुनातटादिब्रेको रेमे । यतः कीदृक्स हरिश्च । पथिप्रज्ञः । प्राज्ञत्वान्मार्गज्ञस्तथारिभीप्रदः शत्रुभयप्रदोतिपराक्रमीत्यर्थः ॥ ११ १२ क्रोशहः सोरिहोत्री डत्क्लेशा पहतमोपहे । कुमारघाती गान्धार्या इव सारस्वते तटे ।। ४५ ।। २३ • १ एरिस्यै २ए दाय: दो. ३ ए कोहः ४ ए तीर्गाधायां इ. ५ एवमेत १ ए यो यु. २ बी 'मार्यार्भा ३ ए णित्पाल'. ४ सी डी निवाधीश. ५ बी ड: ॥ आह्वा° सी डी 'डः ॥ ह्वा'. ६ ए बी हाय । तँ ७ ए ॰मायः ॥. ८ ए स क्रुमा ं. ९ सी गोघृता दा १० ए तदादि. ११ एमे । येन की.. ९. १२ ए रिश्वाप. १३ ए रिसीप्र'. १४ ए समाख्यः इति ज्ञः ॥ दाग्मदः, १५ ए बी सी प्राज्ञ. 93 Page #48 -------------------------------------------------------------------------- ________________ २४ व्याश्रयमहाकाव्ये [ जयसिंहः ] ४५. स जयसिंहः क्लेशापहतमोपहे महातीर्थत्वेने रागद्वेषाभिनिवेशानामपहन्तर्यज्ञानस्यापहन्तरि च सारस्वते तटेक्रीडत् । यथा गान्धार्याः कौरवमातुः कुमारघाती कुमाराणां दुर्योधनादीनां हन्ता भीमः सारस्वते तटे रेमे । भीमो हि कौमारे कुरुक्षेत्रस्थायाः सरस्वत्यास्तटे बहुधा क्रीडितवान् । कीदृक्स भीमश्च । किंचिद्वाल्यातिक्रमेण प्रौढत्वाक्रोश हन्ति गच्छति कोशहोत एवारीन् वध्यादित्याशास्यमानोरिहः ॥ शीर्षघाती पादघातः शतंन्यादिसमैः सह । सोभ्यास्यदरिषु क्षेप्तुं पतिनीमिव कन्य काम् ॥ ४६॥ ४६. यथा कश्चित्पतिघ्नीमपलक्षणयुक्तामित्यर्थः । कन्यकामरिषु क्षिपति विवाहेन न्यस्यति तथा स कुमारः शतन्यादिशक्तिप्रमुखं शस्त्रजातमरिषु क्षेप्नुमभ्यास्यत् । कैः सह । समैः सवयोभटैः । कीदृक्सन । शीर्षघाती पाघातश्चाभ्यासचिकीर्षया काष्ठमयशतघ्न्यादिशस्त्रेण वयस्यानामेव "शीर्षाणि पाश्चि नन् । सोकृतप्रजायाभैरब्रह्मन्नरैः समम् । बाहुघ्नोर कपाटनो हस्तिनो मल्लतां ययौ ॥४७॥ ४७. हस्तिन्नो बलिष्ठत्वाद्धस्तिनमपि हन्तुं शक्तः स कुमारो मल्लतां ययौ मल्लविद्याकुशलोभूदित्यर्थः । कीदृक्सन् । बाहुन्नोरःकपाटन्नो बाहु १ बी तः सत. २ ए सी "तत्र्यादि. ३ ए °समै स. ४ ए क्षेषु प. ५ ए "नैरब्रह्मनैन. १ए सिंह क्ले'. २ ए न....."नि'. ३ ए °हतर्य. ए हतरि अज्ञानस्यापहंतरि च, ४ ए धार्या कौ". ५ ए हय भी. ६ ए सी हि कुमा. ७ ए स्थाया स. ८ ए स्तदे ब. ९ सी डी ल्यादिक्र. १० ए कोशह'. ११ ए °च्छन्ति को . १२ ए णमुक्ता . १३ ए हेव न्य. १४ ए समै सेवयोमेदैः। की. १५ सी डी शीर्षकाणि, १६ सी डी दांश्चाप्न. Page #49 -------------------------------------------------------------------------- ________________ [ है०५.१.८७.] एकादशः सर्गः । मुरःकपाटं च हन्तुं शक्तो बाहुयुद्धमुरोयुद्धं च कर्तुं शक्त इत्यर्थः । कैः सह। नरैः सवयोभदैः समम् । किंभूतैः। अकृतन्नैः सज्जनत्वात्कृत स्तथाजायाग्नैः पुण्यपुरुषत्वाच्छुभलक्षणोपेतैरित्यर्थः । तथाब्रह्मम्नैर्धार्मिकत्वाब्राह्मणाननद्भिः ॥ ज्ञापकज्ञापिता विधयो ह्यनित्या इत्युरःकपाटनेत्यत्र कपाटान्तादपि परस्य हन्तेष्टक्॥ अरिहः । अत्र "आशिषि हनः" [ ८० ] इति डः ॥ गतावपीति कश्चित् । क्रोशहः ॥ क्लेशापहतमोपहे । अत्र “केश०" [ ८१ ] इत्यादिना डः ॥ कुमारघाती । शीर्पघाती । इत्यंत्र “कुमार०" [ ८२ ] इत्यादिना णिन् ॥ शतघ्नी । इत्यत्र “अचित्ते टक्" [ ८३ ] इति टक् ॥ अचित्त इति किम् । पादधातः ॥ अजायाप्नैः । पतिघ्नीम् । अब “जाया.” [ ८४ ] इत्यादिना टक् ॥ अंब्रह्मप्नैः । अकृतनैः । अत्र “ब्रह्मादिभ्यः" [ ८५] इति टक् ॥ हस्तिघ्नः । बाहुन्न । उरःकपाटन(नः)। इत्यत्र "हस्ति०' [ ८६ ] इत्यादिना टक् ॥ व्यालानगरघातान्सोदमयंत्रस्तमीक्षितः । राजधैर्नगरनैदिप्रेष्यैः पाणिघताडघैः ॥४८॥ ४८. स जयसिंहो नगरघातान्मदोन्मत्तत्वेन नगरोपद्रवकारिणो १ बी यत्रस्त. २ए सी क्षित । रा'. ३ बी जनन. सी जप्रैन . ४ सी डी रxि . ५ बी नैद्विट्. ६ ए द्विज्येष्टै पा. १ ए रैः सह सं. २ ए वैधामि . ३ ए शिमिह°. ४ एशब्दः ॥ के. ५ ए तनोप. ६ ए त्यत्रः कु ७ एत्र काया. ८ डी अकृ. ९ बी सी हुन्नः .. श्रीकका व्योला. ११ ए नधर. १२ बी दोत्कटत्वे . कलारासागरसरि वा Page #50 -------------------------------------------------------------------------- ________________ २६ व्याश्रयमहाकाव्ये 9 २ व्यालान्दुष्टगजानदमयत्खेदनादिना वशीचक्रे । कीदृक्सन् । द्विट्प्रेष्यैः शत्रुचरैस्तमेवंविक्रम सावस्मत्स्वामिनो नूनं पराभविष्यतीति समयमीक्षितः । किंभूतैः । राजधैर्नृपार्ने नद्भिर्नगरनैः पुराणि विनाशयद्भिचरकर्मणि निपुणैरित्यर्थः । एतैर्हि गुप्तचरप्रयोगेण राजानो नगराणि च विश्वस्तान्यज्ञातं घात्यन्ते तथा पाणिघताडवैरात्मंगोपनाय पाणिघताघशिल्पिविशेष वेषधारिभिः || [ जयसिंहः ] नगरनैः । अत्र “नगरादगंजे" [ ८७ ] इति टक् ॥ अगज इति किम् | नगरघातान् ॥ राजधैः । इति "राजधः" [ ८८ ] इति निपात्यम् ॥ 30 १२ पाणिघताडयैः घैः । अत्र " पाणिघ० " [ ४९] ईत्यादिना पाणिताडाभ्यां कर्मभ्यां पराद्धन्तेष्टक् घादेशश्च निपात्यः ॥ पाणिनी ताडेन हन्तीति करणादपि केचित् ॥ di: कुरः कीर्त्या दानैदनोदरंभरिः । अनात्मभरितां भेजे पूजाह कर्णनन्दनः ॥ ४९ ॥ 13 ४९. कर्णनन्दनः पूजाही सर्वलोकप्रशस्यामनात्मभरितां भेजे । अनेक लोकाधारोभूदित्यर्थः । कीदृक्सन । दानैर्दानोदरं भरियो - विदौर्गत्याद्युपद्रुतानामुदरपूरकोत एव कीर्त्या रोदः कुक्षिंभरिः || १ ए रोदकु . २ बी 'भरतां. ३ ए रिता भे. ४ए जाही क ३ ए मिना नू. ४ ए न् ६ ए सी डी 'स्तानाज्ञा ७ ए १ ए सी द्विष्यैः. २ ए मेव विक्रमोंभाव घद्भि. ५ एणि वि'. सी डी 'णि विश्ववि. सीप ८ए ताडिघ ९ए 'गरजे. ať. ११ एइद्यादि. १२ ए 'णितोडा' 'ना बाडे. १५ ए जार्हा स. १६ ए "भरता. डी 'णि १० सी णिभय ३. १३ बी सी भ्यां प. १४ सी १८ बी १७ ए भरव्याधि •धिर्दोर्ग'. Page #51 -------------------------------------------------------------------------- ________________ २७ [है० ५.१.९२.] एकादशः सर्गः । कुक्षिभरिः । अनात्मभरिताम् । उदरंभरिः। अत्र "कुक्षि' [१०] इत्यादिना खिः ॥ पूजार्हाम् । अत्र "अर्होच्" [९१] इत्यच् ॥ लाङ्गलग्रहतुल्येसिन्पूर्णाकर्षघटग्रहे । धनुग्रहे धनुहिः कोभूदृष्टिग्रहश्च कः ॥ ५० ॥ ५०. अस्मिन्कुमारे धनुर्महे सति को धर्नुहोभूत्कश्च ऋष्टिग्रहः खड्गग्राह्यभून्न कोपीत्यर्थः । कीदृशे । लाङ्गलग्रहतुल्ये महाबलत्वाद्वलभद्रसमे । अत एवाकृष्यतेनेनाक! धन्वाभ्यासयत्रं यत्र भृतघटादिना संबंद्धप्रान्ता रज्जुस्कृष्यते पूर्णेनाकर्णान्तं प्राप्तंगुणेनाकर्षण घटग्रहस्तस्मिन् । धनुर्धरा हि स्थापितपूर्वी दायाद्यर्थ कोदण्डचतुर्भुजाख्यधनुर्वेदोक्तस्वरूपान्तःशुषिरस्तम्भयन्त्रच्छिद्रस्थां लालितपूर्वी दााद्यर्थ वररुचिधनुर्वेदोक्तस्वरूपोष्ट्रपृष्ठाकारकाष्टयत्रच्छिद्रस्थां च रज्जुबद्धग्रीववालुकादिमृतघटादिना संबद्धान्तां रजुमाकर्णान्तमाकर्षन्ति यावद्घटादि वामहस्तनिकटं स्यात् ॥ यष्टिग्रहः शक्तिग्रहः सोसिधेनुत्सरुग्रहः । तोमरग्रह आसीत्पत्रिंशद्दण्डग्रहोपि वा ॥५१॥ १ डी त्सरान. २ ए सी ग्रहाः ।। १ सी डी नात्मभ. २ बी नुग्राहो'. ३ बी ह: पग. ४ एवं यंत्र. ५ ए त यदादि'. सीतयः दादि. ६ ए बद्धप्रा. ७ ए राष्य. ८ सीर्णान्तप्रा. ९ ए सी डी पूर्वा दा. १० ए बी दाढ्याद्य. ११ डी नुर्भुजाख्यधनुर्वे'. १२ ए दोकुरू. १३ सी डी 'क्तरू. १४ ए पाम्भःशु. १५ ए पिरंस्तभय. १६ ए पूर्वाह्याद्य. सी पूर्वााद्य. डी पूर्वादा. १७ सी थें तरुरुचिर्धनु. १८ ए वरःरु. १९ ए द्रस्तां च रुणुज्जु. २० बी ग्रीवावा. २१ ए सी प्रान्तार. Page #52 -------------------------------------------------------------------------- ________________ २८ व्याश्रयमहाकाव्ये [जयसिंहः] ५१. स्पष्टः। किं तु यष्टिदण्डः । त्सरं मुष्टिं गृह्णाति त्सरुग्रहः। असिधेनोः खड्गस्य त्सरुग्रहोसिधेनुत्सरुग्रहः । तोमरं शर्वला । वा यद्वा किं वहुनोक्तेनेत्यर्थः । षट्त्रिंशद्दण्डग्रहोप्यासीत् । दण्डानायुधानि गृह्णाति सामान्येन वाक्यं कृत्वा ततो विशेषेण षत्रिंशता दण्डैर्दण्डग्रहः स्वपोपं पुष्णातीतिवत् । षत्रिंशदण्डश्चैिते। चक्र १ धनुः २ वज्र ३ खग ४ नुरिका ५ तोमर ६ कुन्त ७ त्रिशूल ८ शक्ति ९ परशुं १० मक्षिका ११ भल्लि १२ भिन्दिमाल १३ मुष्टि १४ लुण्ठि १५ शङ्कु १६ पाश १७ पट्टिश १८ ऋष्टि १९ कणय २० कम्पन २१ हल २२ मुशल २३ गुलिका २४ कर्तरी २५ करपत्र २६ तरवारि २७ कुदाल २८ दुस्फोट २९ गोफणि ३० डाह ३१ डच्चूस ३२ मुद्गर ३३ गदा ३४ घन ३५ करवालिका ३६ इति ॥ शिक्षासूत्रग्रहो व्याले तथासीत्सोङ्कुशग्रहः । यथा शशधरास्या न त्रेसुरम्भोघटीग्रहाः ॥ ५२ ॥ ५२. स जयसिंहो व्याले दुष्टगजेपि तथा गाढमर्मतोदनादिवशीकारप्रकारेणाङ्कुशग्रह औसीद्यथाम्भोघटीग्रहाः पानीयहारिकाः शशधरास्या नायिका न त्रेसुः । यतः कीदृशः । सूत्रं गृह्णाति पाठार्थाव १ ए सीसोङ्कु. १ ए ण्डः । सरुमु. २ ए सिवेनो ख. ३ बी र सर्वरा। वा. डी रं सर्वला. ४ बी ण्डानां बुद्वानि गृह्णातीति. ५ बी शेषणं । पं. सी शेषण. ६ ए °ण्डाश्चतो । चौ. ७ सी धनु २. ८ ए कुम्भ ७. ९ सी डी शु १० गक्षि. १० सी डी लि १२ कुद्दाल १३ मि. ११ सी लुटि १६ श. १२ सी °रि २८ दुस्पोट. डी रि २८ दु:स्पोट. १३ सी मुडर. १४ बी मनोद. १५ ए आशीद्यर्थाभोघ. बी आशीद्य. १६ सी डी नायका. १७ बी दृक् । सू. १८ बी लातीति. Page #53 -------------------------------------------------------------------------- ________________ [ हैं.५.१. ९३] एकादशः सर्गः । २९ गमाभ्यासमादत्ते सूत्रग्रहः शिक्षायाः पालकाप्यादिगजशिक्षाशास्त्रस्य सूत्रग्रहः ॥ धनुर्धरो दण्डधारः कर्णधारस्तरीमिव ।। दुष्टाश्वान्कवचहरोवाहयत्स मनोहरः ॥ ५३ ॥ ५३. स्पष्टः । किं तु दण्डधारः कशायष्टिं धारयन्सन्नवाहयाह्यालिकायामभ्रमयत्। कवचहरस्तरुण इत्यर्थः । अत एव मनोहरः। यथा चौराद्युपद्रवरक्षार्थं धनुर्धरः कवचहरश्च कर्णधारो निर्यामको दण्डधारः कूपस्तम्भधारी संस्तरी वेडां समुद्रे वाहयति ॥ स विद्यांशहरः पुष्पाहराणां समदर्शयत् । दृप्तेनहारे शक्तिं वां सर्प विषहरीमिव ॥ ५४ ॥ ५४. स कुमारोनहारे वरुणादिदैवतशस्त्रधरेत एव दृप्ते दर्पिष्ठे शत्रौ विषये स्वां शक्ति प्रतिपक्षदैवतास्त्रप्रेरणरूपं विद्याबलं समदर्शयत् । यथा सर्प विषये विषहरी विषहरीति यथार्थाभिधानां मणिं स समदर्शयत् । यतः स पुष्पाहराणां पुष्पाहरणशीलानां विद्याधराणां विद्यांशहरो विद्यया कृत्वांशहरो गोत्री ॥ धनुर्ग्रहे । दण्डग्रहः । सरुग्रहः। लाङ्गलग्रहः(ह)। अङ्कुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहे। "नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" [न्या० १६. ] इति घटीग्रहाः । अत्र “धनुर्०" [१२] इत्यादिनाच् ॥ अणपीत्येके धनुाह इति चोदाहरन्ति ॥ १ डी सेस्यहा. १ ए सी "भ्यासद. बी भ्यासाद . २ बी डी पालिका. ३ ए शिष्याशा. ४ डी द्वाहालि . ५ ए थे चनु. ६ ए °रः कप. ७ बी री बेडां. बी रे वार. ९बी क्षदेव. १० सी पयं विपहरीति. ११ ए हसाते य. १२ बी पुष्फाहारा. १३ ए °ह: । शरय. Page #54 -------------------------------------------------------------------------- ________________ ३० व्याश्रयमहाकाव्ये सूत्रग्रहः । अत्र " सूत्राद्धारणे” [९३] इत्यच् ॥ धनुर्धरः । अन्न "आयुध ०" [१४] इत्यादिनाच् ॥ आदिग्रहणात् शशधेर ॥ अँदण्डादेरिति किम् । दण्डधारः | कर्णधारः || 0 वयसि । कवचहॅरः ॥ अनुद्यमे । अंशहरः । मनोहर (रः) । अत्र "हंगः” [९५] इत्यादिनाच् ॥ संज्ञायां टोपीति कश्चित् । विषहरीम् । वयोनुद्यम इति किम् | अस्त्रहारे ॥ पुष्पाहराणाम् । अत्र "अङः शीले” [ ९६] इत्यच् ॥ संरेभे नाल्पसारे स सागस्यपि महामनाः । हरिर्नाथहरिर्न द्युत्पतेतिहरौ शुनि ॥ ५५ ॥ १२ ५५. स कुमारो महामना महेच्छः सन्सागस्यपि सापराधेष्यल्प - सारे स्तोकले शत्रौ ने संरेभे नाभिषेणनायाटोपं चक्रे दृष्टान्तमाह । हि यस्मान्नाथं प्रभुं समर्थ गजदिं हरति विदार्यात्मसमीपं प्रापयति नाथहरिर्हरिः सिंहो इतिहरौ खल्लस्यापहर्तरि शुनि विषये नोत्प तेन विदारणाय फालां दद्यात् ॥ 9'5 ६ · १७ इतिहरौ । नाथहरिः । अत्र " दृति ०" [ ९७ ] इत्यादिना - इः ॥ अमलग्रहिचेताः स गुरुपादरजोग्रहिः । सेवनीयः सतां जज्ञे फलेग्रहिरिव द्रुमः ।। ५६ ।। १ ए शुनिः ॥ . २ ए 'नीय स. ३ ए ग्रहेरिव द्रुमा ॥ १ बी सूत्रद्धा. २ बीरः । अ ३ ए अडाडादे'. [ जयसिंहः ] 37°. ५ ए मे । असह • डी हृगेत्या.. ११ ए न सरे .. ● जादि ह.. ४ बी 'हरं । ९ ६ ए सी 'हर । म. ७ बी 'हरं । अ', यां येपी डी 'यांमपी'. १२ बी सी डी हिर्यस्मा'. १० ए सी आडाशी". १३ ए प्रभुस १४ एसी १६ बी 'त्पतते'. १७° । माथ, १५ ए हरि सिं०. Page #55 -------------------------------------------------------------------------- ________________ [ है० ५.१.९९] एकादशः सर्गः । ५६. फलेग्रहिर्दुम इव फलिततरुरिव स सतां सेवनीयो जज्ञे । कीहक् । न मैलग्रहि पापपङ्किलं चेतो यस्य सोत एव गुरुपादरजोग्रहिविनीतत्वात्प्रणामकाले पूज्यानां पादधूलिं गृह्णन् । रजोग्रहिः । फलेग्रहिः । मलग्रहि । इत्यत्र “रजः०" [९८] इत्यादिना इः ॥ मुनिर्देवापिवातापिजिच्छरत्समये यथा । यथा स्तम्बकरिीहिः स तदासीत्तथोदयी ॥ ५७ ॥ ५७. स जयसिंहस्तदा तस्मिन्यौवनकाल उदय्युदित आसीत् । यथा देवापिवातापिजिदैत्यत्वाजिगीषया देवानाप्नोति देवापिर्यो वातापिरेवनामा दैत्यस्तज्जेता मुनिरगस्त्यः । यदि पुनर्देवापिरप्यगस्त्येन जितः कश्चिदैत्योभूत्स मम न प्रसिद्धः । यो स्तम्बकरिस्थुडकृद्रीहिश्च शरत्समय उदय्युद्गतः स्यात् ।। अगस्त्येन हि विप्रोपद्रवकारी वातापिदैत्यः संस्कृतपशुरूपः श्राद्धे भक्षयित्वा निर्जरित इति प्रसिद्धिः ।। या शकृत्करि बाला वत्सं स्वच्छन्दचारिणम् । यत्करं तत्करं वा तमन्वयुः किंकरास्तथा ॥ ५८ ॥ ५८. किं कुत्सितं कर्म कुर्वन्ति किंकराः सेवकास्तं कुमारं तथान्वयुर्यथा शकृत्करि विष्ठाकारिणं वत्सं बालाः कौतुकेनानुयान्ति । कीदृशं सन्तम् । तं वत्सं स्वच्छन्दचारिणमत एव यत्स्वमनोभीप्सितं करोति यस्तं १ ए सत्तदा . २ ए था द्वाकुक्करि, वी था सकृ. ३ डी करि[ला. १ ए ग्रहेदुट्टै . सी अहिदुट्टै २ सी क सन् । मूल°. डी क् सन् । म°. ३ ए मलिग्र. ४ सी डी पापं पङ्कि. , ए किले चे. ६ सी °स्य सन् तथा गु. डी स्य सन तथा गु०. ७ ए °त व. ८ ए सी गस्येन क. ९ ए °था करिस्तुड°. १० सी व्रीहिंश्च. ११ एकरणहाका. १२ ए यद्वा श?. १३ सी डी °त्करं वि . १४ ए दृशसतं तव. १५ बी म् । व. १६ ए यस्वमनाभी'. Page #56 -------------------------------------------------------------------------- ________________ ३२ याश्रयमहाकाव्ये [ जयसिंहः ] यत्करं तदन्याभीप्सितं करोति यस्तं तत्करं वा । यद्रोचते तत्कुर्वाण मित्यर्थः ॥ कीर्तेर्बहुकरो यच्छन्त्रमसंख्याकरोथिंपु | त्रिभूत्पुमर्थेषु तेजसा सोत्यहस्करः ॥ ५९ ॥ ५९. स जयसिंहस्त्रीन्करोति त्रिकरोभूत् । केषु विषये । त्रिकर इति विशेषाकाङ्क्षायां पुमर्थेषु धर्मार्थकामेषु । धर्मार्थकामांस्त्रीनपि यथावसरं सिषेव इत्यर्थः । कीदृशः । असंख्याकरो मया कियद्दत्तमिति गणनामकुर्वन्सन्नथिर्पु स्वं द्रव्यं यच्छंस्तथा तेजसा कृत्वात्यहस्करोत एव कीर्तेर्बहुकरः । बहुशब्दोत्र गुणवचनो गुणिवचनश्च । बहुत्वं बह्रीं वा प्रेभूतां कुर्वन् ॥ निशांकरकुलोत्तंसः सोतिभास्करजः सदा । प्रभाकरोदये तातं दिवाकरमिवार्नमत् ॥ ६० ॥ ७ ६०. स्पष्टः । किं त्वतिभास्करजो भास्करजो मनुः कर्णो वा न्यायदानादिगुणैस्तावतिक्रान्तोत एव निशाकरकुलोत्तंसः ॥ स्ववंशादिकरौ प्रीतौ क्षपाकर विभाकरौ । एष भक्तिकरोकार्षीच्चित्रकर्या गुणश्रिया ।। ६१ ॥ १ सी डी कीर्तिबहु २ एन० ३ सी शावरकलो.. सी 'द ता डी 'दषे तां दि.. ६ ए 'नसत्. ७ बी कार्या. ५ ३ एच. १ सी डी यस्तत्क°. २ एस्तं यत्करं तदन्याभीप्सितं करोति यस्तं तत्करं वा ।. ४ ए त्रिकारोभूष्केषु. ५ए अडिपु. ६ ए सी डी पु स्वद्र ७ सी डी कीर्तिबहु ८ बी 'हु बहुत्वं. ९ ए प्रसूतां ११ सी 'रकलो.. १० ए स्पष्टा किं. ४ए रोवये. Page #57 -------------------------------------------------------------------------- ________________ [है०. ५.१.९९.] एकादशः सर्गः। ६१. एष जयसिंहः पूज्येषु भक्तिकरः संश्चित्रकर्याश्चर्यकारिण्या गुणश्रिया कृत्वा क्षपाकरविभाकरौ प्रीतावकार्षीत् । किंभूतौ । स्ववंशादिकरांवात्मीयवंशस्यादिकरावात्मीयप्रथमजन्मकर्तारौ । इलो नाम राजा सूर्यवंश्यः स च मृगयार्थमुमावनं प्रविष्टः सन्नुमाशापात्स्त्रीत्वं प्राप । सा च स्त्री बुधेन सोमवंश्येनोढा । ततो यावान्वंश उत्पन्नस्तावतः सर्वस्य द्वावपि सोमसूर्यावादिकरौ घटेते ॥ अन्तकरे कर्तृकरे क्षणदाकरशेखरे । अभूद्भलिकरो नान्दीकरः कारकरश्च सः ॥ ६२ ॥ ६२. स जयसिंहः क्षणदाकरशेखरे शंभौ विषयेभूत् । कीदृग् । बलिकरः पूजोपहारकारको नान्दीकरो द्वादशविधतूर्यवादक इत्यर्थः । कारकरश्च कारस्य नमस्कारादिक्रियायाः कर्ता च । कीदृशे । अन्तकरे जगत्संहारकारके तथा कर्तारं क्रियाकारकं पुरुषं करोति कर्तृकरस्तस्मिन् । ईश्वरेण हि कर्ता क्रियते । यदुक्तम् । अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥ इति । एतेनास्य जगत्सृष्टिरपि सूचिता । मृत्योर्लिपिकरः पत्रं तस्याकाण्डेप्युदक्षिपत् । यस्मिन्बाहुकरः सोभूदरुष्करधनुष्करः ॥ ६३ ॥ १ ए शेषरे. २ ए °कर का. १ ए र्यकरि०. २ ए °रादात्मी. ३ बी स्यादिः प्र. ४ ए करप्र. ५ सी रादात्मी०. ६ ए श्येवोढा. ७ ए °करो घ. ८ ए शेषरे. ९ ए कर पू. १० ए का च. ११ ए व... ति ॥. डी व च ॥ इ. Page #58 -------------------------------------------------------------------------- ________________ ३४ व्याश्रयमहाकाव्ये [ जयसिंहः] ६३. स जयसिंहो यस्मिन् शत्रौ विषयेभूत् । कीदृक् । बाहुकरो बाहुमुपचाराद्वाहुकार्य शौर्य कर्ता । तथारुष्करोत्रव्रणकर्ता यो धनुष्करो धनुहीतेत्यर्थः । सोरुष्करधनुष्करश्च तस्य पत्रमै मुकोद्यात्रानेय इति वर्णोपेतं पत्र पण मृत्योर्लिपिकरैः पारिप्रहिकश्चित्रगुप्तो काण्डेप्युदक्षिपदुपटति स्मासयेपि स मृत इत्यर्थः ॥ रणे क्षेत्रकराञ्जङ्घाकरान्कुर्वन्नभूच्च सः । arat found दोषाकरे दिनकरोपमः || ६४ ॥ ६४. स जयसिंहो दोषाकरे चन्द्र आधारे नानो लिबिकरो लेखकोभूच | कलङ्कव्याजेन चन्द्रप्रशस्तिपट्टिकायां स्वनाम लिलेखेत्यर्थः । यावच्चन्द्रस्तावदसौ जगत्रयेपि प्रसिद्धनामाभूदिति परमार्थः । यतः कीदृक् । रणे युद्धार्थं क्षेत्रकरीत्रणभूमिरचकान्दोर्बलावलेपात्सग्रामारम्भिणः परानित्यर्थः । जङ्घाकरान्पराजयज्जङ्घाकर्मणः पलायनस्य कर्तृन्कुर्वंस्तथा दिनकरोपमः प्रतापादिना ॥ कर्ण: क्ष्मादिवसकरस्तं नेत्ररजनीकरम् । अन्येद्युराजुहावाथ भक्त्यनन्तकरं सुतम् ॥ ६५ ॥ ६५. स्पष्टः । किं तु दिवसकरः सूर्यः । अनन्तामपर्यवसानां करोनन्तकरो भरनन्तकरो क्यनन्तकरस्तम् || देवापि । वातापि । इत्यत्र " देव० " [ ९९ ] इत्यादिना - इः ॥ १ एर्ण क्ष्मा. ० ७ बी रः परिग्राहि १ सी 'नुगृही° २ बी डी 'नुगृही'. ३ ए मनुकोत्राद्यात्राने ४ सी ●पेतपर्ण. ५ ए पर्ण. डी पत्रं मृ° ६ ए'त्योलिंपि ८ डी पठति. ९ ए मयोपि. १२ ए यार्जघाक ०. १३ ए सी पम प्र° १४ बी °त्यन्नन्त. १५ डी भत्त्य° . १० ए क्षत्र ११ डी 'रानृण.. १६ ए भक्तान° सी भक्ष्यन ०. Page #59 -------------------------------------------------------------------------- ________________ [है० ५.१.१०३.] एकादशः सर्गः । शकृत्करि वत्सम् । स्तम्बकरिौहिः । अत्र "शकृत्०" [१००] इत्यादिना-इः॥ किंकराः । यत्करम् । तत्करम् । बहुकरः। अत्र "किं."[२०१]इत्यादिना-अः॥ संख्याकरः । त्रिकरः । अहस्करः। दिवाकरम् । विभाकरौ । निशाकर । प्रभाकर । भास्कर । चित्रकर्या । कर्तृकरे । आदिकरौ। अन्तकरे । अनन्तकरम् । कारकरः । बाहुकरः । अरुप्कर । धनुष्करः । नान्दीकरः । लिपिकरः । लिबिकरः । बलिकरः । भक्तिकरः । क्षेत्रकरान् । जङ्घाकरान् । क्षपाकर । क्षणदाकर । रजनीकरम् । दोषाकरे । दिनकर । दिवसकरः । अत्र “संख्या०" [ १०२] इत्यादिना टः ॥ आज्ञाकरो हर्षकरः कुमारोपि पितुस्ततः । भेजे सेवाकरः पादान्समस्याश्लोककारवत् ॥ ६६ ॥ ६६. ततः कुमारोपि पितुः पादान्भेजे समस्याश्लोककारवत् । समस्यते मील्यते पादैः “शिक्यास्थ०" (?) इत्यादिना ये समस्या । अपरिपूर्णच्छन्दःपूरणायैकंपादाद्युच्चारणम् । तथा श्लोककारोनुष्टुप्कर्ता यथा पादाञ् श्लोकचतुर्थांशान्सेवते समस्यापूरणायाश्रयति । कीहक्सन् । पितुः सेवाकरः सेवाकरणशीलो विनीत इत्यर्थः । तथाज्ञाकर आदेशकरणेनुकूलोत एव हर्षकरः प्रमोदकरणे हेतुः ॥ सूत्रकारावैरकारैर्मत्रकारैः स संवदन् । माहाकलहकारं तं राजेति पदकारवाक् ॥ ६७ ॥ १ ए सी कर कु. २ बी करं पा. ३ ए रत्. १ए सी डी त्करि व. २ ए सी रिव्रीहिः. ३ सी शत्. ४ ए अस्क. ५ ए सीडीरः । वि. ६ बी र । श्चित्र. ७ बी सी डी करः ।ध. ८ ए नादीक. ९ ए बी डी लिविक. १० सी डी करः । क्ष° ११ ए र । दो'. १२ सी दिव'. १३ बी करे दिडी करः दि. १४ ए जे सेनस्या. १५ ए डी ते पदैः. १६ सी पादै शि. १७ सी कपूर्णपा. बी कपदा. १८ ए सी. ष्टुष्कर्ता. १९ ए °तुर्थशा. डी तुर्दाशा. २० डी हर्षक. २१ सी डी रणहे. Page #60 -------------------------------------------------------------------------- ________________ ३६ घ्याश्रयमहाकाव्ये [जयसिंहः] ६७. स राजा कर्णोकलहकारं कलिवर्जितं तं कुमारमिति वक्ष्यमाणरीत्याह स्म । कीडक्सन् । पदकारस्येव वैयाकरणस्येव वाग् यस्य स वाग्मी तथा मन्त्रकारैर्मत्रिभिः सह संवदंस्तदनुमतिं गृह्णन्नित्यर्थः । यतः किंभूतैः । सूत्रकारैर्नीतिसूत्रकारिभिः शुक्रादिभिः संहावैरकारैस्तत्कृतनीतिसूत्रपाठान्न कलहायमानैर्नीतिज्ञैरित्यर्थः ।। गाथाकारैः शब्दकारैरचाटुकारवृत्तिभिः । मुनिभिर्भूभद्रकारक्षेमकारप्रियंकरैः ॥ ६८ ॥ क्षेमकरा भद्रंकरा प्रियकारी च कीर्तिता। वृत्तिः कर्मकरीभूतद्विषां मत्पूर्वजन्मनाम् ॥ ६९ ॥ तेषां तु मद्रकाराणां यथा भद्रंकरोभवम् । पूर्वतीर्थकरपथेनान्यतीर्थकरो यथा ।। ७० ॥ ६८-७०. हे कुमार कर्मकरीभूतद्विषां मत्पूर्वजन्मनां मदीयपूर्वजानां वृत्तिायेन पृथ्वीपालनादिरूप आचारो मुनिभिः कीर्तिता प्रशंसिता । यतः किंभूता । क्षेमंकरा बाय॑शरीरस्य धनकनकादे रक्षा क्षेमं तत्की तथा भद्रंकरान्तरस्याङ्गस्य रक्षा भद्रं तत्की तथा प्रियकारी च सर्वलोकवाञ्छितानां की च । किंभूतैः । गाथाकारैः कविभिस्तथा शब्दकारैवैयाकरणैस्तथा न चाटुकारी वृत्तिर्येषां तैनिःस्पृहैरपीत्यर्थः । तथा भूभद्रकारक्षेमकारप्रियंकरैः सर्वथा पृथ्व्या हितैरित्यर्थः । १ ए °द्रकराणां मथा. २ सी मद्रक. १ए कलेव. बी कलहव. २ ए कारास्ये वै०. ३ ए त्यर्थं । य°. ४ ए रैनीति°. ५ सी डी सह वै०. ६ डी नैनिति०. ७ ए °त्तिन्याये. ८ ए 'ह्यस्य श. ९ ए रकक्षा. १० डी था भद्र. ११ ए ङ्गस्यं रक्ष भ. १२ एरैयाकरणःस्त. १३ एत्यर्थ तथभूतभ. १४ ए °व्या हतै, Page #61 -------------------------------------------------------------------------- ________________ [है० ५.१.१०३. ] एकादशः सर्गः ३७ मत्पूर्वजा महामुनीनामपि साध्या अभूवन्नित्यर्थः । मद्रकाराणी क्षेमकाराणां तेषां पूर्वजन्मनां यथा तु पृथ्वीन्यायपालनादिरूपमार्गेण कृत्वा पुनरहमपि मद्रंकरः सर्वलोककल्याणकार्यभवं यथा पूर्वतीर्थंकरपथेन प्रथमार्हदुपदिष्टदयामूलमार्गेणान्यतीर्थकरो परोर्हन्मद्रंकरः स्यात् ॥ अथ विधेयमाह || तीर्थकारवती मेघंकर नु भयंकरे । मुक्ताहारविहारोह मृर्तिकराभयंकरः ॥ ७१ ॥ प्रयते मुक्तये चेच्वं प्रियंवद वशंवदः । द्विषंतपमिदं राज्यं गृहाण परंतपः ।। ७२ ।। 1 ७१,७२. हे प्रियंवदानुकूलवादिन् कुमार चेत्त्वं वशंवदो वशं वदसि यदहं वच्मि यदि तन्मन्यस इत्यर्थः । तदा त्वं द्विषंतपमिदं राज्यं गृहाण । यतः परंतपोतिप्रतापित्वाच्छवसंतापको राज्यधुराधरणक्षम इत्यर्थः । अहं तु मुक्तये प्रयत उद्यच्छामि । कीदृक्सन् । ऋतिं स्थण्डिले गतिं सत्यतां वा करोमि ऋतिकरो योभयंकरः सर्वजीवानां मृत्युभयाभावस्य कर्ता सः । तथा मुक्ताहारविहारस्त्यक्तभोजनविचरणः । यथा तीर्थकारत्रत्यार्हतो मुनितिकराभयंकरोत एव भयंकरे महावृष्टयाँ भीषणे मेघंकरता वर्षाकालेनेकजीववधाशङ्कया मुक्ताहारविहार: सन्मुक्तये प्रयतते । १३ १४ १ सी तीर्थंकर. २ सी डी 'करार्त्ता नु. ३ए रर्तो नु. ३ ए रोयमृ. ४ सी मृतक डी 'मृतंक. १ ए सी श्राघा अ° २ डी णां ते ३ ए सी डी 'था नु पृ. ४ सी तीर्थक. ५ ए सी डी 'पदेन. ६ बी 'लधर्मरूपमा ७ ए 'मारे चे'. ८ सीडी म त ९ए दातुं द्वि. १० सी ऋत स्थ° डी ऋतं स्थ° ११ सी ऋतक ०. डी ऋतंक १२ ए मृत्यभ° ए 'निरतिं . १३ बी निऋति सी निऋतंक. १४ डी करो भ° १५ सी 'ट्यादिभी', डी 'ट्यादिमी', • Page #62 -------------------------------------------------------------------------- ________________ ३८ व्याश्रयमहाकाव्ये [ जयसिंहः] हेतौ । हेर्पकरः । तच्छीले । सेवाकरः । अनुकूले । आज्ञाकरः । अत्र "हेतु०" [१०३] इत्यादिना टः ॥ शब्दादिनिषेधः किम् । शब्दकारैः । श्लोककार । कलहकारम् । गाथाकारैः । वैरकारैः । चाटुकार । सूत्रकार । मन्त्रकारैः । पदकार ॥ कर्मकरी । इत्यत्र "भृतौ कर्मणः" [१०४] इति टः ॥ क्षेमकरा । क्षेमकार । प्रियंकरैः । प्रियकारी । मकरः । मद्रकाराणाम् । भद्रा । भद्रकार । इत्यत्रै "क्षेम०" [२०५] इत्यादिना खाणौ ॥ एभ्य इति किम् । तीर्थकरः । हेत्वादिषु टः ॥ तीर्थंकर तीर्थकार इत्यपि कश्चित् ॥ मेधंकर । अतिंकर । भयंकरे । अभयंकरः । अत्र "मेघर्तिः" [१०६] इत्यादिना खः ॥ प्रियंवद । वशंवदः । अत्र “प्रिय०" [१०७] इत्यादिना खः ॥ द्विपंतपम् । परंतपः । इत्येतो "द्विपंतप०” [१०८] इत्यादिनों निपात्यौ ॥ जयन्कुमारः शान्त्यर्षीनल्पंपचमितंपचान् । नखंपचयवागू नु वाचमूचे रुजाछिदम् ॥ ७३ ॥ ७३. कुमारो नखंपचयवागू नु अत्युष्णश्राणामिव जाछिदं कष्टच्छेदिनीं निःस्पृहतान्तरङ्गभक्तियुक्तिबन्धुरतयााँदिकामित्यर्थः । १ए यकुमा. १ ए डी एक. २ ए °दिनेषे०. ३ सी डी कारः । क. ४ ए डीरैः । चा. सी रै। चा. ५ ए कारः । सू. ६ डी मकारी. ७ ए कराः । क्षे. ८ ए क्षेमकरः । प्रि. सी डी क्षेमंकर. ९ ए सी डी कर । म'. १० ए सी मद्रका. डी मद्रंकरा. ११ डी कर । भ. १२ ए व क्षम. १३ सी तीर्थक. १४ सी तीर्थक. १५ सी डी ऋतंक. १६ सी अत्र. १७ ए सी डी वदः । व. १८ बी त्येतो द्वि०. १९ एना न नि. २० ए रुचाछि.. २१ बी छिद्रं क. २२ सी च्छेदनी निस्पृ०, २३ ए दिनी नि:. २४ बी ल्हादका. Page #63 -------------------------------------------------------------------------- ________________ [है० ५.१.१११.] एकादशः सर्गः । वाचमूचे । नखपचयवागूरपि पथ्यत्वाद्रोगच्छित्स्यात् । यतः कीदृक् । शान्त्येन्द्रियजयेनाल्पंपचमितंपचान् । अल्पशब्दोत्र परिमाणविशेषवाचकः । अल्पं पचतो मितं स्तोकं पचतश्च गाढतपोनिष्ठानपीत्यर्थः । ऋषीञ् जयन् ॥ अल्पंपच । मितंपचान् । नखंपच । इत्यत्र "परिमाण." [१०९] इत्यादिना खः ॥ कूलंकषेशगम्भीर वक्तुं नाहं त्वयीश्वरः । न करीषकेषा वात्या प्रभुरभ्रंकषे गिरौ ॥ ७४ ॥ ७४. हे कूलंकषेशगम्भीर समुद्रवदलब्धमध्य त्वयि विषये नाहं वक्तुमीश्वरः समुद्रगम्भीरत्वात्तव । दृष्टान्तमाह । अभ्रंकषेत्युच्चैस्त्वाव्योमस्पृशि गिरौ विषये करीषंका वात्याल्पत्वाच्छागण(?)रजउँच्छालिका वात्या वातौधो न प्रभुश्चालनाद्यर्थं न समर्थः स्यात् ॥ कूलंकषा । अभ्रंकषे । करीषंकपा । इत्यत्र “कूलाभ्र०" [११०] इत्यादिना खः॥ को मां सर्वकपः प्राहाभक्तं विश्वंभरापते । सर्वसहोपि यत्त्वं भूवलिंदमैवमादिशः ॥ ७५ ॥ ७५. स्पष्टः । किं तु सर्वंकषः खलः । हे भूबलिंदम भूमौ पालकत्वाद्विष्णो । एवं राज्यं गृहाणेति दुष्टादेशप्रकारेण ॥ शत्रुतपशसहधनंजयसमः स्वयम् । करोतु राज्यं तातोर्थिप्रदत्ताब्धिपतिंवरः ॥ ७६ ॥ १ ए त्वमीश्व. २ ए सी कथा वा. ३ ए कप प्रा. - १ बी पचाय. २ ए सी यनये. ३ ए पचितो. ४ ए °स्त्वाव्योमस्पशि. ५ सी डी मस्पर्शि गि. ६ बी पाल्प. ७ °उत्सालि . ८ सी घो नु प्र. ९ ए किं तुः स. Page #64 -------------------------------------------------------------------------- ________________ ४० व्याश्रयमहाकाव्ये [जयसिंहः] __७६. अर्थिभ्यो याचकेभ्यः प्रदत्ताब्धेः पतिंवरा कन्या लक्ष्मीर्येन स तथा संस्तातः स्वयं राज्यं करोतु । यतः शत्रुतपशसही कौचिनृपौ धनंजयोर्जुनस्तैः समः । बलप्रतापादिप्रकर्षणाद्यापि राज्यधुराधरणक्षम इत्यर्थः ॥ रथंतरकलालाप वसुंधरापुरंदर । ब्रूहि तन्मे यदागस्त्वां भगंदर इवादुनोत् ॥ ७७ ॥ ७७. स्पष्टः । किं तु हे रथंतरकैलालाप रथं तरत्युल्लङ्घते रथेन वा तरत्युल्लङ्घते पाठकं रथस्थैर्य न पठ्यत इत्यर्थः । रथंतरं साम तद्वन्मधुरध्वने । आगोपराधः । भगंदगे रोगविशेषः ॥ [सर्वकषः ।] सर्वसहः । अन्न “सर्वात्सहश्च" [१११] इति खः ॥ विश्वंभरा । पतिंवरा । धनंजय । रथंतर । शत्रुतप । बलिंदम । शत्रुसह । इत्यत्र "भृव०" [११२] इत्यादिना खः ॥ केचित्तु रथेन तरति रथंतरं सामेत्यकर्मणोपीच्छन्ति ॥ वसुंधरा । इत्यत्र “धारेधर्च" [११३] इति खः-धर(र) इत्यादेशश्च ॥ पुरंदरभगंदरशब्दौ “पुरंदर०" [११४] इत्यादिना निपात्यौ ॥ योग्यमानी ममायोग्यमन्यस्य स्नेहतोसि चेत् । राजवाचंयम तथापीत्याज्ञा मेङ्गमेजया ॥ ७८ ॥ ७८. राजा सन्वाचंयम ऋषिस्तदा मनसा ऋषीभूतत्वात् । हे राजवाचंयमासि त्वं स्नेहतोपत्यस्नेहाचेद्यद्यप्ययोग्यंमन्यस्य राज्यानहमात्मानं मन्यमानस्य मम योग्यमानी मां राज्ययोग्यं मन्यसे तथापी १ ए सी करालाप. २ ए सी डी दरः. ३ डी गस्त्वा भ. ४ ए राजा वा. १ए तपःसर्बुसहै कौ. सी तपःसवू. २ सी °म: धनाप्र. डीमः धनप्र. ३ बी सी करालाप. ४ ए सर्वोत्स. ५ ए °जयः ।. ६ ए सी °त्य वृवृ०. ७ वी 'वृत्या०. ८ ए धंच इ०. Page #65 -------------------------------------------------------------------------- ________________ [ है०५.१.११९. ] एकादशः सर्गः । ४१ त्याज्ञा राज्यं गृहाणेत्यादेशो मेङ्गमेजया शरीरं कम्पयित्री राज्यधुराधरणक्षमेणापि पित्रास्मै भयाद्राज्यं दत्तमित्यादिलोकापवादवज्रपातहेतुत्वेन मयि महाभयोत्पादयित्रीत्वात् ॥ वाचंयम । इति "वाचं० [११५ ] इत्यादिना निपात्यम् ॥ योग्यमानी । इत्यत्र “मन्याण्णिन्” [११६] इति णिन् ॥ अयोग्यं मन्यस्य । इत्यन्त्र " कर्तुः खश" [११७ ] इति खश् ॥ अङ्गमेजेया । इत्यत्रै "ऍजेः " [११८] इति खश् ॥ I मुधैवास्य दृष्ट्या माता तत्र स्तनंधये । पुष्पं यचलः सीमोज्झेद्यः कूलंघयौघवत् ॥ ७९ ॥ ७९. तत्र स्तनंधये मातार्ण्यं पुत्रस्य प्रसादेन वयं सुखिनो भविष्याम इत्यनुरागाद्दृष्ट्या मुधास्यंधयी मुखपायिका मुखालोकिकेत्यर्थः । यः पुष्पंधयचलो भ्रमरवचपलखभावः सन् कूलंघयौघवत्कूलघातक प्रवाह इव सीम मर्यादां पितरि सति राज्यग्रहणरूपामुज्झेयः पर राज्यं गृह्णीयादित्यर्थः ॥ शुधिया मुधा ये वरं तेपि न न्वहम् । वचो नाडिंधमं नाडिंधयं श्रोतेति तापकृत् ॥ ८० ॥ ८०. ये शुनिंधयाः कुक्कु (कु)रास्तथा ये मुखं तृणविशेषं धयन्ति पिबन्ति खादन्तीत्यर्थः । मुञ्जंधया मृगास्तेपि वरं श्रेष्ठा अहं न्वहं १ बी डी माडि". १ सी 'ति न . डी 'ति णन्. २ बी 'जय ३०° ३ एत्र परिरिति ४ सी एरिति ५ बी ये पुत्रे मा. ६ सी डी स्य प्र० ७ सी डी 'पायका. ८ डी पुस्तके समासे–उज्ज्ञेदित्यत्र दोंच् छेदने सप्तमी यात् - इति लिखितम्. ९ सी डी ज्झेद्यदि पि. १० ए सी डी कुकुरा °. ११ वी दयन्ती ०. C 59 Page #66 -------------------------------------------------------------------------- ________________ ४२ व्याश्रयमहाकाव्ये [ जयसिंहः ] पुनरिति पूर्वोक्तं राज्यं गृहाणेति वचः श्रोता सन्न वरं न श्रेष्ठः । यतः कीदृशम् । तापकृदसुखकरमत एव नाडिंधमं शिराणां संतापकं तथा नाडिंधयं संतापातिरेकोत्पादेन शिराणां ग्रासकम् । एतद्धि वच:श्रवणं पितर्यभक्तिसूचकं तच्चाहं कुर्वाणः श्वादिभ्योपि निकृष्टस्तेपि हि स्वमातापित्रोभक्ताः स्युरित्यर्थः ॥ घटिंधममुष्टिंधमनासिकंधमनित्रपाः । लुभ्यन्ति पितृराज्येतिवातंधयखरिंधयाः ॥ ८१॥ ८१. पितृराज्ये लुभ्यन्ति । के क इत्याह । घटिंधमा दर्दरवादका मुष्टिंधमा मुष्टिवादका भण्डविशेषा एवं नासिकंधमा अपि तद्वन्निस्त्रपा निर्लज्जा नरास्तथा निर्विवेकताद्यतिशयेन वातंधयान्सर्पान्मृगान्वा खरिंधयांश्च गर्दभानतिक्रान्ताश्च ॥ नासिकंधयमुष्टिंधयाँम्बास्तनघटिंधयः।। अहं तेद्यापि शिष्योमि नैतद्वातंधमं वचः ॥ ८२ ॥ ८२. हे ताताद्याप्यहं ते शिष्योनुशास्यः शिक्षणीयोस्मि वर्ते यतो नासिकंधयी स्नेहातिरेकान्मदीयनासाचुम्बिनी मुष्टिंधयी मन्मुंष्टिचुम्बिनी याम्बा माता तस्या यो स्तनौ ताभ्यां घटिंधयो घटतुल्यस्तनपायीत्यर्थः । क्षीरकण्ठ इति वाक्यार्थः । क्षीरकण्ठो हि शिक्षणीयः स्यात् । एतद्वचः शिष्योस्मीति वचनं वाँत इव वातः फल्गुरर्थस्तं धमति वक्ति वातंधर्म नास्ति सत्यमेवेदं वच इत्यर्थः ॥ १ए पाः । तुल्यन्ति. २ ए वातिध°. ३ ए बी सी धया । पि. ४ ए नाशिकं. ५ ए सी यान्धास्त. ६ बी धयाः । १ ए सी कम. २ ए सी तन्वाहं. ३ बी °पि स्व. ४ ए मात्रापि . ५ सी भत्तया स्यु'. ६ डी के इ. ७ ए नाशिकं. ८ सी धयाअ ग डी धयाश्च. ९ ए°यांअ ग°. १० एन्मुष्टिं वुविनी. सी डी 'न्मुष्टिं चु. ११ बी पानीत्य. १२ डी कण्ठो हि. १३ सी डी णीय स्या. १४ ए वाप्त इ°. Page #67 -------------------------------------------------------------------------- ________________ [ है० ५.१.११९.] एकादशः सर्गः । ४३ खरिंधमो नु दुग्धार्थी पश्चात्तापात्करंधमः । भुवः करंधयः सन्स्यां त्वयि पाणिंधयः सति ॥ ८३ ॥ ८३. त्वयि सति राज्यधुराधौरेये विद्यमानेपि पाणिंधयो बालकः सन् यदि भुवः करंधयो राजग्राह्यभागग्राही राजाहं स्यां तदा पश्चात्तापाद्राज्यप्रतिपालनानलंभूष्णुत्वाद्युत्थात्किं मया तदा पिता प्रव्रजन्न निवारित इति रूपात्करंधमो हस्तयोर्मर्दकः स्यां यथा दुग्धार्थी दुग्धपानमिच्छन्नरः खरिंधमो गर्दभी दुहन्सन् पश्चात्तापात्करौ मृद्गाति महाकष्टदोह्यत्वादोहनेपि दुग्धस्यातिविरसत्वेनापेयत्वात् ॥ पाणिधमैर्महामात्रैः कुञ्जरैः कूलमुद्रुजैः। कूलमुद्हसिन्धूमिरयैर्गोभिर्वहंलिहैः ॥ ८४ ॥ रथैरभ्रंलिहैहमाबहुंतुदयुगैरपि । द्विषामरंतुदै त्यैस्तिलानां नु तिलंतुदैः ॥ ८५ ॥ तैर्ललाटंतपैः शत्रोर्यशोविधुविधुतुदैः । शर्धजहान्नसंपुष्टैवेगवातमजैर्हयैः ॥ ८६ ॥ दारैरसूर्यपश्यैश्चेरंमदद्युतिभूषणैः । अनुग्रंपश्य किं मे चेन्न पश्येयं तवाननम् ॥ ८७॥ ८४-८७. अनुग्रंपश्य सौम्यविलोकक चेत्तवाननमहं न पश्येयं १ सी डी पाकरं . २ ए करिंध. ३ ए धममहा. ४ ए वहलि'. ५ ए द्विपां म. ६ सी तुदैः । तै'. ७ ए डी स्तिलांनां. ८ सी डी धुभू. ९ ए सी डी नुग्रप. १बी ये त्वयि वि . २ ए तानत्र :: ३ बी इत्यरू. ४ ए मदकः. ५ ए सी डी भी दु. ६ सी डी घोहितेपि. ७ ए अमुग्र. ८ सी डी ग्रं सौ. ९ डीनम. Page #68 -------------------------------------------------------------------------- ________________ ४४ व्याश्रयमहाकाव्ये [ जयसिंहः ] तदा मे पाणिंधमैर्हस्तिनामुपशा(सा)न्त्वनाद्यर्थ पृष्ठाघातेन पाणिं वाद. यद्भिः । हस्तिशिक्षानिए॒णैरपीत्यर्थः । महामात्रैर्ह स्तिपकैः किं न किंचिदित्यर्थः । तथा फूलमुद्रुजैर्मदोन्मत्तत्वान्नदीतटोत्पाटकैः कुञ्जरैः किम् । तथा गोभिवृपैः किम् । किंभूतैः । कूलमुद्वहाया नद्या आकूलं जलपूर्णत्वेन तटस्पर्शिन्यो याः सिन्धूर्मयो नदीकल्लोलास्तद्वद्रयो वेगो येषां तैः । तथा वहलिहैर्जातिस्वभावाजिह्वया स्कन्धास्पृशद्भिः । तथा रथैरपि किम् । किंभूतैः । अभ्रंलिहैरुचैस्त्वाव्योम स्पृशद्भिः । तथा हैमानि स्वर्णमयानि यान्यबहुंतुदानि मृदुत्वात्स्थूलत्वादिगुणोपेतत्वान्न बह्वतिशयेन तुदन्ति वृषाश्वादिस्कन्धान्पीडयन्ति युगानि येषां तैहैंमाबहुंतुदयुगैः । तथा भृत्यैः किम् । किंभूतैः । तिलानां तिलंतुदैर्नु यथा तिलं. तुदो घञ्चिकाः काका वा तिलानामरंतुदाः पीडाः स्युरेवं द्विषामरुतुदैमर्माविद्भिः । तथा हैयैः किम् । कीदृशैः । तैः सुजात्यत्वा. दिना प्रसिद्धस्तथा शत्रोररिजोतेर्ललाटंतपैः प्रतापित्वात्संतापकैरत एव शत्रोर्यशोविधुविधुंतुदैः कीर्तिचन्द्रे राहुभिः । तथा शर्धजहा माँषा यान्यन्नानि भक्ष्याणि तैः पुष्टैस्तथा वेगवातमजैर्वेगेन वातमजैZगैरिव । तथा दोरैः किम् । किदृशैः । असूर्यपश्यैरतिगुप्तस्थानस्थत्वात्सूर्यमप्यपश्यद्भिस्तथेरया जलेन माद्यतीरंमदो विद्युत्तस्येव द्युतिर्येषां तानि भूषणानि येषां तैः ॥ १ ए मैहस्ति. २ डी शान्तना. ३ ए स्तिनि शि. ४ ए °पुणैः र". ५ ए किंचदि. ६ ए लवुदु. ७बी त्पादकैः. ८ बी सी भिवृषैः. ९ ए सी डी हा नद्याकू. १० ए द्भिः । स्त. ११ बी न तुंद. १२ ए डन्ति, १३ डी तैहेमा . १४ ए बहुतु. १५ ए °दा द्यञ्चि. १६ डी मरुतु. १७ सी दाः स्यु. १८ ए काः स्फुरेव द्वि. १९ एममावि . २० डी यै कि. २१ सी था वेगतमजैZगैरिव ।. २२ बी जातिल'. २३ ए मिः । स्त. २४ डी मापयोन्य २५ ए भक्षाणि. २६ डी जैम. २७ ए श्यैरिति”. २८ डी धुततस्ये . Page #69 -------------------------------------------------------------------------- ________________ ४५ [है ०५.१.१२८.] एकादशः सर्गः। शुधियाः । स्तनधये । मुअंधेयाः । कुलंधेय । आस्यधयी । पुष्पंधय । इत्यत्रै "शुनीस्तन०" [११९] इत्यादिना खश ॥ वेटकारोङ्यर्थः । आस्य॑धयी ॥ नाडिधमम् । नाडिंधयम् । घटिंधम । घटिंधयः । खरिधमः । खरिंधयाः । मुष्टिंधम । मुष्टिंधय । नासिकंधम । नासिकंधय । वातंधमम् । वातंधय । इत्यत्र "नाडी०" [१२०] इत्यादिना खशू ॥ पाणिधमैः । करंधमः । अन्न "पाणिकरात्" [१२१] इति खंशू ॥ पाणिकरा(द)ट्टेरपीति कश्चित् । पाणिधयः । करंधयः ॥ कूलमुगुजैः । कूलमुद्रह । इत्यत्र "कूलादू०" [१२२] इत्यादिना खश ॥ वहलिहैः । अनंलिहैः । अन्न "वह." [१२३] इत्यादिना खशू ॥ बहुंतुद । विधुतुदैः । अरुंतुदैः । तिलंतुदैः । अत्र "बहुँ." [१२४] इत्या. दिना खर्॥ ललाटंतपैः । वातमजैः । शधजह । इत्यत्र "ललाट." [१२५] इत्यादिना खशू॥ असूर्यपश्यैः । अनुग्रंपश्य । इत्यत्र "असूर्य." [१२६] इत्यादिना खशू ॥ इरंमद । इत्ययम् “इरंमदः' [१२७] इति निपात्यः॥ प्रियंभविष्णुर्योन्यो वाढ्यंभविष्णुर्वदेदिति । अप्रियंभावुकोनाढ्यंभावुकः सोपि मे मतः ॥ ८८ ॥ ८८. अन्यस्त्वत्त इतरः । त्वं तु पितृत्वाद्यदपि तदपि वदन्मम पूज्य एवेति भावार्थः । अपरस्तु य इति पितृराज्यं गृहाणेति वदेत् । १सी विष्णु वदे . २ ए डी णुवदे'. ३ डी ममतः. १ एनिवया:. २ सीधया । कू. डी धयोः । कू. ३ ए धयः । आ. सी डी धया। आ. ४ सी डी त्र नी'. ५ ए सी डी धयम् । घ०. ६ सी धरयः । मु. ७ ए सी डी धयः । मु. ८ ए सी डी धमः । मुष्टिंधयः । ना. ९ ए सी धयः । वा. १० ए धमः । वा. सी धमम् । नासिकंधय । वा. डी धय । इ. ११ ए करिंध'. १२ सी धम । अ. १३ सी डी खश । पा. १४ सी 'धयम् । कृ. १५ डी जैः । कूलमुद्रुजैः । कू. १६ ए कृलदू. १७ डी अभ्रलि. १८ बी बढत्या. १९ सी डी पश्यै । अं. २० सी डीना इ. २१ ए सी द्यद्यपि. डी °द्यपि. २२ बी र्थः । प. Page #70 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः ] कीहक्सन् । प्रियंभविष्णुर्वल्लभीभवन्नाढ्यंभविष्णुर्वेश्वरीभवन्वा । सोपि स्वमनसा प्रियीभवन्नप्याट्यीभवन्नपि वा पुमान्मे न प्रियोप्रियो भवेत्यप्रियंभावुकोनाढ्यंभावुको दरिद्रीभवंश्च मतस्तस्याहमप्रसन्नः सर्वखापहारकश्च स्यामित्यर्थः ॥ पलितंभावुकः स्थूलंभावुकान्धंभविष्णुधीः । कमैतदनुमेने को नंग्नंभावुकनिन्दितः ॥ ८९ ॥ ८९. कोमात्यादिरेतत्कर्म मयि राज्यदानरूपां क्रियामनुमेने । कीदक्सन् । पलितंभावुकः पलितमस्यास्ति । अभ्रादित्वादः [७.२.४६ ] । अपलितः पलितो भवन्नतिवृद्धोत एव स्थूलंभावुको (का)तीक्ष्णा सूक्ष्मार्थानभिज्ञात एवान्धंभविष्णुः कार्याकार्यविचाराशक्तत्वादन्धीभवन्तीव धीर्यस्य स तथात एव च नग्नंभावुकनिन्दितो बालकैरपि जुगुप्सितः ॥ अन्धंभावुकपलितंभविष्णुरपि कः सुतम् । प्रौढमप्येककं मुश्चेन्ननंभविष्णुबालवत् ॥ ९०॥ ९०. स्पष्टः । किं त्वन्धंभावुकपलितंभविष्णुरपि विशेषणकर्मधारये अतिवृद्धोपि । प्रौढमपि वयसा गुणैश्च समर्थमप्येककमेकाकिनं सुतं कः पिता मुञ्चेत् । यथा नग्नंभविष्णुमतिलघुत्वेन वस्त्रापरिधायकत्वान्नग्नीभवन्तं बालं न कोपि मुञ्चति ॥ ___ १ ए कर्मेत. २ डी नग्नभा'. ३ ए सुतीम् . १डी नपीयीभ. २ ए सी प्यायीभ'. ३ डी मान्म न. ४ डी यो भ. ५ ए सी डी वन्प्रियं. ६ ए बी सन्न स. ७ ए मन्यास्ति. ८ ए वन्निति. ९ए त्वार्दधीभ. १० बी न्ती धी. ११ डी बालुकै . १२ सी त्वन्धेभा. डी त्वधं भा'. १३ सी डी बुक:प. १४ सी डी तं क पि. १५ सी डी भवं बा. १६ ए °पि वञ्च'. Page #71 -------------------------------------------------------------------------- ________________ [ है ० ५.१.१२८. ] एकादशः सर्गः । सुभगंभावुकः स्थूलंभविष्णू राज्यसंपदम् । सुभगं करेणीं स्थूलंकरणीमपि नार्थये ॥ ९१ ॥ २ । 1 ९१. अहं राज्यसंपदं नार्थये नेच्छामि । कीदृशीम् । असुभगः सुभगः क्रियतेनया तां सुभगंकरणीमपि । अपिरत्रापि योज्यः । सौभाग्यहेतुमपि तथा स्थूलंकरणीमपि यथेच्छ भोज्यसंपन्त्योपचयहेतुमपि यतोहं सुभगंभावुकः पूज्यपादप्रसादात्सर्वलोकानां वल्लभीभवंस्तथा स्थूलंभविष्णुरुपचितीभवंश्च । यद्यस्य न स्यात्स तत्प्रार्थयते । अहं तु युष्मत्पादप्रसादेन राज्यसंपदं विनापि सुभगः स्थूलश्वेतीमां नेच्छामीत्यर्थः ॥ ऊचे स्मितेन सुभगंभविष्णु द्योतयन्नभः । 3 आढ्यीभविबुद्धिं तं प्रियंकरणवग्नृपः ॥ ९२ ॥ ९२. नृपः कर्ण आढ्यीभवितृबुद्धिं स्फीतीभवन्मतिं कुमारं सुभगं - भविष्णु युक्तियुक्तत्वान्मधुरत्वाच्च मनोहारि यथा स्यादेवमूचे । कीट - क्सन् । स्मितेन पुत्रसद्भक्तिवाक्यश्रवणोत्थानन्दोद्भवेन हास्येन नभो द्योतयंस्तथा प्रियंकरणवागाहार्दकवाणीकः || यथोचे तथा ॥ पलितं करणी नäकरण्यन्धकरण्यथ । अनाढ्यंकरणी बुद्धेर्जराप्य ग्रसिष्यते ॥ ९३ ॥ ४७ १ डी विष्णु रा° २ सी डी 'रणीस्थू. २ डी 'वितु. ४ ए 'तृषुद्धिं त • प्रि. ५ ए वान्नृपः ६ बी ष्यति । हे. १ डी 'ग: क्रि'. ५ सी द्योतंस्त ६ ए बी 'ह्लादिकावा'. २ ए णीयम. ३ बी मत्प्रसा ४ ए 'भगस्थूल:श्चे.. Page #72 -------------------------------------------------------------------------- ________________ ४८ याश्रयमहाकाव्ये [ जयसिंहः ] __९३. हे कुमार जराप्यङ्गं प्रसिष्यते । कीदृक्सती । पलितंकरणी पलितहेतुस्तथा नग्नंकरण्यचैतन्यस्योत्पादयित्रीत्वात्परिधानासंग्राहहेतुरथ तथान्धी(न्ध)करण्यान्ध्यहेतुस्तथा बुद्धेः कर्मणोनाढ्यंकरणी क्षयहेतुः ।। तया नग्नीकरण्या तत्स्वं ज्ञो नग्नीकरोतु कः । आंशितंभवमात्रा कश्वेच्छेदाशितंभवम् ॥ ९४ ॥ ९४. तत्तस्माद्धेतोर्नग्नीकरण्या तया जरया कृत्वा ज्ञः पण्डितः सन्कः वं नग्नीकरोतुं । ननु ज्ञातमेवेदं यज्जरा नग्नीकरोति । परमेवंविधा राज्यश्रीः कथं मुच्यत इत्याह । आशितंभवौशितस्य भवनं तृप्तिं कश्वेच्छेत् । कयाकृत्वार्शितस्तृप्तो भवत्यनेनाशितंभवं तदेवाशितंभवमात्रं स्वर्गापवर्गश्रीणामपेक्षयातितुच्छत्वेन भोजनमात्रतुल्या या ऋद्धी राज्यश्रीस्तया । तस्मादहं स्वर्गापवर्गौ साधयिष्यामीत्यर्थः ॥ न भविष्णु । नग्नंभावुकः (क) । पलितंभविष्णुः । पलितंभावुकः । प्रियंभविष्णुः । अप्रियंभावुकः । अन्धंभविष्णु । अन्धंभावुकः (क)। स्थूलंभविष्णुः । स्थूलंभावुकः(क)। सुभगंभविष्णुः (ष्णु)। सुभगंभावुकः । आढ्यंभविष्णुः। अनाढ्यंभावुकः । अत्र “नग्न." [ १२८ ] इत्यादिना खिष्णुखुकजौ। अच्वेरिति किम् । आयीभवितृ । नग्नंकरणी । पलितंकरणी । प्रियंकरण । अन्धंकरणी । स्थूलंकरणीम् । १ सी आसितं. डी आसितं. १ए रापायं ग्रसिप्पगे। की. २ ए "तुतथा. ३ ए सी डी संगाह. ४ सी डी तुरेव त. ५ ए रव त°. ६ ए थान्त्वकरणीयं आन्ध्य. सी डी था,क. ७ ए त्तसमद्धे. ८ डी या कृ. ९ डी तु । ज्ञा. १० डी यज्ञरा. ११ ए राज्य क°. सी डी राज्या कथमु. १२ ए ह । अशि. १३ सीमानं स्य. १४ सी डी या त्वा. १५ ए ततृप्तो. १६ ए राजश्री. १७ ए विष्णुः । नग्नभा'. सी डी विष्णुः । पलितंभा. १८ ए विष्णु । प्रियभा.सी विष्णु प्रि. डी विष्णुः। प्रि. १९ डी बुक । अं. सी °वुकः । स्थू. २० ए बी सी 'विष्णुः । अ. २१ सी डी 'वुक । अं. २२ सी रण । अं. २३ डीणी । पलितंकरण । प्रि. Page #73 -------------------------------------------------------------------------- ________________ [ है० ५.१.१३२.] एकादशः सर्गः। ४९ सुभगंकरणीम् । अनाढ्यंकरणी । इत्यत्र “कृगः०" [१२९] इत्यादिना खैनट् ॥ अच्वेरिति किम् ॥ नग्नीकरोतु तया कः ॥ केचिच्च्यन्तपूर्वादपि खनटमिछन्ति । नग्नीकरण्या तया ॥ आशितंभवम् । आँशितंभव । इत्यत्र "भाँवे च० " [१३० ] इत्यादिना खः । भुजंगमेशोरुभुजं देवं भुजगतल्पगम् । भुजगंजिद्विहंगाङ्क विहगेन्द्रप्रभाम्बरम् ॥ ९५ ॥ सुगीकृतस्वर्गदुर्गं तायातुं क्षणो मम ।। न जरोरंगमी यावद्दशेदात्मविहंगमम् ॥ ९६ ॥ ९५,९६. यावज्जरोरंगमी जरैव मृत्युहेतुत्वात्सर्पिण्यात्मविहंगममात्मानमेवानियतार्थायित्वादिना पक्षिणं न दशेन्न खादेत्तावद्देवं हरिं ध्यातुं मम क्षणोवसरः । किंभूतम् । भुजंगमेशोरुभुजं शेषराजवत्प्रलम्बबाहुं तथा भुजगतल्पगं भुजगः शेषो यत्तल्पं तत्र शयानं तथा भुजंगजिद्यो विहंगः पक्षी गरुडैः सोङ्कश्चिद्रं यस्य तं तथा विहगेन्द्रप्रभाम्बरं गरुडॅवत्स्वर्णवर्णवस्त्रं तथा सुगीकृतं रागादिचरटोच्छेदेन सुगमीकृतं स्वर्ग एव दुःखेन गम्यत्वाद्दुर्गं विषमभूमिर्येन तम् ॥ खड् । भुजंग । विहंग ॥ छ । भुजंग । विहग ॥ ख । भुजंगम । विहंगमम् । अत्र “नाम्नः" [ १३१] इत्यादिना खड्डखाः ॥ विहायस्शब्दस्य च विहादेशः ॥ उरंगमीत्यपि कश्चित् ॥ १ डी मेशारु . २ बी गद्विद्वि'. ३ ए द्विहगा'. ४ सी डी भावर'. ५ सी डी ‘वद्यात् क्ष”. ६ डी शेरग. ७ ए शेन्नात्म. सी डी शेनात्म'. १ डी °णी । अं. २ सी खट्र. ३ वी रित्येव । न. ४ एव्यङ्गतपू. ५ सी डी °न्ति । अन. ६ सी डी आसितं. ७ ए सी डी वेल्या. ८ बी श्रयत्वा . ९ डी गमशशेष. १० सी मेशशेष. ११ ए शोसभु. १२ ए भुजंग . १३ ए सी डी विहगः. १४ डी डः शोङ्क १५ सी विहंगे'. १६ सी डी डश्च स्वर्ण. १७ ए भुजग. १८ ए ग। खो भु. सी डी गम । विहं. Page #74 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंह : ] सुंगी। दुर्गम् । इत्येतौ "सुग०” [ १३२ ] इत्यादिना निपात्यैौ ॥ स्वर्गनिर्गोचितं कुर्यात्कि हि पुंशम्बरस्तदा । आर्त्या पार्श्वशयः पृष्ठशयोत्तानशयो यदा ॥ ९७ ॥ ५० ९७. तदा पुमानकिंचित्करत्वादनुकम्प्यत्वाच्च शम्बर इव मृगभेद इव | पुंशम्बरो हि स्फुटं स्वर्गनिर्गोचितं स्वर्गदेशयोग्यं सद्धर्मानुष्ठानं किं कुर्यान्न किमपि यदार्त्या जरापीडया पाश्र्वशः पृष्ठशय उत्तानशयः पाश्वभ्यां पृष्ठेनोत्तानश्च शेते ॥ योगेनेोर्ध्वशया धन्या भिक्षाचरवनेचराः । अहृच्छया अनादायचरोंः स्वं साधयन्ति ये ॥ ९८ ॥ ९८. ते भिक्षाचरवनेचरास्तापैसा धन्याः साध्याः । किंभूताः । योगेन ध्यानेन कृत्वा न तु निद्रयोर्ध्वशया ऊर्ध्वा एव शयाना ऊर्ध्वस्था एव सन्तो योगपरमकाष्ठयां शयानवन्निश्रेष्ठा इत्यर्थः । ये स्वं साधयन्ति । कीदृशाः सन्तः । अहृच्छया निष्कामास्तथानादायचरा अनादानं कृत्वा चरन्तो निष्परिग्रहा इत्यर्थः ॥ 90 सेनाचराग्रेसरैस्त्वं वृतो धुर्यपुरःसरः । हि तद्भूधुरां येन स्यां विवेक्यग्रतःसरः ।। ९९ ।। ९९. तत्तस्माद्धेतोस्त्वं भूधुरां धेहि धारय । कीदृक्सन् । सेनया चरन्ति गच्छन्ति सेनाचराः सैनिका स्तेपामग्रेसरैर्मुख्यैर्वृतस्तथा धुर्यपुर: • १ बी पुंसंवर २ ए बी सी 'नोश ३ डी 'राः । आह. ४ एराः स्वसा ५ एस्त्वं धृतो. ६ डी 'तः । त १ बी सी डी सुग । दु. २ सी डी 'यः पा' ३ बी 'तानाश. ४ सी डी सा: ५ एसा श्रा ६ ए 'गेनाध्या. ७ एवश ए. ८ ए सी ऊर्द्धस्था. १० ए थे: । समाच. ११ बी रां पृथ्वीभारं घे.. ९ सी डी याश्रयान् व Page #75 -------------------------------------------------------------------------- ________________ है० ५.१.१४३.] एकादशः सर्गः । सरः कार्यधुराधरणक्षमेषु प्रष्ठः । येन यथाहं विवेक्यग्रतःसरो मुनिषु मुख्यः स्याम् ॥ निर्ग । इत्ययं “निर्गो देशे” [३३] इति निपात्यः ॥ शम्बरः । अत्र “शमो नान्यः" [ १३४ ] इत्यः ॥ पावशयः । पृष्ठशयः(य) । अन्न "पादिभ्यः शीङः' [१३५] इत्यः ॥ ऊर्ध्वयाः । उत्तानशयः । अत्र "ऊर्धादिभ्यः कर्तुः” [ १३६] इत्यः ॥ हृच्छयाः । अत्र "आधारात्" [ १३७ ] इत्यः ॥ वनेचराः । अत्र "चरेष्टः" [१३८ ] इति टः ॥ भिक्षाचेर । सेनाचर । अनादायचराः । अत्र "भिक्षा." [१३९] इत्यादि नाटः॥ पुरःसरः । अंग्रतःसरः । अग्रेसरः । अत्र "पुर:०" [१४०] इत्यादिना टः ॥ सातपत्रे द्विपारूढे राज्ञां पूर्वसरे त्वयि । भवं तरामि योगस्थो नदीष्ण इव निम्नगाम् ॥ १०० ॥ १००. स्पष्टः । किंतु नदीष्णो नदीतरणकुशलः ।। पूर्वसरे । अत्र “पूर्वोत्कर्तुः" [१४१] इति टः ॥ योगस्थः । द्विप । नदीष्णः । सातृपत्रे । अत्र “स्थापा०" [ १४२ ] इत्यादिना कः ॥ कथं स शोकापनुदः पुत्रः स्तम्बरमोर्गपि । अप्यतुन्दपरिमजस्त्यक्तकर्णेजपोपि च ॥ १०१॥ १ ए निन्नगा . २ बी डी पुत्रस्त'. ३ बी तुदंप. ४ डीज्यस्त्य. . १ डीभ्यः क्रीङः. २ ए शीङ् इ. ३ ए शयः । उ. डी शय । उ. ४ ए दिभ्यकेतुः ई. ५ सी डी चरः। से. ६ ए सी डी चर । अं. ७ बी भिक्ष्येत्या . ८ सी डी अग्रे. ९ सी डी किर्तुः. १० सी डी दी सा. एदीते । सा. Page #76 -------------------------------------------------------------------------- ________________ ५२ व्याश्रयमहाकाव्ये आज्ञा मूलविजनेत्रपङ्केरुहे गुरौ । भवेत्कामदुधा भक्तिः पादभाजोपि यस्य न । १०२ ॥ २ 3 १०१, १०२. स पुत्रः कथं शोकापनुद आनन्देकर: स्यात् । कीदृशः । स्तम्बेरमोर्गपि गजवद्बलिष्ठोपि । अतुन्दपरिमृजोपि निरालस्योपि । त्यक्तकर्णेजपोपि सत्सङ्गरतत्वात्यक्तदुर्जनोपि । यस्य पुत्रस्य पादभाजोप्यास्तां यो दुर्विनीतत्वेन समीपेपि नायाति किं त्वतिविनीतत्वेन पादसेवकस्यापि सतः कामदुघा मनोरथपूरिका भक्तिराज्ञापालनरूपा न भवेत् । व विषये । गुरौ पितरि । किंभूते । आज्ञायै भ्रुवोः सम्बन्धित्वेन मूलविभुजे मूल आदौ विभुजन्ती कुटिलीभवन्ती नेत्रपङ्केरुहे यस्य तस्मिंश्चालित भ्रूमूलनेत्रसंज्ञयाज्ञां ददान इत्यर्थः । आज्ञापालनमेव हि गुरौ भक्तिस्तचेत्त्वं मयि सत्यं भक्तस्तदा राज्यं गृहाणेत्यर्थः ॥ ७ ४ [ जयसिंहः] शोकापनुदः । तुन्दपरिमृजः । स्तम्बेरम । कर्णेजपः । इत्येते "शोका०" [१४३] इत्यादिना निपात्याः ॥ मूलविभुज । पङ्केरुहे | इत्यादयो “मूल” [ १४४ ] इत्यादिना निपात्याः || कामदुधा । इत्यत्र “दुहेर्दुघः " [ १४५ ] इति दुधः ॥ पादभाजः । अत्र “भजो विण्” [१४६] इति विण् ॥ अग्रेगाव शुभंयां सोथार्श्वत्थामोपमं सुतम् । दोष्ण धीवा सुधीवोर्व्या जागर्हेमासने न्यधात् ॥ १०३ ॥ १ ए सी डी 'स्य सः ॥ स. २सी मो. १ बी न्दकः स्या. एन्दकर स्या २ एसी मोगें. ३ सी डी पि जगद्व° ४ डी °पिपि स° ५ बी "पि का° ६ सी विभंज डी विभजन्तीं कु.. ७ डी नेत्रे सं ८ एस्तचेत्वं. सी स्तचेत्रत्त्वं. ९ए हेघ इति डुधः . Page #77 -------------------------------------------------------------------------- ________________ [है० ५.१.१४८.] एकादशः सर्गः । १०३. अथ स कर्णोश्वत्थामोपमं बलवीर्यादिना द्रोणपुत्रसमं सुतं जयसिंह हेमासने सिंहासने न्यधादुपावेशयत् । कीदृक्सन् । शुभंयां श्रेयः कर्मकारिणां मध्ये गावाप्रेसरस्तथोर्व्याः सुधीवा सुष्ठु पोषकस्तथा जागैरिह लोक परलोकहितेषु सर्वकार्येषु जागरूकोत एव दोषि (णि) बाहौ धवा पुत्रस्य धारको बलाद्राज्ये निवेशनाय पुत्रं बाहौ गृहीत्वेत्यर्थः ॥ मन् । अर्श्वत्थाम । कचिद्रहणात्केवलादपि । हेम ॥ वन् । अग्रेगावा ॥ क्वनिप् । सुधीवा ॥ केवलादपि । धीवा ॥ विच् । शुभंयाम् ॥ केवलादपि । जागः । अत्र “मन्वन्०” [१४७] इत्यादिना मन्वन्वनिष्विचः ॥ सोभिषेकचिकीः सूनोः कीरपां दिविषत्समः । पुण्यमूकुम्भहस्तोभाजिष्णुर्विष्णोर्नु गोदुहः || १०४ ॥ ५३ १०४. स कर्णोभात् । कीदृक्सन् । दिविषत्समस्तदानीं हर्षोत्कर्षाद्वेपविशेषाच्च देवतुल्यस्तथा सूनोरभिषेकचिकी राज्याभिषेकं चिकीर्षुरत एव पुण्यसूर्मङ्गल्यत्वात्कल्याणानां जनयिता कुम्भो हेमकलशो हस्ते यस्य सः । तथात एव चाषां जलानां कीः क्षेप्ता । यथा गोदुहो गोपरूपधारिणो विष्णोरभिषेकचिकीः पुण्यसूकुम्भहस्तोपां कीः सन् जिष्णुरिन्द्रोभात् । विष्णोर्हि गोपस्य राज्याभिषेकमिन्द्रश्चकारेति पुराणम् ॥ अघमित्कृत्य विद्विजित्स प्रत्यूहच्छिदेहः । सेनानीवाजियुग्मुख्यान्सम्राट् सुनावनामयत् ।। १०५ ॥ १ एग्रह:. १ ए सी डी अत्र स. २ सी डी स्वस्थामो'. ३ बी दु. ४ बी ह . ५ सी वस्थाम. डी स्थाने । क. ६ सी डी पांदेप'. ७ ए सीडी जयि. ८ ए सी डी शो य.. ९ सी 'स्य स त ए. Page #78 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः] १०५. स्पष्टः । किं तु स कर्णः । अह आभिजात्यादिगुणैर जिघांसून् । सेनान्यो दण्डनायकान् । वाजियुग्मुख्यांश्चाश्ववार प्रवरान्साधनाधिपान् । ५४ ऋत्विग्धुर्यस्ततः सम्यगुष्णिग्दधृक्पुरोहितः । शङ्खस्पृगुदस्पर्शो मत्रस्पृग्मङ्गलं व्यधात् ॥ १०६ ॥ * १०६. ततो राज्याभिषेकानन्तरमृत्विग्धुर्यो यायजूक श्रेष्ठः पुरोहितः सम्यक् शास्त्रोक्तविधिना मङ्गलं मन्त्रपूतोदकाक्षतादिन्यासरूपां मङ्गलक्रियां व्यधात् । कीदृक्सन । उष्णिग्दगुणिहि छन्दोविशेषे प्रगभस्तथा गुदकस्पर्शः शङ्खस्थमुदकं स्पृशन्। तथा मत्रस्पृग्मन्त्रेण कुमारं स्पृशश्च ॥ Ε अभिषेकचिकीः । केवलादपि । कीः । अत्र “ क्विप्" [ १४८ ] इति क्विप् । सदिसूद्विपद्रुहदुहयुजविदभिदच्छिदजिनीराजिभ्यश्च । दिविषत् | पुण्यसू । द्विद । अद्रुहः | गोदुहः । वाजियुक् । कृत्यवित् । अघभित् । प्रत्यूहच्छित् । द्विजित् । सेनानी । सम्राट् । अञ्चः । सम्यक् । तथा ऋत्विक् । दष्टक् । उष्णिम् ॥ शङ्खस्पृग् । मन्त्रस्पृग् । इत्यत्र " स्पृशोनुदकात् " [ १४९ ] इति क्विप् । कर्मोपपदादेवेच्छन्त्यन्ये । तन्मते मन्त्रस्पृगिति न स्यात् । अनुदकादिति किम् । उदकस्पर्शः ॥ एपोन्नादानिव क्रव्याक्रव्यादानपि शात्रवान् । त्यादृशान सहर जेष्यत्येवं वागभवदिवि ॥ १०७ ॥ १ बी द्रुहः अभि. २ सीडी नाविपा ३ ए 'धिमान् ४ सी डी चिकी 1. I डी 'पि । चिकी:. 'दिनाऽस ५ सी डी 'स्थ° ७ एत्र कविति किं । स १० डी ' स्पृगित्यत्र स्पृ. ६ सीप ८ सी डी 'दुह । वा डी. Page #79 -------------------------------------------------------------------------- ________________ [है० ५.१.१५०. ] एकादशः सर्गः । १०७. वाग् दैवी वाणी दिव्याकाशेभवत् । कथमित्याह । असहकू प्रतापादिगुणैर्निरुपम एष जयसिंहस्त्यादृशान्दुर्जेयत्वेन प्रसिद्धान् क्रव्याक्रव्यादानध्याममांसभक्षान्पकमांसभक्षांश्चापि शात्रवान् शत्रून् राक्षसानपीत्यर्थः । अन्नादानिव मनुष्यानिव हेलयैवेत्यर्थो जेष्यत्येवम् ॥ त्यादृक्षमङ्गलैस्तादृग्वाचा हृष्टोथ तादृशम् । तेमनन्यादृशं स्माह कर्णस्तादृक्षया गिरा ।। १०८ ॥ १०८. अथ कर्णस्तं जयसिंहं तादृक्षया तत्कालोचितया गिरा शिक्षाप्रधानवाण्याह स्म । कीदृशम् । तादृशं राज्याभिषेकश्रीसमलंकृतं तथानन्यादृशं शोभातिशयेन निरुपमम् । कीदृक्सन् | त्याचक्षमङ्गलैः पुरोहितकृताभिषेकोचितमङ्गलकर्मभिस्तादृक्षवा (हवा)चा च दिव्य वाण्या च हृष्टः ॥ ५५ नान्याक्षां क्षीं किं त्वाद्यानामुद्रहस्थितिम् । मित्रभाषी स्निग्धदर्शी विप्रादीन रक्षिता भव ॥ १०९ ॥ १०९. हे वत्स त्वं विप्रादीन्वर्णचतुष्टयीं रक्षिता पालनशीलो भव । कीहक्स । नान्यादृक्षां पूर्वपुरुपस्थितिसकाशान्न विपरीतां किंतु सक्षमापुरुपस्थितेः सदृशीमाद्यानां पूर्वजानां स्थिति व्यवस्थामुद्वहंस्तथा मित्रभाषी सखेवालपन् स्निग्धदर्शी सानुरागं दर्शनशीलः ।। भूया मातृजे देवप्रसादे वानुयायिनि । साधुकारी चारुदायी सर्वदा च प्रसादवान् ॥ ११० ॥ १ ए डी 'शांत'. २ ए तरान ३ दृक्ष स ४ सी 'नू वर्ण. १ बी ज्येष्य २ ए सी डी व ॥ ३ए 'ण्यास्माह स्स । की. सी डी 'यामाह । की'. ४ ए थामन्या'. सीडी 'था अन्या. ७ सी द ५ डी निरूप'. ६ ए सी डी 'न् अनन्या'. Page #80 -------------------------------------------------------------------------- ________________ ख्याश्रयमहाकाव्ये [जयसिंहः] ११०. स्पष्टः । किंतु अनुयायिनि तवात्यन्तं भक्त इत्यर्थः । चारुदायी चारु यथा स्यादेवं पुरादि ददत् ॥ “अदोनन्नात्" [१५०] इत्यस्य आमात् इत्यादि प्रवृत्त्युदाहरणम् अन्नादान इति व्यावृत्त्युदाहरणोपदर्शनेनैव दर्शितं ज्ञेयं प्रवृत्तिमन्तरेण व्यावृत्तेरभावात् ॥ क्रव्याक्रव्यादशब्दौ "क्रव्यात्” [१५१] इत्यादिना साधू ॥ त्यदादि । त्यादृशान् । त्यादृक्ष । तादृशम् । तादृक्षया । तादृक् ॥ अन्य। अनन्यादृशम् । अन्यादृक्षाम् । अनन्यादृशम् ॥ समानः(न)। सदृक् । इत्यत्र "त्यदादि०" [१५२] इत्यादिना टक्सको क्विच । केचित्सकमपि टितं मन्यन्ते । सहक्षीम् ॥ मित्रभाषी । इत्यत्र “कर्तुणिन्” [१५३] इति णिन् ॥ स्निग्धदर्शी । इत्यत्र "अजीतेः शीले" [ १५४ ] इति णिन् । अजातेरिति प्रसज्यप्रतिषेधादसत्त्ववाचिनोप्युपसर्गाद्भवति । अनुयायिनि । अजातेरिति किम् । विप्रादीन् रक्षिता ॥ साधुकारी । चारुदायी । इत्यत्र “साधौ” [१५५] इति णिन् ॥ ब्रह्मवादी हरिमारी भूत्वा स्थण्डिलवर्त्यथो। प्रापाग्निष्टोमयाजीव स पुरीं जम्भविद्विषः ॥ १११॥ १११. अथो स कर्णो जम्भविद्विष इन्द्रस्य पुरीं प्रापाग्निष्टोमयाजीव यथाग्निष्टोमेन स्वर्गफलेन यागविशेषेणेष्टवान्यजमानो जम्भविद्विषः पुरीं प्राप्नोति । कीहक्सन्सः । स्थण्डिलवर्ती स्थण्डिले मुनियोग्ये भूविशेषे व्रतादू वर्तमानो भूत्वा ब्रह्मवादी परमतत्वं वेदान्वा ब्राह्मणान्वा वदंस्तथा हरिस्मार्यभीक्ष्णं हरिं स्मरन् । १ ए सी डी पुरी ज. १ ए सी डी देव पु°. २ ए सी डी °दा इ०. ३ बी व्याक्रव्या. ४ सी डी इना. ५ ए दृशन्. ६ सी डी 'न् । तादृ. ७ ए 'दृशां ता. ८ ए दृक्षम्. ९ बी अन्या. १० बी °मानं स. ११ ए सी डी न्यते । स. १२ ए सी डी क्षी॥. १३ ए जातो शी. १४ सी पुरी प्रा. १५ डी डिले व. १६ सी डी वा प. १७ ए सी डी क्ष्णं स्म°.. Page #81 -------------------------------------------------------------------------- ________________ [ है० ५.१.१५९.] ब्रह्मवादी । इत्यत्र "ब्रह्मणो वदः " [ १५६ ] इति णिन् ॥ स्थण्डिलवर्ती | हरिस्मारी । इत्यत्र “ व्रत० " [१५७ ] इत्यादिना णिन् ॥ अग्निष्टोमयाजी । इत्यत्र " करणाद् ० " [ १५८ ] इत्यादिना णिन् ॥ स सोमविक्रयि भ्रूणब्रह्महात्मघातिनः । एकादशः सर्गः ः । वर्जयन्ञ् जयसिंहोथ पितृकार्येपुणद्विजान् ॥ ११२ ॥ 9 ११२. स्पष्टः । परं सोमं सोमवल्लीरसं विक्रीतवन्त: सोमविक्रयिण एवमादिद्विजान्महापापिष्ठत्वाद्वर्जयन्नन्यान्द्विजानपूण द्भोजनादिदानैरतर्पयत् ॥ भूवृत्रघ्नोथ सुकृतः श्रुत्वा तां पुण्यकृद्गतिम् । देवप्रसादः पदकृत्तमूचे दर्शयन्सुतम् ॥ ११३ ॥ ११३. अथ सुकृतैः कृतपुण्यस्य भूवृत्रघ्नो हीन्द्रस्यें कर्णस्य तां गतिं स्वर्गप्राप्तिलक्षणां श्रुत्वा देवप्रसादस्तं जयसिंहमूचे । कीदृक्सन । पुण्यकृत्कृतधैर्मात एव पदकृदुपार्जितस्वर्गरूपस्थानस्तथा सुतमात्मीयं पुत्रं जयसिंहस्य दर्शयन् ॥ ६ ५७ यदूचे तदाह । अपापकृत्रिभुवनपाल एषोस्तु ते सुतः । कर्मकृन्मत्रकृच्छ्राघ्यैस्तीर्थकृत्सोमँसुप्रियः ॥ ११४ ॥ ११४. एप प्रत्यक्ष मत्पुत्रस्त्रिभुवनपालनामा ते सुतोस्तु । पुत्रवयं त्वया पालनीय इत्यर्थः । कीदृग् । अपापकृदत एवं कर्मकृन्मत्रपुण. बी प्रिण'. २ एसी °ति ।. ३ ए सी डी साद प० . १ ४ सुताम् ५ए 'ध्यकृस्ती ६ ए 'मस्युत्प्रि'. डी 'मस्तुतिप्र'. १ सी दिना'. ५ ए सी डी 'धर्मांत. पाल्य इ. ८ २ डी 'त: पु०. ३ बी महेन्द्र०. ४ ए स्य तां. ६ बी डी 'त्मीयपु०. ७ बी मा सु. ८ बी अक Page #82 -------------------------------------------------------------------------- ________________ ५८ व्याश्रयमहाकाव्ये [जयसिंहः] कृच्छ्राध्यः सेवकैः कृतमत्रैर्मुनिभिश्च प्रशस्यस्तथा सर्वदर्शनभक्तत्वात्तीर्थकृतोर्हन्तः सोमसुतश्च सोमं सुतवन्तो यज्वानश्च प्रिया यस्य स तथा ॥ सोमविक्रयी । इत्यत्र “निन्छे०" [१५९] इत्यादिना-इन् ॥ आत्मघातिनः । अत्र "हनो णिन्” [१६०] इति णिन् ॥ ब्रह्मह । भ्रूणह । वृघ्नः । अत्र “ब्रह्म०" [१६१] इत्यादिना किम् ॥ सुकृतः । पुण्यकृत् । अपापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । इत्यत्र "कृगः सु०" [१६२] इत्यादिना क्विम् । एभ्य एव भूते कृगः क्विबिति धातुनियमो नेष्यते । तेन तीर्थकृत् ॥ सोमसुत् । इत्यत्र "सोमात्सुगः" [१६३] इति क्विप् ॥ इत्युक्त्वैत्य नदी ब्राह्मीं सोग्निचित्कङ्कचिचिताम् । स्वर्गदृश्वाभवत्कर्णसहकृत्वेव भक्तिमान् ॥ ११५ ॥ ११५. स देवप्रसादः कर्णे भक्तिमान्सन्स्वर्गदृश्वा चिताप्रवेशेन स्वर्ग दृष्टवानभवत् । किं कृत्वा । इति पूर्वोक्तमुक्त्वा तथा ब्राह्मीं नदी सरस्वतीमेत्य कालकरणायागत्य । किंभूताम् । अग्निचिदग्निं चितवती देवप्रसादार्थमग्निसंभृतेत्यर्थः । कङ्कचित्कङ्काख्यपक्षिभेदवञ्चिता कङ्काकारेण रचितेत्यर्थः । चिता यस्यां ताम् । अतश्च तत्क्षणमेव स्वर्गगमनरूपैककार्यकरणादुत्प्रेक्ष्यते । कर्णसँहकृत्वेव कर्णसहकारीव ॥ १ए चिन्वितम्. १ ए त्रैमुनि . २ बी निन्दे इ. ३ बी महः । भ्रू. ४ सी त्रन । अ. ५ सी डी प् । पु. ६ ए कृत । पु०. ७ सी डी °त् । म°. ८ डी सन्स्व. ९ बी मान्स्व. १० ए ककाख्य. ११ ए चिन्ता य. १२ ए सी डी प्रेक्षते. १३ बीसकृ. १४ बीर्णस्य स°. Page #83 -------------------------------------------------------------------------- ________________ [है० ५.१.१६४.] एकादशः सर्गः । राजकृत्वा राजयुध्वा सहयुध्वानमाहवे । आत्मानुजमिवापश्यत्सोब्जरभ्रातुजं नृपः ॥ ११६ ॥ ११६. स नृपो जयसिंहो भ्रातृजं त्रिभुवनपालमात्मानुजमिवात्मानमनु जातं लघुसोदर मिवापश्यदज्ञासीत् । कीदृक्सन् । अब्जटकू प्रसन्नत्वात्पद्माक्षस्तथा राजकृत्वा त्रिभुवनपालं राजानं कृतवान् । कीदृशम् । आहवे सहयुध्वानं सह जयसिंहस्य सहायीभूय युद्धवन्तम् । ननु जयसिंहो युद्धकृदेव न भविष्यति तत्कथमसौ सहध्वेत्याह । राजयुध्वा राज्ञो युद्धवान् । अन्तर्भूतण्यर्थत्वात् येोधितवान् ॥ द्विजाज्जातान्क्षत्रियजान्सोन्यानप्यनुजानिव । अब्रह्मज्यो जनान्मित्रद्दकीर्तिपटहोन्वशात् ॥ ११७ ॥ ११७. स्पष्टः । किंत्वन्यानपि वैश्यशूद्रान् । अब्रह्मज्यो न ब्रह्मणि परमज्ञाने जीनवान् हीनवान् । मित्रहो मित्राण्याकारयन् कीर्तिपटहो यस्य सः ॥ स क्ष्मां पयोधिपरिखां धरणीवराहः ५९ ५ पुंसानुजो नु भपतेर्नृपराजवार्चः । खानां जयादतिजरन्मखयज्वसुत्वा दोष्णोन्नतेन धृतवान्विजितारिवर्गः ॥ ११८ ॥ ११८. स जयसिंह उन्नतेन शत्रुविजयात्सर्वोत्तमेन दोष्णा १ एजत्वा रा. २ ए सी डी पः ॥ नृ° ३ एटज्ञोव ४ ए सी राह पुं० ५ए 'र्चः । खनां. ६ ए 'सुत्व दो'. १ डी राजो यु. २ डी 'ज्ञानजी' ३ एन् । मि. ४ बी मित्राहो. ५ ए सी डी 'कीर्ति. Page #84 -------------------------------------------------------------------------- ________________ .६.० व्याश्रयमहाकाव्ये [ जयसिंहः ] बाहुना कृत्वा पयोधिपरिखामब्धिपर्यन्तां क्ष्मां धृतवान्पालितवानित्यर्थः । कीदृक्सन् । धरणीवराहो भूभारवहन क्षमत्वात्पृथ्व्यामादिशूकतुल्यस्तथा सौम्यत्वादिना भपतेरिन्दोः पुंसानुजो नु पुंसा करणेनानु पश्चाज्जातः पुंसानुजोनन्तरोनुज इवेन्दुतुल्य इत्यर्थः । भ्राता हि सदृशो भवति । तथा नृपराजवाच नृपेषु राजहंसतुल्यस्तथा खानामिन्द्रियाणां जयाद्वशीकारादतिजरन् वृद्धमतिक्रान्तस्तथा मखेषु यागेषु यज्वनामृत्विजां सुत्वा यजमानो यागानां कारयितेत्यर्थः । तथा विजितारिवर्गः ॥ 3 अग्निचित् । इत्येत्र “अग्नेश्वेः” [१६४] इति क्विप् ॥ कङ्कचित् । इत्यत्र " कर्मणि " [ १६५ ] इत्यादिना किप् ॥ स्वर्गदृश्वा । इत्यत्र "दृशः क्वनिपू" [१६६ ] इति वनिप् ॥ सहकृत्वा । सहयुध्वानम् । राजकृत्वा । राजयुध्वा । इत्यत्र “सह ० " [१६७ ] इत्यादिना कनि ॥ आत्मानुजम् । अत्र “अनोर्०” [१६८ ] इत्यादिना ङः ॥ अज । इत्यत्र "सप्तम्याः " [१६९ ] इति डः ॥ भ्रातृजम् । अत्र "अजातेः पञ्चम्या : " [ १७० ] इति डः ॥ अजातेरिति किम् । द्विजाजातान् ॥ उक्तान्नाम्नोन्यतोपि । द्विजताद्विजान् ॥ अकर्मणोपि । अनुजान् ॥ जातेरपि । क्षत्रियजान् ॥ उक्ताद्धातोरन्यतोपि । ब्रह्मणि जीनवान्ब्रह्मज्यः ॥ उक्तान्नाम्नो धातो १ एधिस्वाम ५ सी डी 'त्य अ. ०ज । अ'. ९ डी 'जाजाता'. २ वी "दिसूक'. ३ ए 'तिरजन्. ४ बी ६ ए सी डी स्वर्भदृ. ७ ए ध्वान । रा १० ए सी डी न् । उ २ यजना ०. ८ बी Page #85 -------------------------------------------------------------------------- ________________ [है० ५.१.१७४.] एकादशः सर्गः। ६१ शान्यतोपि । वरमाहतवान् वराहः ॥ उक्तानाम्नो धातोः कारकाच्चान्यतोपि । परिखाम् ॥ नामधातुकालान्यत्वे । मित्रं ह्वयति मित्रह्वः । अणोपवादो डः ॥ धातुकारकान्यत्वे । पटे हन्यते स्म पटहः ॥ धातुकालान्यत्वे। वोरि चरति वार्चः॥ नामकारकान्यत्वे । पुंसानु जातः पुंसानुजः ॥ नामाभाव उक्तधातुकालान्यत्वे च । भान्ति भानि नक्षत्राणि ॥ नामाभाव उक्तधातुकालकारकान्यत्वे च । खन्यमानानां खानाम् । एतेषु सर्वेषु "क्वचित्" [१७१] इति डः ॥ सुत्वा । यज्व । इत्यत्र “सु०" [१७२] इत्यादिना निम् ॥ जरन् । इत्यत्र "जृपोतः" [१७३] इत्यतः ॥ विजित । उन्नतेन । धृतवान् । इत्यत्र "क्त.” [१७४] इत्यादिना तक्तवत् । वसन्ततिलका छन्दः ॥ सप्तदशः पादः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनव्याश्रयवृत्तावेकादशः सर्गः ॥ १ बी पि । परिखातां प०. २ डी वाविर'. ३ डी °न्ति न. ४ ए °मानां. ५ ए डी तृः । वि. सीतृ । वि. ६ बी ति जि. Page #86 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये द्वादशः सर्गः । स्मृतिमेष शुश्राव यशोशृणोत्स्वं निषसाद नीतौ व्यपदन्न जातु । शममध्युवासोपगुरु न्यवात्सी दपथं बभज्वान्पपुराणशक्तिः ॥१॥ १. एष जयसिंहः पपुराणाः पूरिताः पालिता वा शक्तयः प्रभुत्वोत्साहमशक्तयो येन स तथा सन्नुपगुर्वाचार्यसमीपे न्यवात्सीद्धर्मशुश्रूषयोपाविक्षत् । अत एव स्मृतिं धर्मशास्त्रं शुश्राव । अत एव च नीतौ निषसाद तस्थौ । तथा न जातु व्यषदन्महाव्यसनसंभवेपि न विषण्णोभूत् । तथा शममध्युवासाश्रितवान् । तथापथं कुमार्ग बभज्वान्निोठितवान् । अत एवं खं यशो लोकैरुद्ीयमानमशृणोत् ॥ शुश्राव । निषसाद । अध्युवास । इत्यत्र "श्रुसद०" [१] इत्यादिना परोक्षा । वाँवचनाद्यथास्वकालमद्यतनी ह्यस्तनी च । अशृणोत् । व्यषदत् । न्यवात्सीत् ॥ बभज्वान् । पपुराण । इत्यत्र "तत्र." [२] इत्यादिना वसुकानौ ॥ सर्गेस्मिन्केकिरवं छन्दः । स्यौ स्यौ केकिरवम् ॥ १ ए °षसीद, २ ए तौ विष. सी तौ वर्ष. डी तौ वयष. ३ ए मध्यवा. १ ए एच. २ ए पि निविषिण्णो'. ३ ए ग भ. ४ ए डी वान्नत. ५ ए व स्वयं य°. ६ ए सी नं । शु. ७ ए वाच. ८ ए °राण्य । इ०. Page #87 -------------------------------------------------------------------------- ________________ [ है० ५.२.४.] द्वादशः सर्गः। ६३ स तथेयुषेनाशुष आश्वदत्त द्रविणान्यनूचानकुलाय वीरः । न यथाभ्यगाद्याचितुमन्ववग्वा न यथा यौँ नाश तदन्यगेहे २ २. वीरो दानवीरः स जयसिंहोनूचानकुलीयानूचानाः साङ्गे प्रवचनेधीतिनस्तेषां वृन्दाय तथा बाहुल्येनाशु यात्रायाः प्रागेव द्रविणान्यदत्त । यतोनाशुषे व्रतनिष्ठत्वाद्यत्र तत्र शूद्रादिगृहेभुक्तवते निस्वत्वाद्भोजनरहिताय वा । तँथेयुषे याचितुं दूरदेशादागताय । यथा तदनूचानकुलमन्यगेहे जयसिंहगेहादन्यस्मिनं गेहे याचितुं नाभ्यगात् । यथान्यगेहे याचितुं नान्ववग्वा देहीति नावोचच्च यथान्यगेहे नौश वो नाभुक्त च ॥ ईयुषे । अनाशुषे । अनूचान । इत्येते "वेयिवद्०" [३] इत्यादिना वा निपात्याः ॥ वावचनात्पक्षेद्यतन्यादयोपि । अभ्यगात् । नाश । अन्ववक् ॥ . ऋषयोन्यदाभ्येत्य तमित्यवोचत्रगमाम या यासु पयांस्यपाम । निरभुक्ष्महि ह्योद्य च यातुधाना उपर्दुद्रुवुस्तास्तव सत्रशालाः॥३॥ ३. अन्यदा ऋषयस्तं जयसिंहमभ्येत्येतीदमवोचैन् । यथा राजस्ताः सत्रशालाः सत्राय सदादानाय गृहाणि यातुधाना राक्षसा उपदुद्रुवुर्बभक्षुर्या वयमगमाम तथा यासु वयं पयांसि दुग्धान्यपाम १ ए नांशु. २ डी वीराः । न. ३ ए मन्नव. डी °मन्वेव. ४ डी था श्र त°. ५ ए ना, त°. सी नाशु त°. ६ बी निरुभु. ७ सी दुदुवु. ८ ए सीडी त्रसाला:. । १ ए सी डी °रः ज. २ ए लाद्यानूनाचाना सा. ३ सी नूचामासा. डी नूनावा सा. ४ बी याञ्चायाः. ५ बी व सूद्रा. ६ वी निश्वत्वा. ७ ए तथोयु. ८ डी दूरेदे. ९ बी °न् गृहे . १० ए नाशिवान्नाभु ११ डी शचाशवन्वाभु. १२ सी वान्नाभु. १३ डी °चत् । य°. १४ ए सी डी त्रसालाः. १५ ए °दुदुर्ब०. सी दुदुवु. १६ ए वर्ष प०. Page #88 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः] पीतवन्तस्तथा यासु ह्योद्य च चो वार्थो ह्य इत्यतो ज्ञेयः। अद्य कल्पे वा निरभुक्ष्महि निश्चितं भुक्ताः ॥ अवोचन् । इत्यत्र "अद्यतनी" [४] इत्यद्यतनी ॥ अगमाम याः। पयांस्यपाम । व्यामिश्रे । अद्य ह्यश्च निरभुक्ष्महि । इत्यत्र "विशेषा०" [५] इत्यादिनाद्यतनी ॥ भयवानिहावात्समिहावसं चैत्यवंदन्मिथः प्रश्न उपावशेषे । अविषुप्तसुप्ता बटवो यदेषामरुणत्क्षपाटाधिपतिः प्रचारम् ॥ ४ ॥ ४. यद्यस्माद्ये (दे)षां बटूनां प्रचार प्रसरं क्षपाटाधिपती राक्षसेश्वरोरुणटुंद्धवांस्तस्माद्धेतोरुषावशेषे रात्रेश्चतुर्थे यामेविषुप्तसुप्ता द्वन्द्वे अवस्कन्दभयेन केचिदविषुप्ता अतिनिद्रालुत्वाञ्च केचित्सुप्ता बटवो मिथः प्रश्ने । क्व भवानुपित इति पृच्छायां सत्यवदन् । किमित्याह । भयवान्क्षपाटेभ्यो भीतः सन्नहमिह स्थानेवात्समुषितस्तथाहमिहावसं चेति । अविषुप्ता इहावात्समित्यवदन्सुप्तास्त्विहावसमित्यर्वेदन्नित्यर्थः । एतेनैषां वैयाकरणरूपतोक्ता । एतद्रोधे च क्षपाटाधिपतेर्महापापिता सूचिता । बटूनां बहुत्वेपि भयवानिहावात्समित्यादावेकवचनमेकैकस्य वासापेक्षया ॥ इहावात्सम् । अत्र "रात्री०" [६] इत्यादिनाद्यतनी ॥ राज्यन्तयामे तु मुहूर्तमपि स्वापे ह्यस्तन्येव । इहावसम् ॥ अवदन् । इत्यत्र “अनद्यतने ह्यस्तनी" [७] ॥ इति शस्तनी ॥ १ ए समहा. २ वी त्यदवन्मि°. ३ ए °वचन्मि. १ ए यास्तु ह्मोद्य. २ डी सु त्वौद्य. ३ ए यों ह्म इ. ४ ए व्यानिमि. ५ वी निरुभु. ६ ए द्रुह्नवां. ७ सी डी वांसतस्मा . ८ ए °न्दचये. ९ डी हमह, १० ए वन्नि. ११ ए द्रोध च. १२ ए सी डी नी । अ. Page #89 -------------------------------------------------------------------------- ________________ [ है०५.२.११. द्वादशः सर्गः। अरुणक्षपाटाधिपतिः प्रचारम् । इत्यत्र "ख्याते दृश्ये" [८] इति ह्यस्तनी ॥ स्मरसीश यस्मिन्विहरिष्यसि त्वं स्मरसीदमाराधदखेल एणैः। स्मरसीदर्चिष्यसि यच्च विप्रान्यदु दास्यसे तनिरभजि तीर्थम् ५ ५. उ हे ईश स्मरसि यस्मिंस्तीर्थे विरिष्यसि बाल्ये क्रीडार्थ विचरितवांस्तथा यस्मिंस्त्वमेणैः सहारान्नैकट्येन निकटीकृत्येत्यर्थः । यदखेलो बाल्येक्रीड इदं स्मरसि तथा यस्मिंस्त्वं यच्च विप्रानर्चिष्यसि पादप्रक्षालनादिना पूजितवान् यदास्यसे च विप्रेभ्यो दानं दत्तवांश्वेदं स्मरसि तत्तीर्थं श्रीस्थलपुराख्यं संप्रति सिद्धपुरेत्याख्यया प्रसिद्ध निरभनि ॥ स्मरसीश यस्मिन्विहरिष्यसि । इत्यत्र "अयदि०" [९] इत्यादिना भविप्यन्ती ॥ अयदीति किम् । सरसीदं यस्मिन्यदखेल एणैः ॥ स्मरसीदं यस्मिन्नचिष्यसि । यच्च विप्रान्यद्दास्यसे । अत्र "वाकाङ्क्षायाम्" [१०] इति भविष्यन्ती वा ॥ अत्रार्चा लक्षणं दानं लक्ष्यमिति लक्ष्यलक्षणसंबन्धे प्रयोक्तुराकाङ्क्षा स्यात् । पक्षोदाहरणं ज्ञेयम् ॥ न विभो कलिङ्गाञ्जगेमानृतं तद्विललाप सुप्तो यदिति बुवाणः । स परीक्षितो यत्र निशि त्वया प्राक्तदुपाचरैरायतनं विकीर्णम् ६ ___ १ ए सी डी स्यते त°. २ डी गमोनृ. ३ ए सी डी नं प्रकी. १ ए णक्षपा. २ सी डी पायधि'. ३ ए तिति ह्य. ४ बी विचारि. ५ ए सी डी था तस्मि . ६ ए नैकाट्ये. ७ डी से तंथा. ८ डी प्राभचिं. ९ ए सी डी क्षालादि . १० सी डी यददास्य. ११ डी राख्यन्संप्र. १२ ए ख्यं प्र. १३ ए सी डी ध्यसीति । य . १४ ए सी डी काङ्क्षया . १५ ए °न्ती ॥ अ. १६ बी दानलक्षमि. १७ ए त् । यक्षो. सी डी त् । व्यक्षो. Page #90 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः ] ६. तदायतनं स्वयंभूरुद्रमहाकालदेवगृहं संप्रति लोके रुद्रमहालयेति नाम्ना प्रसिद्धUषाचरै राक्षसैविकीर्णं भग्नं यत्र स कश्चिद्विवक्षितस्तवास्माकं च पूर्वत्वेन प्रसिद्धो द्विजो निशि प्राक् प्राचि काले त्वया परीक्षितः। कीदृक्सन् । ब्रुवाणः । किमित्याह । न विभो कलिङ्गाञ्जगमेति । अहो द्विज त्वया कलिङ्गेषु द्विजो हत इति त्वयोक्तः । किल कलिङ्गेषु हि गतमात्रोपि द्विजोतिनिन्द्यत्वाच्चण्डाल इव द्विजपतेर्बाह्यः स्यात्कि पुनर्मत्सदृशो ब्राह्मणघातीत्यतितरां निन्दाभयात्कलिङ्गगमनमप्यपढुवान आह । हे विभो नाहं कलिङ्गान् ब्राह्मणीभूतचण्डालकान्देशभेदाञ् जगम गत एव न । एवं च ब्रमहत्या दूरापास्तैव । ननु मया कलिङ्गेषु ब्राह्मणो हत इति त्वया सुप्तेन प्रलपितं तत्कथमिदमुच्यत इत्याह । सुप्तोहं यत्कलिङ्गेपु ब्राह्मणस्य हननं विललाप तदनृतमिति ॥ सुप्तो यद्विललाप । न कलिङ्गाञ्जगम । इत्यत्र “कृत०" [११] इत्यादिना परोक्षा ॥ निचकार विप्रान्ह जघानं शश्वद्रुभुजे स यदल्लवणो यथा वा । इतिह न्यहञ्शश्वदभुत लोकान्स खरस्तथा किं न विवेदिथैनम् ७ ७. तथा तादृशं द्विजाल्लोकांश्च नन्तं भुञ्जानं चैनं क्षपाटाधिप किं त्वं न विवेदिथ नाज्ञासीयद्वद्यथा स प्रसिद्धो लवणो नाम दानवो विप्रान्निचकार पराभूतवान् । ह इति संबोधने हननक्रियायां __ १ डी कारं वि . २ ए प्रान्जघा. ३ डीन श्व. ४ ए लोखान्न, १ सी डी ति प्र. २ ए °मुखाच. ३ डी तत्तवा'. ४ बी च स पू. ५ ए °ति त्रयो . ६ बी क्तः । क. ७ वी पि आते . ८ ए जो इति°. ९ ए सी कलङ्गा०. १० ए भुजानं. ११ डी प्रद्धो'. Page #91 -------------------------------------------------------------------------- ________________ [है० ५.२.१४.] द्वादशः सर्गः। ६७ क्षेपद्योतको वा । जघान च तथा शश्वद्रुभुजे भक्षितवांश्च । यथा वा स प्रसिद्धः खरो नाम राक्षसः। इतिहेति निपातसमुदायः प्रवादपारम्पर्ये । लोकान्न्यहञ् शश्वदभुत च ।। किमवेत्त्वमेतत्स्मरसीश यस्यामितिहापठामोपगुरु त्रिवेदीम् । सरसीह शश्वन्यवसाम यस्यां रजनीचरैापि सरस्वती सा॥८॥ ८. हे ईश एतत्त्वं किमवेदज्ञासीः । यत्सा सरस्वती नदी रजनीचरैयापि । स्मरसि यस्यामुपगुरूपाध्यायसमीपे त्रिवेदी त्रीन्वेदानितिह गुर्वान्नायेनापठाम त्वं वयं चाधीतवन्तस्तथा स्मरसि यस्यामिह गुरुसमीपे शश्वन्यवसामोषिताः ॥ निचकार विप्रालवणः । अत्र “परोक्ष" [१२] इति परोक्षा ॥ इतिह न्यहँन् । ह जघान । शश्वदभुत । शश्वहुभुजे ॥ प्रच्छये । किमवेत्वमेतत् । किं न विवेदिथैनम् । अन्न "हशश्वद्" [१३] इत्यादिना ह्यस्तनी ॥ परोक्षे वेत्येव कृते भूतान/तनमात्रभाविन्या ह्यस्तैन्याः पक्षे सिद्धौ ह्यस्तनीविधानं स्मृत्यर्थयोगेपि ह्यस्तन्येव यथा स्यान्न भविष्यन्त्येवमर्थम् । तेन सरसीश यस्यामितिहापठाम । स्मरसीहे शश्वन्यवसाम ॥ अवसच दुर्वासऋषिः स यस्मिन्स पुरा न्यवात्सीदथ मण्डुसूनुः । अवसन्पुरान्येप्युषयो वनं तदलितं तदा कश्चन न ह्यरक्षीत् ॥९॥ ___९. स्पष्टम् । किं तु तद्वनं सरस्वतीतटस्थ आश्रमविशेषः। तदा दलनकाले ॥ १ए पयोद्यो'. २ डी सिद्धो ख. ३ ए तिनिपा. ४ डी पारः पर्ये. ५ डी कान्नन्यहीं. ६ डी किवमेद°. ७ बी क्षेति. ८ डी °ह ज. ९ए डी जे ॥ प्राच्य । कि. १० ए सी डी धनतमा . ११ डी विना ह्य', १२ सी डी स्तनीवि . १३ ए नं सत्य. १४ सी डीह सव'. १५ सी डी स्पष्टः ।। Page #92 -------------------------------------------------------------------------- ________________ ६८ व्याश्रयमहाकाव्ये [ जयसिंहः ] न ररक्ष नः कोपि तदा तदा च रजनीचरों घ्नन्ति तुदन्ति च स्म । किमकद्दमीशं ननु कुर्महे भो इति वादिभिः सार्धमुपस्थितास्त्वाम् ॥ १० ॥ १०. तदा वनदलनकाले नोस्मान्न कोपि ररक्ष । अत एव तदा च रजनीचरा नो घ्नन्ति जन्नुरित्यर्थः । तुदन्ति स्म चापीडयन्नत एव त्वामुपस्थिताः शरणायोपागताः । कैः सह । इति वादिभिर्मनसा त्वामीशं कृत्वैवंवदनशीलैर्बदुभिः सार्धम् । तदेवाह । अहो यूयं क्रिमीशं रक्षकमढुं कृतवन्त इति प्रभे । ननु कुर्महे भोः । नन्विति पृष्टस्य प्रतिवचने । हे पृच्छका वयमीशं कृतवन्त एवेत्यर्थ इति ॥ अवसदुर्वासऋषिः । अत्र "अविवक्षिते " [१४] इति ह्यस्तनी ॥ न्यवात्सीत्पुरा । अवसन्पुरा । तदा न ह्यरक्षीत् । तदा न ररक्ष । इत्यत्र " वाद्यतनी ० " [ १५ ] इत्यादिनाद्यतनी वा ॥ तुदन्ति स्म । तदा नन्ति । इत्यत्र “स्मे च० " [१६] इत्यादिना वर्तमाना ॥ किममीशं ननु कुर्महे भोः । अत्र " ननौ० " [ १७ ] इत्यादिना वर्तमाना ॥ समिधोच्छिदः किं बत नच्छिनद्मि कुशमच्छिदः किं भृशमच्छिदं न। किमदर्श आः क्रव्यभुजो नु पश्याम्युटजेषु नो वागिति नादुनोत्कम् 3 ॥ ११ ॥ ११. नोस्माकमुटजेषु वाग्दीनत्वात्कं नादुनोन्नादुःखयत् । कीदृशी । बतेत्यामन्त्रणे । हे मुनेत्वं किं समिधोच्छिद इति प्रश्ने । आह । नच्छिद्म नच्छिन्नवान् । तथा त्वं कुशं दर्भजातिं 1 • १ ए राति तु सी डी 'राधन्ति २ सी शे यः क्र° डी 'शे याः क्र . ३ डी °ति नोमा'. १क्षीत । त'. २ ए सी वा ॥ मुद° ३ ए 'ना || कम ४ए है तोः । अ° ५ सी त्वा ना°. डी 'त्वा किं ना° ६ डी वा तं कु० ७ ए सी था तं कु.. Page #93 -------------------------------------------------------------------------- ________________ [है० ५.२.१८.] द्वादशः सर्गः । ६९ 3 क्रिमच्छिद इति प्रभे । आह । भृशमत्यर्थं नाच्छिदमहं समिधः कुशांश्च । यत्त्वं नाच्छिदस्तत्किमाः कष्टं क्रव्यभुजो राक्षसांस्त्वमदर्श इति । आह । नु इति पृष्टप्रतिवचने । पश्याम्यदर्श मित्येवंविधा || किमदर्श उच्चैररुणं वदर्शमुदयन्न सावस्ति विराजमानः । समुदेष्यद इति ब्रुवाणाः क्षणदां क्षपामः क्षणदाचरार्ता: १२ १२. वयं क्षणदां रात्रिं क्षपामः । किंभूताः सन्तः । ब्रुवाणाः । किमित्याह । अहो त्वं किमरुणं सूर्यसारथिमरुणोदयमदर्श इति प्रभे । आह । न्वदर्शम् | कासावरुण इत्याह । समुदेष्यदर्का उदेष्यतो खेः प्रथमं विराजमानोरुणिम्ना शोभमानोसौ प्रत्यक्षोरुण उदयन्नस्तीति । यतः क्षणदाचराः । रात्रिचरा हि रात्रावुपद्रवन्तीत्यरुगोर्दयं काङ्क्षन्त इत्यर्थः ॥ वयमत्स्यमाना रजनीचरैवेदिह माश्रयन्तो वत मा स्तुवानाः । यदि नीतिविद्वान्समयं विदंस्तान्यजमानहन्याः पवमानजौजाः १३ १३. चेद्यदि वयं रजनीचरैरत्स्यमाना ग्रसिष्यामहे तदा बतेति खेदे । इह त्वय्याधारे वयं माश्रयन्तो माश्रयणं कुर्वन्तस्तथा मा स्तुवाना मा स्तवनं कुर्वन्तस्तदा तवाश्रयणं स्तवनं च निष्फलमित्यर्थः । तस्माद्यदि त्वं नीतिविद्वान् नीतिशास्त्रेषु कोविदः समयं सिद्धान्तं विदश्च जानन्नसि तदा हे यजमान यज्ञस्वामिंस्तान् रजनीचरान्हन्याः । यतः पवमानजौजा हनूमानिव बलिष्ठः || समिधोच्छिदः किं नच्छिन । कुशमंच्छिदः किमच्छिदं न । किमदर्शः १ बी मच्छद. २ ए सी डी 'क्षसास्त्व'. विधाः ॥ . ५ बी 'त्रिक्षिपा ६ ए सी 'दये चत इ. ८ बी श्रयं कु.. ९ सी तथा ३ सी डी र्शयति. ४ ए का डी दयो का .. १० सी डी मच्छदः . ७ सी • Page #94 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः] क्रव्यभुजो नु पश्यामि । किमदर्शीरुणं न्वदर्शम् । अत्र "नन्वोर्वा" [१४] इति वा वर्तमाना॥ अस्ति । क्षपामः । अत्र "सति" [१९] इति वर्तमाना ॥ उदयन् । विराजमानः । ब्रुवाणाः । समुदेष्यत् । अत्स्यमानाः । अत्र 'शतृ०" [२०] इत्यादिना शत्रानशौ भविष्यन्तीविपयेथे च स्यसंहितौ ॥ माश्रयन्तः । मा स्तुवानाः । अत्र "तो." [२१] इत्यादिना शत्रानशौ ॥ विद्वान् । विदन् । इत्यत्र "वा वेत्तेः वसुः' [२२] इति वा वसुः ॥ पवमान । यजमान । इत्यत्र “पू०" [२३] इत्यादिना शानः ॥ चुलुकेषु चूलां वहमान ऐभं दलमान आत्मानमशंसमानः । इह धारयन्क्ष्मावलयं स को यः स न पाति सिद्धान्तमधीयतोमान् ॥१४॥ १४. सिद्धान्तमधीयतोकृच्छ्रेण पठतोस्मान्यो न पाति स्म न ररक्ष स इह पृथ्व्यां चुलुकेषु मध्ये चूलां शिखां वहमानोपि । अपिरध्याहार्यः । वोढुंवया अपि बालोपि कः । चौलुक्यो बालोप्यस्मान ररक्षेत्यर्थः । कीटक्सन् । महापुरुषत्वादात्मानमशंसमानोश्लाघनशीलस्तथातिविक्रान्तत्वादैभं गजौघं दलमानो विदारयितुं शक्तोत एव क्ष्मावलयं धारयन्नकृच्छ्रेण पालयन्नित्यर्थः ॥ यदधीयतेमनपि धारयन्ति बत कृच्छ्रतोमी नृप सुन्वदर्हन् । अनयं द्विषंस्ताननयं विधातृन्मनुजानशितॄन्भव तन्निहन्ता ॥१५॥ १५. बत हे नृप सुन्वदर्हन् सुन्वत्सु यजमानेष्वहञ् श्रेष्ठत्वेन पूजाई यद्यस्मादमी अस्मल्लक्षणा जनाः कृच्छ्रतो राक्षसभयात्कप्टेना १ बी स्ति । क्षिपा. २ बी ध्यन् । अ. ३ ए डी कसु । प. सी वसुः प०. ४ ए यस्सा. सी डी यदयस्मा , Page #95 -------------------------------------------------------------------------- ________________ [है० ५.२.२८.] द्वादशः सर्गः । धीर्यं पठन्त्यस्नपि प्राणानपि कृच्छ्रतो धारयन्ति तत्तस्मादनयं विधातृन्करणशीलांस्तान्मनुजानशितॄन्भक्षणधर्मान्राक्षसान्निहन्ता साधु हिंसिता भव यतस्त्वमनयं द्विपन् । मनुजानशितृनिति पाठस्थानेशितॄन्मनुष्यानिति मनुजाशितॄंस्त्वमिति वा पाठो यदि स्यात्तदा छन्दोभङ्गो न स्यात् । यावद्दृष्टप्रतिषु च मनुजानशितृनित्येव पाठः ॥ चूलां वहमानः । ऐभं दलमानः । आत्मानमर्शसमानः । अत्र "वैयः ०" [२४] इत्यादिना शानः ॥ धारयन् । अधीयतः । अत्र "धारी० " [ २५ ] इत्यादिनाश || अकृच्छ्र इति किम् । कुतो धारयन्ति । कृच्छ्रतोधीयते ॥ सुन्वत् । द्विषन् । अर्हन् । इत्यत्र "सुग्० " [२६] इत्यादिनातृश् ॥ विधातृन् । मनुजानशितृन् । निहन्ता । इत्यत्र " तृन् ० " [२७] इत्यादिना तृन् ॥ प्रजनिष्णुरोचिष्णुरदप्रभाभिः खमलंकरिष्णुः क्षितिपोसहिष्णुः । प्रचरिष्णुरक्षांसि निराकरिष्णुनिजगाद भ्राजिष्णुरपत्रपिष्णु: १६ ७१ १६. क्षितिपो जयसिंहो मुनीन्निजगाद । कीदृक्सन् । अपत्रपिष्णुर्मुनिवचः श्रवणालज्जालुरत एव प्रचरिष्णुरक्षांसि प्रसृमरान्राक्षसानसहिष्णुरत एव निराकरिष्णुस्तथा प्रजनिष्णुरोचिष्णुरदप्रभाभिरुद्धविष्णुदीप्रदन्तकान्तिभिः कृत्वा खमलंकरिष्णुरत एव भ्राजिष्णुः || ननु शान्तिवर्तिष्णुभिरुत्पदिष्णुः प्रभविष्णुवर्धिष्णुव लोन्मदिष्णुः । जगदुत्पचिष्णुर्वियदुत्पतिष्णुर्मयि जिष्णुभूष्णौ किमुपैक्षिं सर्वैः १७ १७. जिष्णुभूष्णौ जिष्णोरिन्द्राद्भूष्णुरर्जुनस्तत्तुल्ये मयि सति न२ एक्षित सर्वोः ॥ २ ए मिक्ष ३ बी "जासितुं" ४ सी डी व ३०. १ ए राधारि". १ बी यन्ते प Page #96 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] न्वित्यक्षमायाम् । शान्तिवर्तिष्णुभिः क्षमायां स्थास्नुभिः सद्भिः स र्वैरपि भवद्भिः क्षपाटाधिपः किमुपैक्ष्युपेक्षितः । इयन्ति दिनानि मासौ किमिति नोक्त इत्यर्थः । कीदृक्सन् । प्रभविष्णुवर्धिष्णुबलोन्मदिष्णुरत एव विययोमोत्पतिष्णुरुल्लवनशीलस्तथा जगदुत्पचिष्णुः संतापनशीलः सन्नत्पदिष्णुरुद्भवन शीलः ॥ ७२ भ्राजिष्णुः | अलंकरिष्णुः । निराकरिष्णुः । प्रभविष्णुः (ष्णु) । असहिष्णुः । रोचिष्णु । वर्तिष्णुभिः । वर्धिष्णु । प्रचरिष्णु । प्रजनिष्णु | अपत्रपिष्णुः । अत्र 3 "भ्राजि० " [ २८ ] इत्यादिना इष्णुः ॥ उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः । अत्र "उदः पचि०" [२९] इत्यादिना इष्णुः ॥ भूष्णौ । जिष्णुः (ष्णु) । अत्र "भूजेः ष्णुक् " [३०] इति ष्णु || परिमाणुभि: स्थाष्णु (तु) मनोभिरग्ला सुभिरात्मना पक्ष्णुता भवद्भिः । स्थितमापदि म्लानुभिरद्य याव द्विगधि (ध) ष्णुकं क्षेष्णुवलं ततो माम् ॥ १८ ॥ १८. ततस्तस्माद्धेतोर्मां धिक् । किंभूतं सैन्तम् । अधृष्णुकं कुत्सिताप्रगल्भमप्रचण्डमित्यर्थः । तथा क्षेष्णुबलं क्षयणशीलपराक्रमम् । १ ए सी डी माक्ष्णुभिः . २ सी डी स्थितिमा, १ बी स्थाष्णुभिः. २ ए सी डी ष्णुः । अ°. ३ ए सी डी 'चिष्णुः | व'. ४ ए सी डी 'धिष्णुः । प्र'. ५ ए सी डी 'रिष्णुः । प्र ६ ए ली डी 'निष्णु: । अ° ७ ए बी 'पिष्णु । अँ, ८ बी सी १० ए सी सतम्. ११ ए अधूष्णु बी अविष्णु . दि. ९ ए ष्णुः । अ. Page #97 -------------------------------------------------------------------------- ________________ [ है ० ५.२.३१.] द्वादशः सर्गः । यस्माद्भवद्भिः स्थास्नुमनोभिः स्थिरचित्तैः सद्भिरद्य यावन्म्लास्नुभिर्धर्मानुष्ठानविघ्नात्परिम्लानमुखैः सद्भिरापदि कष्ठे स्थितम् । किंभूतैः । परिमाक्ष्र्णुभिस्तीर्थजलेषु स्नानेनात्मनो विशोधकैः । तथात्मना पक्ष्णुतया स्वयंपाकितया ग्लास्नुभिर्धर्मार्थत्वेन हर्षात्स्वयंपाकिभिरित्यर्थः । यद्यहं प्रचण्डोक्षीणबलश्चाभविष्यं तदा यूयं नैवमापद्यपतिष्यत । तस्मान्मे धिक्कारोस्त्वित्यर्थः ॥ ε निदिदिक्षवः क्षिष्णव आशु नो यत्तदु विन्दवस्त्रस्नुकगृनुकं माम् । यश इच्छुराशंस्खशरारुभिक्षून्ननु वोस्मि वन्दारुरसगुदारुः ||१९|| ७ १९. उ हे मुनयो यद्यूयमाशु मां नो निदिदिक्षवः क्षपाचरवधाय नाज्ञापयितुमिच्छवोभवत । न च क्षिप्णवः प्रेरणशीला अभवत तन्मन्ये मां त्रस्नुकगृभुकं विशेषणकर्मधारये कुत्सितं भीरं ( रुं ?) कुत्सितलोभिनं च यूयं विन्दवो ज्ञातारोभवत । न च वाच्यं वयमिदं सत्यं विन्दव इति । यतो नन्वित्यामन्त्रणेनुनये वा । अस्म्यहं यश इच्छुः सन्वो युष्मान् वन्दारुरभिवादकः । एतेन स्वस्यागृनुतोक्ता । तथासरखिद्यमानः सन्दारुः पालयिता च । एतेन चात्रनुतोक्ता । यतः किंभूतान्वः । आशंसवो धर्मविद्यानुपघातादिमिच्छवो शरारवः स्वयमहिंसनशीलाच ये मिक्षवो भिक्षाचरास्तान् ॥ जनधार्रुसेरुः स्वयमेष शत्रुः पतयालुको दीर्घतरं शयालुः । इति वा भवद्भिः स उपैक्षि धर्मगृहयालुश्रद्धालुदयालुचित्तैः ॥२०॥ १ ए सी डी 'रुशेरु:. १ सी डी स्थाष्णुम २ एसी डी वन्माष्णुभि ४ बी ततस्तस्मा ५ ए बी सी धिकारो.. ७ ए सी डी नो मिदि. ८ए नुकं गृ. "नुकधा'. 90 ७३ २ सी डी 'गृहालु . ३ डी 'लुचि'. ३ डी 'माष्णुभि. ६ ए सी डी 'थेः । मिदि. ९ बी "तो". १० ए बी Page #98 -------------------------------------------------------------------------- ________________ ७४ व्याश्रयमहाकाव्ये [ जयसिंहः] २०. एष क्षपाटेशः स्वयमेव शद्रुः स्वपापैरेव क्षयं यास्यति तथा पतयालुरु(लुक उ)चपदात्पतिष्यति तथा दीर्घतरं शयालुर्मरिष्यति च । "सत्सामीप्ये सद्वद्वा" [५. ४. १.] इति भविष्यत्यपि प्रत्ययाः । कीहक्सन् । जनधारुसेरुजनान्भक्षयन्वघ्नंश्च । इति वेति हेतोर्वा स क्षपाटाधिपो भवद्भिरुपैझ्युपेक्षितः । यतः किंभूतैः । धर्म गृहयालूनि ग्रहणशीलानि श्रद्धालुनि श्रद्धाशीलानि दयालूनि च चित्तानि येषां तैः ॥ मृगयाल्वनिद्रालुचरैरतन्द्रालुभिरस्तु नो यैरिदमप्यबोधि । धिग्वावहिः श्रीस्पृहयाल्वहं दोर्यदु सासहिश्चाचलिपॉपति तम् ॥२१॥ २१. अतन्द्रालुभिर्निरालस्यैर्मृगयाल्वनिद्रालुचरैर्मृगयालवः सकलपृथ्व्याचरणान्वेषणशीला अत एवानिद्रालवो जागरूका ये चरास्तैरस्तु मृतम् । यैश्चरैरिदमपि राक्षसकृतं युष्माकमुपद्रवणमपि नो अबोधि मम न ज्ञापितम् । अथैतस्य दोषस्य मूलकारणं स्वमेव निन्दति । उ हे मुनयोहमेव धिकृतः । कीहक्सन् । श्रीस्पृहयालु विजयलक्ष्म्या अभिलाषुकं दोर्बाहुं वावहिरत्यर्थं धारयिता । यद्यस्मादह तं क्षपाटाधिपं सासहिरशिक्षणेनात्यन्तं सहनशीलोभवम् । किंभूतं तम् । चाचलिपापतिं युष्माकमुपद्रवायात्यर्थं चलनशीलं धाट्यात्यर्थ पौतुकं च ॥ १ ए °यालुनि. २ ए सी डी वहि श्री. ३ ए पाति त. १ ए "विष्यपि. सी डी विभ्येपि. २ सी क्षन्वधशं । इ°. डी क्षन्वधंश । इ'. ३ ए यन्वधंश्च ।। ४ सी डी गृहालू. ५५ सी नि द. ६ ए एव नि. ७ सी म ज्ञा'. ८ बी हं क्ष. ९ ए सी डी क्षणान्नात्य. १० सी तं चा. ११ सी °थ धातु. डी 0 पा. १२ बी पातकं. Page #99 -------------------------------------------------------------------------- ________________ [ है०५.२.३९] द्वादशः सर्गः । ७५ स्थास्नु । अग्लास्नुभिः । म्लास्नुभिः । पक्ष्णु । परिमाणुभिः । क्षेष्णु । अत्र “स्थाग्ला०” [ ३१ ] इत्यादिना खुः || स्नुः त्रस्नुक। गृनुकम्। अधृष्णुकम् । क्षिष्णवः । अन्न “नसि०” [ ३२ ] इत्यादिना : ॥ निदिदिक्षवः । र्भिक्षून् । आशंसु । इत्यत्र “सन् ०" [३३] इत्यादिना-उः ॥ विन्दवः । इच्छुः । इत्येतौ “विन्द्विच्छू” [३४] इति निपात्यौ ॥ शरारु | वन्दारु(रुः) । इत्यन्त्र " शृ०" [ ३५ ] इत्यादिना - आरुः ॥ दारुः । धारु । सैरुः । शदुः । असदुः (तु) । अत्र “दींघा० (घे०)” [३६] इत्यादिना रुः ॥ 1 शयालुः । श्रद्धालु । निद्रालु । अतन्द्रालुभिः । दयालु । पतयालुकः । गृहलु | स्पृहयालु । इत्यत्र “शी०” [ ३७ ] इत्यादिना-आलुः ॥ सासहिः । वार्वेहिः । चाचलि । पापतिम् । एते “डौ० (ङो ? ) " [ ३८ ] इत्यादिना निपात्याः ॥ विनयं दधौ नेम्युपचक्रिसत्रौ क्षितिभृद्गणे यन्न हि जैश्यधिज्यम् । शरवर्षुकं तन्मम धन्व तस्मिन्नभिभावुक स्थायुकधातुकेस्तु ॥ २२ ॥ २२. तद्भन्व तस्मिन्क्षपाटाधिपे शरवर्षुकमस्तु । यतः किंभूते । अभिभावुको मुन्यादीनामभिभवनशीलो यः स्थायुकेषु रोगादिनाजङ्गमेषु धातुकस्तस्मिन् । यन्मम धन्व क्षितिभृद्गणे नृपौघविषये न हि १ ए जज्ञधि.. १ सी डी 'माक्ष्णुभि: ४ सी डी अध्वष्णु.. ५ बी कुः । नदि . ७ डीशी ८ ए आर । दारः । धा. दावित्या'. ११ एद्रालुः । अ ं. १४ ए सी ह । चा. स्थायुः के. बी स्थायिके. १५ ए प २ डी स्थाम्ला इ. ३ ए सी डी नाम्नः । अत्र ६ ए भिक्ष्णून् . सी डी भिक्ष्णुन. ९ ए सी सेरु । श ं. १० बी १२ सी गृहाल. १३ ए 'यालुः । स्पृ. । ए, सी डी 'पति । ए'. १६ ए Page #100 -------------------------------------------------------------------------- ________________ ढ्याश्रयमहाकाव्ये [ जयसिंहः ] नैवाधिज्यं जज्ञि भवनशीलं यतो मम विनयमभ्युत्थानादि दधौ कर्तरि तथा नेम्युपचक्रिसस्रौ नेमौ नन्तर्युपचक्रावुर्पकर्तरि सस्रो गन्तरि मां सेवितरीत्यर्थः ।। रिपुशारुको मे जयलक्ष्मिकार्मुक्यभिलाषुकोसावुपपादुकोसिः । अभिगामुकोत्पातुकराक्षसाः क्षितिमण्डनो मद्भुजभूषणोस्तु ॥२३॥ २३. असौ मद्धृजभूषणोसिरभिगामुका बलावलेपात्संमुखागामिन उत्पातुका उत्पतनशीला ये राक्षसास्तेपामौ रक्तैः कृत्वा क्षितिमण्डनोस्तु गलद्भिः शोणितविन्दुभिर्भूमिं भूपयत्वित्यर्थः । कीहक्सन । मे जयलक्ष्मिकार्मुक्यभिलापुको जयश्रीकामिन्या इच्छुरत एव रिपुशारुकः शत्रूणां हिंस्रोत एव चोपपादुको युक्तः श्रेष्ठ इत्यर्थः ॥ न न कोपनः क्रोधन एव तेषु न न गर्धनः संलपणो जयस्य । सरणोमि तस्मिञ्जवनैहयैरित्यभिधाय सोतिज्वलनोभ्युदस्थात् ॥२४॥ २४. अतिज्वलनः कोपेन प्रतापेन वातिदीप्रः सन्स नृपोभ्युदस्थात् । किं कृत्वा । अभिधाय । किमित्याह । अस्म्यहं जवनैवेगवद्भिर्हयैः कृत्वा तस्मिन् राक्षसेशविषये सरणः साधु गन्ता । कीदृक्सन् । जयस्य न न गर्धनो लिप्सुः किं तु संलपणो लितुरेवात एव तेषु राक्षसेषु न न कोपनः किं तु क्रोधन एवेति ॥ १ ए सी डी 'मुकाभि'. २ ए पाटुको'. ३ डी रिचय'. १ ए तो सम वि. २ ए सी डी पधाक. ३ ए सी डी उज्जीवन . ४ ए सी डी °न् । विज. ५ ए सी डी 'मुकोभि. ६ वी शारकः. ७ ए रा -श. सी डी राक्षसवि'. ८ गन्तः । की'. Page #101 -------------------------------------------------------------------------- ________________ [ है० ५.२.४२. ] द्वादशः सर्गः । अविशोचनैरापतनैः समं तैश्चलनः स लीलापदनः प्रतस्थे । अविकम्पनः सजितशब्दनेभान् रवणाश्वसैन्यान्वदिता चमूपान् ॥ २५ ॥ २५. स नृपः प्रतस्थे । कीदृक्सन् । निर्भीकत्वादविकम्पनोत एव लीलापनो लीलायाः सेविता सविलास इत्यर्थः । तथाविशोचनैर्नृपेणाश्वासितत्वाच्छोकर हितैरापतनै राक्षसान्दर्शयितुं साध्वागच्छद्भिस्तैस्तापसैः समं रक्षोवधाय चलनोत एव चमूपान्वदिताकार - यिता । किंभूतान् । सज्जिताः प्रगुणीकृताः शब्दना जयसूचकत्वाहितकरणशीला इभा यैस्तान् । तथा रवणं जयसूचि त्वाद्वेषणशीलमश्वसैन्यं येषां तान् ॥ ७७ सत्रौ । उपचक्रि । दधौ । जज्ञि । नेमि । इत्येते "सखि ०" [३९] इत्या 1 1 दिना निपात्याः ॥ शारुकः । कार्मुकी । अभिगामुक | धातुकः (के) । वर्षुकम् । अभिभावुक | स्थायुक । इत्यत्रै “शूकम०” [४०] इत्यादिनोकण् ॥ अभिलाषुकः । उत्पातुक । उपपादुकः । इत्यत्र “लप० " [४१] इत्यादिनो कण् ॥ भूषणः । मण्डनः । क्रोधनः । कोपनः । जवनैः । सरणः । गर्धनः । ज्वलनः । अवैिशोचनैः । संलपणः । आपतनैः । पदेरिदित्वादुत्तरेणैव सिद्धे सकर्मकार्थं वचनम् । लीलापदनः । अत्र “भूषा ० " [४२] इत्यादिना-अनः ॥ १ ए शब्दिता जी. डी शब्दिना ज २ डी 'रणाशी ३ सी मुका । अ ४ बी सी 'वुकः । स्था. ५ बी ६ ए पाटुके । ३° सी डी पादुके । इ. ७ बी विशौच ८ सी डी परि ९ डी रेणेव . Page #102 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] [४३] इत्या चलनः । अविकम्पनः । शब्दन । रवण । इत्यत्रे " चाल० " दिना - अनः ॥ अकर्मकादिति किम् । चमूपान्वदिता ॥ अनिवर्तन स्पर्धनचेतना द्रागर्जुगुप्सना भावयितार आजौ । अभिसूदितयितृदीपितारो रणदीक्षितारोस्य बभ्रुचमूपाः ||२६|| ७८ २६. अस्य राज्ञचमूपाः सेनान्यो बभुः । किंभूताः सन्तः । अनिवर्तनाः कुलीनत्वाच्छूरत्वाच्च रणान्न निवर्तनशीलाः स्पर्धनाः शत्रुभिः सह स्पर्धनशीलाश्चेतना ज्ञातारः कलाकुशला इत्यर्थः । एषां विशेषणकर्मधारयः । अत एव रणदीक्षितारो रणोस्माभिः कार्य एवेति रणविषये गृहीतव्रता अत ऐवाजावजुगुप्सनाः श्लाघनाः सन्तो द्राग्भावयितारः प्रापणशीला अत एव चाभिसूदितार: शत्रूहि सितार: क्क्रूयितारः सिंहनादं कर्तारो दीपितारस्तेजसा दीप्राश्च || स्पर्धन | अनिवर्तन । इत्यत्र " इङित ०" [ ४४ ] इत्यादिना - अनैः ॥ णेरतश्च विषय एव लोपे व्यञ्जनान्तत्वादिहापि स्यात् । चिति । चेतनाः । अजुगु प्सनाः ॥ भावयितारः । क्नूयितृ । सूदितृ । दीपितारः । दीक्षितारः । अत्र “न णिङय ० " [ ४५ ] इत्यादिना नानः ॥ बलपृष्ठभूचङ्कमणा भयेन भवंदाश्रमोहन्द्रमणः क्व सोद्य । नुयायकेषु स दन्दशूकः क नु जञ्जपूकेषु स दन्दहूक: २७ अनिजार्गदूकेष्वपि तापसौधेष्विति वावदूका रिपुपम्पशूकाः । अभिपापयूका युदनानशूका जयजागरूकाः सुभटा ववल्गुः २८ २ ए डी वताश्र', ३ ए बी क न या. ४ ए सी १ जुगस ''. १ ए डी ' भाल. २ ए एवजा'. बी एव चाजा'. डी नोरित '. ४ बी 'नः । गैर. ५ ए सी डी ३ सी 'नान । णे'. या.. Page #103 -------------------------------------------------------------------------- ________________ [ है० ५.२.४९. ] द्वादशः सर्गः । ७९ २८. सुभटा ववल्गुर्युद्धाय ननृतुः । कीदृशाः सन्तः । अनिजादू केष्वपि रक्षोभयादत्यर्थमवदनशीलेष्वपि तापसौघेषु विषय इतीदं वावदूका अत्यर्थ वक्तारो यथा भयेन रक्षोभीत्या हे बलपृष्ठभूचङ्क्रमणाः सैन्यात्पचाभागे कुटिलं गन्तारो भवदाश्रमोहन्द्रमणो युष्मदाश्रमेपूप्राबल्येन विनाशनेच्छया कुटिलं गमनशीलः स क्षपादेशोद्य कास्ति । तथा ययजूकेषु विषये दन्दशूको मृत्युहेतुत्वादिनाहितुल्यः स के नु। तथा जलपूकेषु रक्षोभयाद्गर्हितं जपत्सु योगिषु विषये दन्दहूको निर्दयं दहन् ग दहनशील : सक्क न्विति । तथा जयजागरूका विजय उद्यमिनोत एव युदनानशूका रणादनंष्ठारोत एव च रिपुपम्प - शूकाः शत्रूणामत्यर्थं वाघनशीला अत एव चाभिपापयूका अयिवविपयीत्यादिदण्डकधातुः । कुटिलं संमुखं गन्तारः ॥ उद्दन्द्रमणः । चङ्क्रमणाः । अत्र " द्रम ० " [ ४६ ] इत्यादिना -अनः ॥ यीयजूकेषु । जञ्जपूकेषु । दन्दशूकैः । वावदूकाः । अत्र " यजि० " [ ४७ ] इत्यादिनोकः ॥ अन्येभ्योपीति केचित् । दन्दहूकः । अभिपापयूकाः । अनिजादू केषु । अनानशुः । पपशुकाः ॥ जागरूकाः । अत्र “जागुः " [ ४८ ] इत्थूकः ॥ शमिदम्यनुन्मादिषु योगिपुचैर्न तभी कमी श्रम्यजनि भ्रमी वा । क्षमिभागिणि त्यागिनि रागिण क्ष्माभुजि वीक्ष्य तं द्वेषिवधाय यत्नम् ॥ २९ ॥ १ बी 'गुर्यद्वाय. २ ए सी डी गड़. ३ ए सी डी 'एच'. ४ डी याजग्जूके". ५ डी क ६ बी " यदहनादी. ७ ए सी डी 'ल: क. ८ बी न्द्रमाणः • ९ डी चक्रम'. १० डी याजग्जूके'. ११ सी कः । अ". १२ डी अनिपा १३ ए सी डी 'गडू के १४ सी डी काः । जा Page #104 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः ] __२९. शमिषु जितेन्द्रियेषु दमिषु तपःक्लेशसहेष्वनुन्मादिषु निरहंकारेषु योगिषु मुनिषु मध्ये कोपि नाजनि । कीदृक् । तमी रक्षोभयेन मनःपीडावान् ।क्लमी धात्वपचयवान् । श्रमी खेदवान् । भ्रमी वा मूर्छावान्वा । किं कृत्वा । क्ष्माभुजि जयसिंहे द्वेषिवधाय तं यत्नमादरं वीक्ष्य । किंभूते । क्षमिभागिणि क्षमिणो मुनीनायितरि तथा त्यागिनि दातरि तथा रागिणि मुनिष्वनुरागिणि ॥ अथ दोषिणां द्रोह्यवनेः स भोगी यमुनां नु दोही हरिरापगां ताम् । भृशमापदाक्रीड्युपतीर्थमामोष्यभिसर्पदभ्यादिकधात्युपाटाम् ३० ३०. यथा दोही दोहनशीलो गोपवेषधारी हरिविष्णुर्यमुनामापत्तथावनेर्भोगी रक्षिता स जयसिंहस्तां राक्षसाक्रान्तत्वेनोक्तामापगां भृशमापत् । कीदृक्सन् । दोषिणामन्यायिनां रक्षसां द्रोही जिघांसुरत एवोपतीर्थमवतारसमीप आक्रीडी रन्ता सरस्वत्यास्तीर्थे प्रापेत्यर्थः । किंभूताम् । आमोषिणश्चौरा अभिसर्पन्तोभिमुखं गच्छन्तोभ्यादिकघातिनोभ्याघातिनोभिमुखमाहन्तार उपाटा राक्षसा यस्यां ताम् ॥ शमि । दमि। तमी । श्रमी । भ्रमी । क्षमि । अनुन्मादिपु । लमी । इत्यत्र “शम०" [ ४९ ] इत्यादिना घिनण् ॥ १ ए दिघात्युषष्टाम्. १ सी पु म. २ सी डी मी स्वेद'. ३ बी °स्तां रक्ष°. ४ ए पीपी आ. सी डी ॰मीपं आ°. ५ सी स्वत्यां तीथे. डी खत्यां तीर्थ प्रा. ६ ए त्या तीथे. ७ ए "रा आभि. ८ डी नोभ्याघातिनोभि. ९ ए उटाटा. १० ए यस्या ता. बी यस्याम् ॥. ११ ए बी धिनिण्. सी घिनेण. Page #105 -------------------------------------------------------------------------- ________________ [ है० ५.२.५२. ] द्वादशः सर्गः । ८१ योगिषु । भोगी । भागिणि । त्यागिनि । रागिण । द्वेषि । दोषिणाम् । द्रोही I 1 । २ दोही । अभ्याघाती । इत्यत्र " युजभुज ० " [ ५० ] इत्यादिना धिन ॥ आक्रीडी | आमोषि । इत्यत्र “आङ : " [ ५९ ] इत्यादिना घिन‍ ॥ न्यवसत्स आयामिभुजः प्रयामी शमिनीमनायासिबलोप्रयासी । द्विषतां प्रमाथी रभसप्रलापिन्यपशङ्कविद्राविवटौ तटेस्याः ॥३१॥ ३१. स जयसिंहोस्याः सरस्वत्यास्तटे न्यवसत् । कीदृक् । आयामिभुजो दीर्घबाहुस्तथा शमिनां यतीनामपि मध्ये प्रयामी प्रकर्षेण संयमी तथानायासिबलोखिल सैन्योचितभक्ष्यपेयोपेतभूभागत्वेनाखिद्यमानसैन्यात एवाप्रयास्यखिद्यमानोत एवं च द्विषतां प्रमाथी । की शे तटे । रभसेन हर्षादौत्सुक्येन प्रलापिनो वदनशीला व्यपशङ्का निर्भयां अत एव विद्राविणो विचरिष्णवो बटवो यत्र तस्मिन् ॥ तदुदैक्ष्यप्रद्रावि बलं प्रसारि परिसारिनागालि विसारिवाहम् | मुनिवृन्दसंपर्क निशाचरैः संत्वरिभिः क्रुधा संज्वरिभिः क्षणेन ३२ ३२. स्पष्टि॑म् । किं त्वप्रद्रावि स्थास्नु । प्रसारि प्रसृमरम् | क्षणेन शीघ्रं क्रुधा संज्वरिभिरात्मानं संतापयद्भिरत एव संत्वरिभिर्युद्धायात्मानं संत्वरैयितृभिः ॥ परिवादि संज्वारि विसर्गिसंसर्ग्यनुवादि संवादि विवादि चोच्चैः । कथितं प्रवादि क्षणदाचरैस्तैरथ तद्वलं वैरिकाय नेत्रे ॥ ३३ ॥ १ एन. २ एस डी स्विंस° ३ डी बर ४ बी का. १ए ही । वाही. न्यवीविशत्. ५ ए मानो ६ बी व द्वि. शीलोप्य'. १० ए वी या त १३ ए रयतृ. २ ए विनिण. ३ ए बी घिनिण. ४ ए सी डी ७ डी दृशिंत ११ डी न् ॥ यदु ८ डी रसे.. १२. सी डी ११ ९ og: 1. Page #106 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः] ३३. अथ तद्बलं तै राक्षसैर्वर्वरकाख्याय नेत्रे स्वस्वामिने कथि तम् । किंभूतम् । परिवादि रक्षसां दूषणशीलं संज्वारि कोपेन संतपनशीलं तथा विसर्गिसंसर्गि त्यागिभिर्युक्तम् । एतेन वृत्त्यविच्छेदभने स्वामिकार्य एव तत्परत्वं सूचितम् । तथानुवाद्येकत्र स्थान एवमेवं राक्षसा हनिष्यन्त इत्यादौ कैचिंद्भटैरुक्तेनु पश्चाद्वदनशीलमेकत्र च स्थाने संवादि रक्षोवधाद्युपायविषये मिथः संवदनशीलं कुत्रापि चोरत्यन्तं विवादि चाहो भवद्भिः कथमुक्त राक्षसा हन्तुं न शक्यन्ते यतस्ते ममाग्रे क इत्यादिविवदनशीलं कुत्रापि प्रवादि दर्पात्प्रकर्षेण वदनशीलं सिंहनादं कर्नित्यर्थः ॥ ८२ 1 प्रयामी । आयामि । अप्रयासी । अनायासि । इत्यत्र “प्राञ्च्च० " [ ५२ ] इत्यादिना घिनि ( न ) ण् ॥ ४ € प्रमाथी । प्रलापि । इत्यत्र “मथैलपः " [ ५३ ] इति घिनण् ॥ 19 विद्रावि । प्रद्वावि । इत्यत्र “वेश्व द्रो: " [ ५४ ] इति घिनि (न) ण् ॥ ८ ९. विसारि । परिसारि । प्रसारि । इत्यत्र “विपरि०" [ ५५ ] इत्यादिना धिन (न) ण् ॥ संपर्क | संवारि । इत्यत्रं "समः ० " [ ५६ ] इत्यादिना घिनि (न) ण् ॥ केचिण्यन्तादपीच्छन्ति । संज्वरिभिः ॥ त्वरयतेरपि कश्चित् । संत्वरिभिः ॥ ११ संसर्गि | विसर्गि । इत्यत्र “संवेः सृजः " [ ५७ ] इति घिन ॥ १२ संवादि । परिवादि । अनुवादि । विवादि । प्रवादि । इत्यत्र "संपरि०" [ ५८ ] इत्यादिना घिनि (न) ण् ॥ १ ए सी डी 'देक क्ष्यन्ते. ४ बी 'दि व'. ७ डी. मध्यप इति ना. २ ए चिद्भरते. सी 'चिद्भाटै '. ३ बी श ५ ए सी डी थपः. ८ डी 'रि । प्र. ९ सी ११ ए डी घिनिण् सी धिण्. ६ ए सी डी विणि । वि. इ. 1 १० सी डी १२ सी दि । अ Page #107 -------------------------------------------------------------------------- ________________ [ है० ५.२.५९.] द्वादशः सर्गः। अविवेकिधुर्योथ स तान्विकत्थी प्रविकासिविम्भिविलासिनीयुक् । प्रविकाषिद्रष्ट्रो न्यदिशद्विघाती समितेर्विलापी नृपलापलापी ॥ ३४ ॥ ३४. प्रविकासिन्यो रूपादिना साधु शोभमाना विश्रम्भिण्यो विश्वासस्थानं या विलासिन्यः सातिशयविलासा नायिकास्ताभिर्युग् युक्तोकुतोभयत्वादतिसुखावगाढ इत्यर्थः । नृपलापलाषी नरमांसाभिलाषी राक्षसः स बर्बरकोथागतबलश्रवणानन्तरं तानाक्षसान्यदिशद्रणायाज्ञापयत् । कीदृक्सन । अविवेकिधुर्योत एव विकत्थ्यात्मबहुमानीत्यर्थः । तथा विघाती शत्रून्हन्तात एव समिते रणस्य विलाषीच्छुरत एव कोपावेशात्प्रविकापिण्यो मिथो घर्षणशीला दंष्ट्रा यस्य स तथा ॥ समराभिलाषी सरितीह संवास्थयमस्तुराण्मृत्युपथप्रवासी । इतिवादिनस्ते दधिरेतिचार्यव्यभिचारिसंचार्यपचारिणोत्रम् ३५ ३५. ते बर्बरादिष्टा राक्षसा अस्त्रं दधिरे । कीदृशाः । अतिचारिणो हिंसादिपापकर्मकारिणोव्यभिचारिणः स्वामिन्यद्रोहिणः संचारिणश्च मिथः प्रीतत्वात्सहचारिणो येपचारिणोपकृष्टमुनिवधाद्यनुष्ठानास्ते तथा । तथेतिवादिनः । तथा हि समराभिलाष्यत एवेह सरिति १ डी विस्तम्भि'. २ ए ‘म्भिला. ३ ए °लापला. १बी काशिन्यो. २ बी विस्रम्भि. ३ एनं पा वि. सी न थोपा वि. डी नं पोषा वि. ४ ए सी डी नायका. ५ बी र्युक्तो'. ६ ए सी डी सानादि'. ७ डी रणेस्य. ८ ए °च्छुः स ए. सी डी °च्छु स ए. ९ए दृशाति. सी दृशौति°. डी दृशोति. Page #108 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः] सरस्वत्यां संवासी स्थातायं राडू जयसिंहो मृत्युपथप्रवासी यममार्गास्थास्त्विति ॥ ८४ अभिचारिणो विश्वविरोधिसंरोध्यवरोधिनः स्वाम्यनुरोधिनस्ते । परिदाहिवक्राग्मिविदाहिनो द्राक्परिमो पिस्त्री परिदेविनोभुः ३६ ३६. ते राक्षसा द्रागभिचारिणो रणायाभिमुखमागन्तारः सन्तोभुः । किंभूताः । विश्वविरोधिनां समस्तवैरिणां ये संरोधिनोतिबलिष्ठत्वात्प्रतिबन्धकास्तेषामप्यवरोधिनः प्रतिबन्धकास्तथा स्वाम्यनुरोधिनः स्वामिन्यनुकूलास्तथा दिव्यशक्त्युपेतत्वात्परिदाहिना सामस्त्या. दहनशीलेन वकाग्निना मुखान्निःसरता वह्निना विदाहिनस्तथा परिमोहिन्यः स्वभर्तृस्नेहला या ऋषिस्त्रियस्तासां परिदेविनस्तत्पतिवधेन विलापयितारः ॥ अविवेकि । विकत्थी । विसे ( ) भि । प्रविकषि । विकासि । विला ७ सिनी । विघाती । इत्यत्र " वेर्विच ० " [ ५९ ] इत्यादिना धिनण् ॥ 1 विलाषी । अपलाषी । अभिलाषी । इत्यत्र "व्यप०" [ ६० ] इत्यादिना घिनण ॥ 90 संवासी । प्रवासी । इत्यत्रे " संग्राहसात् " [ ६१ ] इति घिनण् ॥ संचारि । अतिचार | अपचारिणः । अभिचारिणः । अव्यभिचारि । इत्यत्र 1 १२ "समति ०" [ ६२ ] इत्यादिना घिनण् ॥ १ ए "ध्यविरो". १ ए सी तार स° डी 'न्तारं स २ ए 'शक्त्यपे० ३ सी डी 'स्यादह . ४ए सरिता. ५ ए डी स्रभिः । प्र° ६ सी कासि । वि. ७ ए बी विनिण्. ८ ए बी घिनिण्. वेर्विचेत्यादिना धिनिण् । संवासी । प्रवासी । इत्यत्र ११ ए अप.. ९ १० ए बी धिनिण्. संप्रा. १२ एविनिण्. Page #109 -------------------------------------------------------------------------- ________________ [ है० ५.२.६६. ] द्वादशः सर्गः । ८५ संरोधि | अनुरोधिनः । विरोधि । अवरोधिनः । अत्र " समनु०" [ ६३ ] इत्यादिना घिनण् ॥ २ विदाहिनः । अत्र " वेर्दह: " [ ६४ ] इति विनण् ॥ परिदेविनः । परिमोहि । परिदाहि । इत्यन्त्र " परे० " [ ६५ ] इत्यादिना घिनण् ॥ रजसां परिक्षेप्य निलो दुपर्णैः परिराटिभिद्रक्परिराटकोथ । परिवादको द्योर्वयसां परिक्षेपकहिंसक क्लेश कखादको भूत् ॥ ३७ ॥ ३७. अथ राक्षसानां रणायाभिमुखगमनानन्तरमनिलो वायुर्द्रागभूत् । कीदृक् । रजसां परिक्षेपी तीव्रत्वेन सर्वतः क्षेप्ता । तथा परिराटिभिस्तीत्रवातवशेन खरस्वरत्वाद्रक्षसां राटिं ददानैरिव दुपर्णैः कृत्वा परिराटको रौटिदानशील इव तथा द्योन्यम्नः परिवादको - नयिता तथा वयसां पक्षिणां परिक्षेपकहिंसकलेशकखादकः । रक्षसामरिसूचको वायुर्वात इत्यर्थः ॥ प्रचुर्लुम्पकासूयकनिन्दकव्यादिकभाषकै स्तीर्थविनाशकैर्भूः । परिदेव काक्रोशकयुद्ध कण्डूयितृभिर्निशादैरचलच्चलद्भिः ॥ ३८ ॥ । ३८. निशाटैश्चलद्भिः सद्भिर्भूरचलञ्चकम्पे । कीदृशैः । प्रचुलुम्पका मुनीनामुच्छेदिनोसूयका मत्सरिणो निन्दकाश्च ये व्यादिकभापका व्याभाषका विरुद्धवादिनस्तैः । तथा तीर्थविनाशकैस्तथा परिदेव कानां हा देवाधुना कथं भविष्याम इति विलापिनां भीरूणामित्यर्थः । आक्रो १ डी 'कवाद'. २ एलुका. ३ ए डी स्तीवि २ ए बी घिनिण. ३ ए बी घिनिण्. १ ए बी घिनिए. ४ डी राि दा.. ५ ए सी डी द्योव्योम्नः . ६ डी ध्वनियि', ७ बी भाषिका. ८ डी "था प° ९ डी 'वाना. Page #110 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] शका आक्षेप्तारो ये युद्धकण्डूंयितारो रणे कण्डूयावन्तो रणेच्छव इत्यर्थस्तैः । रक्षसामरिष्टसूची भूमिकम्पोभूदित्यर्थः ॥ परिक्षेपी । परिराटिभिः । अन्नं "क्षिपरटः" [ ६६ ] इति घिनण् ॥ परिवादकः । परिक्षेपकः(क)। परिराटकः । अत्र “वादेश्च णकः” [६७ ] इति णकः ॥ निन्दक। हिंसक। केशक। खादकः । विनाशकैः । व्याभाषकैः । असूर्यक । प्रचुलुम्पक । इत्यत्र “निन्दहिंस." [ ६८ ] इत्यादिना णकः ॥ अनेकस्वरस्वादेव सिद्धसूयग्रहणं कण्ड्वादिनिवृत्त्यर्थम् । तेन कण्डूयितृभिः ॥ देव । देवीति दीव्यतेदेवतेर्वा ण्यन्तस्य च । परिदेवक । आक्रोशक । इत्यत्र "उपसर्गाद्" [ ६९ ] इत्यादिना णकः ॥ कनु सोस्ति जल्पाकवराकभिक्षाकसखोद्य लुण्टाक इति बुवाणैः। निरवर्षि कुट्टाकभुजैस्तदा तैः प्रसविप्रजव्यत्ययिभिः शिलौघः ३९ ३९. तदा तै राक्षसैः शिलौघो निरवर्षि । किंभूतैः सद्भिः । ब्रुवाणैः । किमित्याह । जल्पाका वाँचाला वराका अकिंचित्करा ये भिक्षाका मुनयस्तेषां सखा स जयसिंहो लुण्टाकश्चौरोद्य क न्वस्ति । अद्य न जीवत्येवेत्यर्थ इति । तथा कुट्टाकभुजैस्तथा प्रसविनः शि१ डी वाणः । नि. २ डी व्यत्येयि'. ३ ए यिनि: शिलोध:. १ एण्डूया . २ ए सी डी त्र क्षप०. ३ ए बी घिनिण. ४ डी 'रिरा. ५ डी सकः । क्ले. ६ ए शकः । खाद. सी शकः । सखाद. डीशकः । सखादयकः. ७ डी यकः । प्र. ८ डी देक सि. ९ ए देवी . १० ए डी तेदोव. ११ ए सी डी वका। आ. १२ डी गादिना. १३ ए वा .. वराका कि". सी डी वाला. १४ बी °खा ज°. १५ ए रोदृ क न्व. Page #111 -------------------------------------------------------------------------- ________________ [है० ५.२.७४. ] द्वादशः सर्गः । ८७ लादिप्रेरणशीलान्प्रजविनश्च वेगवतश्च भटानतियन्त्यतिप्रेरकत्वादतिवेगवत्वाच्ातिशेरत इतिशीला ये तैः ॥ परिभव्यनादर्यसमाक्षयित्विड्वमिवक्रजय्यभ्यमिघसरैस्तैः । पिशिता रैव्यथिभिर्युषण्डं समरैः सरिद्विश्रयि चात्र मुक्तम् ॥४०॥ ४०. तैः पिशिताद्मरैर्मांसभक्षकै राक्षसैः सरिद्विश्रयि सरस्वतीतटस्थं द्रुपैण्डं वृक्षौघोत्र जयसिंहबलोपरि मुक्तम् । किंभूतैः सद्भिः । परिभविष्वरिष्वनादरिणोवज्ञापरा असमाक्षयिणोक्षीणबला अस्थास्नवो वा त्विवमिवक्राश्चाग्निज्वालामोचिमुखाश्च ये जय्यभ्यमिघस्मरा जयिनो जिष्णूनप्यभ्यमन्ति जयाय साध्वभिमुखं गच्छन्ति ये तेषामपि घस्मरा अतिबलिष्ठत्वात्क्षयं नेतारस्तैरत एवाव्यथिभिः शत्रुभ्योभीरुभिरत एव च समरैः प्रसरणशीलैः ॥ वराक । भिक्षाक । लुण्टोकः । जल्पाक । कुट्टाक । अत्र "वृद्भि(डि ?)क्षि०" [ ७० ] इत्यादिना टाकः ॥ प्रसवि । प्रजवि । इत्यत्र "प्रात्सूजोरिन्” [ ७१ ] इतीन् ॥ जयि । अत्ययिभिः । अनादरि ॥ क्षीति शिक्षितोर्ग्रहणम् । असमाक्षयि । विश्रयि । परिभवि । वमि । अभ्यमि । अव्यथिभिः । अत्र “जीक्षि" [७२ ] इत्यादिना-इन् ॥ सृमरैः । घरमरैः । अद्मरैः । अत्र "सृघसि०" [ ७३ ] इत्यादिना मरक् ॥ अविभङ्गुरान्भासुरमेदुराङ्गा विदुराँश्छलानां नृभटानिशाटाः । भिदुरेतरानच्छिदुरा अभीरूनविभीलुका भीरुकतामनैषुः॥४१॥ १ ए मिविक्र. २ ए स्मरोस्त : । पि°. सी डी स्मरौस्तेः । पि°. ३ बी सी डी रास्थला. * बी पुस्तके समासे 'ख' इति प्रदर्शितं तदेव युक्तम् । १ ए °तिप्रेरकत्वादतिवे'. २ ए श्च ज ये. ३ ए सी डी टाक । ज'. ४ एत्र पूत्सजो. Page #112 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] 9 3 ४१. निशाटा नृभटान्नरो ये भटास्तान् भीरुकतां भयमनैषुः प्रापयन् । किंभूताः । भासुरमेदुराङ्गास्तेजस्विस्थूलकाया बलिष्ठा इत्यर्थः । तथाच्छिदुरा मिथो विच्छेदरहिताः संहता इत्यर्थः । यद्वा शस्त्रविद्यानैपुणेन शस्त्राणामागच्छतां वञ्चकत्वाच्छस्त्रकृतच्छेद र हिता इत्यर्थः । तथाविभीलुका निर्भीका: । नृभटानपि किंभूतान् । अविभङ्गुरान् न स्वयं भङ्गशीलां शूरत्वेन रणादनंष्टन् बलिष्ठत्वेन न जीर्ण काष्ठवन्निःसारान्वा तथा भिदुरेतरान्स्वयं भेदनशीलेभ्योन्यान् मिथः संहतान्प्रहारवञ्चकान्वेत्यर्थः । तथाभीरून । नन्वेवं समानगुणत्वान्नृभटा निशाटैः कथं भीतिं प्रापिता इत्याह । यश्छलानां मायाप्रयोगाणां विदुरा ज्ञातारः ॥ विभङ्गुरान् । भासुर । मेदुर । इत्यत्र “भञ्जि० " [ ७४ ] इत्यादिना घुरः ॥ विदुराः । अच्छिदुराः । भिदुर । इत्यत्र " वेत्ति ०" [ ७५ ] इत्यादिना किद्दुरः ॥ अभीरून् । भीरुकताम् | अविभीलुकाः । अत्र “भिय०" [ ७६ ] इत्यादिना रुरुकलुकाः ॥ अभिसृत्वरैर्जित्वर हिंस्रदीप्रैरविकम्रकम्प्रेत्वरनश्वरास्तैः । नृभटा यशः स्मेरमजस्रपुष्टं परिगत्वरं नागणयन्विनम्राः ॥ ४२ ॥ ८८ ४२. नृभटाः स्मेरं विकस्वरमजस्रपुष्टं नानावदातैः सदा पोषितं यशा (शः ) परिगत्वरं विनश्वरं सन्नागणयन् । किंभूताः सन्तः । १ ए 'हिता संहिता. सी डी 'हिता इ. २ बी पुण्येन. ३ ए अभ.. ४ सी भङ्गनशी डी भङ्गेनशी. ५ बी " सूर.. ६ सी डी 'तस्थला. ७ बी यशोग, Page #113 -------------------------------------------------------------------------- ________________ [ है० ५.२,८०.] द्वादशः सर्गः। अविकम्रममनोझं कम्प्रं भयेन सकम्पं च यथा स्यादेवमित्वरा गमनशीला ये नश्वरा नंष्टारस्ते तथा । कैः कृत्वा । तै राक्षसैः । किंभूतैः । जित्वराणां जिष्णूनां हिंसा अत एव दीप्रास्तेजस्विनस्तैरत एवाभिमृत्वरैः प्रसृमरैरत एव किंभूता विनम्रा लज्जयाधोमुखाः ॥ अभिसृत्वरैः । जित्वर । इत्वर । नश्वराः । अत्र “सृजि०" [ ७७ ] इत्यादिना कित् ट्वरम् ॥ परिगत्वरम् । इति “गत्वरः" [ ७८ ] इति निपात्यते । मेरम् । अजैस्र । हिंस्र । दीप्रैः । कम्प्र । अविकन । विनम्राः । अत्र "स्म्यजस०" [ ७९ ] इत्यादिना रः ॥ असुतृष्णजः स्वमगधृष्णजः स्वेश्वरभास्वरस्थावरकीर्तिकार्ये । अविकस्वराः पेखरकं प्रमहरतया न वासोपि दधुनूवीराः ॥४३॥ ४३. नृवीराः प्रमद्वरतया प्रमादितया भयाकुलत्वेनेत्यर्थः । पेस्वरकमज्ञातं पातुकं सद्वासोप्यधोवस्त्रमपि न दधुः नावाष्टन्नन् । एवं नामात्यौत्सुक्येन नेशुर्यावता वस्त्रमपि पतद्धर्तुं न शेकुरित्यर्थः । किंभूताः सन्तः । असुतृष्णजः प्राणेषु साभिलाषा अत एव स्वस्यात्मीयस्येश्वरस्य प्रभोजयसिंहस्य भास्वरामला स्थावरा स्थिरा या कीर्तिर्विजयोत्थं यशस्तद्रूपं यत्कार्य तत्र स्वप्नगधृष्णजः स्वप्नंजः शयालवो येधृष्णजोप्रगल्भा असमर्था इत्यर्थस्ते तथात एवाविकखरा म्लानमुखाः॥ तृष्णजः । असृष्णजः । स्वभग् । इत्यन्न "तृषि०” [ ८० ] इत्यादिना नजिङ् ॥ १ ए सी डी कीर्तका. ३ ए सी १ ए सी डी सर्पकं च. २ ए जस्रं । हिं'. सी डी °ज हिं'. डी यौलुक्ये. ४ बी नगः श. १२ Page #114 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [अयसिंहः] स्थावर । ईश्वर । भास्वर । पेस्वरकम् । अविकस्वराः । अत्र "स्थेश०” [८१] इत्यादिना वरः ॥ प्रमदेरपीति कश्चित् । प्रमहरतया ॥ तदुदीक्ष्य यायावरमाशु सैन्यं त्रिजगद्ददृद्दिधुदुषाचरेभ्यः । अजुहूरवाक्प्राडपजूरधीश्रीरभवत्परिवाइजन आयतस्तूः ॥४४॥ ४४. आयतं स्तोत्यायतस्तूर्यायजूकः परिब्राड्जनो मुनिलोकोभवत् । कीहक् । अजुहूर्भयातिरेकेण जुहूनां पाताज्जुहू मिः सुम्भिर्यज्ञोपकरणभेदै रहितस्तथावाक्प्राडवाक्सन्पृच्छकोतिभयाद्धस्ता दिसंज्ञया किमभूदिति प्रष्टेत्यर्थः । तथापकृष्टं जानुदन्तभङ्गादिना निन्दितं यथा स्यादेवं जवति धावत्यपजूस्तथाधीश्रीर्बुद्धिशोभारहितः किंकर्तव्यतामूढो दीनश्चेत्यर्थः । किं कृत्वा । तत्सैन्यं जयसिंहकटकमुदीक्ष्य । किंभूतम् । त्रिजगतो ददृतो विदारणशीला दिद्युतो विजयेन द्योतनशीला य उषाचरा राक्षसास्तेभ्य आशु यायावरं नश्यदित्यर्थः ।। करिणां कटपून मदो ढुवां सूस्तदनूर्गविभ्राविभु बृंहितं न । अपतन्पवित्रासुरभित्स्वयंभुप्रभुशंभुसभुस्मरणाश्च योधाः ॥ ४५ ॥ ४५. दुवां नश्यतां करिणां मदो न सून स्रवति भयेन मदः शुष्क इत्यर्थः । कीदृक् । कटेभ्यो गण्डेभ्यः प्रवते निर्गच्छति कटप्रूः पूर्व प्रवाहेण वहन्नपीत्यर्थः । तथा करिणां तद्यत्पूर्वमूर्जस्वलं तारं च सद्वित्वा(?)सीत्तदपीत्यर्थः । श्रृंहितं शब्दितं न विभु न व्यापकमभूत् । कीहक्सत् । अनूगर्भयेनानूर्जस्वलमत एवाविभ्राडतारम् । तथा योधा अपतंश्च भूमौ पतिताः । किंभूताः सन्तः । पवित्रो भगवानहन १ ए सी डी रच्छित्स्व. १ ए बी ति पृष्टे'. २ बी श्रीबुद्धि'. ३ ए सी डी तो वदृ. ४ बी नस्यदि. ५ बी न श्रव. ६ बी द्वित्तासी. Page #115 -------------------------------------------------------------------------- ________________ [ है ० ५.२,८६.] द्वादशः सर्गः। ९१ असुरद्विवि(भिद्वि?)ष्णुः स्वयंभुर्ब्रह्मा प्रभुशंभुः स्वामिशंकरः संभवो मातापितरो द्वन्द्वे एतान्स्मरन्ति ये रम्यादित्वादनः [५. ३. १२६] । ते तथा ॥ यायावरम् । इति "यायावरः" [ ८२ ] इति निपात्यम् ॥ दिद्युत् । दद्दत् । जगत् । जुहूः । वाक् । प्राट् । धी। श्रीः । द्रुवाम् । स्त्रः । अपजूः । आयतस्तूः । कटमः । परिवाद । भ्राजादि । अविभ्राद। अनूगं । इत्येते "दिद्युद्” [ ८३ ] इत्यादिना निपात्याः ॥ शंभु । संभु । स्वयंभु । विभु । प्रभु । इत्यत्र "शंसं०" [ ८४ ] इत्या. दिना दुः॥ पवित्र । इत्यत्र “पुव०" [ ८५ ] इत्यादिना-इनः ॥ विविशुः पवित्रेष्वृषयः पवित्राः सुसहित्रचारित्रजुषोथ केचित् । सुसवित्रकारित्रधुवित्रदण्डैरपरे वहित्रैः सलिलेब्धवित्रैः ॥ ४६॥ ४६. अथ तथा केचिदृषयः पवित्रेषु दर्भेषु विविशुर्भयेनान्तहिताः । किंभूताः । सुष्टु सह्यते क्षम्यतेनेन सुसहित्रं यश्चारित्रं चरित्रमेव प्रज्ञाद्यण् [ ७. २. १६५] । वृत्तं तज्जुषोत एव पवित्रा नैर्मल्यहेतवः । तथापर ऋषयो वहित्रैर्यानपात्रैः कृत्वा सलिले सरस्वतीजले विविशुः । किंभूतैः । पूत्प्रेरणे । सूयते प्रेयते जलमेभिः सवित्राण्यज्ञानानि सवित्राणि सवित्रकाणि यान्यरित्राणि कोटिपात्राणि सवित्रकारित्राणि तथा धूयत इतस्ततः क्षिप्यते जलमेभिधुवित्रा १ वी रे बहि°. २ सी डी लेष्ववि. १बी यंभूब. २ बी तरौ . ए जुहू । वा”. सी डी जुह । वा. ४ ए श्री। दु. ५ बी शंभुः । सं.डी शंभु । स्व. ६ ए योर्वहि. बी यो बहि'. ७ ए सी डी लेपु स. ८ ए सी डी लेपु वि. ९ डी इत्यतः, Page #116 -------------------------------------------------------------------------- ________________ ९२ व्याश्रयमहाकाव्ये [ जयसिंहः ] ये दण्डा हस्तग्रा मध्यभागे सूक्ष्मा उभयोश्चान्तयोः पृथुला वरेच्छी ति नाना प्रसिद्धा यष्टिभेदास्ते धुवित्रदण्डा द्वन्द्वे शोभनाः सवित्रकारित्रवित्रदण्डा येषु तैस्तथाब्धवित्रैर्जलक्षेपणैः || शिरसां लवित्रैर्वपुषां खनित्रैर्भय नेत्रयोः क्षणदाटशस्त्रैः । अतितोत्रसेत्रालघुयोनत्रिविमेढकाः पत्रहयाः प्रणेशुः ॥ ४७ ॥ ४७. क्षणदाटशस्त्रैर्हेतुभिः पत्रया रथा अश्वाश्च प्रणेशुः । यतः शिरसां लवित्रैर्वपुषां खनित्रैरत एव भयनेत्रयोत्रैर्भयस्य नेत्रैः प्रापयत्रैश्च संयोजनैश्च । किंभूताः सन्तः 1 तोत्रसेत्राणि प्राजर्नरश्मीनतिक्रान्ता भयेनातिपलायनादद्वज्ञातवन्तोतितोत्र सेत्रास्तथालघवोतिशीघ्रं पलायनेन बन्धानां शिथिलीभावात्प्रलम्बमाना योकाणां यत्राणां यो वैधिका येषु ते तथा । बाहुलकात्समासान्तविधेरनित्यत्वा । कजभावे ह्रस्वोत्र । तथा स्रवो भयेन मूत्रमस्त्येषां स्रवीणि मेद्राणि लिङ्गानि येषां ते तथा । एषु विशेषणकर्मधारयः || अतिदात्रदंष्ट्रैरतिपोत्रवः पिशिताशनैः स्तोत्रबलैर्बलेषु । अनुधात्रि नष्टेषु नृपशुकोप विजयैकपात्रं शरसेऋधन्वा ॥ ४८ ॥ ४८. शराणां से क्षरणं धनुर्यस्य स तथा महाधनुर्धर इत्यर्थः । अत एव विजयैकपात्रं नृपो जयसिंहो बलेषु विषये चुकोप । यतोनुधाच्यामलकीतरूणां समीपे नष्टेषु । कैर्हेतुभिः । पिशिताशनै राक्षसैः ः । किंभूतैः । अतिदात्रा दात्रेभ्योपि वत्रा द्रंष्ट्रा येषां तैस्त 93 १ बी रीति. २ वी 'दा धु. राशी '. ५ बी 'श्मीरति'. णम ९ बी. ३ ए सी डी 'धास्ववि". ४ एसी ६ बी वका. ७ डी. ८ बी १० एस्. ११ ए सी डी षां ते तथा. Page #117 -------------------------------------------------------------------------- ________________ [है० ५.२.९२.] द्वादशः सर्गः। थातिपोत्राणि पोत्राणि हलमुखानि शूकरमुखानि वातिक्रान्तानि वआणि येषां तैस्तथा स्तूयतेत्मानेन स्तोत्रमात्मस्तुतिकारणं बलं येषां तैः ॥ पवित्रा ऋषयः । पवित्रेषु । इत्यत्र "ऋषि०' [ ८६ ] इत्यादिना-इत्रः ॥ लवित्रैः । धुवित्र । सवित्रैक । खनित्रैः। चारित्र । सुसहिन । अरित्र । इत्यत्र "लू५०" [ ८७ ] इत्यादिना-इत्रः ॥ धूनोतेरपि कश्चित् । धवित्रैः ॥ वहेरपि कश्चित् । वहित्रैः ॥ नेन । दात्र । शस्त्रैः । योत्रैः । यो । स्तोत्र । तोत्र । सेनाः । सेक्र । मेढ़काः । पत्र । पात्रम् । नद्रि । इत्यत्र “नीदाव्(प?)." [८८] इत्यादिना ब्रद ।। पोत्र । इत्यत्र "हल." [ ८९ ] इत्यादिना ब्रद ॥ दंदैः। अत्र "दंशेस्त्रः" [ ९० ] इति नः ॥ धात्रि । इति "धात्री" [ ९१ ] इत्यनेन निपात्यम् ॥ द्युसदामपि ज्ञातमतार्चितो राड्विदितेष्टसंपूजितमाददेखम् । तृषितः स कीतौं रुषितः स्वसैन्ये चिरशीलिते वायुबलो भवाभः ॥४९॥ ४९. स राड् जयसिंहोस्त्रमाददे । कीदृक्सन् । वायुबलो वातबदलिष्ठोत एव भवाभो हरतुल्योत एव [सदामपि ज्ञातः प्रसिद्धो मतोभीष्टोर्चितः पूजितश्च । तथा कीतौ तृषितः स्पृहयालुस्तथा चिरशीलिते कुलक्रमागतत्वात्सदा परिचिते स्वसैन्ये रुषितः क्रुध्यंश्च । १ बी संख्येजि०. २ ए सी डी तो ऋषि . १ ए सी डी "णि ह. २ ए सी डी नि ष्टक'. ३ बी त्मनस्तु°. ४ बीत्र । ख. ५ सी डी धूनेर. ६ ए डी दात्रं । श. सी दात्रः । श°, ७ बी योकः । स्तो', ८ सी डी स्पृहालु. Page #118 -------------------------------------------------------------------------- ________________ ९४ ध्याश्रयमहाकाव्ये [जयसिंहः] कीदृशमस्त्रम् । विदितेष्टसंपूजितं विदितं नानाजयश्रीहेतुत्वेन सर्वत्र प्रसिद्धमत एवेष्टं वल्लभमत एव च [सं]पूजितं पुष्पोपहारादिनार्चितम् ।। ज्ञानार्थ । ज्ञात । विदित ॥ इच्छार्थ । इष्ट । मत ॥ अर्चार्थ । अर्चितः । पूजितम् ॥ जीत् । तृषितः ॥ शील्यादि । शीलिते । रुषितः । अत्र “ज्ञान०" [ ९२ ] इत्यादिना सत्यर्थे क्तः । वायु । भव । चिर । इत्यत्र "उणादयः" [ ९३ ] इति सत्यर्थ उणादयः ।। अष्टादशः पादः ॥ समरंगमी त्वं प्रतिरोध्यथो चेद्विशिखैश्च वृष्टो विजयश्च जातः । प्रजनिष्यते कीर्तिरितीरितोसौ मुनिभिः सकष्टै रथमारुरोह ॥५०॥ ५०. असौ जयसिंहो रथमारुरोह । कीडक्सन् । सकष्टैः सदुःखैमुनिभिरीरित उक्तः । कथमित्याह । हे राजंस्त्वं चेद्यदि समरंगमी गमिष्यस्यथो तथा चेत्त्वं प्रतिरोधी शत्रून् रोत्स्यसि तथा त्वं चेद्विशिखैर्वाणैर्वृष्टश्च वर्षिष्यसि तदा विजयो जातो जनिष्यते कीर्तिश्च प्रजनिष्यप्त इति ॥ कैषितद्विषोस्याह भटान्म वेत्री क गमिष्यथ श्वोपि यमः प्रहर्ता । न मरिष्यथ श्वोद्य कदाजिपारं ब्रजितास्थ पादानिति यन्निधत्थ ॥५१॥ ५१. कषितद्विपोस्य जयसिंहस्य वेत्री भटानाह स्म । यथा रे भटा यूयं क गमिष्यथ मृत्युभयेन नंष्ट्वा क यास्यथ । यतः श्वोपि कल्येपि युष्मान्यमः प्रहर्ता ततश्चाद्य श्वो वा न मरिष्यथ किं त्वद्य १ ए °श्च पृष्टो. २ डी कथित'. १ ए त् । मृषि. २ ए सी डी ते । ऋषि. ३ बी भिरितीरि. ४ ए °न नष्ट्वा क या. ५ ए सी डी हरति त. Page #119 -------------------------------------------------------------------------- ________________ ९५ [है० ५.३.७.] द्वादशः सर्गः। कल्ये वा मरिष्यथैव । तथा यूयं कदाजिपारं रणपर्यन्तं ब्रजितास्थ यास्यथ । यदिति रणपृष्ठदानप्रकारेण पादान्निधत्थ निक्षिपथ ॥ गमी । प्रतिरोधी । इत्येतौ "वपति." [१] इत्यादिना भविष्यति साधू ॥ विशिखैर्वृष्टश्चेद्विजयो जातः कीर्तिः प्रजनिष्यते । अत्र "वा हेतु." [२] इत्यादिना भविष्यति वा क्तः ॥ कष्टैः । अत्र "कषोनिटः" [ ३ ] इति भविष्यति क्तः । सत्यपि कश्चित् ॥ अनिट इति किम् । कषित । कृच्छ्रगहनयोरभावात्सेदत्वमत्र ॥ गमिष्यथ । इत्यत्र "भविष्यन्ती" [ ४ ] इति भविष्यन्ती ॥ श्वोपि प्रहर्ता । इत्यत्र "अनद्यतने श्वस्तनी" [५] इति श्वस्तनी ॥ अनद्यतन इति बहुव्रीहिः किम् । व्यामिश्रे मा भूत् । मरिष्यथ श्वोद्य ॥ कदाजिपारं ब्रजितास्थ पादानिति यन्निधत्थ । इत्यत्र "परिदेवने" [६] इति श्वस्तनी ॥ अयशः पुरा वोस्त्यपयाथ यावत्समयः कदा वा भवतीदृशो वः । भविता कदा चेतननिष्क्रयो वाथ कदा भविष्यत्युचितं कुलस्य ॥५२॥ ५२. यावद्यावत्कालमपयाथ रणान्नडथथ तावत्कालं वो युष्माकमयशः पुरास्ति भविष्यति । वा यद्वा वो युष्माकमीदृशः समयो यत्रायं रणोस्ति स प्रस्तावः कदा भवति भविष्यति । शिष्टं स्पष्टम् ।। युधि कर्हि यामोरिषु कर्हि भातास्म उ तोषयिष्याम इनं च कर्हि । कतमो ददात्याजिमु दास्यति स्वः सुयशश्च दातेत्युदितानि धिग्वः ॥५३॥ १ ए डी स्म ततो. १ डी °षितं । कृ०. २ ए सी डी 'हन्ता । इ०. ३ बी २ प्रव. Page #120 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये . [ जयसिंहः ] -- ५३. वो युष्माकमुदितानि वचनानि धिग्गामहे । कानीत्याह । युधि कर्हि कस्मिन्ननद्यतने काले वयं यामो यास्यामस्तथारिघु मध्ये कर्हि भातास्मो विजयेन शोभिष्यामहेत एव उ इति संबोधने । कहीनं स्वामिनं तोषयिष्यामस्तथा उ हे भटाः कतमो भटोस्माकमाजि ददाति दास्यति तथा कतमः स्वर्दास्यति । रणे हि मृताः स्वर्ग यान्तीति रणे निपात्यास्माकं स्वर्ग दास्यत्यत एव कतमः सुयशश्च दातेति ॥ पुरास्ति । यावदपयाथ । इत्यत्र "पुरा." [७] इत्यादिना वर्तमाना भविष्यति ॥ कदा भविष्यति । कदा भविता । कर्हि यामः । कर्हि तोषयिष्यामः । कर्हि भातास्मः । अत्र “कदा." [ ८ ] इत्यादिना भविष्यति वा वर्तमाना । पक्षे भविष्यन्तीश्वस्तन्यौ ॥ कतमो ददात्याजिम् । दास्यति स्वः । सुयशो दाता । इत्यत्र “किं." [९] इत्यादिना वा वर्तमाना॥ अभयं प्रदत्ते शरणं प्रदाता विधुरेषु यो दास्यति चासुभिक्षाम् । श्रयति श्रियं द्यां श्रयिता श्रयिष्यत्यमृतं स एवं वदथाद्य किंतु ॥५४॥ ५४. स्पष्टम् । किंतु प्रदत्ते दास्यति । विधुरेषु सकष्टेष्वर्थादस्मासु विषये । असुभिक्षामसवः प्राणास्त एव भिक्षा तां जीवितव्यम् । श्रयति श्रयिष्यति । अमृतं मोक्षम् ॥ योभयं प्रदत्ते । असुमिक्षां दास्यति । शरणं प्रदाता । स श्रियं श्रयति । अमृतं श्रयिष्यति । द्यां श्रयिता । इत्यत्र “लिप्स्यसिद्धौ” [१०] इति वा वर्तमाना॥ १ बी पु क°. २ ए डी सी विता. ३ सी डी ना व. ४ बीट: । किं, Page #121 -------------------------------------------------------------------------- ________________ ९७ [ है०५.३.१३.] द्वादशः सर्गः । यदि मृत्युरेत्यत्स्यति हिंसिता मा बत नश्यताथो+मरीन्मुहूर्तात् । अभियाति चेत्संग्रहरेत हन्ता परिजेष्यतीशः सुदृढास्तदाध्वम् ५५ ५५. यदि मृत्युर्यमोपि युष्मानेत्यागमिष्यति तथात्स्यति भक्षयिप्यति तथा हिंसिता हनिष्यति । अथ तस्मादत हे भटा मा नश्यत । तथा मुहूर्ताइटिकाद्वयादूर्ध्व चेद्यदीशो जयसिंह एवारीनभियात्यभिमुखं यास्यति तथा संग्रहरेत प्रहरिष्यति हन्ता हनिष्यति परिजेध्यति च । तत्तस्मात्सुदृढाः सुस्थाः सन्तो यूयमाध्वं तिष्ठत ॥ यदि मृत्युरेति । अत्स्यति । हिंसिता । अथ मा नश्यत । इत्यत्र “पञ्चमी०" [११] इत्यादिना भविष्यति वा वर्तमाना। अत्र भाविमृत्यवागमनादि नाशाभावविषयस्य प्रेषस्यातिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति ॥ ऊर्ध्व मुहूर्तादीशश्चेत्संग्रहरेत । अभियाति । परिजेष्यति । हन्ता । सुदृढास्तदाध्वम् । इत्यत्र “सप्तमी च०" [१२] इत्यादिना सप्तमी वर्तमाना च वा ॥ अभियोद्धमाघातक एष जेष्यन् ब्रजति प्रभुणे रिपुशान्तिकारः । शुभमापको धर्ममथोद्धरिष्य इति दोर्युगं पश्यति कीर्तये च ५६ ५६. एष प्रत्यक्षो वो युष्माकं प्रभुव॑जति । किमर्थमित्याह । अभियोद्धं शत्रुभिः सहाभियोत्स्य इति । तथाघातकोरीन्हनिष्यामीति । तथा जेष्यन्नरीजेष्यामीति । तथा रिपुशान्तिकारो जित्वा रिपूणां शान्ति करिष्य इति । अथ तथा दोयुगं पश्यति । किमर्थमित्याह । दोयुगेनामुना शुभं शत्रुजयोत्थं कल्याणमापक आप्स्यामीति । अथ तथा धर्ममुद्धरिष्य इति । कीर्तये च कीर्तयिष्ये स्वस्य कीर्तिमुत्पादयिष्य इति च ॥ १ सी डी ति यत्सं. १ सी डी हरि . १३ Page #122 -------------------------------------------------------------------------- ________________ ९८ व्याश्रयमहाकाव्ये [जयसिंहः] अभियोद्धम् । आघातकः । जेष्यन्व्रजति । इत्यत्र “क्रियायां०" [१३] इत्यादिना भविष्यति तुम्-शकच्-भविष्यन्त्यः । सस्यस्य शतुर्भविष्यन्त्या तुल्याथतया भविष्यन्तीग्रहणेन ग्रहणाजेष्यन्निति भविष्यन्त्युदाहरणं ज्ञेयम् ॥ रिपुशान्तिकारः । अन्न “कर्मणोण्" [ १४ ] इति भविष्यत्यण् ॥ बहुलाधिकाराण्णकचभविष्यन्त्यावपि । शुभमापको धर्ममुद्धरिप्य इति दोघुगं पश्यति ॥ कीर्तये दोर्युगं पश्यति । इत्यत्र "भाववचनाः'' [१५] इति भविष्यति क्तिः॥ इति वेशवद्युध्यपपादसङ्गमिह सारखजल्पति कार्यसारम् । अतिसारकिस्पर्शसरोगवच्च स्वमथाभिनिन्दन्ववले भटौघः ॥५७॥ ५७. इत्येवंप्रकारेणेह वेत्रिणि कार्यसारं कार्यस्य स्थिरमर्थ युद्धाभिमुखवलनरूपं कार्यरहस्यं सारवद्वलयुक्तं यथा स्यादेवं जल्पंत्यथानन्तरं भटौघो युधि यद्धार्थं ववले । कथम् । अतिशीघ्रं वलनादपगतः पादसङ्गो भूम्या सहाहिसंबन्धो यत्र तद्यथा स्याद्वेशवद्यथा वेशे वेश्यापाटकविषये सहर्षत्वादपपादसङ्गं वलते । कीदृक्सन् । आस्मानमभिनिन्दन । अतिसारकिस्पर्शसरोगवद्यथातिसारक्यतिसाररोगवान् स्पर्शन व्याधिविशेषेण सरोगो व्याधितश्चातिदुःखितत्वादात्मानं निन्दतः॥ अभजद्विसारालयवनरेन्द्रमथ वाहिनी वैरिपचप्रतापम् । द्विषि दायभीः प्रासभृदुज्झिताध्यायतपस्व्युपाध्याय्यभिनन्धमाना ॥५८॥ १ सी डी गमति सा. २ ए सी डी न्दञ्चचले. १बी सी डी खचल. २ सी ल्पति तथा. डी ल्पन्ति तथा. ३ डी र्थं चचले, ४ ए सी डी सस्यांहि. ५ डी वेश्या . ६ ए सी डी चल°. Page #123 -------------------------------------------------------------------------- ________________ [है० ५.३.१९.] द्वादशः सर्गः । ९९ ५८. अथ वैरिणः पचति सन्तापयति । लिहाद्यचि [ ५. १. ५०. ] वैरिपचः प्रतापो यस्य तं नरेन्द्र जयसिंहं वाहिनी सेनाभजत् । कीदृक्सती । प्रासभृत्कुन्तधारिण्यत एव द्विष्यरिजातौ दाया दातव्या भीर्यया सात एवोज्झिताध्याया भयान्मुक्तपाठा यास्तपस्व्युपाध्याय्यस्तपस्विनश्वोपाध्याय्यश्च ताभिरभिनन्द्यमाना विसारालयवद्यथा विसाराणां मत्स्यानामालयमब्धि वाहिनी नदी भजति ॥ पृतनाज्युपाध्याय ऋतं दिशन्ती दिवि शारनीशारमिवासभाभिः । नृपमन्वगादुद्यतमाशु शारोग्रनिशाटनिष्पावदलाभिलावे ॥५९ ॥ ५९. शारो वायुस्तद्वदुग्रा ये निशाटास्त एवोगत्वान्निष्पावदलानि वल्लपत्राणि तेषामभिलावे छेद उद्यतं नृपं पृतना सेनाश्वन्वगात् । कीहक्सती । आज्युपाध्याया रणेतिप्रवीणा तथास्त्रभाभिः कृत्व ऋतं सत्यं यथा स्यादेवं शारः कर्बुरवर्णो यो नीशारः प्रावरणं तमिव दिव्याकाशे दिशन्ती ददती नानारत्नस्वर्णखचितत्वेन नानावर्णकान्तीन्यायुधानि बिभ्रतीत्यर्थः ॥ पाद । रोग । वेश । स्पर्श । इत्यत्र “पदरुज०" [१६] इत्यादिना घजू ॥ स्थिरे । सारम् ॥ व्याध्यादौ । अतिसार । सारवत् । विसार । इत्यत्र "सर्तेः०" [ १७ ] इत्यादिना घजू ॥ वाहिनीत्यन्न वाहे । प्रतापम् । इत्यत्रं च "भावाकोंः " [१८] इति घञ् ॥ असंज्ञायामपि । दाय ॥ उज्झित । इत्यत्र बहुलाधिकारान्न स्यात् ॥ भावाकोरिति किम् । वैरिपच ॥ १ ए सी डी वास्वभा. १ ए सिंहिं वा. २ ए डी भिनिन्ध. सी °भिनेन्द्य. ३ सी निनल्ल°. ४ सी उद्यंतं. ५ ए सी डी थास्वभा०, ६ बी नीसारः. ७बी त्र भा०. ८ वी यामिति । दा. Page #124 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [जयसिंहः ] अध्याय । उपाध्यायी । उपाध्याया। इत्यत्र "इङ:०" [१९] इत्यादिना घञ् ॥ टिद्विधानसामर्थ्यास्त्रियां क्तिर्बाध्यते ॥ शारे । शार । नीशार । इत्यत्र "श्रो वायु०" [२०] इत्यादिना घञ् ॥ निष्पाव । अभिलावे । अत्र “निरभेः पूल्वः' [ २१ ] इति धज् ॥ करभाभिरावेभरवाश्वरावप्रभवेन शत्रुप्रघसं श्रयन्ती। क्षितिपप्रभावाश्रयतोथ सामुग्निघसामिपन्यादकृतोभितस्थौ॥६०॥ ६०. अथ क्षितिप्रभावाश्रयतो जयसिंहप्रतापाश्रयणात्सा सेनासृग्निघसामिषन्यादकृतो रक्तपानमांसभक्षणकारिणो राक्षसानभितस्थावभिमुखं डुढौके । कीदृक्सती । करभाभिरावेभरवाश्वरावप्रभवेनोष्ट्रशब्दगजशब्दाश्वशब्दानामुत्पत्त्या कृत्वा शत्रुप्रघसं शत्रूणां भक्षणमिव श्रयन्त्यतिदुःखकृत् ।।। अभिराव । इत्यत्र "रो०" [ २२ ] इत्यादिना घञ् ॥ उपसर्गादिति किम् । रव ॥ राव । इत्यत्र बाहुलकाद्वञ् ॥ प्रभवेन । आश्रयतः । प्रघसम् । अत्र "भूश्यदोल" [ २३ ] इत्यल् ॥ बाहुलकात्प्रभाव ॥ न्याद । इत्ययं “न्यादो न वा” [ २४ ] इति वा निपात्यः ॥ पक्षे । निघस ॥ वियमी वियामे नियमी नियामेथ यथा च संयाम्युरुसंयमे वा । नृप उद्यतः कीऍपयाम एवं विजयश्रियश्चोपयमे बभासे ॥६१॥ ___६१: नृपो बभासे । कीदृक्सन् । कीर्युपयामे विजयोत्थकीर्ति१बी ‘मेऽवभा. १ ए र । नी. २ बी नीसार. ३ ए पत्रप्र०. ४ बी खकत्वात्. ५ बी घसः ॥ वि. ६ बी पोऽवभा०. ७ ए सी डी कीर्ति'. Page #125 -------------------------------------------------------------------------- ________________ [है० ५.३.२६ ] द्वादशः सर्गः । १०१ वध्वाः पाणिग्रहण उद्यतोत एवैवमुक्तरीत्या विजयश्रियश्चोपयम उद्यतः । उपमानान्याह । अहिंसा सत्यमस्तेयं ब्रह्माकिंचनता यमाः। त एव विशिष्टा वियमास्तद्वान्वियमी यथा वियामे विशिष्टयमेध्वथाथ वा यथा नियमी । स्नानमौनोपवासेज्यास्वाध्यायोपस्थितिग्रहाः । नियमा गुरुशुश्रूषा शौचाचारक्षमा दश । यद्वा नियमाः शौचसंतोषः (षौ ?) स्वाध्यायतपसी अपि । देवताप्रणिधानं च । इति । तद्वान्यथा नियामे वाथ वा यथा च संयामी पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः चण्डत्रयविरतिश्चेति संयमः सप्तदशभेदस्तद्वांश्चोरुसंयम उद्यतः स्यात् ।। संयमे संयामी । नियमी नियामे । विद्यमी वियामे । उपयमे उपयामे । अत्र “संनिवि०" [ २५ ] इत्यादिनाल्वा ॥ धनुषां निनादैनिनदैरिघूणां निगदैर्नृणां क्रव्यभुजां निगादैः । रथनिखनैस्तत्प्रतिनिकणैश्च जगदेकनिकाणमयं तदाभूत् ॥ ६२॥ ६२. स्पष्टम् । किं तु तत्प्रतिनिक्कणैस्तेषां धनुर्निनादादीनां व्योमादिषु प्रतिशब्दैः ।। अथ चारणा विकणिवल्लकीका अतिवैणविकाणनिपाठयुक्ताः । निपठैः सुनिखानचयैश्च सूताः स्तवमादरान्निर्ममिरे भटानाम्६३ १ बी रिपूणां. २ बी निश्वनै°. ३ ए ममरे. १ बी स्थितन. २ ए बी डी शौचं सं. ३ बी श्चानवा. ४ बी यः दण्ड°. ५ ए °यमे । उ०. ६ ए संत्या. ७ सी डी नित्या. ८ डी नादी. S७ Page #126 -------------------------------------------------------------------------- ________________ १०२ व्याश्रयमहाकाव्ये [ जयसिंहः] ६३. अथ चारणा बन्दि विशेषा भटानां स्तवमादरान्निर्ममिरे । किंभूताः सन्तः । विक्कणिवल्लकीकाः शब्दायमानवीणाः । चारणा हि वीणा वादयन्ति । तथा वैणो वीणायां भवो यो विकाणस्तं माधुर्यादिनातिक्रान्तो यो निपाठः काव्यपठनं तेन युक्ताः । तथा सूताश्च भटाश्च सुनिस्वानचयैर्मधुरशब्दसंतानैर्निपठैः काव्यपठनैः कृत्वा भटानां स्तवं निर्ममिरे ॥ नृवरै रणे चारुधनुग्रहैस्तैः शरवर्षभाभिर्विवशो भयातः । रजनीचरौधोपगमो बभूव समजः पशूनां नु वृकोदजेन ॥ ६४ ॥ ६४. नवरैर्महाभटनृपैः कृत्वा रजनीचरौघो बभूव । कीदृक् । भयार्तोत एवापगमो गतिरहितोत एव च विगतो वशः प्रभुत्वं यस्मात्स विवशो निःसहः । यतः किंभूतैः । चारुधनुर्ग्रहैनिःप्र(निष्प्र)कम्पधनुर्ग्रहणैस्तथा शरवर्षभाग्भिः । यथा वृकोदजेन काणां प्रेरणेन पशूनां समजश्छागौघो भयार्तोपगमो विवशश्च स्यात् ॥ निनदैः निनादैः । निगदैः निगादैः । निपठैः निपाठ । निस्वनैः निस्वान । निक्कणैः निक्वाण । इत्यत्र “नेर्नद०" [ २६ ] इत्यादिना वाल ॥ विक्वणिवल्लकीकाः वैणविक्कीण । अत्र "वैणे वणः" [ २७ ] इति वाल ॥ चयैः । स्तवम् । चरैः । आदरात् । विवशः । रणे । अपगमः ॥ । शर । ग्रहैः । अत्र "युवर्ण०" [ २८ ] इत्यादिनाल ॥ १ ए णा वा . २ सी डी हि वा. ३ ए °णमा. ४ सी डी निपाठैः कृ. ५ ए हैः कृ. ६ ए मैमरे. ७ ए सी डी नृपंव. ८ डी तिसहि'. ९ ए वृक्षोद. १० ए डी वृक्षाणां. ११ ए निपा. सी डी निपाठे नि. १२ बी निःपा. १३ सी पाटे । नि. १४ बी काणः । अ°. १५ ए वान् । वयौ सर्वावर ... वशः. १६ सी ल् । वयौ सर्वावारे ... वशः. डी °ल । वयौ सवावरै...वशः. Page #127 -------------------------------------------------------------------------- ________________ १०३ [है० ५.३.३४.] द्वादशः सर्गः। वर्ष । भय । इत्येतो "वर्षादयः क्लीबे" [ २९ ] इति निपात्यौ ॥ समजः पशूनाम् । वृकोदजेन । इत्यत्र “समुदोजः पशौ" [३०] इत्यल् ॥ कितवो ग्लहं नूद्दधदस्त्रमागावनिपातिताप्तोपसरोदरोथ । प्रमदाढ्यनृशाकपणं नु भोक्तुं युधि बर्बरः संमदकृन्निजानाम् ६५ ६५. अथ प्रमदाढ्यनृन्विजयेन सहर्षान्नरभटाञ् शाकमुष्टिमिव भोक्तुं बर्बरो नाम राक्षसाधिपो युध्यागात् । कीदृक्सन् । अस्त्रमुदधदुत्पाटयन् यथा कितवो द्यूतकारो ग्लहमक्षाणां गृहीतान्पाशकानित्यर्थः । द्यूतफलके पातनाय तस्मादुद्दधाति । तथोपसरो गर्भग्रहणार्थं स्त्रीषु प्रथमं सरणम् । अत्र चोपचारात्तदुत्पाद्यो गर्भ उच्यते । आप्तः प्राप्त उपसरो यकाभिस्ता गर्भिण्यो ध्वनिना सिंहनादेन पातितानि भयातिरेकोत्पादेन भ्रंशितान्याप्तोपसराणामुंदराण्युपचारादुदरस्था गर्भा येन स तथात एव निजानां रक्षसां संमदकृत् ।। उपसर । ग्लहम् । अत्र "सृग्लहः ” [ ३१ ] इत्यादिनाल ॥ शाकपणम् । अत्र "पणेर्माने' [ ३२ ] इत्यल ॥ संमद । प्रमद । इत्येतौ “संमद०" [ ३३ ] इत्यादिना निपात्यौ ॥ यमभीष्मवेश्मप्रघणे मुखेन्तर्घणराजमन्तघनपानुजं च । निदधत्सह प्राट रणप्रघाणे नृभुगुद्धसंघैः स निघोद्धनांसः ॥६६॥ १ ए निदप्रधा. १ ए सी डी पानु शा. २ ए सी डी त्पादय°. ३ सी डी कि ... गृही. ४ बीणां ग्रही. ५ ए सी डी पाशिका. ६ सी डी "प्तः...निना. ७ सी डी भ्रंसिता. ८ ए सी डी सरणा°. ९ ए °मुदारण्यप. १० ए सी डी पसंत्या . ११ बी प्रमाद. Page #128 -------------------------------------------------------------------------- ________________ १०४ व्याश्रयमहाकाव्ये [जयसिंहः] ६६. स नृभुपाक्षसो बर्बरो रणप्रघाणे रण एव कातरबालैर्दुर्लध्यत्वात्प्रघाणो द्वारालिन्दकस्तत्र प्राट वभ्राम । कीदृक् । यमस्य यद्भीष्म रौद्रं वेश्म तस्य प्रघणे द्वारालिन्दकतुल्ये मुखे वक्रेन्तर्घणराजमन्तर्घणाख्यदेशभेदनृपमन्तर्घनपानुजं चान्तर्घनदेशराजलघुभ्रातरं च निद्धनिक्षिपंस्तथोद्धसंघैरुद्धानां प्रशस्यानां महाभटानां संधैः समूहैः सह सहितः । कीदृशैः । निविशेषेण हन्यन्ते ज्ञायन्ते निघास्तुल्यारोहपरिणाहास्तथोद्धन्यन्त एस्वित्युद्धना यत्रच्छेदनाय कुट्टनार्थ वा काष्ठान्याधीयन्ते तत्तुल्या अतिबलिष्ठा अनेकशस्त्रघाताङ्किताश्चेत्यर्थः । अंसाः स्कन्धा येषां तैः ॥ अगमन्नृपोपनमथाभिगर्जन्स घनं घनोच्चापधनो घनो नु । विघनैः खगैः सूचितदुर्निमित्तो द्रुधनोग्रदंष्ट्रोरमयोधनांसः॥६७॥ ६७. अथ द्रुघनोग्रदंष्ट्रः कुठाररौद्रदाढस्तथायोधनो धनस्तद्वन्निविडावंसौ स्कन्धौ यस्य स तथा स बर्बरो नृपोपन्नं जयसिंहसमीपमरं शीघ्रमगमत् । कीदृक्सन् । वयः पक्षिणो हन्यन्ते यैस्तैर्विघनैः खगैगुध्रादिपक्षिभिः सूचितदुर्निमित्त उपरिभ्रमणेन ज्ञापितारिष्टः । तथा घनो नु मेघ इव घना निविडा उच्चा उत्प्लवनेनोन्नता अपघना अङ्गावयवा यस्य सः । तथा घनं निरन्तरमभिगर्जन् । अन्तर्घन । अन्तर्पण । इत्येतो "हनः०" [ ३४ ] इत्यादिना निपात्यौ ॥ प्रघणे । प्रघाणे । इत्येतौ "प्रघण." [३५] इत्यादिना निपात्यौ ॥ १ डी ° नोधनस्तद. १ बी सी डी खे स्वव. २ ए सी डी नदे'. ३ सी डी निर्विशे'. ४ बी अंशाः स्क. ५ सी डी येवि . ६ बी नं बहुतरम'. ७ बी त्यौ । निघ । उ. Page #129 -------------------------------------------------------------------------- ________________ [ है० ५.३.४०. ] द्वादशः सर्गः । १०५ निघ । उद्घ । संधैः । उद्धन । अपधनः । उपन्नम् । इत्येते "निघोद्र० " [ ३६ ] इत्यादिना निपात्याः ॥ घन | घनम् । घनः । एते " मूर्ति ० " [ ३७ ] इत्यादिना निपात्याः ॥ विधनैः । अयोघन । ब्रुवन । इत्येते " व्ययः ० " [३८] इत्यादिना निपात्याः ॥ निजघान स स्तम्बपरघ्नमुष्टी रथवाजिनः स्तम्बहनन्य ऋष्ट्या | असिमग्रहीत्स्तम्बधनं नु मुष्ट्या नृप उत्तरस्तम्बपदादिहेत्या ६८ ६८. स्तम्बः स्थुडं हन्यतेनेन स्तम्बन्नो मतान्तरे तु स्तम्बन्ना मुष्टिर्यस्य स स्तम्बपरन्नमुष्टिर्महाबलः सन्स बर्बरः स्तम्बहनन्या ऋष्ट्या खड्गेन कृत्वा रथवाजिनो जयसिंहरथाश्वान्निजघान । ततश्चोत्तरत्रथादवरोहन्नृपः स्तम्बपदादिहेत्या स्तम्बो हन्यते यया तया स्तम्बया मुष्ट्या कृत्वासिमग्रहीत् । कीदृशम् । महाभरत्वात्स्तम्बंधनं नु प्रचदण्डमिव ॥ स्तम्बघ्न । स्तम्बंधनम् । एतौ " स्तम्बाद् मच " [ ३९ ] इति निपात्यो । स्त्रियां तु परत्वादनडेव । स्तम्बहनन्या ॥ केचित्तु कप्रत्यये निपातनं कृत्वा स्त्रियापिस्तम्बन्ना इतीच्छन्ति । तदपि स्तम्बपरम्नमुष्टिरित्यत्र वाक्यकाले प्रकटि - तम् ॥ अन्ये तु स्तम्बपूर्वस्यापि हन्तेः सातिहेतीति निपातनात्स्तम्ब हे येतीच्छन्ति ॥ परिघद्भुजो बर्बरकाद्दयेनं विहवोन्मुखः सोपहवेन तेनं । निहवोन्मुखश्चाभिहवोन्मुखेन स समाये त्वाहवमूदीव्यत् ६९ १ ए सी डी न निह.. १ बी त्याः । विघनैः. ४. ८ सी डी स्वप्नं । ए १४ २ एन । विह° सी डी 'न । वह°. २ ए 'नम्. ५ बी 'हाभार° एवा ज° सी डी धान्जघा'. ७ डी'नं । स्त. ६ सी डी बन्नं नु. Page #130 -------------------------------------------------------------------------- ________________ १०६ याश्रयमहाकाव्ये [ जयसिंहः ] ६९. समाहूयन्ते प्राणिनोत्रेति समाह्वयः कुक्कुटादियुद्धद्यूतं कौतुकार्थिलोकमेलापकहेतुत्वादङ्गाङ्गमहायुद्धहेतुत्वाच्च तत्तुल्य आहवमूर्ध्नि रणमस्त स नृपो बर्बरकाह्वयेन सहादीव्ययुद्धक्रीडया क्रीडत् । कीदृक् । परिघन्तावर्गले इवाचरन्तौ भुजौ यस्य स तथा । तथा विहवोन्मुखः स्पर्धायामभिमुखो निहवोन्मुख सिंहनादाभिमुखश्च सन् । कीदृशा सता । सोपहवेन सस्पर्धेनाभिहवोन्मुखेन च सिंहनादेच्छुना च ॥ परिघ । इत्ययं “परेर्घः” [ ४० ] इति निपात्यः ॥ समाह्वये । आह्वयेन । इत्येतौ "ङ्ख: ०" [ ४१ ] इत्यादिना निपात्यैौ ॥ निहव । अभिव | उपहवेन । विहव । इत्यत्र " न्यभि० " [ ४२ ] इत्यादिनाल | वाशब्दश्वोकारः स्यात् ॥ आहव । इत्यत्र “आङो युद्धे " [ ४३ ] इत्यल । वाशब्दवोकारः ॥ जपकृद्व्यधाहावसध्यदालेर्हव कर्तुराहायकदुन्मदस्य । गतयामतुर्थे यमवद्वधेच्छुर्नृपतिर्व्यधान्मूर्म्यसिनास्य घातम् ॥७०॥ ७०. नृपतिरस्यै बर्बरस्य मूर्ध्यसिना घातं व्यधात् । कीदृक्सन् । आह्रायकृत्स्पर्धावांस्तथास्य वधेच्छुर्यथा गतयामस्य यातयामस्य वृद्धस्य तुर्ये वृद्धावस्थायाश्चतुर्थे भागे यमो वृद्धस्य वधेच्छुः स्यात् । यतः कीदृशस्यास्य । जपकृतां मुनीनां व्यधो हिंसा यतः सा तथा हावसहक्वाहावो निपानं यस्य पार्श्वभागे जलावष्टम्भाय काष्ठानि पाषाणा बध्यन्ते तद्वत्स्थूलोन्नता च रदालिर्दन्तपङ्क्तिर्यस्य तस्य तथोन्मदस्य बलाद्यवलेपेन मत्तस्यात एव हवकर्तुः स्पर्धाकृतः || १ ए सी डी . १ एन्मुखेन च. ५ सी डी तथो.. यस्त २ सी डी च सन्. ३ बी °स्य मू. ४ बी - Page #131 -------------------------------------------------------------------------- ________________ [ है० ५.३.४४.] द्वादशः सर्गः । हसकृत्विषा हासकृतोस्य मूर्ध्नि कणवानसिः काणवति द्विधाभूत् । नृप उत्स्वनः स्वानकृतीथ तेन युयुधे भुजाभ्यां विहितारवाभ्याम् ॥७१ ॥ ७१. त्विषा कान्त्या कृत्वा हसकृद्धसन्निवासिर्जयसिंहखड्गोस्य बर्बरस्य काणवति खड्गघातेन सशब्दे मूर्ध्नि क्वणवाञ् शिलातुल्ये मूस्फि(स्फा?)लनाद्भङ्गाच्च सशब्दः सन्द्विधा द्विखण्डो बभूव । "विचाले च” [७. २. १०५] इति धा । अत एव कीदृशोस्य । हासकृत उपहासकारिणः । अथासिभङ्गानन्तरं नृप उत्स्वन उद्गतसिंहनादः सन्स्वानकृता तेन बर्बरेण सह विहितारवाभ्यां मिथःसंघट्टेन कृतशब्दाभ्यां भुजाभ्यां कृत्वा युयुधे ॥ नृभुजस्तदाराव्यसगाप्लवं सोजनयद्धजपग्रहबन्धमूढात् । नृपतिर्जलाप्लावमवग्रहास्तं जलदादवग्राहजयी ग्रहो नु ॥ ७२ ॥ ___७२. तदा नृपतिर्नुभुजो बर्बरादारावी संभारेण पातात्सशब्दो योसृगाप्लवो रक्तौघस्तमजनयदुदपादयत् । यतः किंभूतात् । भुजावेव बन्धहेतुत्वात्प्रग्रहो रज्जुस्तुलासूत्रं वा तेन यो बन्धस्तेन मूढान्मूर्छितात् । यथावग्रहास्तं वृष्टिप्रतिबन्धेन रुद्धं जलाप्लावं वृष्टिमवग्राहजयी वृष्टिप्रतिबन्धस्य जेता ग्रहः सूर्यादिर्जलदाजनयति ॥ प्रग्राहवान्प्रावरदस्रधारोच्छ्रायस्य तस्य प्रवरत्प्रभौघः । प्रावारवद्राग्भुजयोः समुच्छ्रय्युद्यावमुद्रावकरोकरोद्राट् ॥ ७३ ॥ १ ए सी डी ताव ते. २ ए °प्रगृह, . सी डी "ङ्गात् स. २ ए बी मुंडे खण्डे ब°. ३ सी कृभुजाभ्यां सशब्दाभ्या कृत्वा. डी कृभुजाभ्या सशब्दाभ्यां कृत्वा. ४ ए सी डी 'तिभूभु. ५ बी प्रव. Page #132 -------------------------------------------------------------------------- ________________ १०८ व्याश्रयमहाकाव्ये [ जयसिंहः ] ७३. समुच्छ्रयी महापुरुषत्वादुन्नतस्तथा प्रवरेन्बाहुल्येनाङ्गस्याच्छादकत्वशोभा हेतुत्वादिना वस्त्रविशेष इवाचरेन्प्रभौघस्तेजः परो यस्य स तथा राड् जयसिंहस्तस्य बर्बरस्य भुजयोरुद्यावं मीलनं बन्धं द्रागकरोत् । कीदृक्सन् । प्रग्राहवान्बर्बरबन्धनाय गृहीतरज्जुस्तथोयेते बन्धनायोर्वीक्रियेते उहावौ करौ पाणी येन सः । किंभूतस्य तस्य । प्रावरन रक्तत्वात्संततीभूतत्वाच वस्त्रभेदवदाचरन्नस्त्रधारोच्छ्रायो रक्तप्रवाहौन्नत्यं यस्य तस्य । प्रावारवदिति । यथा प्रग्राहवांस्तुलासूत्रवान्वणिक्प्रावारस्य वस्त्रस्योद्यावं मीलनं करोति । कीदृक्सन | भुजयोः समुच्छ्रयी वस्त्रस्य भूमिलगने मलिनत्वस्य भयेन बाहोरौन्नत्यवानुद्रावकरश्च ॥ निग्राहस्ते स्तादवग्राह इत्युद्धाहं स्वस्मिन्विच्यनुत्पाव सत्यम् । प्राणादर्थिद्विजानां राज्ञेत्युक्त्वाबन्धि संग्राहवत्सः ॥७४॥ ७४. स बर्बरः संग्राहवन्मुष्टिरिव राज्ञाबन्धि बद्धः । किं कृत्वा । उक्त्वा । किमित्याह । रे अनुत्पावापवित्र सुक्प्रग्राहेण दक्षिणादिलिप्सया यज्ञोपकरणाङ्गीकारेणादर्थिद्विजानां चरतां याचकानां ब्राह्मणानामुद्राहं भणनं शापमित्यर्थः । स्वस्मिन्सत्यं मयैवं बन्धनादवितथं विद्धि जानीहि । किंभूतमुद्राहम् । रे बर्बरावग्राहोरात्यादेः सका शात्पराभवस्तथा निप्राहस्तीत्रदण्डश्च ते स्तादित्येवंविधमिति ॥ 1 E 19 आहाव । इत्ययम् “आहावो निपानम्" [ ४४ ] इति निपात्यः ॥ हव । इत्यत्र " भावे० " [ ४५ ] इत्यादिनाल || अनुपसर्गादिति किम् । आह्नाय ॥ १ बी प्राया'. १ बी 'रत्वाद्वाहु. २ ए सी डी रत्प्रभौ डी रयस्य. ५ बीयैव ब.. ३ बी तत्वीभू. ४ सी ६ सी डी 'विधिमि', ७ बी 'ति । अहा . Page #133 -------------------------------------------------------------------------- ________________ [ है० ५.३.५९. ] द्वादशः सर्गः १०९ वध घातम् । अत्र “हनो वा वधू च" [ ४६ ] इत्यल वा तत्संनियोगे च वधादेशस्य ॥ व्यध । जप | उन्मदस्य । इत्यत्र "व्यध० " [ ४७ ] इत्यादिनाल ॥ क्वण क्वाण । यम याम । हस हासे । उत्स्वनः स्वान । इत्यत्र "न वा tro" [ ४८ ] इत्यादिना वाल ॥ आरवाभ्याम् आरावि । आप्लवम् आप्लावम् । अत्र “आङो रुप्लो : " [ ४९ ] इति वाल ॥ अवग्रह अवग्राह । इत्यत्र " वर्ष ०" [ ५० ] इत्यादिना वाल || प्रग्रह प्रग्राहवान् । इत्यत्र " प्राश्मि० " [ ५१ ] इत्यादिना वाल || प्रवरत् प्रावारवत् । इत्यत्र " वृगो वखे " [ ५२ ] इति वाल । “घज्युपसर्गस्य बहुलम् " [३. २. ८६ ] इति प्रस्य दीर्घः ॥ अन्ये तु प्राङ्पूर्व एव वृणोतिः स्वभावाद्वस्त्रविशेषे वर्तते । तेन प्रावारवत् प्रावरत् इति स्यात् ॥ समुच्छ्रयी उच्छ्रायस्य । इत्यत्र "उदः श्रेः [ ५३ ] इति वाल || उद्याम् । अनुत्पाव । उद्राव । इत्यत्र “युपूद्रोर्घञ् " [ ५४ ] इति घञ् ॥ उनाहम् । अत्र “ग्रहः" [ ५५ ] इति घञ् ॥ निग्रहः । अवग्राहस्ते स्तात् । इत्यन्त्र " न्यवाच्छापे " [ ५६ ] इति घन् ॥ सुक्प्रग्राहेण । इत्यत्र “प्रालिप्सायाम्" [ ५७ ] इति घञ् ॥ संग्राहवत् । इत्यन्त्र “समो मुष्टौ " [ ५८ ] इति घञ् ॥ शालिनी छन्दः ॥ दोःसंयावाद्रावसँदावमाप्तेस्मिन्क्रव्यादा दावसंद्रावयावात् । नेशुश्वाहृष्यंश्च विप्राः सुराज्ञस्तेजो नायान्निद्रवा निर्दवास्ते ॥ ७५ ॥ १ सी डी संद्राव°. १ बी । वन । खा". ४ ए सी डी प्राङयपूर्व ७ए । शालि २ ए सी डी आरवि. ५ ए सी डी प्रावर एसी ह । अ ३ ए सी डी वर्षे इ. ६ सीडी । अ° ९ ए 'ग्राह । अ°. Page #134 -------------------------------------------------------------------------- ________________ [ जयसिंहः ] ११० 1 २ ७५. दावद्रावयावात्पराभवोत्थकष्टेन संतापस्वेदयोः संबन्धाद्वेतोः : क्रव्यादा शुश्च । व सति । अस्मिन्बर्बरे । कीदृशे । दो: संयावाद्वाह्वोर्बन्धनाद्रावसंदावं द्रावमायासजं स्वेदं संदावं संतापं चाप्ते | तथा सुराज्ञः कर्तरि षष्टी । पूजितनृपेण जयसिंहेन यस्तेजोनायो विजयोत्थप्रतापप्राप्तिस्तस्माद्धेतोस्ते पूर्वोक्ता विप्रा अहृष्यंश्च । किंभूताः सन्तः । निर्द्रवाः खेदाभावान्निःस्वेदा निर्दवा निःसंतापाश्च ॥ भयो यवत्पिङ्गलिकास्य पत्नी कृताञ्चलोन्नायनयोन्नयोचे । जितस्त्वयासी स्वभुजावनायाद् द्यूतीव शारीपरिणायघातात् ७६ याश्रयमहाकाव्ये ७६. अस्य बर्बरस्य पिङ्गलिकाख्या पत्नी भियो भर्तृमृत्युभयस्य वात्संबन्धाद्धेतो राज्ञोय ऊचे । कीदृक्सती । कृताञ्चलोन्नायेन निरुञ्छनाय वस्त्रप्रान्तोच्छ्रायेण नयस्य स्त्रीजैनोचितस्य भक्त्युपचाररूपन्यायस्योन्नय उच्छ्रायो यया सा तथा । यदूचे तदाह । हे राजन्नसौ वरस्त्वया स्वभुजावनायात्स्वभुजाभ्यां कर्तृभ्यां योवनायो बर्बरस्य बन्धनं तस्माजितः । यथा शारीणां परिणायेन समन्तान्नयनेन हननायूती द्यूतकारो जीयते ॥ संयावात् । संदाम् । संद्वाव । इत्यत्र "युदुद्रो: " [ ५९ ] इति घञ् ॥ नय नायात् । यवात् यावात् । निर्दवाः दाव । निर्द्रवाः द्वाव । इत्यत्र "नियश्च०" [ ६० ] इत्यादिना वा घञ् ॥ उन्नाय उन्नया । इत्यन्न "वोदः” [ ६१] इति घञ् वा ॥ १ एवात्पलि सी डी 'वात्पङ्ग १ ए सी डी 'दावसं०. २ ए सी डी योनुप्र . ३ ए सी पथास्तिस्त'. डी था. ४ ए सी डी 'प्रा आह. ५ ए 'जनेचि. सी डी 'जनेचत '. ६ ए सी भत्तय, ७ सी डी व । सं. Page #135 -------------------------------------------------------------------------- ________________ [ है ०५.३.६४] द्वादशः सर्गः। १११ अवनायात् । इत्यत्र “अवात्" [ ६२ ] इति घञ् ॥ शारीपरिणाय । इत्यत्र “परेडूंते' [ ६३ ] इति घञ् ॥ उपजातिश्छन्दः ॥ संस्तावपरिग्राहभागृषीणामपरिभवः परिभावमेष चक्रे । तत्क्षान्त्वासौ मुच्यतां पतिर्मे प्रस्तावे ते पत्तितां हि कर्ता ७७ ७७. एष बर्बरो न विद्यते शत्रुभ्यः परिभवो यस्य स तथा सन् परिभावं न्यक्कारं चक्रे। केषाम् । समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगाः स यज्ञदेशः संस्तावस्तस्य यः परिग्राहः स्वीकारस्तं यद्वा संस्तावं च. परिग्राहं च वेदेर्यज्ञाङ्गभूताया ग्रहणविशेषं भजन्ते य ऋषयस्तेषाम् । तदृषीणां परिभवरूपं कुकर्म । शिष्टं स्पष्टम ॥ औपर्छन्दसिकापरान्तिका छन्दः ॥ अप्रद्रावाः प्रस्तारभाजः सहाज्यप्रेस्रावैबर्हिष्प्रस्तरैश्चात्र तीरे । राजविस्तारे सल्लताविस्तरेद्य द्राकुर्वन्त्वेते यज्ञमृग्विस्तरेण ॥७८॥ ७८. अद्य सांप्रतमत्र सारस्वते तीर एत ऋत्विज ऋग्विस्तरेण ऋचां मन्त्रविशेषाणां विस्तीर्णतया द्राग्यज्ञं कुर्वन्तु । किंभूते । सहाज्यप्रैस्रावैर्हव्यघृतक्षरणयुक्तैः मुग्भ्यः क्षरितेन घृतेन युक्तैरित्यर्थः । बर्हिष्प्रस्तरैर्दर्भसंस्तरणैः कृत्वा राजद्विस्तारे शोभमानविस्तीर्णत्वे तथा सन्तः शोभना लतानां विस्तराश्छादनानि यस्मिंस्तत्र लतामण्डपोपेते । किंभूताः सन्तः । अप्रद्रावा भयाभावात्पलायनरहितास्तथा प्रस्ता १ ए अपद्रा . २ ए सी डी प्रस्तावै. १ बी तिच्छन्दः. २ ए सी डी रिभावो. ३ ए सी डी वसुरुप्रयः. ४ सी डी °वं प”. ५ बी रिग्रहं. ६ ए च्छदःसका. सी डी °च्छन्दसका. ७ ए सी डी तीरे त. ८ ए सी डी प्रस्तावै. ९ ए त्रुप्यः क्ष°. सी स्रुप्य क्ष. डी सुप्यक्षारि०. १० बी रैर्भवमं. ११ ए सी डी विस्तारा'. Page #136 -------------------------------------------------------------------------- ________________ ११२ घ्याश्रयमहाकाव्ये [ जयसिंहः ] रभाजः प्रस्तारं सामगणनाङ्गभूतानामुदुम्बरकाष्ठकुशानां रचनाविशेष भजन्तः ॥ परिभावं परिभवः । अत्र "भुवोवज्ञाने वा" [६४ ] इति वा घञ् ॥ परियाह । इत्यत्र “यज्ञे ग्रहः” [ ६५ ] इति घञ् ॥ संस्ताव । इत्यत्र “संम्तोः” [ ६६ ] इति घञ् ॥ प्रेस्रावैः । अप्रगावाः । प्रस्तावे । अत्र "प्रात्स्रुद्रुम्तोः" [ ६७ ] इति घञ् ॥ प्रस्तार । इत्यत्र “अयज्ञे स्वः'' [ ६८ ] इति घञ् । प्रस्तारो हि सामर्गण. नाङ्गं न तु यज्ञाङ्गमिति घञ् ॥ अयज्ञ इति किम् । बर्हिष्प्रस्तरैः ॥ विस्तारे । अत्र “वे०" [ ६९] इत्यादिना घञ् ॥ प्रथन इति किम् । लताविस्तरे ॥ अशब्द इति किम् । ऋग्विस्तरेण ॥ वैश्वदेवी छन्दः ॥ विप्रा विष्टारास्तारपश्यादिगीतेर्विश्रावोगारान्कुर्वतां निर्निगाराः। नीवारोत्काराश्यामकानां निकारांचोच्चैर्विक्षावा निर्भया निर्खनन्तु ॥७९ ॥ ___ ७९. विप्रा निर्निगारा निगाराद्रक्षोभक्षणानिर्गताः सन्तो विश्रावोद्गारान् विश्रावान्विविधश्रवणान्युद्गारांश्चोच्चारणानि च कुर्वतां कुर्वन्तु । कस्याः । विष्टारास्तारपङ्क्त्यादिगीतेर्विष्टारास्ताराभ्यां परे ये पती ते आदी यस्याः सा या गीतिश्छन्दस्तस्या विष्टारपङ्क्त्याख्यस्यास्तारपत्याख्यस्य च छन्दस इत्यर्थः । यद्वा । यस्या आदौ विष्टारपतिरास्तारपतिश्चच्छन्दोविशेषौ स्तस्तस्या गीतेः सामविशेषस्येत्यर्थः । तथा नीवारोत्कारान्वनव्रीहिसमूहाञ् श्यामकानामारण्यकधान्यभेदानां च निकारांश्च राशींश्च नि नन्तु । किंभूताः सन्तः । निर्भया रक्षोभयरहिता अत एवोच्चैरुदात्तो विक्षावैश्छिक्का येषां ते ॥ १ ए सी डी गणाना. २ ए सी डी रिभावः. ३ ए सी डी प्रस्तावैः. vडी गणाना. ५ ए सी बहिष्प्र. ६ बी भयान्नि. ७ सी डी वस्थिक्का. Page #137 -------------------------------------------------------------------------- ________________ [है० ५.३.७५.] द्वादशः सर्गः। ११३ विष्टारपति । इत्यत्र “छन्दोनाम्नि" [७० ] इति घञ् ॥ केचित्तु वेरन्यतोपीच्छन्ति । आस्तारपति ॥ विश्राव । विक्षावाः । अत्र "क्षुश्रोः"[७१ ] इति घम् ॥ निगाराः । उद्गारान् । इत्यत्र "न्युदो ग्रः" [ ७२ ] इति पञ् ॥ श्यामकानां निकारान् । नीवारोस्कारान् । इत्यत्र “किरो धान्ये" [७३ ] इति घन ॥ नीवार । इत्यत्र "नैवुः" [ ७४ ] इति घञ् ॥ न्यायं श्रयिष्यति न तु न्ययमस्य नन्तुं __ पर्याय आश्रमविशाय इहावनाय । राजोपशायवदितीह परिबुवयां रक्षःपति तममुचजयसिंहदेवः॥ ८ ॥ ८०. जयसिंहदेवस्तं रक्षःपतिमैमुचत् । कस्यां सत्याम् । इह पिङ्गालिकायां परिब्रुवत्याम् । किमित्याह । हे राजन्बर्बरो न्यायं नीति श्रयिष्यति न तु न्ययं निकृष्टमयनं न्ययोन्यायस्तं न श्रयिष्यति । यतोस्य बर्बरस्य नन्तुं त्वां मुनींश्च प्रणन्तुं पर्यायोवसरस्तथास्येह नदीतीरेवनाय मुनीनां रक्षार्थमाश्रमविशाय आश्रमेषु मुनिस्थानेषु क्रमप्राप्तं पर्यायसाध्यं शयनं राजोपशायवद्यथास्य राज्ञोवैनाय राजनि जयसिंह उपशायः समीपे शयितुं पर्यायः। यतोसौ त्वां मुनींश्च नस्यति रक्षार्थ समीपावस्थानेन सेविष्यते चातो युष्माकं शिक्षयान्यायमसौ न करिप्यतीत्यर्थ इति ॥ __ १ बी गार । उ॰. २ ए नेवुपरिरिति. सी नेषुपरिनिति. डी नेषुपरिति. ३ डी ममुंच. ४ सी डी स्तंश्र०. ५ ए सी डी मुनीश्च. ६ ए सी डी यनी रा. ७ ए वनीय. ८ ए सी डी ते वातो. Page #138 -------------------------------------------------------------------------- ________________ ११४ व्याश्रयमहाकाव्ये [जयसिंहः] न्यायम् । अत्र “इणोभ्रेषे" [ ७५] इति घञ् ॥ अभ्रेष इति किम् । न्ययम्॥ पर्यायः । अत्र “परेः क्रमे" [ ७६ ] इति घञ् ॥ अस्याश्रमविशायः । राजोपशाय । अत्र “व्युपाच्छीङः” [ ७७ ] इति घञ् ॥ वसन्ततिलका छन्दः ॥ पुष्पावचायसुफलोचयपल्लवाद्यो चायैरचौर्यकुसुमावचये वने तैः । आकायचिद्भिऋषिभिर्विहितातिथेयः स्थित्वा नृपो निजनिकायमगात्सुकायः ॥ ८१ ॥ ८१. सुकायः शोभनमूर्ति पो निजनिकायं स्वावासमगात् । किं कृत्वा । चौराणामुच्छेदाद विद्यमानश्चौर्येण कुसुमानामवचयत्रोटनं यत्र तस्मिन्वने स्थित्वोषित्वा । यत आकायं यज्ञाग्निभेदं चिन्वन्त्याहुतिभिरुपचितीकुर्वन्ति ये तैर्यायजूकैरित्यर्थः । तैः प्रसिद्धैर्ऋषिभिर्विहितातिथेयः कृतातिथ्यः । कैः कृत्वा । पुष्पावचायसुफलोचयपल्लवाद्योच्चायैर्भावानयने द्रव्यानयनमित्यवचीयमानैः पुष्पैरुच्चीयमानः सुफलैरुच्चीयमानैः पल्लवाद्यैः पल्लवपत्रादिभिश्चेत्यर्थः ॥ पुष्पावचाय । पल्लवाद्योच्चायैः । अत्र "हस्त०" [ ७८ ] इत्यादिना घञ् ॥ उदो नेच्छन्त्यन्ये । फलोञ्चय । अस्तेय इति किम् । अंचौर्यकुसुमावचये ॥ आकाय । सुकायः । निकायम् । अन्न “चिति०" [ ७९ ] इत्यादिना घम् । आदेः कश्च ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्तौ द्वादशः सर्गः समर्थितः ॥ - १बी द्भिऋषि'. २ बी थेय स्थि. १ एम् । न्याय . २ बी शायः । अ. सी डी शायः । इत्यत्र. ३ ए सी 'द्वैरुषि . बी बैऋषि'. ४ डी लवप. ५ बी चयः । अॅ. डी चयं । अ. ६ ए अचोर्य. Page #139 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये त्रयोदशः सर्गः । राज्ञो रक्षोनिकायेशो रैनिकायानपूरयत् । माणिक्यनिक(च)यांश्चैकदृषनिश्चायलीलया ॥१॥ १. रक्षोनिकायेशो राक्षसौघस्वामी बर्बरो रैनिकायान्स्वर्णानामुपर्युपरि राशीकरणानि माणिक्यनिचयांश्च प्रभूतान्मणिभेदांश्च राज्ञोपूरयईदौ । कया । एको दृषदां यो निश्चायो मानविशेषस्तस्य लीलया सुखेनेत्यर्थः॥ अनिच्छुरन्नसंग्राहेप्यविघ्नं पत्तिसंस्थया । स नन्दथुकृते भूपमकृत्रिममसेवत ॥ २॥ २. स बर्बरो नन्दथुकृते राज्ञ आह्लादनायाविघ्नं सदेत्यर्थः । अकृत्रिमं सद्भावेनेत्यर्थः । भूपमसेवत । कया। पत्तिसंस्थया । पदातिव्यवस्थया । कीडक्सन् । अन्नसंग्राहेपि धान्यमुष्टावप्यनिच्छुभॊजनमात्रमप्यवाञ्छन्नित्यर्थः ॥ यज्ञरक्षणे सयनोभूत्स्वनेप्यप्रश्नयाचथुः। राक्षसो यत्प्रसादं राद तेनायाचित्रिमं व्यधात् ॥ ३॥ ३. यद्यस्माद्राक्षसो बर्बरो यज्ञरक्ष्णे यागरक्षायां सयत्न आदतोभूत् । कीडक्सन् । स्वप्नेपि चित्तेपीत्यर्थः । न विद्यते प्रश्नस्य किं १ ए निश्चयांनैकवर्षम्नश्चा. सी निश्चयांनैकर्षन्नि. डी निश्चयांनैकवर्षन्नि'. १ डी रैर्निका. २ सी दो । ए०. ३ ए डी दौ । ए०. ४ ए 'खेननें. ५ सी त् । स्व. Page #140 -------------------------------------------------------------------------- ________________ ११६ व्याश्रयमहाकाव्ये [जयसिंहः ] यज्ञरक्षां करोमि न वेति कथं वा करोमीत्यादिपृच्छाया याचथुर्याचा यस्य स तथा स्वयमेवेत्यर्थः । तेन हेतुना राड् जयसिंहोयाचित्रिमं याञयानिवृत्तं स्वाभाविकं प्रसादं बर्बरस्य व्यधात् ॥ रैनिकायान् । इत्यत्र “चिति." [ ७९ ] इत्यादिना घञ् । आदेश्च कः । रक्षोनिकाय । इत्यत्र “संघेनू" [ ८० ] इति घञ् कश्चादेः ॥ संघ इति किम् । माणिक्यनिचयान् । बहुत्वमात्रमत्र विवक्षितं न संघ इति व्यावृत्तिः ॥ एकदृषन्निश्चाय । अन्नसंग्राह(हे) । इत्यत्र "माने" [८१] इति घञ् ॥ संस्थया । अविघ्नम् । इत्यत्र “स्थादिभ्यः कः' [ ८२ ] इति कः ॥ नन्दथु । इत्यत्र "द्वितोथुः" [ ८३ ] इत्यथुः ॥ अकृत्रिमम् । अयाचित्रिमम् । अत्र “ड्वितः०" [ ८४ ] इत्यादिना निमक् ॥ विद्याचिरिति कश्चित् । याचथुः ॥ यज्ञ । स्वप्ने । रणे । यत्नः । प्रश्न । इत्यत्र “यजिम्वपि." [८५] इत्यादिना नः ॥ स विश्नविधिनाब्ध्यादावपि सान्तर्धिराज्ञया । त्यक्तसंकुटनोसांकोटिनं नृपमरञ्जयत् ॥ ४ ॥ ४. स बर्बरोब्ध्यादावपि समुद्रनद्यादावपि विश्नविधिना प्रवेशकरणेन हेतुनासांकोटिनमकुटिलं नृपमर जयत् । कीहक्सन् । त्यक्तसंकुटनो मुंक्तकौटिल्योत एवाज्ञया नृपादेशेन सान्तर्धिर्मत्रादिशत्यादृश्यः ।। १ए °या। रक्त. १ए दिनापृ. २ बी निवृत्तं. ३ ए व्यवधा . ४ सी तोथूः । अ°. डी तोथुः । अं. ५ ए बी यज्ञः । स्व. ६ सी डी संकट. ७ ए सी डी मुकुटको . Page #141 -------------------------------------------------------------------------- ________________ [ है० ५.३.९३. ] त्रयोदशः सर्गः । विश्व । इत्यन्न " विच्छो नङ्” [ ८६ ] इति नङ् ॥ आदौ । विधिना । इत्यत्र " उपसर्गादः किः " [ ८७ ] इति किः ॥ अब्धि । इत्यत्र “व्याध्यादाधारे " [ ८८ ] इति किः ॥ अन्तर्धिः । “अन्तर्धिः” [ ८९ ] इति निपात्यते ॥ संकुटनः । असांकोटिनम् । अत्र “अभि० " [ ९० ] इत्यादिनानजनौ ॥ नीतिप्रतिश्रुता श्रोतुं राजैकाकी जनश्रुतीः । सातनां चार्दिकां हर्तुं कदाचिन्निरगान्निशि ॥ ५ ॥ ५. कदाचिदेकाकी सन्राजा निशि निगरात् । किं कर्तुम् । जनश्रुतीर्लोकवार्ताः श्रोतुम् । कया हेतुना । नीतिप्रतिश्रुता । रौजा लोकचराचरितपरिज्ञानाय प्रच्छन्न एकाकी रात्रौ चरेदिति राजनीतेरङ्गीकारेण । तथा सार्तीनां रोगपराभवादिना पीडितानामदिकां पीडां हर्तुं च ॥ नीति । इत्यत्र "स्त्रियां क्ति:" [ ९१ ] इति क्तिः ॥ श्रुतीः । सार्तीनाम् । इत्यत्र “वादिभ्यः " [ ९२ ] इति क्तिः ॥ वक्ष्यमाणैः विबादिभिः सह समावेशार्थं वचनम् । तेन प्रतिश्रुता । अर्दिकाम् । इत्याद्यपि स्यात् ॥ ११७ सासुतीनां मिथो यूत्या त्या वाक्समितिं नृपः । भावज्ञस्यै काप्यपश्यत्कीर्तीप्सुर्हेतिसातिमान् ॥ ६॥ ६. नृपः कापि स्थाने सासुतीनामासुत्या मद्येनान्वितानां मद्यपानां भावज्ञया अभिप्रायं ज्ञातुं तेषां मिथो वाक्समितिं वाग्युद्धमपश्यत् । कया कृत्वा । मिथो यूत्या जूत्या मिथो यूत्या संपर्केण १ ए सी डी 'कीर्तिप्सु ०. १ सी डी सं ट . ४ ए सी डी श्रुतीना. २ ए सी डी 'वार्ता श्री ३ ए सी डी राजलो.. Page #142 -------------------------------------------------------------------------- ________________ ११८ व्याश्रयमहाकाव्ये [ जयसिंहः] 9 या जूतिर्गतिस्तया सासुतिभिः सह मिलित्वा गमनेनेत्यर्थः । कीदृक् । कीर्तीस्तथा तीनामस्त्राणां सातिः पिंगु बन्धने । सीयते सातिः संबेन्धस्तद्वान् ॥ संपीत्या मतसंगीतौ कचित्स्वगुणकीर्तनाम् । शृण्वन्ननास्थया चक्रे नान्नपक्तिमवस्थितिम् ॥ ७ ॥ ७. संपीत्या सहपानेन कृत्वा मत्तानां मद्यपानां संगीति: सहगानं यत्र तस्मिन्मत्त संगीतौ क्वचित्स्थानेन्नपक्तिं यावता कालेनान्नपाकः स्यात्तावन्तमपि कालमवस्थिति राजा न चक्रे । कीदृक्सन् । स्वगुणकीर्तनां शृण्वन् । कया नास्थात् । अनास्थया महापुरुषत्वेन स्वगुणेष्ववहेलया ॥ समितिम् । सासुतीनाम् । अत्र “सम्० " [ ९३ ] इत्यादिना क्तिः ॥ साति । हेति । यूत्या | जूत्या । ज्ञयै । कीर्ति । इत्येते "साति०" [ ९४ ] इत्यादिना निपात्याः ॥ कीर्तनाम् । इत्यपि कश्चित् ॥ संगीतौ । संपीत्या | पक्तिम् । अत्र " गापा ०" [ ९५ ] इत्यादिना क्तिः ॥ अवस्थितिम् । अनास्थया । अत्र "स्थो वा " [ ९६ ] इति वा क्तिः ॥ प्रव्रज्येज्याजुषामास्या समज्यास्वव्यया च सः । विद्याभृत्यान् कचित्पश्यन्मेने चर्याफलं महत् ॥ ८ ॥ ८. स राजा चर्याफलं महत्मेने । कीदृक्सन् । कचिद्विधैव भृत्या वेतनं येषां तान्विद्याभृत्यान्यज्ञ विद्योपजीविनो महायाज्ञिकानित्यर्थः । पश्यन् । कया । अन्यया भ्रमणेन । कासु । प्रव्रज्येज्याजुषां प्रव्रज्यां दीक्षाविशेषमिज्यां च यागे च सेवमानानां यज्ञोपाध्या २ सी डी बद्धस्त. ३. सी डी 'पावक:. १ ए सी डी ति: पिगृ ४ सी डी गं से.. - Page #143 -------------------------------------------------------------------------- ________________ [है० ५.३.१००.] त्रयोदशः सर्गः । ११९ यानामास्यासमज्यास्वास्यायायुपवेशनाय समयासु सभासु यज्ञपाटकेवित्यर्थः । यदीदृशाः पुण्यात्मानो विद्याभृत्या मया दृष्टास्तेन चर्यायाः फलं महज्जज्ञ इत्यज्ञासीदित्यर्थः ॥ निपद्यायां निषद्यानिपत्याशय्याजुषश्वरान् । सोज्ञासीच्छद्मसुत्यौपः स्थिरमन्येत्यया कचित् ॥९॥ ९. क्वचित्स नृपश्चराञ् शत्रुहेरिकानज्ञासीत् । किंभूतान् । निपद्यायां राजमार्गे निषद्या हट्टास्ता एवात्युच्चत्वान्निपत्या भैरवपातभूमयस्तासां शय्या रचनाविशेषास्तज्जुषः । तथा छद्मना किल वयं यागार्थ सुत्याविनायिणो द्विजा इति व्याजेन सुत्यां सोमाधानपात्रं पान्ति ये तांश्छद्मना वल्लीरसपात्रधारकानित्यर्थः । एवंविधानपि कथमज्ञासीदित्याह । स्थिरमन्येत्यया स्थिरा मन्या कन्धरा यत्र सा येत्या गतिस्तया कृत्वा । तान् क्षुद्रतया जनानां राजवातौं कुर्वतां सावधानत्वान्निश्चलप्रीवया श्रावं श्रावं गच्छतो दृष्ट्वा । चरा एत इति राजाज्ञासीदित्यर्थः ॥ आस्या । अव्यया । प्रव्रज्या । इज्या । इत्यत्र “आस्यटि०" [ ९७ ] इत्यादिना क्यप् ॥ भृत्यान् । अत्र "भृगो नाम्नि" [ ९८ ] इति क्यप् ॥ समज्यासु । निपत्या। निपद्यायाम् । निषद्या । शय्या । सुत्या । विद्या। चर्या । मन्या । इत्यया । इत्यत्र “समज.” [ ९९ ] इत्यादिना क्यप् ॥ जनेच्छाकृत्ये जिज्ञासुः कापि गूढाकृतिक्रियः । तृष्णां याचां कृपां श्रद्धा भान्तर्धा च स निर्ममे ॥१०॥ १ सी डी त्याप स्थि. २ बी 'द्धां चान्त. १ ए सी डी त्रुहरि . २ सी डी निपद्या. ३ डी क्षुप्रत°. ४ ए सी डी त्वानिश्च. Page #144 -------------------------------------------------------------------------- ________________ १२० व्याश्रयमहाकाव्ये [जयसिंहः) १०. स्पष्टः । किं तु जनेच्छाकृत्ये लोकानामभिप्राय चेष्टां च । गूढे आकृतिक्रिये आकारगमनादिचेष्टे यस्य स तथा भान्तर्धा भाया राज्यशोभाया अन्तर्धा गोपनं च ॥ मृगयापरिसर्येच्छुरिवच्छन्नपदः क्वचित् । परिचर्याकृतोटाट्यां जज्ञेटाटां परस्य च ॥११॥ ११. कचिच्च राजा परिचर्याकृतो भक्तस्याटाट्यां गतिं जज्ञे निःशङ्कत्वादिगुणैतिवान् । परस्य च शत्रोश्चाटाटां गतिं साशङ्कत्वादिना जज्ञे । कीडक्सन् । छन्नावलक्षितौ पादौ पादन्यासौ यस्य सोज्ञात इत्यर्थः। मृगयाखेटेस्तदर्थ परिसर्या परिगमनं तदिच्छु - ब्धको यथा छन्नपदः स्यात् ॥ क्रियः कृत्ये । अत्र "कृगः श च वा" [ १०० ] इति शो वा चकाराक्यप् च ॥ पक्षे । आकृति ॥ मृगया । इच्छा । यात्राम् । तृष्णाम् । कृपाम् । भा। श्रद्धाम् । अन्तर्धाम् । एते "मृगयेच्छा." [ १०१ ] इत्यादिना निपात्याः ॥ परिसर्या । परिचर्या । इत्यत्र “परेः०" [ १०२ ] इत्यादिना यः ॥ अटाट्याम् । अटाटाम् । अत्र “वाटाव्यात्” [ १०३ ] इति वा यः ॥ जागर्यया निशार्धस्य ज्ञात्वेहां जागरावताम् । प्रशंसां च जुगुप्सां च कुर्वन्स निरगात्पुरात् ॥ १२ ॥ १२. स्पष्टः। किं तु प्रशंसां विद्याभृत्यादेः । जुगुप्सां चच्छअवतां चरादीनाम् ॥ जागर्यया । जागरा । इत्यत्र “जागुरश्च" [ १०४ ] इति-अ । यश्च ।। १ए त्वारिगु. २ बी टकस्त°. ३ ए गुरुश्च. सी डी गुरेश्च. ४ बी अ: । अश्च. Page #145 -------------------------------------------------------------------------- ________________ [है० ५.३.१०७.] त्रयोदशः सर्गः । १२१ प्रशंसाम् । जुगुप्साम् । अत्र “शंसि." [ १०५] इत्यादिना-अः ॥ ईहाम् । अत्र "क्केटः०" [ १०६ ] इत्यादिना-अः ॥ क्षमा भिदाच्छिदाभीषां सोसिभूषो व्यलङ्घयत् । पूर्वाद्भुतकथाचिन्ताचर्चापूजास्पृहापरः ॥ १३ ॥ १३. स नृपो भिदाच्छिदाभीपां पशुमत्स्यादिविदारणद्विधाकरण रौद्रां क्षमा पूर्वाह्य चण्डालमात्सिकादिसंबन्धिभूमि व्यलङ्घयत् । कीदृक् । असिना भूषा यस्य सोसिभूषस्तथा पूर्वेषां रामादीनामद्भुता याः कथास्तासां या चिन्ता स्मरणं चर्चा मनसि विचारः पूजा बहुमान: स्पृहेच्छा तत्परः ॥ अदोलातोलचित्तः सोप्रमाः कुम्बाश्च लङ्घयन् । चित्रकामनया प्राप नदी ब्राह्मीमवेदनः ॥ १४ ॥ १४. स राजा चित्रकामनयाश्चर्याभिलाषेण ब्राह्मीं नदी सरस्वती प्राप । कीहक्सन् । न दोलायाः प्रेङ्खायास्तोला साम्यं यस्य॑ तच्चित्तं यस्य सः । सात्विकत्वान्निश्चलचित्तोत एवावेदनो भयोत्थदुःखरहितोत एवाप्रमाः प्रमाणरहिता असंख्याः कुम्बाश्च न केवलं भिदाच्छिदाभीषां क्षमा सुगहना यज्ञवृत्ती(ती?)श्व लङ्घयन् ।। वन्दनोपासने कृत्वा सोञ्जलिग्रन्थनादिभिः । पादाभिघट्टनोदुर्मिश्रन्थनामुत्ततार ताम् ॥ १५ ॥ १५. स राजाञ्जलिग्रन्थनादिभिरञ्जलिरचनास्नानादिभिः कृत्वा १ ए त्वा तां नदी. १ ए पो सिदा. २ बी रणाद्वि'. ३ डी रणे रौ०. ४ बी मात्स्यका". ५ ए सी डी भूमिमभ्यल'. ६ वी स्य सः. ७ डीन् । चन्द. ८ डी त्वा चन्द. Page #146 -------------------------------------------------------------------------- ________________ १२२ घ्याश्रयमहाकाव्ये [जयसिंहः ] वन्दनोपासने कृत्वा तां नदीमुत्ततार । किंभूताम् । पादाभिघट्टनया पादाक्रमणेनोदुच्छलन्त्यूमिश्रन्थना कल्लोलरचना यस्यां ताम् ॥ क्षमाम् । अत्र "पितो" [ १०७ ] इत्यङ् ॥ भिदाच्छिदे । “भिदादयः" [ १०८ ] इति साधू ॥ भीषाम् । भूपः । चिन्ता । पूजा। कथा । कुँम्बाः । चर्चा । स्पृहा । तोल । दोला । इत्यत्र "भीपि." [ १०९ ] इत्यादिनाङ् ॥ अप्रमाः । अत्र "उपसर्गादातः” [ ११० ] इत्यङ् ॥ कामनया। अवेदनः । उपासने । श्रन्थेनाम् । अभिघट्टना । वन्दना । इत्यत्र "णिवेत्ति" [ १११ ] इत्यादिनानः ॥ ग्रन्थेरपीत्यन्ये । ग्रन्थना ॥ आश्चर्यान्वेषणेष्ट्या चातपर्येषणया च सः । परीष्ट्याध्येषणाभाजां चाटत्तीरेनधीष्टिकृत् ॥ १६ ॥ १६. स राजा तीरे नदीतट आटदभ्राम्यत् । कैहेतुभिः । आश्चर्यान्वेषणेष्ट्या चाश्चर्यविलोकनेच्छया चार्तपर्येषणया च पीडितानां विलोकनेन च । तथाध्येपणाभाजां सत्कारपूर्वो व्यापारोध्येषणा । तद्भाजां मुनीनां परीष्टया च शुश्रूषणया च । न च वाच्यमसौ द्रव्येच्छया कस्यापिच्छलं वीक्षितुमत्राटद्यतो नाधीष्टिं यानां करोत्यनधीष्टिकृन्निर्लोभत्वात्कस्यापि किमप्यगृह्णन्नित्यर्थः ॥ अन्वेषणा । इत्यत्र “इपोनिच्छायाम्" [ ११२ ] इत्यनः ॥ अनिच्छायामिति किम् । इष्टया ॥ १ डी चाश्चर्यवि. १ ए भूप । चि°. २ वी कथाः । कु. डी कथां । कु. ३ सी डी कुम्वा । चौं. ४ बी थिनं । अ. ५ ए सी डी ना । वेदना. ६ बी °पणाय च. ७ डी टया अध्ये०. ८ एम् । ईष्टया. Page #147 -------------------------------------------------------------------------- ________________ [है० ५.३.११५.] त्रयोदशः सर्गः। १२३ पर्येषणया । परीष्टया । अँध्येपणा । अनधीष्टि । इत्यत्र “पर्यधेर्वा" [११३] इति वानः ॥ क्रुधा काकयुदुद्धके कुञ्जथाभीः स भीतिदे।। समसंपद्विपद्धूप इति दीनं वचोशृणोत् ॥ १७ ॥ १७. अथ स राजा कुजे वनगहनमध्य इति वक्ष्यमाणं दीनमार्तं वचोशृणोत् । कीडक्सन । समे तुल्ये संपद्विपदौ यस्य स तथा महापुरुषत्वात्संपद्यहृष्यन्विपदि चाविषादीत्यर्थः । अत एवाभीः । किंभूते कुजे । भीतिदे भयप्रदेपि । यतः क्रुधा हेतुना काकयुधि काकैः सह रण उदुद्यता घूका यत्र तस्मिन् । यद्वचोशृणोत्तदाह । नाथोज्झसि किमहीर्मा ह्रीतिं त्यक्त्वा मया कृताम् । व्यावभाषीं व्यतीहां च व्यतीक्षां चास्मरन्निव ॥ १८ ॥ १८. हे नाथाविद्यमाना ह्रीर्मत्यागविपया लज्जा यस्य सोहीः संस्त्वं ह्रीतिं लज्जां त्यक्त्वा मां किमित्युज्झसि । कीडगिव । अस्मरन्निव । काम् । मया कृतां व्यावभापी विनिमयेन प्रेमालापं तथा व्यतीहां विनिमयेन नखक्षतादिस्मरचेष्टी च तथा व्यतीक्षां च विनिमयेन कटाक्षरीक्षणं च । एकान्तानुरक्तां स्वप्रेयसी मामजानन्निवेत्यर्थः ॥ क्रुधौं । युत् । संपत् । विपत् । इत्यत्र "कुत्” [ ११४ ] इत्यादिना विप् ॥ १ ए सी डी ह्रीमां ही . २ ए सी डी तीक्षा च. १ ए अध्यैप. २ ए सी डी °लापां त°. ३ बी टां त . ४ सी रक्तास्व. ५ ए सी डीधा । यत्. डी Page #148 -------------------------------------------------------------------------- ________________ १२४ ख्याश्रयमहाकाव्ये [जयसिंहः ] अभीः भीति । अहीः हीतिम् । अत्र "भ्यादिभ्यो वा" [११५] इति वा किम् ॥ च्यावभाषीम् । अत्र “व्यतिहारे०" [ ११६] इत्यादिना जः ॥ अनीहादिभ्य इति किम् । व्यतीहाम् । व्यतीक्षाम् ॥ अद्यैवाजीवनिर्मेस्तु यावद्वीक्षे वराक्यहम् । ग्लानिहानी न ते नाथ म्लानिज्यानी कुलस्य च ॥१९॥ १९. हे नाथाहं वराकी कृपापात्रं यावत्ते ग्लानिहानी हर्षक्षयाङ्गक्षयौ कुलस्य तव वंशस्य म्लानिज्यानी त्वन्मृत्युना मालिन्यं क्षयं च न वीक्षे तावन्मेद्यैवाजीवनिर्मृत्युरस्तु ॥ अजीवनिः । अत्र “नजोनिः शापे" [ ११७ ] इत्यनिः ॥ ग्लानिहानी । ज्यानी । अत्र "ग्लाहाज्यः” [ ११८] इत्यनिः ॥ म्लानि । इत्यपि कश्चित् ॥ का कारिः कान्त कपूरे कस्तूर्या का च कारिका । का कृतिश्चन्दने कृत्या कागरौ सक्षु का क्रिया ॥ २० ॥ इति पृष्टस्य प्रत्येकं सर्वेत्युक्तं पुरा तव । स्मरन्याम्यहं वह्निवेशिकां कासिकाद्य मे ॥ २१ ॥ २०, २१. अहं वह्निवेशिकामग्नौ प्रवेशमर्हामि । कासिकाद्य मे कोद्य ममावस्थातुं पर्यायः । कीदृक्सत्यहम् । स्मरन्ती । किमित्याह । हे कान्त कर्पूरे । निमित्तसप्तमीयम् । यथा शरदि पुष्पन्ति(?) । आतपे क्लाम्यतीति । कर्पूरनिमित्ता कर्पूरहेतुका या कारिविलेपनमण्डन १ सी डी कागुरौ. १बी ति । अ°. २ बी वीक्ष्ये ता. ३ ए हानि । का. ४ ए सी डी °ष्पन्ते । आ', Page #149 -------------------------------------------------------------------------- ________________ । है. ५.३.१११.] त्रयोदशः सर्गः । १२५ केशवस्त्रगृहवासनादिका क्रिया सा का। कोर्थः । कर्पूरहेतुकं किं विलेपनं क्रियते मण्डनं वा केशादिवासना वेत्यादिः । एवं कस्तूका च कारिका । चन्दने का कृतिस्तथागरौ का कृत्या क्रिया तथा स्रक्षु पुष्पमालासु च का क्रियेत्येवंप्रकारेण पुरा पूर्व मया पृष्टस्य तव प्रत्येकमेकं कर्पूरादि प्रति सर्वा विलेपनादिका समस्ता कारि(रिः) कारिका कृतिः कृत्या क्रिया चेत्येवंविधं प्रेमातिशयोत्थमुक्तं वचनम् ।। ममैधोभक्षिकोत्पेदे धारयामीक्षुभक्षिकाम् । यो ते तां मुश्च मेन्ताय यत्त्वदापद्विपूचिका ॥ २२ ॥ २२. यद्यस्मात्त्वदापद्विपूचिका तवापदेव विपूचिका मरणान्त उदरमहारोगस्त्वज्जीविताया मेन्ताय मृत्युहेतुरस्ति तस्मान्ममैधोभक्षिका काष्ठभक्षणमुत्पेदेवश्यकर्तव्यतया संपन्नेत्यर्थः । मृत्युहेतावुपस्थिते हि सत्त्वाधिकाः काष्ठभक्षणादि कुर्वन्ति । तस्माद्यामिक्षुभक्षिकामिनुभक्षणं ते तुभ्यं धारयामि तां मुञ्च । अनृणीभूयैव हि काष्ठभक्षणं क्रियत इति स्थितिः॥ अरोचकः कारिकायां जीविते भाषणे च मे । पयःपानं सुखं प्रेत्य करिष्यामि त्वया सह ॥ २३ ॥ २३. मे मम कारिकायां भोजनादिक्रियायां जीविते भाषणे च विषये न रोचतेत्रारोचको रोगविशेषोरुचिरित्यर्थः । तस्मात्प्रेय भ १ ए ममेधो . २ ए सी डी यां त तां. ३ सी डी मेताय. ४ बी 'द्विशूचि . १ बी केसव. २ बी सी डी यादि । ए. ३ सी डी °थागुरौ. ४ ए सी डी तत्र प्र°. ५ बी सी डी रिका कृ. ६ बी द्विशूचि . ७ बी विशूचि०. ८ ए. सी डी मेताय. ९ वी गमेधीम. Page #150 -------------------------------------------------------------------------- ________________ १२६ घ्याश्रयमहाकाव्ये [जयसिंहः] वान्तरं गत्वा त्वया सह सुखं त्वयाविरहितत्वेनैव सुखकारि पयःपानं दुग्धपानं करिष्यामि । एषा हि नागभार्या । नागानां च दुग्धमेव प्रियमित्युक्तं पयःपानं करिष्यामीति ॥ राजाच्छादनवस्त्रा प्रानन्दनी रमणीषु या । प्रसादकारणात्ते सा यायां प्रपतनं न वा ॥ २४ ॥ २४. याहं प्राक्प्राचि काले ते तव प्रसादकारणात्प्रसादाद्धेतो रमन्ते कान्तेषु रमण्यस्तास्वन्यभार्यासु मध्ये नन्दनी समृद्धा मुख्येत्यर्थः । अभूवम् । कीहक्सती । राजाच्छादनानि राजभिः परिधेयान्यतिश्रेष्ठानीत्यर्थः । वस्त्राणि यस्याः सा साहं ते प्रपतनं झम्पादानस्थानं न वा यायां काका किं तु यातुमर्हामि । “शतार्हे कृत्याच" [५. ४. ३५ ] इत्यर्हे सप्तमी । त्वया सहास्म्यपि झम्पां दास्यामीत्यर्थः ॥ भोजनाच्छादने लुब्धा प्राप्ते प्रस्कन्दनं त्वयि । इध्मव्रश्चनगोदोहनीभृत्स्थास्यामि किं न्वहम् ॥ २५॥ २५. त्वयि प्रस्कन्दनं कूपे पतनाय तत्तटं प्राप्ते सति भोजनाच्छादने भोजने वस्त्रे च लुब्धा सती किं न्वहं स्थास्यामि । कीदृशी । इध्मवश्वनगोदोहनीभृत्काष्ठभारानयनाय गवां दोहनाय च परशुपारिकाधारिणी । इदमुक्तं स्यात्पतिं विना हि ‘िया भोजनायाच्छादनाय च काष्ठभारानयनगोदोहनादिनीचकर्माण्येव कार्याणि तान्यहं पतिमनुगच्छन्ती नैव करिष्यामीत्यर्थः ॥ १ बी नां हि दु°. २ ए सादाद्धे. ३ ए समुद्रा मुखेत्य°. सी डी समुद्रा मु. ४ बी °द्धा सुखेल्यौं. ५ बी साहं. ६ डी स्त्रियो भो. Page #151 -------------------------------------------------------------------------- ________________ [ है० ५.३.१३०.] त्रयोदशः सर्गः । १२७ करिः । का कारिका । का क्रिया । का कृत्या । का कृतिः ॥ आख्याने । सर्वा कारिः । सर्वा कारिका । सर्वा क्रिया । सर्वा कृत्या । सर्वा कृतिः । अत्र "प्रश्न ० " [ ११९ ] इत्यादिना वेञ् ॥ कासिका । अनि (वह्नि)वेशिकाममि । इक्षुभक्षिकां ते धारयामि भक्षित्पेदे || प्रश्ने | का कारिका ॥ आख्याने । सर्वा कारिका । इत्यत्र “पर्याय ० " [ १२० ] इत्यादिना णकः ॥ 3 विपूचिका । अरोचकः । अत्र “नाम्नि पुंसि च " [ १२१ ] इति णकः ॥ कारिकायाम् । अत्र “भावे" [ १२२ ] इति णकः ॥ जीविते । अत्र " क्लीवे क्तः " [ १२३ ] इति कः ॥ भाषणे । अत्र "अनट् ” [ १२४ ] इत्यनट् ॥ पयःपानं सुखम् । राजाच्छादनवस्त्रा । इत्यत्र " यत्कर्म ०" [ १२५ ] इत्यादिनान्द ॥ रमणीषु । नन्दनी । इत्यत्र रम्यादित्वादनद [ १२६ ] कारणात् । इति "कारणम्" [ १२७ ] इति साधु ॥ भोजनाच्छादने । प्रपतनम् । प्रस्कन्दनम् । अत्र “भुजि० " [१२८ ] इत्यादिनान्द ॥ इध्मश्चन | गोदोहनी । इत्यत्र " करणाधारे " [ १२९ ] इत्यनट् ॥ ऊपाकरे प्रवानसंचरेगोचरव्यजे । वहीभस्कन्धवज्रास्यमक्षिकात्रज संकुले || २६ ॥ खलस्य मृत्योर्निंग कूपेस्मिन्नापदापणे । त्वं वेक्ष्यस्य हमी क्षिष्ये धिक् स्त्रियो बकचेष्टिताः ॥ २७ ॥ १ ए सी डी हारुस्क १ डी कारिका. २ सी डी "वेशका', ३ वी विशूचि . भो० ५ डी 'तनीम्. ४ बी साधुः ॥ Page #152 -------------------------------------------------------------------------- ________________ १२८ घ्याश्रयमहाकाव्ये [जयसिंहः २६, २७. अस्मिन्कूपे वं वेक्ष्यसि प्रवेक्ष्यस्यहमीक्षिष्येतश्च बकचेष्टिता बकवृत्तीः स्त्रियो धिग्गहें । यदि स्त्रियो बकवन्मायाविन्यो नाभविष्यंस्तदाहं स्त्री तव प्राणेभ्योप्यतिप्रिया त्वत्पुर एव कूपे प्रा. वेक्ष्यमित्यर्थः । किंभूतेस्मिन् । ऊपाकरे द्रवरूपक्षारद्रव्यविशेषस्य स्थाने तथा प्लवानहेतिसंकीर्णत्वात्प्लवेनोडुपेन तरीतुमशक्य इत्यर्थः । तथा नास्ति संचरः प्रवेशमार्गो यत्र तस्मिंस्तथातिनिम्नत्वादत्यन्धकारवत्त्वान्मक्षिकातिव्याप्तत्वाचागोचरोविषयोदृश्य इत्यर्थः । व्यज ऊपाकर्षणाय रज्जुबद्धघट्यादीनां निक्षेपमार्गों यत्र तस्मिंस्तथा वहाभा गोस्कन्धदेशतुल्याः स्कन्धा यासां तास्तथा वज्रास्या वज्रवत्तीक्ष्णप्रचण्डवका या मक्षिकास्तासां व्रजेन समूहेन संकुले व्याप्तेत एवापदापणे क्रयाणकवत्सुप्राप्यत्वाद्विपदा हट्टेत एव च खलस्य मृत्योर्निगमे मार्गतुल्ये पत्तनतुल्ये वा ॥ सत्वाकपो धीनिकपो ममासौ कुलयोः कषः । सुभगोपस्थितापत्ते ज्वलनिपकदारुणा ॥ २८ ॥ २८. हे सुभग निपचन्त्यनेन निपंकः कुलालभाण्डपाकस्थानम् । ज्वलन्योसौ निपकस्तद्वदारुणा संतापिकासौ प्रत्यक्षा ते तवोपस्थितापन्मम सत्त्वाकषः सत्त्वस्य परीक्षोपलस्तथा धीनिकपो बुद्धिपरीक्षोपलस्तथा कुलयोर्मातापितृपक्षयोः श्वशुरपितृपक्षयोर्वा कपः । अस्यां विपदि त्वदनुगमनेन नियूंढाया मम सत्त्वादीनि प्रमाणीभविष्यन्तीति भावः ॥ १ ए सी डी "वेक्षामि”. २ डी धाकारे, ३ वी थानि. ४ ए "त्वागो'. सी डी त्वादगो . ५ ए सी डी वज्रा. ६ डी ल्ये वा. ७ डी ग विप. ८ डी °न विप. ९ ए डी पकस्त°, सी पकस्त°. १० बी श्वसुर. ११ ए वः । कार. Page #153 -------------------------------------------------------------------------- ________________ [ है० ५.३.१३३.] त्रयोदशः सर्गः । १२९ करणे । प्लव ॥ आधारे । आकरे । अत्र "पुंनाम्नि घः” [ १३० ] इति घः ॥ गोचर । संचरे । वह । व्रज । व्यजे । खलस्य । आपणे। निगमे । बक । सुभग । कैपः । आर्कषः । निकषः । एते “गोचर०” [ १३१] इत्यादिना निपात्याः ॥ निपक । इत्यपि कश्चित् ॥ दशावतार्या आरामानद्युत्तारेवतारभाई। चेष्ट्यवस्तारयुग्मा गाद्विघ्नः कोपीत्यथोचल ॥ २९ ॥ २९. अथाथ वा किं बहूक्तेनेत्यर्थः । उच्चल मया सह कूपे प्रवेशाय शीघ्रं प्रचल । कस्मात् । इति हेतोः । तमेवाह । अवतरति विष्णुरेष्वित्यवतारा मत्स्यादय एषां पूजार्थं प्रतिकृतयोप्यवतारा मत्स्यादीनां प्रतिमाः । दशावताराः समाहृता दशावतारी तदर्थं भवनमप्युपचारादशावतारी तस्या दशावतारीभवनस्य संबद्धात्सरस्वतीनिकटवर्तिन आरामादुद्यानात्सकाशान्नद्युत्तारे नद्यास्तीर्थेवतारभागवतरन्कोपि नरो मा गान्मा यासीत् । कीदृक् । चेष्टन्तेनेन चेष्टो बलमस्यास्ति चेष्टी तथावस्तृणन्त्यनेनावस्तारः पटभेदस्तेन युग्युक्तश्च सन् । विघ्नो बलेन ग्रहणाद्वस्त्रेण बन्धनाच्च त्वामनुगच्छन्त्या मम कूपप्रवेशेन्तरायहेतुः॥ करणे । चेष्टी ॥ आधारे । आरामात् । इत्यत्र "व्यञ्जनाह" [ १३२ ] इति घम् ॥ १ ए सी डी क् । वेष्टय°. २ ए डी चलः । अ. १ डी रे । अं. २ ए सी कप । आ°. ३ एकष । नि०. सी कथ । नि'. ४ सी डी रीभ. ५ डी टतेने. ६ सी ञ् । ब°. १७ Page #154 -------------------------------------------------------------------------- ________________ १३० व्याश्रयमहाकाव्ये [ जयसिंहः] अवतार्याः । अवस्तार । इत्यत्र “ अवात्तृस्तृभ्याम् ” [ १३३ ] इति घञ् ॥ बहुलाधिकारादसंज्ञायामपि । अवतार । भावे घञ् । उत्पूर्वादपि । उत्तारे ॥ शुक्संहारः कृपाधारो गुणावायोथ भूपतिः । वचः कुञ्जे लतोद्यावे श्रुत्वेत्यभिससर्प सः ॥ ३० ॥ ३०. अथ स भूपतिर्जयसिंह इति पूर्वोक्तं वचः श्रुत्वा लतोद्याव उद्यूयन्ते तिलादयोस्मिन्नुद्यावो यज्ञपात्रं लतानामुद्याव इव वली - नामाधार इत्यर्थः । कुजे वनगहनेभिससर्पाभिमुखं ययौ । यतः कीदृक् । शुचः शोकस्य संहारो मधुरवचनादिना प्रलयकालतुल्यस्तथा कृपाधारः कृपालुः । कृपाधारोपि यदि शौर्यादिगुणहीनः स्यातदा तत्र गन्तुं न शक्नुयादित्याह । गुणावाय एत्य वयन्त्यत्रावार्य - स्तन्तुवायशाला गुणः शौर्यादय एव गुणास्तन्तवस्तेषामावाय इव ॥ तत्र स्वदार संतुष्टो न्यायाध्यायो ददर्श सः । अजारचेष्टितं द्वन्द्वमवहारालयोपमः ॥ ३१ ॥ ३१. अवहारालयो ग्राहाकरोब्धिस्तेनोपमा यस्य स तथाब्धिगम्भीरः स राजा तत्र कुजे द्वन्द्वं स्त्रीपुरुषमिथुनं ददर्श । कीदृशम् । नजराणां चेष्टितं चौर्यरतव्यञ्जिका व्याकुलत्वादिचेष्टा यस्य तत् । न च वाच्यमसौ कामवासनया स्त्रीदर्शनाभिलाषेणैतद्ददर्श । यतः स्वदारसंतुष्टः । एतदपि कुत इत्याह । न्यायाध्यायो न्यायस्याध्याय इव मूर्तं नीतिशास्त्रमिवेत्यर्थः ॥ न्यायँ । आवायः । अध्यायः । उद्यावे | संहारः । अवहार | आधारः । I दार । जार । इत्येते "न्याय ० " [ १३४ ] इत्यादिना निपात्याः ॥ १ए वास्तू बी वास्तुभ्या २ सी 'यशा'. गुणा शौ. ४ बी 'णाः ७ सी डी ध्याय । उौं, • सौर्या ५ बी न्यायध्या. ८ ए बी सी 'हार: । आ. ३ ए सी डी ६ बी 'य । अवा. Page #155 -------------------------------------------------------------------------- ________________ [है० ५.३.१३५.] त्रयोदशः सर्गः । १३१ ऊचे शुष्काखरानायगतमीनातुरं नरम् । क्षरत्सुधोदङ्करसोपमस्मितभृताखनः ॥ ३२ ॥ ३२. राजा नरमूचे । कीडक्सन् । सुधोदच्यतेनेन सुधोदकस्तस्य रसः सुधैव क्षरन्यः सुधोदङ्करसस्तेनात्याह्लादकत्वादुपमा यस्य तत्तथा यस्मितमीषद्धास्यं तेन भृता आखनाः खानकानि येन स तथा । किंभूतं नरम् । शुष्काखरः शुष्काखानकमानायो जालं द्वन्द्वे तयोर्गतः पतितो यो मीनस्तद्वदातुरमाकुलम् ॥ यदूचे तदाह । उदकोदश्वनी कस्त्वमत्राखविपमे तटे । खभासाखनिकवकान् व्योमाखानं च पूरयन् ॥ ३३ ॥ ३३. आखविषमे खानकैर्विषमेत्र तटे कूपतीरे कस्त्वम् । कीदृक् । स्वभासा स्वकान्त्याखनिकवकान्खानकानि व्योमाखानं चाकाशमेव खानकं च पूरयंस्तथोदकोदञ्चन्युदकोदञ्चनयुक्तः ॥ सुलभापदि देशेसिन्महाखनिकदुर्गमे । शुचिम्लायतिखेदीनां विषयः का न्वियं च ते ॥ ३४ ॥ ३४. अस्मिन्देशे प्रदेशे ते तव संबन्धिनीयं प्रत्यक्षा स्त्री च का नु का । किंभूते । महाखनिकैर्दुर्गमं दुःखेन गमनं यत्र तस्मिन्नत एव सुलभेन सुखप्राप्त्या प्रधाना आपदो यत्र तस्मिन् । किंभूतेयम् । शुचिम्लायतिखेदीनां शुचीति म्लायतीति खेदीति शब्दानां विषयः शुच्-म्ला-खिद्-धातूनां शोचति म्लायति खिद्यत इत्यादिप्रयोगेषु क१ बी हाखानि'. २ बी चिप्लावय. १ सी डी धोदुच्य. २ ए सी डी शुष्कख'. ३ ए सी डी शुष्कखा. ४ डी कानि. सी कान्स्वन. ५ ए सी डी नी प्र. ६ सी चते म्ला'. Page #156 -------------------------------------------------------------------------- ________________ १३२. व्याश्रयमहाकाव्ये [ जयसिंह: ] त्वेन गोचर इत्यर्थः । यद्वा शुचिः शोको म्लायतिम्लानिः खेदि - दैन्यं धात्वर्थास्तेषामाधारत्वेन विषयः || यच्चानीपत्करं कृत्यं तत्रापीषद्वचं त्वया । सुवचं दुर्वचमपि सज्जनैर्हि सतां पुरः || ३५ ॥ ३५. अनीषत्करं च न केवलं सुखसाध्यं दुःखसाध्यं च यत्कृत्यास्ते तत्रापि विषये त्वयेपचमनायासेन वक्तव्यं दुःसाध्यमपि निःशङ्कमुच्यतामित्यर्थः । हि यस्माद्दुर्वचैमपि कष्टहेतुत्वादुःखेन वाच्यमपि सतां साधूनां पुरः सज्जनैः सुवचमुभयेषामपि साधुत्वेनैक्यात् ॥ ईषन्म्लानंभवं स्वातंभवं वा दुःस्थिरंभवम् । कस्माच्वया त्वदार्त्या यदीपदार्द्रकरोम्यहम् || ३६ || ३६. यद्यस्मात्त्वदायी कहमीपदे करोनायासेनार्द्रचित्तीक्रियेतिपीड्य इत्यर्थः । तस्मादहो नर त्वं वदेतिगम्यते । कस्माद्धेतोस्त्वयेषन्म्लानंभवमीषदनायासेन म्लानीभूयते स्वार्तंभवं वा सुखेनातभूयते च । दुःस्थिरंभवं वा विमनस्कत्वेनात्र दुःखेन स्थिरीभूयते च ॥ सुविक्लवंकरः कच्चिदसिदुर्विक्लवं करैः । द्विह्निर्दुःशासनैर्दुर्योधनैर्दुर्दर्शनैरथ ॥ ३७ ॥ 1 ३७. कच्चिदिष्टपरिप्रश्ने । असि त्वं द्विङ्गिः शत्रुभिरथ किं सुविक्लवंकरः सुखेन विक्लवीक्रिय से परिभूयस इत्यर्थः । किंभूतैः । दुर्द १ ए सी डी ध्यं च. २ डी 'येप° डी 'दाद्रक.. ५ ए सी डी स्वातांभ सीडी से भू. ३ ए सी डी 'चनम ४ बी सी ६ ए सी डी च । दुस्थि. ७ ए Page #157 -------------------------------------------------------------------------- ________________ [ है० ५.३.१३७.] त्रयोदशः सर्गः । शनैरतितेजस्वित्वाहुःखेनावलोक्यैस्तथा दुःशासनैलिष्ठत्वादुःखेन शिक्षणीयैरत एव दुर्योधनैरन्तर्भूतणिगर्थत्वेन दुःखेन योधनीयैरत एव च दुःखेनाविक्लवा विक्लवाः क्रियन्ते ये तैर्दुरभिभवनीयैरित्यर्थः ॥ अनीपच्छासनो दुर्धर्षणो दुर्मर्षणोपि च । मया सुशासनस्तेरिर्दुरुत्थानं न तत्त्वया ॥ ३८ ॥ ३८. तेरिर्मया सुशासनः सुखेन शिक्षणीयः । किंभूतोपि । अनीषच्छासनोपि तथा दुर्धर्षणो दुरभिभवनीयोपि दुर्मर्षणोपि च दुःसह्योपि च । तत्तस्मात्त्वया न दुरुत्थानं किं तु सुखेन त्वयोदेतव्यमित्यर्थः ॥ ईषद्दानं मयानीपदानेपि त्वत्कृते सखे । सुयानमसुयानेपि दुर्ज्ञानं तद्वदेहितम् ॥ ३९ ॥ ३९. हे सखेनीषद्दाने दुःखेन देयेपि वस्तुनि विषये त्वत्कृते त्वदर्थं मयेषदानं सुखेन दीयते तथासुयानेपि महाकूपादौ सुयानं सुखेन गम्यते तत्तस्माहुर्ज्ञानं दुर्जेयमीहितं स्वाभिप्रायं वद ॥ तेजोदुर्दर्शदुर्धर्षमूचे सोपीति भूपतिम् । शृणु दुःशास दुर्योध दुर्मोशेषमावयोः ॥ ४० ॥ ४०. स्पष्टः । किं त्वावयोः संबन्ध्यशेपं समस्तमर्थाद्वृत्तान्तम् ।। उदङ्क । इति "उदकोतोये" [ १३५] इति निपात्यम् ॥ अतोय इति किम् । उदकोदञ्चनी ॥ आनाय । इति "आनायो जालम्" [ १३६] इति निपात्यम् ॥ १ ए दुर्भ. २ सी णो नं. डी गोपि. ३ डी ते सुखे. ४ डी हिनां । हे. १ ए सी डी क्लवाः क्रि. २ डी गोपि च. ३ सी न । अना. Page #158 -------------------------------------------------------------------------- ________________ १३४ व्याश्रयमहाकाव्ये [ जयसिंहः ] 23 आख । आखर । आखनिक | आखनिकवकान् । आखनः । आखानम् । अत्र "खनो ड० [ १३७ ] इत्यादिना ड- डर इक इकवक- घ घञ्-प्रत्ययाः ॥ खेदीनाम् | शुचि । म्लायति । इत्यत्र “इकि० " [ १३८ ] इत्यादिनाकिस्तवः ॥ 1 भावे । दुर्गमे । सुलभ । ईषद्वचं त्वया ॥ कर्मणि । दुर्वचम् । सुवचम् | अनीषत्रम् | अत्र " दुःसु० " [ १३९ ] इत्यादिना खल ॥ दुःस्थिरंभवम् । स्वातंभवम् । ईपम्म्लानंभवम् । दुर्विवं [ कैरः । सुविक्लवं ] करः । ईषदाकरः । अत्र "च्व्यर्थे ०" [ १४० ] इत्यादिना खल | दुःशासनैः। सुशासनः। अनीषच्छासनः । दुर्योधनैः । दुर्दर्शनैः । दुर्धर्षणः । दुर्मर्षणः ॥ आदन्त । भावे | दुरुस्थानम् । सुयानम् । ईषद्दानम् ॥ कर्मणि । दुर्ज्ञानम् । असुया । अनीषाने । अत्र “शास ( सू ? ) युधि ० " [ १४१ ] इत्यादिनानः ॥ आदन्तवर्जितेभ्यः केचिद्विकल्पमिच्छन्ति । तन्मते दुःशास । दुर्योधः (ध) । दुर्दर्श | दुर्धर्ष[म् ] | दुर्मर्ष | इति ॥ एकोनविंशः पादः ॥ मर्त्यलोकात्कदायात एष आयामि नन्वहम् । गमिष्यसि कदा तत्र गच्छाम्येयमहं ननु ॥ ४१ ॥ आयान्तं पश्य यान्तं मामित्येन्योन्योक्तिशालिभिः । नागै रम्यास्ति पाताले नाम्ना भोगवती पुरी ॥ ४२ ॥ ४१, ४२. अहो त्वं मर्त्यलोकात्कदायात आगम इति प्रश्न | एक: कश्चित्प्रत्याह । नन्विति प्रतिवचने । एष आयाम्यधुनैवागा १ एम्यहं. २ ए डी 'त्यन्योक्ति', १ डी 'खरनिक | आखानिक | आ. ४ कुवरं । ई, ५ डीम् । ३. २ बी आखान: ३ ए इति किश्तिव:. ६ डी दुर्म Page #159 -------------------------------------------------------------------------- ________________ [ है ०५.४.२. ] त्रयोदशः सर्गः । १३५ मित्यर्थः । अपरस्त्वाह । आयान्तं पश्याधुनैवागतं जानीहीत्यर्थः । तथाहो तत्र मर्त्यलोके कदा त्वं गमिष्यसीति प्रश्न एकः प्रत्याह । नन्वयमहं गच्छाम्यधुनैव गमिष्यामीत्यर्थः । अपरस्त्वाह । यान्तं मां पश्याधुनैव गमिष्यन्तं जानीहीत्यर्थः । इत्येवंविधा या अन्योन्यमुक्तयस्तच्छालिभिः । शिष्टं स्पष्टम् ॥ कदागा अयमागां कंप्यस्येष्याम्यसौ विभो । इतीशाला पवांस्तत्र रत्नचूडोस्ति नागराट् ॥ ४३ ॥ ४३. तत्र भोगा (ग) वत्यां रत्नचूडो नाम नागराजस्ति । कीदृक् । ईशस्य वासुकेरालापः संभाषणा तद्वान् । आलापमेवाह । अहो कदागाः सेवार्थं मत्पार्श्वे कस्यां वेलायामायासीरिति प्रश्ने प्रत्या [ह] | हे विभो अमागां तवा ( था ) हो कहें ( ) ध्यसि । अधुना मत्पार्श्वगतः पुनः कदागमिष्यसीति प्रश्न आह । असावेष्यामीति । अतिमान्यत्वाद्वासुकित्वकण (किस्तं क्षण ?) मपि सु (स्व ?) पार्श्वान्मोक्तुं नेच्छतीत्यर्थः ॥ कदायातः । एष आयामि । आयान्तं पश्य । कदा गमिष्यसि । अयं गच्छामि । यान्तं पश्य । इत्यत्र " सत् ० " [१] इत्यादिना वर्तमानावत्प्रत्ययाः । वावचनाद्यथाप्राप्तं च । कदागा अयमागाम् । कष्यसि एष्याम्यसौ ॥ शङ्खपाल कुलोत्तंस त्वमायासी रणे यदि । दैत्यानं जैपमित्यूचे स्वयं वासुकिनापि यः ॥ ४४ ॥ 1 ४४. स्पष्टः । किं तु । आयासीरागमिष्यसि । अजैषं जेष्यामि । यो रत्नचूडः । एतेनास्यातिविक्रान्तत्वोक्तिः ॥ १ ए कष्यस्येष्या° २ एनजीप १ सी अजेषं. २ एस्या वि.. Page #160 -------------------------------------------------------------------------- ________________ १३६ व्याश्रयमहाकाव्ये [जयसिंहः] यद्यधीषे प्रहृष्याम इति नित्यं प्रशासितुः । नाम्ना कनकचूडोहं पुत्रस्तस्य महौजसः॥४५॥ ४५. स्पष्टः । किं तु हे पुत्र यदि त्वमधीषे पठिष्यसि तदा वयं प्रहृष्यामो हर्षिष्याम इत्येवंप्रकारेण प्रशासितुः शिक्षयितुः । तस्य रत्नचूडस्य ॥ यद्येष्यति गुरुग्छन्दोध्येष्ये चेच्छोरमेष्यति । श्वोध्येष्ये तर्कमप्याश्वित्युक्त्या ताँतमर्षयः(महर्षयम् ?)४६ ४६. स्पष्टः । किं तु गुरुरुपाध्यायः । छन्दश्छन्दःशास्त्रम् । चेच्छः कल्ये । गुरुररं शीघ्रमेष्यति । तदाहं तर्कमपि न केवलं छन्दः ॥ यद्यादेक्ष्यस्यथाशंसेधीयीय मि(नि)खिलागमान् । त्वं चेत्प्रसन्नः सिद्धा मे विद्येति गुरुमस्तवम् ॥४७॥ ४७. अहं गुरुमुपाध्यायमस्तवम् । कथमित्याह । हे गुरो त्वं यद्यादेक्ष्यस्याज्ञापयिष्यसि । अथानन्तरं तदेत्यर्थः । अहमाशंसे संभावये निखिलागमानधीयीय पठिष्यामीत्यर्थः । यतस्त्वं चेत्प्रसन्नो मयि प्रसन्नीभविष्यसि तदा मे विद्या सिद्धा सेत्स्यतीति ।। रणे यदि त्वमायासीदैत्यानजैपम् । यद्यधीषे प्रहृष्यामः । अत्र “भूतवच्चाशंस्ये वा" [ २ ] इति भूतवत्सद्वच्च प्रत्ययाः ॥ पक्षे यद्येष्यति गुरुश्छन्दोध्येष्ये ॥ क्षिप्रार्थे । चेच्छोरमेष्यति । श्वोध्येष्ये तर्कमप्याशु ॥ आशंसार्थे । यद्यादेक्ष्यस्यथाशंसेधीयीय निखिलागमान् । इत्यत्र “क्षिप्र०' [ ३ ] इत्यादिना भविष्यन्तीसप्तम्यौ ॥ क्षिप्रार्थे ते न(र्थ एते नेति ?) वक्तव्ये भविष्यन्तीवचनं स्व (श्व)स्तनीविषयेपि भविष्यन्ती यथा स्यादित्येवमर्थम् ॥ १ सी डी °ध्यसि । श्वो?. २ ए 'त्युक्ततो । तम'. ३ सी तातेम°. १ सी डी सन्नी. Page #161 -------------------------------------------------------------------------- ________________ [है० ५.४.७.] त्रयोदशः सर्गः । १३७ त्वं चेत्प्रसन्नः सिद्धा में विद्या । इत्यत्र “संभावने सिद्धवत्" | ४ ] इति सिद्धवत्प्रत्ययाः ॥ अद्य यावद्भुशमदा यावजीवं च दास्यति(सि)। प्रीति ममेति संतुष्टो गुरुाँ पर्यपाठयत् ॥ ४८ ॥ ४८. कीदृक्सन । संतुष्टः संतोषवाक्यं भणन्नित्यर्थः । कथमित्याह । अद्य यावदद्यतनं दिनं यावद्भशमत्यर्थं मम प्रीतिं विनयादिना प्रमोदमदास्तथा यावज्जीवं च दास्यसि । यावजीवसि तावदास्यसि चेति ॥ अतीता याष्टमी तस्यामनि(न)ध्यायोजनिष्ट यत् । यापि चागामिनी तस्यामनि(न)ध्यायो भविष्यति ॥४९॥ तद्न्तावा य आवेश्मास्यावरार्धपि संहिताम् । गुणयिष्यामि तातैवं ब्रुवन् गुरुमरञ्जयम् ॥ ५० ॥ ४९, ५०. स्पष्टौ । किं तु तत्तस्मादनध्यायस्य भूतत्वाद्भविष्यस्वाच हेतोरावेश्म वेश्म यावद्योध्या मार्गो गन्ता (न्ता) मया यास्यते कर्मणि श्वस्तनी । अस्याध्वनोवरार्धेयर्वाग्भागेपि संहितां सप्तशतप्रमाणं ग्रन्थभेदं गुणयिष्याम्यनध्यायद्वयेगुणनेन शास्त्राणां विस्मरणभयाद्यथा सर्वेषां शास्त्राणां गुणनं स्यादिति संहितां प्रयन्मे (ने)न शीघ्रं गुणयि. प्यामीत्यर्थः । हे तात गुरो ॥ अद्य यावदृशं प्रती (प्रीति)मदाः। यावज्जीवं प्रीतिं दास्यसि ॥ आसत्ता । अतीता याष्टमी तस्यामनध्यायोजनि[ष्ट] । यापि चागामिनी तस्यामनध्यायो भविष्यति । इत्यत्र “नानद्यतनः०" [५] इत्यादिना ह्यस्तनीस्व(श्व) स्तन्यौ न ॥ गन्ताध्वा य आवेश्मास्यावरार्धपि संहितां गुणयिष्यामि । इत्यत्र "एष्यति." [६] इत्यादिना श्वस्तनी न ॥ १ सी डी नं या . २ सी डी इम या. ३ ए यम्नेन. ४ बी ना स्वस्त. १८ Page #162 -------------------------------------------------------------------------- ________________ १३८ व्याश्रयमहाकाव्ये [ जयसिंहः ] यो हेमन्त आगाम्याग्रहायण्यास्ततोवरे । पुष्पिष्यन्ति ममोद्याने लवल्यः सर्वतोपि हि ॥ ५१ ॥ आगामी पौषमासो यो दशरात्रस्य योवरः । तत्र कर्ता युक्त मित्रैरु निकोत्सवम् ॥ ५२ ॥ त्रिंशद्रात्रो य आगाम्यवरे तस्यार्धमासि तु । श्रोतास्मि द्विगुरोर्व्याख्यां पृथग्व्याख्या हिं तन्मम ॥ ५३ ॥ त्रिंशद्रात्रो य उक्तोस्यावरे पञ्चदशाहके । स्वप्तास्मीति दमनः सहाध्याय्यब्रवीन्मम ॥ ५४ ॥ ५१ - ५४. मम सहाध्यायी दमनो नाम नागकुमारो ममाग्रेब्रवीत् । किमित्याह । योयमित्यादि । स्पष्टम् । किं तु 1 अयमैषमस्तनः ः । ततस्तत्र हेमन्ते । आग्रहायण्या मार्गशीर्ष्याः सकाशादव व भागे । लवल्यो लताविशेषाः । दशानां रात्रीणां समाहारो दशरात्रोवरोर्वा - भागरूपः । उद्यानं विषयतयास्त (स्त्य ? ) स्याः क्रीडाया उद्यानिक तस्या उत्सवं कर्तास्महे लवली पुष्पोच्चयनाद्यर्थं करिष्यामः । तथा त्रिशद्रात्रत्रिंशद्रात्रसमाहाररूपो मासोर्थात्कार्तिक आगामी तस्यावरेर्वाग्भागवर्तिन्यर्धमासि त्वर्धमासे पुनरहं गुरोरुपाध्यायात् । द्वौ वारावस्या द्विर्व्याख्यां श्रोतास्मि । पौषाद्यदशरात्रे द्यानिकोत्सवेन व्याख्याभङ्गो भावीत्यत्र द्वे व्याख्याने भणिष्यामीत्यर्थः । तत्तस्माद्धेतोर्ह स्फुटं मम पृथगन्य सहाध्यायिभ्यो भिन्ना व्याख्या भविष्यति । १ ए सी डी 'द्यानको'. २ सी डी हि तान्मनः । त्रि. ३ ए सी डी न सुप्ता १ ए सी डी धासिका. डा. ४ सी मासे. २ ए 'साहे व सी डी साहे. ३ ए सी ५ बी वयां द्वि०. Page #163 -------------------------------------------------------------------------- ________________ [है० ५.४.७.] त्रयोदशः सर्गः। १३९ तथा यस्त्रिंशदात्रः कार्तिक उक्तः पूर्वमागामितया भणितस्तस्यावरे पञ्चदशाहकेर्वाग्भागवर्तिषु पञ्चदशसु दिनेष्वहं न स्वप्तास्मि व्याख्याखयभणनचिन्तनव्यापृतत्वेन स्वापवेलाया अभावान्न शयिष्य इति ।। अयमागामिमासस्य परतः पर्ववासरात् । पठित्वा भविता सिद्धो लवलीदर्शयिष्यति ॥ ५५ ॥ अदर्शयिष्यो लवलीस्त्वं तक्षककुलाय्य चेत् । अत्याश्चर्य न कस्योदपादयिष्यः सचेतसः ॥५६॥ दृष्टस्त्वं कुहकस्यार्थी तदातान्यश्च भिक्षुकः । अप्यद्रक्ष्यत्स चेदप्याम्नास्यदृष्टो न तु त्वम् ॥ ५७ ॥ प्रत्यष्ठास्यः कथं मिथ्यैतद्विगर्हामहे वयम् । कथं प्रतीयाच्छ्रद्धत्तेन्योपि चेति तमब्रु(ब्र)वम् ॥५८॥ ५५-५८. इत्येवमुपहासप्रकारेणासत्यवादित्वप्रकारेण च तं दमनकमहम (ब्र)वम् । प्रकारमाह । अहो अयं दमनक आगामिमासस्य कार्तिकस्य संबन्धिनः पर्ववासरात्पूर्णिमादिनात्परतः पश्चात्पठित्वानेकविद्या अधीत्य सिद्धो विद्यासिद्धो भविता भविष्यति । ततो विद्याप्रभावेन लवलीदर्शयिष्यति । तथा हे तक्षककुलाग्र्य चेत्त्वं लवलीरदर्शयिष्यस्तदा कस्य सचेतसोत्याश्चर्यं नोदपादयिष्यो हेमन्ते लवल्यो न पुष्पन्त्येवेति । तत्र लवलीः पुष्पिता न दर्शयिष्यसि न च कस्याप्याश्चर्यं करिष्यसीत्यर्थः । हेमन्ते लवल्यः पुष्पन्त्येव परमसौ हेमन्ते लवल्यो न पुष्पन्त्येवेति भ्रान्त्या जाननेवं वक्ति । तथा उ हे दमनक मया त्वं कुहकस्येन्द्रजालाश्चर्यस्यार्थीदृष्टस्तदाता कुहकस्य __ १ डी विक्षो ल°. २ ए सी डी 'ब्रुवाम्. १ ए उक्तं पू. २ बी शदि०, ३ सी डी द्यायधी. ४ बी सी विष्य ५ सी °या तु कु. Page #164 -------------------------------------------------------------------------- ________________ १४० याश्रयमहाकाव्ये [जयसिंहः ] दातान्यश्च भिक्षुको दृष्टः । परं स भिक्षुकश्चेत्त्वामप्यद्रक्ष्यद्बाढं दृष्टवानभविष्यत्तदा त्वामानास्यत्कुहकविद्यामपाठयिष्यत् । न तु त्वं भिक्षुकेण दृष्टस्तस्मादसतीर्लवलीस्त्वं दर्शयितुं नालं भविष्यसीत्यर्थः । अतश्चैतद्धेमन्ते लवलीनां पुष्पोद्भवनं मिथ्यालीकं कथं त्वं प्रत्यष्ठास्यः स्थापितवान्न कथमपीत्यर्थः । वा यद्वा यदि त्वं मिथ्यैतत्प्रतिष्ठितवांस्तदा प्रतितिष्ठ परमित्यर्थः । अन्योपि न केवलमहमपरोपि जनः कथमलीकमेतत्प्रतीयात्प्रतीतवांस्तथा कथं श्रद्धत्ते संभावितवान्न कथमपीत्यर्थः । तस्मादेतद्विस्फुटं गर्हामह इति ॥ योयं हेमन्त आगाम्याग्रहायण्यास्ततोवरे पुष्पिष्यन्ति लवल्यः । अत्र "कालस्य." [७] इत्यादिना न श्वस्तनी ॥ अनहोरात्राणामिति किम् । आगामी पौषमासो यो दशरात्रोस्य योवरस्तत्र कर्तास्मह उद्यानिकोत्सवम् । त्रिंशदात्रो य आगाम्यवरे तस्यार्धमासि श्रोतास्मि व्याख्याम् । त्रिंशद्वात्रो य उक्तोस्थावरे पञ्चदशाहके न स्वप्त स्मि । इति त्रिविधेयहोरात्रे मा भूत् ॥ अयमागामिमासस्य परतः पर्ववासरालवलीदर्शयिष्यति । भविता सिद्धः । अत्र “परे वा" [ ८ ] इति न श्वस्तनी वा ॥ चेल्लवलीरदर्शयिष्योत्याश्चर्य कस्य नोदपादयिष्यः । अत्र "सप्तम्यर्थे." [९] इत्यादिना क्रियातिपत्तिः ॥ लवलीदर्शनं हेतुराश्वर्योत्पादनं फलं चान सप्तम्यर्थः॥ दृष्टस्त्वं कुहकस्यार्थी तहातान्यश्च भिक्षुकः । अप्यद्रक्ष्यत्स चेर्दप्याम्नास्यदृष्टो न तु त्वम् । अत्र "भूते" [१०] इति क्रियातिपत्तिः ॥ १ बी द्रक्षद्वा. २ ए त्वान्नाम्ना. सी त्वानाम्ना. डी त्वाम्ना. ३ बी थं प्र'. ४ सी ना श्व'. ५ बी द्रक्षत्स. ६ डी दास्य'. ७ ए प्यान्नास्य. ८ ए ते क्रिया इ०. बी ते क्रि'. Page #165 -------------------------------------------------------------------------- ________________ [ है०५.४.११.] त्रयोदशः सर्गः। १४१ प्रत्यष्टास्यः कथं मिथ्यैतद्नामहे वयम् । अत्र "वोतात्प्राक्" [११] इति वा क्रियातिपत्तिः ॥ वावचनाद्यथाप्राप्तं च । कथं प्रतीयात् । कथं श्रद्धत्ते गर्हामहे ॥ सोपि मामब्रवीदेवं जातु त्वं दुर्जनायसे । अपि त्वं विब्रवीष्यमानहो गर्हामहे वयम् ॥ ५९॥ ५९. स्पष्टः । किं तु जात्वपी क्षेपद्योतको । अपि त्वं विव्रवीष्यसान् । जातु त्वं दुर्जनायसे । अत्र "क्षेपेपि०" [१२] इत्यादिना कालत्रयेपि वर्तमाना ॥ निन्दसि । निन्देिष्यसि । निन्दितवान् । दुर्जनायसे । दुर्जनायिष्यसे । दुजर्नायितवान् । एवमन्यत्रापि भावना कार्या ॥ कथं हसेर्यकुरुषे मर्मास्पाक्षीरुपारुजः । परित्यक्ष्यसि साधुत्वं दौर्जन्य श्रयितासि धिक् ॥ ६० ॥ ६०, कथं किमिति त्वं हसेर्मामुपहसेस्तथा कथं त्वं न्यकुरुष उपहासेन मां पराभवसि । कालत्रये प्रयोगाविमौ । तथा कथं मर्मास्पाक्षीदृष्टस्त्वं कुहकस्यार्थीत्यादिना मम मर्मोदघट्टयस्तथा कथमुपारुजो मर्मोद्बट्टनेन मामपीडयोत एव कथं त्वं साधुत्वं शिष्टतां परित्यक्ष्यसि । अत एव च कथं दौर्जन्यं श्रयितासि । अत एव च त्वं धिग्धिकृतः॥ कथं हसेः । कथं न्यक्कुरुषे धिक् । इत्यत्र "कथमि०" [१३] इत्यादिना सर्वकालेषु सप्तमीवर्तमाने ॥ वावचनाद्यथाप्राप्तं च । मर्मास्पाक्षीः । उपारुजः । श्रयितासि । परित्यक्ष्यसि धिक् ॥ १ बी °देव जा. २ ए सी डी क्षीरपारुजा । प. १ डी प्राप्तं. २ ए सी डी 'न्दित. ३ ए सी डी °यित°. ४ डी °सेस्त०. ५ ए सी डी विधौ । त. ६ ए सी डी रुजा म°. Page #166 -------------------------------------------------------------------------- ________________ १४२ व्याश्रयमहाकाव्ये भुजंगमः स को नाम योस्माद्विष्याद्धसिष्यति । न श्रदधे न क्षमे वास्मान्वि ( वा वि ?) त्स्यति मिषेच्च यः ॥ ६१ ॥ ६१. नात्याक्षेपे । कः स भुजंगमो योस्माद्विष्यात्तथा योस्मान्हसिष्यति । तथा न श्रदधे न वा क्षमे ययोस्मान्विरोत्स्यति विप्रहीष्यति । तथा योस्मान्मिषेच्च स्पर्धेत । कालत्रयेप्यमी प्रयोगाः । सर्वेपि भुजङ्गा अस्मत्तो हीना इति कीदृगेकस्त्वं य एवमस्मासु द्वेषोपहास विरोधस्पर्धाः करोषीत्यर्थः । स्पर्धमानः स कृष्णमित्यादाविवा - स्मन्मिषेदित्यत्र सकर्मकत्वम् ॥ न श्रद्दधे न क्षमे वा पुराहमपि दुर्मते । किं भवानेवमस्मासु ब्रूयाच्चेष्टिष्यतेथ वा ।। ६२ ।। ६२. हे दुर्मते कुटिलाशय किं भवानेवमुपहासादिप्रकारेणामासु विषये ब्रूयाद्भाषेत । अथ वैवमुपहासादि चेष्टिष्यते चक्षुविक्षेपविशेषादिना करिष्यति । कालत्रये प्रयोगाविमौ । इदमहं पुरा 3 [ जयसिंहः ] ४ पूर्वं न श्रद्दधेपि न क्षमेपि वा । “पुरायावतोर्वर्तमाना” [ ५. ३. ७. ] इत्यतीते वर्तमाना । तव मायिनस्त्रिकालविषये एवं वचनचेष्ठे परैरुक्ते अप्यहं सरलाशयत्वात्पुरा न संभावितवानपि न च सोढवानपीत्यर्थः ॥ भुजंगमः स को नाम यस्माद्विष्यादसिष्यति । इत्यत्र " किंवृत्ते ०" [१४] इत्यादिना सप्तमीभविष्यन्त्यौ ॥ न श्रद्दधे न क्षमे वा योस्मान्मिषेद्विशेत्स्यति च ॥ किंवृत्तेपि । न श्रदधे न १ बी यसि । न. १ ए सी डी 'थामा. डी षिवा. ५ डी व्यथ. २ सी दुर्गते. ३ ए सी डी रिति. ४ सी Page #167 -------------------------------------------------------------------------- ________________ १४३ . [है० ५.४.१७.] त्रयोदशः सर्गः। क्षमे वा पुरा किं भवानेवमस्मासु ब्रूयाञ्चेष्टिष्यतेथ वा । इत्यत्र "अश्रद्धा." [१५] इत्यादिना सप्तमीभविष्यन्त्यौ ॥ न श्रद्दधे न च सहे लवलीदर्शयिष्यति । हेमन्ते किंकिलेत्युक्तिीर्जन्यव्यञ्जिका तव ॥ ६३ ॥ ६३. अहो कनकचूडेत्येवंविधा तवोक्तिदौर्जन्यव्यञ्जिका । केयाह । न श्रद्दधे न च सहे यदहो दमनक । किंकिलेति वाक्यालंकारे प्रसिद्धिद्योतने वा । पुष्पितत्वेन लोके प्रसिद्धाः पुष्पिता इत्यर्थः । लवलीहेमन्ते भवान्दर्शयिष्यति कालत्रये प्रयोगोयं न कदापि दर्शितवान्न च दर्शयिष्यति न च दर्शयतीत्यर्थ इति ।। भार्या मेत्र पणो यन्न श्रद्दधे न क्षमेप्यहम् । अस्ति लोके स यो मां हि विवादेन विजेष्यते ॥ ६४ ॥ ६४. अत्र लवलीपुष्पादर्शने भार्या मे पणो यदि हेमन्ते पुष्पिता लवलीन दर्शयामि तदा भार्यां हारयामीत्यर्थः । यद्यस्माद्धेतोर्हि स्फुटं यो मां विवादेन विजेष्यते जितवा जेष्यति जयति वा स लोके जगत्यस्तीदमहं न श्रद्दधे नापि क्षमे न कोप्यस्तीत्यर्थः ॥ न श्रद्दधे न च सहे लवलीदर्शयिष्यति हेमन्ते किंकिल । न श्रद्दधे न क्षमेप्यहमस्ति लोके स यो मां विजेप्यते । अत्र "किंकिल०" [१६] इत्यादिना भविष्यन्ती ॥ अथाहम (ब्र)वं चैवं न श्रद्दधे न च क्षमे । मिषेत्कोपि मया जातु गर्वी वा विवदेत यत् ॥ ६५ ॥ १ सी डी' न क्ष. १ सी डी न किं. २ ए सी डीली हेम'. ३ डी भार्या हा. ४ बी °ति स. ५ सी डी मे नैको. Page #168 -------------------------------------------------------------------------- ________________ १४४ व्याश्रयमहाकाव्ये [ जयसिंहः] भवेर्यदि विवादी त्वं हारयेयमहं यदा। तदङ्गीकृत एवायं त्वत्पणेन पणो मया ॥६६॥ ६५, ६६. अथ दमनस्यैवंभणनानन्तरमहं चाहमप्येवमब्रु(ब)वम् । यथाहं न श्रद्दधे न क्षमे च यत्कोपि कश्चिदपि गर्वी गर्विष्ठः सजातु कदाचिदपि मया सह मिषेद्विवदेत वा । परं यदि त्वं विवादी भवेस्तथा यदाहं हारयेयं हरन्तं पणं प्राप्नुवन्तं त्वामनुकूलाचरणेन प्रयुञ्जीय । कालत्रयेमी प्रयोगाः । तत्तदा त्वत्पणेन कृत्वायमेव भार्यालक्षण एव पणो मयाङ्गीकृतः । भवेरियेयमित्यत्रापि न श्रद्दधे न च क्षम इति योऽयम् । यतोसौ दमनस्यापि वादित्वं स्वस्य हारकत्वं चाश्रद्दधानोक्षाम्यंश्चाह ।। न श्रद्दधे न क्षमे मिषेत्कोपि मया जातु । गर्वी वा विवदेत यत् । हारयेयमहं यदा । भवेर्यदि विवादी त्वम् । इत्यत्र "जातु." [१७] इत्यादिना सप्तमी ॥ धिग्यत्रेत्याक्षिपेर्नस्त्वं तर्जेर्वा यच्च यत्र वा । प्रगल्भेथा जयेर्यञ्च न क्षमे श्रद्दधे न तत् ॥ ६७ ॥ ६७. हे दमन यत्र निमित्तसप्तम्यर्थे तत्र पू(भू?)तोयमों येनासत्यलवलीपुष्पसमर्थनरूपेण निमित्तेन नोस्मानिति जातु त्वं दुर्जनायस इत्यादिप्रकारेणाक्षिपेनिन्देस्तथा यञ्च तर्जेर्वा । यच्चेति क्रियाविशेषणं भार्या मेत्र पण इति यद्दण्डमाविष्कुर्याश्च तद्धिग्निन्दामस्तथा यत्र वा यस्मिंश्च हैमनलवलीपुष्पदर्शनविषये त्वं प्रगल्भेर्थी धार्श्व १ ए सी डी हं चाह. १ सी डी तत्वदा त्वत्पण्येन. २ ए थेत्रत्र. ३ सी डी मे प. ४ सी डी श्व हे दमन ल°. ५ डी गल्भथा. ६ ए सी डी था नक्षमे न श्रद्दधे तत् । इत्य. Page #169 -------------------------------------------------------------------------- ________________ [ है० ५.४.२०.] त्रयोदशः सर्गः। १४५ कुर्या यच्च जयेस्तन्न क्षमे न श्रद्दधे चालीकत्वात् । कालत्रयेमी प्रयोगाः ॥ धिग्यच्च तर्जेः । यत्रेत्याक्षिपेनस्त्वम् । यच्च जयेः । यत्र प्रगल्भेथाः । न क्षमे न श्रद्दधे तत् । इत्यत्र "क्षेपेपि(च!)." [ १८ ] इत्यादिना सप्तमी ॥ चित्रं यत्रैवं जल्पेस्त्वं कुप्येयचेतिवादिभिः । स्वैनिषिद्धौ कलेरावां प्रतिज्ञाय पणं स्थितौ ॥ ६८ ॥ ___६८. आवां पणं भार्यापणं प्रतिज्ञाय स्थितौ वाकलहान्निवृत्तौ । यतः स्वैः स्वजनैः कलेक्किलहान्निषिद्धौ । किंभूतैः सद्भिः । इतिवादिभिः । यथा चित्रमाश्चर्यं यत्र देशे काले प्रयोजने वा त्वमप्येवं साध्वनुचितं जल्पेर्यच्च त्वमपि कुप्येः । कालत्रये प्रयोगाविति ॥ . चित्रं यच्चैवं कुप्येस्त्वम् । यत्रैवं जल्पेः । अत्र "चित्रे" [१९] इति सप्तमी ॥ चित्रमन्धोद्रिमारोक्ष्यत्ययं यदि जयेद्धि नः । एवमावां प्रजल्पन्तौ ततो निजगृहं गतौ ॥ ६९ ॥ . ६९. ततोनन्तरमावां निजगृहं गतौ । किंभूतौ सन्तौ । हि स्फुटं चित्रमाश्चर्यं यद्ययं नोस्माञ्जयेत्तदा चित्रमन्धोद्रिमारोक्ष्यति । कालत्रये प्रयोगौ । एवं जल्पन्तौ ।। चित्रमन्धोद्रिमारोक्ष्यति । इत्यत्र “शेषे०" [ २० ] इत्यादिना भविष्यन्ती । अयदाविति किम् । चित्रमयं यदि जयेद्धि नः । अत्राश्रद्धाप्यस्तीति "जातुयद्यदायदौ सप्तमी" [१७] इति सप्तमी ॥ १ सी त्रैव ज. १ सी डी स्वैः क. २ ए सी डी ति ॥ य. ३ बी भूतो हि. ४ डी टं चैवमा. १९ Page #170 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये जयसिंहः] एपोपि हारयेनोत हारयेयं मृशनिति । तेनाहूतोन्यदोद्याने लवलीर्द्रष्टुमभ्यगाम् ॥ ७० ॥ ७०. अहमन्यदा हेमन्ते तेन दमनेनाहूत उद्याने लवलीद्रष्टुमभ्यगाम् । कीहक्सन् । मृशंश्चिन्तयन् । किमित्याह । एष दमनोपि बाढं हारयेत्तथोत बाढमहं न हारयेयं दमनोग्रेपि बाढं हारितवान् हारयत्यतोधुनापि हारयिष्यति । नाहं त्वेवमित्यर्थ इति ॥ उत हारयेयम् । अपि हारयेत् । इत्यत्र “सप्तमी०" [ २१ ] इत्यादिना सप्तमी ॥ लवल्याः प्रेक्ष्य पुष्पाणीत्यध्यायं हन्त माय्यसौ । प्रदर्शयेदपि फलान्यपि कल्पद्रुमानयेत् ॥ ७१ ॥ करिष्यत्यन्यदप्येष शक्तो दमनकश्छलम् । संभावयामि याचेत पणं म्लानिं च दास्यति ॥ ७२ ॥ ७१, ७२. लवल्याः पुष्पाणि प्रेक्ष्येत्यध्यायमचिन्तयं यथा मायी कुहकविद्यया दाम्भिकोसौ दमनोपि लवैलानि लवलीफलान्यपि दर्शयेत्तथापि कल्पद्रुमानयेत् । मायाबलेनासौ त्रिकालविषयेपि लवलानामपि दर्शने कल्पद्रोरप्यानयने शक्तः संभाव्यत इत्यर्थः । तथैष दमनकोन्यदप्यत्यसंभाव्यमपरमपिच्छलं मायां करिष्यति । यतः शक्तश्छले समर्थोत एव संभावयामि पणमपि याचेत शक्तोयमधुना पण१ डी वल्योः प्रे. २ ए सी डी पणम्ला'. १ ए बाढम°. २ ए प्रेक्षेत्य. ३ ए दाभिको. *अनया व्याख्यया 'दर्शयेदपि लवलान्यपि कल्पद्रुमानयेत्' इति मूलेन भाव्यमिति भाति. ४ ए सी डी मनोन्य°. ५ बी लेन स. Page #171 -------------------------------------------------------------------------- ________________ [ है. ५.४.२४.] त्रयोदशः सर्गः। १४७ मपि याचिष्यते याचते याचितवानैवेति संभावयामीत्यर्थः । अत एवं च संभावयामि शक्तोसौ म्लानिमपि दास्यति ॥ अथोचे दमनः संभावयामि लवलानि यत् । पश्येर्दातुं पणं चेच्छेन मां निन्दितुमिच्छसि ॥ ७३ ॥ ७३. स्पष्टः । किं तु लवलानि लवलीपुष्पाणि पश्येः शक्तस्त्वं पश्यसि द्रक्ष(क्ष्य)स्यपश्यश्चेत्यर्थः ।। तथाहीन्माह कोप्येत्य यात्रां वाञ्छति हुल्लडः । वाञ्छेदागमनं वोत्र यस्य वारः स गच्छतु ॥ ७४ ॥ ७४. स्पष्टः । परं यात्रां पूजाविशेषम् । हुल्लडो नाम फणी । वो युष्माकं स्वपार्श्व आगमनं वाञ्छति । अत्रैतेषु युष्मासु मध्ये यस्य वारो गमनपर्यायः ॥ शक्यसंभावने । अपि फलानि प्रदर्शयेत् ॥ अशक्यसंभावने । अपि कल्पद्धमानयेत् । अत्र “संभावने०” [ २२ ] इत्यादिना सप्तमी ॥ तदर्थानुक्ताविति किम् । करिष्यत्यन्यदप्येष शक्तः ॥ संभावयामि याचेत पणम् । अत्र "अयदि०" [२३] इत्या दिना वा सप्तमी। पक्षे यथाप्राप्तम् । म्लानिं दास्यति ॥ ददाति । अदात् । इति स्वयं ज्ञेयम् ॥ अयदीति किम् । संभावयामि लवलानि यत्पश्येः । पूर्वेण नित्य सप्तमी । इच्छेः । इच्छसि । वान्छेत् । वाञ्छति । इत्यत्र "सतीच्छार्थात्" [२४] इति वा सप्तमी ॥ १ बी श्येदातुप०. २ ए °नं चोत्र. सी नं वात्र. डी नं चात्र. १ ए सी डी याचिते. २ ए नेववे'. ३ सी डी व सं. ४ सी डी ने इत्या. ५ डी इच्छ°. Page #172 -------------------------------------------------------------------------- ________________ १४८ व्याश्रयमहाकाव्ये नागैर्दमन आहूयाथोचे वारस्तवैषमः । २ यदि गच्छेद्भवांस्तत्र जीवेन्नागकुलं ततः ॥ ७५ ॥ ७५. स्पष्टः । किं त्वैषमोस्मिन्वर्षे । तत्र हुल्लडपार्श्वे यदि भवान् गच्छेद्यास्यति । ततस्तदा नागकुलं जीवेज्जीविष्यति । यद्वा कालत्रये प्रयोगावेतौ ॥ मां सोप्यचेत्र चेचं यास्यसि मोक्षा (क्ष्या) मि ते पणम् । हिमनं वानयस्यूपं चेत्ततोपि त्यजाम्यहम् ॥ ७६ ॥ ७६. स्पष्टः । किं तु सोपि दमनश्च । अत्र हुल्लडपार्श्वे ॥ चेन्नाजैपार्न मादिक्षस्तन्मे श्रद्धानयेयम् । [ जयसिंहः ] ऊषं कच्चित्पणं मुञ्चस्युक्त्वेत्यत्राहमागमम् ॥ ७७ ॥ 3 २ ७७. अत्र स्थानेहमागमम् । किं कृत्वा । उक्त्वा । किमित्याह । उहे दमन चेत्वं मां नाजैषीस्तदा मा मां नादिलो हुल्लडयात्रायामूषानयने वा नाज्ञापयस्तत्तस्माच्छ्रद्धाभिलाषो म ऊपममानयेयमधुनानेष्याम्यानयाम्यानीतवानेव चेत्यर्थः । परं कच्चिदिष्टपरिप्रभे । त्वं पणं मुञ्चसीति ॥ यदि गच्छेद्भवांस्तत्र । जीवेन्नागकुलं ततः । अत्र "वर्त्स्यति ० " [ २५ ] इत्यादिना वा सप्तमी ॥ पक्षे । चेवं यास्यसि । मोक्ष्यामि ते पणम् ॥ केचित्तु I सर्वेषु कालेषु सर्वविभक्त्यपेंवाई वा सप्तमीं मन्यन्ते । तेन पक्षे आनयस्यूपं चेत्ततोपि त्यजामि । चेन्नाजैपीन मादिक्ष इत्यपि ॥ १ ए सी नामकु. २ ए लं सतः. ३ ए 'पीमदि'. सी डी 'धीर्मदि. १ डी 'मिष्याम्या° २ ए सी त्वं मा ना° ३ बी दा मां. ४ बी पो ऊ°. ५ ए सी 'हममा ६ ए सी डी व देत्य'. ७ वी वसति ८ सी डी 'ना स. ९. बी मोक्षामि. १० ए पदं स० डी पदं. ११ बी सी 'दं स ०. Page #173 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः । १४९ श्रद्धानयेयम् । अत्र “काम ० " [२६] इत्यादिना सप्तमी ॥ अकच्चितीति किम् । कच्चित्पणं मुञ्चसि ॥ [ है ० ० ५.४.२८० ] तदिच्छाम्यनुमन्येथाः प्रार्थये गच्छ संप्रति । अत्रेोषार्थं प्रवेक्ष्यामि कृपे वज्रास्यमक्षिके ।। ७८ ।। ७८. तत्तस्मादिच्छाम्यहं हे पुरुष त्वमनुमन्येथाः कूपप्रवेशेनुमतिं दद्यास्तथाहं प्रार्थये त्वं संप्रति स्वस्थानं गच्छ । शिष्टं स्पष्टम् ॥ इच्छाम्यनुमन्येथाः । प्रार्थये गच्छ । इत्यत्र " इच्छार्थे० " [२७] इत्यादिन सप्तमीपञ्चम्यौ | सहैव नय मां कुर्याः प्रसादमितिवादिनी । कूपप्रवेशविनोयं वल्लभा मे सुलोचना ॥ ७९ ॥ ७९. नाम्ना सुलोचना । शिष्टं स्पष्टम् ॥ संध्यामर्चत्विनं चार्चेदिहासीताथ गच्छतु । रात्र्यन्तेस्मिन्भवान्कि मे चिन्तया हि मुमूर्षतः ॥ ८० ॥ ८०. अस्मिन्निदानींतने राज्यन्ते रात्रिपर्यवसाने भवान्संध्यां प्रभातसंध्यामर्चत्विनं चादित्यं चार्चेत्तथेहास्मिन्स्थान आसीत तिष्ठेद्थाथ वा गच्छतु । हि यस्मान्मुमूर्षतो मे चिन्तया किं न किंचित् । मैचिन्तां मुक्त्वा त्वं संध्यार्चनादिस्वार्थं कुर्वित्यर्थः ॥ अथ भूपस्तमित्यूचे रक्षेः स्वं रक्ष च प्रियाम् । कुर्यां हुल्लडयात्रां किमुतोषं तेर्पयाण्यहम् ॥ ८१ ॥ ८१. स्पष्टः । किं तूताथ वा । ते तुभ्यम् ॥ आख्याहि हुल्लड: कोयं ब्रूयास्तस्य च चेष्टितम् । धेहि स्वास्थ्यं न भीर्घेया दध्याश्रानुमतो मुदम् ॥ ८२ ॥ १ ए सी डी स्वास्थां न, १ डी 'मन्ये ०. २ ए डी रात्रान्ते. ३ बी मम चिन्तां . Page #174 -------------------------------------------------------------------------- ________________ १५० याश्रयमहाकाव्ये [जयसिंहः ८२. पूर्वाधं स्पष्टम् । त्वया भीर्दमनाद्भीतिर्न घेया न धार्या किं तु स्वास्थ्यं धेहि । त्वं हि प्रेषितोनुज्ञातस्तवावसरश्च भियोधारणे स्वस्थताधारणे च । तथानुमतो मयानुज्ञातः संस्त्वं मुदं दध्याश्च ॥ विधौ । प्रसादं कुर्याः नय माम् ॥ निमन्त्रणे । इन चार्चेत्संध्यामर्चतु ॥ आमन्त्रणे । इहासीताथ गच्छतु ॥ अधीष्टौ। रक्षेः स्वं रक्ष च प्रियाम् ॥ संप्रश्ने । कुर्या हुल्लडयात्रां किमुतोपं तेर्पयाणि ॥ प्रार्थने । ब्रूयाश्चेष्टितमाख्याहि हुल्लडः कोयम् । इत्यत्र “विवि०" [२८] इत्यादिना सप्तमीपञ्चम्यौ ॥ भीर्न धेया धेहि स्वास्थ्यम् । अत्र "प्रेष०' [२९] इत्यादिना कृत्यपजम्यौ ॥ अनुज्ञायां सप्तमीमपि केचिदाहुः । दध्याश्वानुमतो मुदम् ॥ ऊर्ध्व मुहूर्तान्मदत्तं प्राप्नुयास्त्वं स्वमीप्सितम् । गच्छ स्ववेश्म द्रष्टव्यः स्खलोकस्तं स्म नन्दय ॥ ८३ ॥ ८३. स्पष्टः । किं तू मुहूर्ताद्वटिकाद्वयानन्तरं महत्तं स्वमात्मीयमीप्सितमूषं तथा स्मः प्राकट्ये । उत्सवेन प्रकटं यथा स्यादेवं तं स्वलोकं नन्दय । त्वं हि प्रेषितोनुज्ञातस्तवावसरश्च स्वेप्सितप्राप्तौ स्ववेश्मगमने स्वलोकदर्शननन्दनयोश्च ।। ___ ऊर्ध्वं मुहूर्तादीप्सितं प्राप्नुयाः । स्वलोको द्रष्टव्यः । स्ववेश्म गच्छ । इत्यत्र “सप्तमी च०” [ ३० ] इत्यादिना सप्तमी कृत्याः पञ्चमी च ॥ ऊर्ध्वं मुहूर्तात्तं स्म नन्दय । इत्यत्र "स्मे पञ्चमी" [ ३१ ] इति पञ्चमी ॥ नागोथोचे स्मै शृण्वेतत्कालो मे शंसितुं त्वयि । यथाभूत्समयो गन्तुं नागानां हुल्लडं प्रति ॥ ८४ ॥ १ सी डी लोकं तं स्म. २ ए°न्दयः । स्प. सी °न्दयं । स्प. ३ बी स्म सृण्वे. १ सी स्तथाव. २ ए सी डी णे च. ३ ए सी डी दिकृ. ४ सी न्दयं । त्वं. ५ डी पितानुजातस्तथाव. ६ सी डी मी कृ०. ७ ए सी डी त्त्विं स्म. Page #175 -------------------------------------------------------------------------- ________________ [ है० ५.४.३५.] त्रयोदशः सर्गः । १५१ ८४. अथ नागः कनकचूड ऊचे । यथा । अहो महापुरुष त्वयि विषये मम शंसितुं वक्तुं कालः प्रस्तावस्तस्माद्यथा हुल्लडं प्रति गन्तुं नागानां समयोभूत्तथा शृणु स्म प्रकटमाकर्णय ॥ नागान्प्लावयितुं वेला जयस्येति विचिन्तयन् । प्रचेतोवरदृप्तोगात्पातालं हुल्लडः फणी ॥ ८५॥ ८५. हुल्लडः फणी पातालमगात् । कीडक्सन् । प्रचेतोवरदृप्तो वरुणदत्तप्लावनविषयप्रसाददर्पिष्टोत एव नागान्प्लावयितुं मम वेला जयस्य च नागपराभवस्य च वेलेति विचिन्तयन् ॥ शृणु स्म । इत्यत्र “अधीष्टौ" [ ३२ ] इति पञ्चमी ॥ कालः शंसितुम् । प्लावयितुं वेला । समयो गन्तुम् । अत्र "काल." [ ३३ ] इत्यादिना तुम् ॥ वावचनाद्यथाप्राप्तं च । वेला जयस्य ॥ ऊचुनर्नागास्तमेत्येति कालोयं यजयेद्भवान् । समयो यदवेन्नश्च न वेला यन्निमजयेत् ॥ ८६ ॥ ८६. स्पष्टः ॥ कालोयं यजयेगवान् । न वेला यन्निमजयेत् । समयो यदवेत् । इत्यत्र "सप्तमी यदि" [३४ ] इति सप्तमी ॥ त्वमेवाहश्च शक्तश्च भारो वाह्यस्त्वयैव नः । त्वमेवाज्ञापयेरमांस्तदादिश कृतं क्रुधा ॥ ८७ ॥ ८७. हे हुल्लड त्वमेवाहश्च शक्तश्चास्माकं भारवहन आज्ञापने च योग्यः समर्थश्च । तस्मान्नोस्माकं भारः कार्यप्राग्भारस्त्वयैव वाह्यस्त१ ए सी डी वाहंश्च. न् । वे'. ३ डी मेवाहंश्च. ४ ए सी १ सी डी ति चि. २ बी वाहंश्च. ५ सी डी स्माकं. Page #176 -------------------------------------------------------------------------- ________________ १५२ ध्याश्रयमहाकाव्ये [जयसिंहः] था त्वमेवास्मानाज्ञापयेरादिशेस्त्वत्कि करा वयमित्यर्थः । तत्तस्मादादिश कृतं मृतं क्रुधा ॥ त्वयैव भारो वाह्यः । त्वमेवाज्ञापयेः । त्वमेवाहश्च शक्तश्च । इत्यत्र "शक्त." [३५] इत्यादिना कृत्याः सप्तमी च ॥ हुल्लडः माह कश्मीरेष्ववश्यं स्थायिनो मम । उत्तरायणमहे गाम्या दाय्यनुहायनम् ॥ ८८ ॥ अवश्यगेयो गाथानां गीते यश्च भक्तिमान् । वारेणैकोस्तु वो नो चेप्लावयिष्ये रसातलम् ॥ ८९ ॥ ८८, ८९. हे नागा ममोत्तरायणमहे गाम्यवश्य गन्तानुहायनं प्रतिसंवत्सरमर्ची दायी ऋणादाता च वो युष्माकं मध्य एको नागो वारेणास्तु । कीदृशस्य । कश्मीरेषु देशेष्ववश्यं स्थायिनस्तिष्ठतः । कीहक्सन । भक्तिमांस्तथा गाथानां मवर्णनाप्रधानार्याणामवइयगेयो निश्चयेन गायंस्तथा गीतेश्छन्दोविशेषस्य गेयश्चाधमागायश्च । नो चेद्यद्येवं न तदा रसातलं प्लावयिष्ये ॥ आवश्यके । अवश्यं स्थायिनः । अवश्यगेयः ॥ आधमाये । अर्चा दायी। गीते यः । अत्र "णिन् च०” [ ३६ ] इत्यादिना णिन् कृत्याश्च ॥ वोढा त्वमस्मदर्चाया जीया जीवेतिवादिनः । हुल्लडस्तान्विसृज्यागात्कश्मीरान्हिमदुर्गमान् ॥ ९० ॥ १ सी गीतेगें. २ बी सी डी वारण. ३ डी त्कस्मीरा. नः । फुल'. ४ बी १ सी कृत कु. डी कृतं कु. २ ए सी डी वाहंश्च. ३ ए सी डी "ताथ वो. ४ सी वश्यस्था. ५ सी डी नानाम', Page #177 -------------------------------------------------------------------------- ________________ [है० ५.४.४१. ] त्रयोदशः सर्गः । १५३ ९०. हे हुल्लड त्वमस्मदर्चाया अस्मत्कर्तृकपूजायाः कर्मणो वोढा वोढुमर्हः सञ्जीया जीवेतिवादिनस्तान्नागान्विसृज्य मुत्कलयित्वा । शिष्टं स्पष्टम् ॥ क्ष्मामप्युत्पाटयामैवंवादिनो ये पुराहयः । मा कुपडुलड इति भीता वारेषु तेप्ययुः ॥ ९१ ॥ ९१. स्पष्टः ।। वोढास्मदचीयाः । अत्र “अर्हे तृच्" [ ३७ ] इति तृच् ॥ जीयाः । जीव । इत्यत्र “आशिषि " [ ३८ ] इत्यादिनाशीः पञ्चम्यौ ॥ क 1 श्चित्तु समर्थनायां पञ्चमीमिच्छति । क्ष्मामप्युत्पाटयाम ॥ मा कुपत् । इत्यत्र "माझ्यद्यतनी " [ ३९ ] इत्यद्यतनी ॥ माम धाक्षीद्धिमं मेति हिमेनोपाय मादिशत् । दमनो मा स्म गृहान्मे दारानित्यागमं त्विह ।। ९२ ॥ ९२. हिमं मा स्म मा मां धाक्षीद्दहदिति हेतोर्दमनो हिमेनोपाय मामादिशदहं तु मे दारान्दमनो मा स्म गृह्णादिति हेतोरिह स्थान आगमम् ॥ मास्म गृह्णात् । मा स्म धाक्षीत् । इत्यत्र "सस्मे ह्यस्तनी च " [ ४० ] इति ह्यस्तन्यद्यन् ॥ तत्पतित्वात्र कूपेहमप्राप्तोषोपि चान्तरा । वज्रास्यमक्षिकाक्षुण्णो भविष्यामि सुखी क्षणात् ॥ ९३ ॥ ९३. स्पष्टः ॥ मक्षिकाक्षुण्ण भविष्यामि । इत्यत्र “धातोः ०” [४१] इत्यादिना क्षु ४ एसी १ बी 'प्युताट २ सी डी यामेव ' . म. १ ए सी डी मनौषा, २० ३ ए सी डी 'मनौषा'. Page #178 -------------------------------------------------------------------------- ________________ १५४ व्याश्रयमहाकाव्ये [जयसिंहः ण्णेति भूतकालः प्रत्ययो भविष्यामीति भविष्यत्कालेन प्रत्ययेनाभिसंबध्यमानो यथाकालमपि साधुः। बहुवचनादधात्वधिकारविहिता अपि तद्धिता धातुसंबन्धे सति कालभेदे साधवः स्युः । सुखी भविष्यामि ॥ तवोपं देहि देहीति ददामीति वदन्नथ । धेहि धेहीति तमधान्नृपतिः पाणिना भुजे ॥ ९४ ॥ ९४. अथ हे नाग तवोपं देहि देहीति ददामि भृशमभीक्ष्णं वा ददामीत्यर्थः । इति वदन्नृपतिस्तं नागं भुजे पाणिना घेहि धेहीत्यधात्कूपे पतन्तं भृशमभीक्ष्णं वा दधार ।। याहि याहीति यास्यन्ति मक्षिका ध्वनिनेत्यथ । राज्ञा हन्येस्व हन्यस्खेति जघ्ने तटवेतसः ॥९५ ॥ ९५. ध्वनिना वेतसाघातशब्देन मक्षिका भृशमभीक्ष्णं वा यास्यन्तीति हेतोरथ राज्ञा तटवेतसः कूपतटस्थवेतसवृक्षो भृशमभीक्ष्णं वा हतः ॥ नश्यत नश्यतेत्येव नश्यथेतीव तद्धनौ। उड्डयस्खोड्डयस्वेत्युड्डयन्ते साथ मक्षिकाः ॥ ९६ ॥ ९६. भृशमभीक्ष्णं वा यूयं पलायध्वमितीवेटश इव तद्धनौ वे. तसाघातशब्दे सत्यथ मक्षिका भृशमभीक्ष्णं वोड्डीनाः ॥ तिष्ठत तिष्ठत यूयं स्थेयास्तेत्युरगं ब्रुवन् । अत्रान्तरेकरोज्झम्पां कूपे निर्मक्षिके नृपः ॥ ९७ ॥ ९७. स्पष्टः । किं तु तिष्ठत तिष्ठतेत्यत्रेतिशब्दो वाक्यसंबन्धाया१ डी णिनो भु. २ डी न्यस्वे'. ३ सी डी श्यते'. १ ए 'यं पालय. २ डी शमभी'. ३ ए सी त्यपि म. ४ ए ड्डीनः । ति°. Page #179 -------------------------------------------------------------------------- ________________ [है० ५.४.४२. ] त्रयोदशः सर्गः । १५५ ध्याहार्यः । भृशमभीक्ष्णं वा यूयमत्रैव तिष्ठतेत्येवंप्रकारेणोरगं ब्रुवन् । यूयमित्यत्र युष्मदर्थस्य पूज्यत्वविवक्षया बहुवचनम् ॥ विभृध्वं विभृध्वमिति विश्रीध्वमितिवादिनीम् । भृत्वोषेण घंटी भूपो झगित्युदपतत्ततः ।। ९८ ।। ९८. स्पष्टः । किं तु बिभृध्वं बिभृध्वमिति बिश्रीध्वमितिवादिनीम् । अत्रेवोवसेयः । भरणकाले बुडबुडेारवकरणमिषेण भृशमभीक्ष्णं वा मामूषेण यूयं पूरयतेत्येवंप्रकारेण नृपं भाषमाणामिव घटीमूषेण भृत्वा । ततः कूपात् ॥ आदत्स्वादत्स्व इत्येवमाददीध्वमिति बुवन् । नागायोपघटी सोदात्समं तेनान्यतो ययौ ।। ९९ ॥ 9 ९९. स्पष्टः । किंतु हे नाग यूयं भृशमभीक्ष्णं वोषघटीं गृह्णीध्वमिति ब्रुवन् । आदत्स्व इतीत्यत्र विरामविवक्षया न संधिः । इत्येवमिति निपातसमुदाय इत्यर्थे ॥ देहि देहीति ददामि । धेहि धेहीत्यधात् । याहि याहीति यास्यन्ति । उड्डयँस्वोडयस्वेत्युड्डयन्ते । एवं भावकर्मणोरपि । हन्यस्व हन्यस्वेति जघ्ने तटवेतसः । तध्वमौ चदि । नश्यत नश्यतेत्येव नश्यथ । चकारात्प्रसक्तस्य हेः प्रयोगः स्वयं ज्ञेयः । बिभृध्वं बिभृध्वमिति बिश्रीध्वम् । आदत्स्वादत्स्व इत्येव - माददीध्वम् । एवमन्यास्वपि विभक्तिषु । तिष्ठत तिष्ठतेति स्थेयास्त । अत्र “भृश० " [ ४२ ] इत्यादिना सर्वविभक्तिसर्ववचनविषये हिस्वौ । तद्युष्मदि १ ए सी घटीभू. १ सी डी तिवा सी °ति यास्यति या'. मादिदी.. ५ २ बी 'डाव'. ६ ए 'यखे॰. ३ ए नृपभा. ४ सी 'मामि'. ७ बी 'मौत'. ८ एसी डी Page #180 -------------------------------------------------------------------------- ________________ १५६ व्याश्रयमहाकाव्ये [ जयसिंहः ] बहुत्वविशिष्टे च युष्मदभिधेये तध्वमौ हिस्वौ च । देहि देहीत्यादिष्वितिशब्दः संबन्धोपादानार्थोन्यथा सत्त्वभूतार्थवाचिनोराख्यातयोर्मिथः संबन्धो नावये ॥ व्योमाटाट तिरः कूपमटेत्यादुश्च मक्षिकाः । पतोत्पत रसेत्युच्चैरयतन्तोषरक्षिकाः ॥ १०० ॥ १०० मक्षिकाच व्योमाटाट तिरः कूपमटेत्या टुव्यमा टुस्तिरस्तिरचीनमा टुः कूपमादुरित्येवंप्रकारेणा मुस्तथा मक्षिका ऊपरक्षिका ऊषं रक्षितुमुच्चैरत्यन्तं पतोत्पत रसेत्ययतन्तापतन्नुदपतन्नैरसन्नध्वनन्निति प्रयत्नं चक्रुः ॥ अथाह नागो राजानं जगञ्जसि रक्षसि । शासीत्यधिकरोषि त्वं प्रसीदेहि रसातलम् ॥ १०१ ॥ १०१. नागो राजानमथाह बभाषे । अथशब्दस्य पुरादौ पाठादतीते वर्तमाना । हे राजंस्त्वं जगद्विश्वत्रयं जयसि रक्षसि शाँस्सि शिक्षयसि चेत्येवंप्रकारेण जगदधिकरोषि नियुङ्के सकलजगत्स्वामीत्यर्थः । तस्मात्प्रसीद रसातलमेहि ॥ प्रसीदेहीत्यत्र “ओमीङि” [ १. २. १८ ] इत्यल्लुक् ॥ संगच्छख प्रमोदख श्लाघस्खेत्युच्छसिष्यति । नागलोकः समग्रोपि नेत्रेन्दौ त्वय्युपागते ।। १०२ ॥ १०२. स्पष्टः । किं तु संगच्छस्व प्रमोदस्व लाघस्वेत्युच्छसि - १ ए व्योगाटा. २ ए सी डी शास्मीत्य. ३ बी 'गम्यते । व्यो.. ४ ए १ ए सी डी मद्यभि. २ बी 'दान'. ५ए रहितु'. ६ डी 'नस'. ७ सी शास्मि शि.. ८ एसी डी ९ ए डी युद्धे स सी युक्त स', १० ए सी डी माहि इ. 'टु "दविक Page #181 -------------------------------------------------------------------------- ________________ [है० ५.४.४३.] त्रयोदशः सर्गः । १५७ प्यति त्वया सह संगंस्यते । त्वदर्शनात्प्रमोदिष्यते । त्वां श्लाघिष्यते । इत्येवंप्रकारेण हर्षातिरेकादुल्लसिष्यति । उपागते पातालमायाते ॥ आहते भिन्त उच्छिन्त इति वर्त्मनि बाधते । ऊषार्थ यदि मे कोपि सापि हानिस्तवैव हि ॥ १०३ ॥ १०३. स्पष्टः । तस्मान्मार्गे रक्षार्थमपि त्वं मया सह पातालमागच्छेत्यर्थः । आहते । अत्र "आङो यमहनः स्वा(स्वे!)ङ्गे च" [३. ३. ८६. ] इत्यात्मनेपदम् । म इत्यस्य हननादिक्रियाभिव्याप्यत्वेपि संबन्धमाविवक्षया षष्टी ॥ राजाथेत्यवदयूयं यात सिथ्यत नन्दत । इतीहध्वे यद्रक्षार्थ तत्रादेक्ष्यामि रक्षकान् ॥ १०४॥ १०४. अथ राजावदत् । किमित्याह । तत्र वर्मनि रक्षार्थ रक्षकानरानहमादेक्ष्यामि । यद्यस्माद्यूयं यात सिध्यत नन्दतेतीहध्वे पातालं गच्छथ दमनायोषदानेन सिद्धकार्या भवथ लक्ष्मीकी-- दिना वर्धध्व एवंप्रकारेण चेष्टध्व इति ।। आगृह्णीथोपरुन्द्वावरुन्द्वेति प्रयतध्व उ । किं मयीति वदन्रक्षार्थ दिदेशेति राक्षसान् ॥ १०५ ।। १०५. राजा रक्षार्थमिति वक्ष्यमाणरीत्या राक्षसान्बर्बरादीन्दिदेशाज्ञापयत् । कीहक्सन । वदन् । किमित्याह । उ हे नाग यूयं मयि १ ए °ते । अत्र. २ बी "च्छित्त इ°. ३ सी दि ने को°. डी °दि नो कोषि सोपि हानिस्तथैव. १बी उपग'. २ ए सी डी स्वाङ्ग च. ३ ए सी डी म् । इम. ४ बी सी डी भिर्व्याप्य. ५ ए द्यद्यस्मायूयं. बी यथा यूयं. ६ ए राजर'. ७ बी 'न् । उ. Page #182 -------------------------------------------------------------------------- ________________ १५८ व्याश्रयमहाकाव्ये [ जयसिंहः] विषये किमित्यागृह्णीथाग्रहं कुरुथोपरुन्द्ध दाक्षिण्ये पातयथावरुन्छ पादादिग्रहणं कुरुथेत्येवंप्रकारेण प्रयतध्वे पाताले नयनायात्यादरं कुरुथेति ॥ संगच्छध्वं निषेवध्वमयध्वं च पुरः पथि । इतीहध्वे मयि यथा यूयं बर्बरकादयः ॥ १०६॥ संगच्छेध्वं निषेवेध्वमयेध्वं च पुरोध्वनि । इतीहेध्वं तथैवासिन्मित्रे मे प्राणवल्लभे ॥ १०७ ॥ १०६, १०७. हे राक्षसा यथा यूयं मयि विषये संगच्छध्वं निषेवध्वं पथि पुरोयध्वं चेतीहध्वे सेवार्थ संबद्धीभवथ तथा सेवध्वे तथा मार्गेग्रतो गच्छथ चैवंप्रकारेण चेष्टध्वे तथैवास्मिन्मम प्राणवल्लभे मित्रे नागविषये संगच्छेध्नं निषेवेध्वमध्वनि पुरोयेध्वं गच्छेत चेतीहेध्वम् ॥ स्वतः समुच्चये । पतोत्पत रसेत्ययतन्त । पक्षे । जगजयसि रक्षसि शास्सीत्यधिकरोषि ॥ साधनभेदेन समुच्चये । व्योमार्ट तिरोट कूपमटेत्याटुः । अस्य च पक्षोदाहरणं स्वयं ज्ञेयम् ॥ तथा संगच्छस्व प्रमोदस्व श्लाघस्वेत्युच्छ्वसिष्यति । पक्षे । आहते मिन्त्त उच्छिन्त इति बाधते ॥ तध्वमौ च तद्युष्मदि । यूयं यात सिध्यत नन्दतेतीहध्वे । पक्षे । आगृह्णीथोपरुन्द्वावरुन्द्रेति प्रयतध्वे । संगच्छध्वं निषेवध्वमयध्वं च पुरः पथीतीहध्वे । पक्षे । संगच्छेध्वं निषेवेध्व १ बी पुराव. १ए °क्षिण्योपेत. २ बी रद्ध पा. ३ ए सी डी गच्छे०. ४ सी "सि शा. ५ ए सी डी शा स्मीत्य. ६ डीटय ति°. ७ ए सी डी रुध्ये प्र. ८ ए सी डी च्छचे नि". Page #183 -------------------------------------------------------------------------- ________________ [ है० ५.४.४५.] त्रयोदशः सर्गः । १५९ मयेध्वं च पुरोध्वनीती हेध्वम् । अत्र “प्रचये ० " [ ४३ ] इत्यादिना हिस्वौ वा तध्वमौ च तद्युष्मदि वा ॥ खलु क्षुभित्वा भीत्वालमित्यालापाः क्षपाचराः । परिवृत्य सभार्यं तं पातालं प्राविशन्नथ ॥ १०८ ॥ 9 १०८. स्पष्टः । किं तु क्षुभित्वा खलु क्षोभेण सृतं भीत्वालं भयेन सृतमिती गालापो येषां ते तथा ॥ अस्मिन्नलं विहरणेन खलु स्थितेना तिक्रम्य यङ्गगनमिन्दुरनाप्य चास्तम् । आरादहं सरिदतिक्रमणेन चेति ध्यात्वा नृपः पुरमभि त्वरितः प्रतस्थे ।। १०९ ॥ १०९. नृपः पुरमभि त्वरितः प्रतस्थे । किं कृत्वा । ध्यात्वा । किमित्याह 1 यद्यस्माद्धेतोर्गगनमतिक्रम्योलङ्घयास्तमस्ताचलमनाप्य चालब्ध्वा चेन्दुर्वर्तते गगनात्परेणास्ताच्चावरेणेन्दुरस्तीत्यर्थः । तस्माद्यस्मादहं च सरिदतिक्रमणेन सरस्वत्या उल्लङ्घनेनाराद्दूरं वर्ते सरितः परस्ताद्दरप्रदेशेहमस्मीत्यर्थः । यस्माद्रात्रिशेषोभूदहं च पुराहरं वर्त इति तात्पर्यार्थः । तस्मादलक्ष्यपुरप्रवेशस्य विघ्नभूतत्वेनास्मिन्नरण्ये विहरणेन विचरणेनालं सृतं तथास्मिंस्थितेनावस्थानेन खलु सृतमिति ॥ भवाम् । विहरणेनालम् । खलु क्षुभित्वा । खलु स्थितेन । इत्यत्र "निघेलंखल्वोः क्त्वा" [ ४४ ] इति वा क्त्वा ॥ अतिक्रम्य गगनमिन्दुः । अवरे । अस्तमनाप्येन्दुः । अत्र "परावरे " [ ४५] 3 इति क्त्वा वा ॥ पक्षे । सरिदतिक्रमणेन ॥ १ एरिदिति'. सी डी 'रिति'. १ सी डी किं क्षु.. २ सी डी र ०.३ बी 'ति वा क्त्वा प. Page #184 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [जयसिंहः] ध्यात्वा । इत्यत्र “प्राक्काले' [ ४७ ] इति क्त्वा । अर्थानुलोम्यात्सूत्रक्रमभङ्गेनेदमुदाहरणम् । वसन्ततिलका छन्दः ॥ नेत्रे निमील्य हसतां वदतां प्रकाश्य दन्तांश्च मूलकपणाद्यपमाय याताम् । मौग्ध्योद्यमौ नरपतिः पथि कच्छियूनां पश्यन्ययौ निजमलक्षित एव हर्म्यम् ॥ ११० ॥ ११०. अलक्षित एव नृपतिर्निजं हयं ययौ । कीहक्सन । कच्छियूनां कच्छोनूपप्रायो देशविशेषोस्त्येषां ते कच्छिनैः काच्छिका ये युवानस्तेषां मौग्ध्योद्यमौ मौग्ध्यं नेत्रनिमीलने हसनरूपं दन्तप्रकाशने वचनरूपं च मौर्यमुद्यमं च तावत्यां वेलायां मूलकपणादिप्रतिदानाय यानं पथि पश्यन् । यतो नेत्रे निमील्याज्ञत्वेन हास्यातिरेकालोचनसंकोचने सति हसतां तथाज्ञत्वादेव दन्तांश्च प्रकाश्य दन्तोद्घाटने सति वदतां वार्तयतां तथात्युद्यमित्वेन मूलकपणादि मूलकमुष्टयादि । अत्रादिपदात्पत्रपुष्पफलाद्यपमाय प्रतिदातुमन्यत्र यातां गच्छताम् ॥ नेत्रे निमील्य हसताम् । दन्तान्प्रकाश्य वदताम् । अपमाय याताम् । अत्र "निमील्यादि०' [ ४६ ] इत्यादिना क्त्वा वा ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनव्याश्रयवृत्तौ त्रयोदशः सर्गः ॥ १ एकपथि. २ बी लकश्छन्द:. ३ सी °नः कच्छि'. ४ ए डी वातं यथा तथा . सी वातं यथा तत्यु. ५ बी ‘णायत्रा०. ६ सी डी टयाद्यादि. ७ ए दिप?. Page #185 -------------------------------------------------------------------------- ________________ ढ्याश्रयमहाकाव्ये चतुर्दशः सर्गः । इत्याटमाट निशि कर्म कृत्वा कृत्वाद्भुतं वेश्मनि पूर्वमायम् । स रात्रितुर्ये प्रथमं प्रबोधमानर्च देवान गुरुमग्र आसम् ॥ १॥ १. स नृपो देवान्गुरुं चानर्च । किं किं कृत्वा । इत्युक्तनीत्या निश्याटमाटमभीक्ष्णं विचर्य तथाद्भुतं कर्म नागाय तथोषदानरूपमवदातं कृत्वा कृत्वाभीक्ष्णं विधार्य तथा वेश्मनि पूर्व लोकजागरणाप्रथममायमागत्य तथा रात्रितुर्ये रात्रेश्चतुर्थे यामे लोकप्रबोधात्प्रथम प्रबोधं जागरित्वा तथाग्र आसं देवानां गुरोश्च पुरः स्थित्वा ॥ सर्गेस्मिन्नुपजातिश्छन्दः ॥ गजं प्रभाते प्रथमं प्रपद्य पूर्व समारुह्य हयं कदाचित् । अग्रेधिरुह्याथ वशामटन्स नाज्ञाय्युषासंचरितो जनेन ॥ २ ॥ २. स नृप उषासंचरितो रात्रौ चर्यया भ्रान्तो जनेन नाज्ञायि । यतः कीदृशः । प्रभातेटन राजपाटिकया भ्राम्यन् । किं कृत्वा । प्रथममन्यक्रियाभ्यः पूर्वं गजं प्रपद्यारुह्य कदाचित्पूर्व हयं समारुह्याथ तथा कदाचिच्चाने पूर्व वेशां हस्तिनीमारुह्य । प्रभाते स्वापेहि रात्रौ जागर्या शक्यतेयं तु जागरूकत्वात्प्रातरेवोत्थाय राजपाँटिकायामगमत्तेनास्य रात्रौ चर्या न ज्ञातेत्यर्थः ॥ १ए माद नि. १ सी कि कृ. २ ए डी थोपदा. ३ सी त्वामी. ४ बी सीय यथा. ५ ए ‘तुयें या . ६ बी तिच्छन्दः. सी तिच्छदं । ग. ७सी रिता रा. ८ बी °टिकायां भ्रा. ९सी वश्यां ह. १० ए 'पादिका. २१ Page #186 -------------------------------------------------------------------------- ________________ १६२ ध्याश्रयमहाकाव्ये [जयसिंहः] भाटमाटम्। कृत्वा कृत्वा । इत्यत्र "रेष्णम्च०" [ ४८ ] इत्यादिना रब्णम् स्वा च ॥ पूर्वमायम् । अग्र आसम् । प्रथमं प्रबोधम् । इत्यत्र "पूर्व०" [४९ ] इत्यादिना स्णम् वा ॥ पक्षे । पूर्व समारुह्य । अग्रेधिरुह्य । प्रथमं प्रपद्य ॥ वेत्त्यन्यथाकारमशेषमेवंकारं कथंकारमिदं रहो नः । तत्कोपि विद्याधर एष इत्थंकारं जनै रात्रिविहार्यतर्कि ॥३॥ ३. एष राजा रात्रिविहारी प्रच्छन्नं रात्रौ चरन्सन्नतर्कि शङ्कितः । कथमित्याह । अन्यथाकारमन्यथा यदि विद्याधरो न स्यात्तदा कथंकारं कथं नाम नोस्माकमिदं प्रत्यक्षमनेनोच्यमानमशेष रहः प्रच्छन्नवृतमेवंकारमनेन यथावृत्तभणनप्रकारेण वेत्ति जानाति तत्तस्मादेष जयसिंहः कोप्यज्ञातो विद्याधरः । विद्याधैरो हि विद्याबलेनाज्ञायमानश्वरत्रहोपि जानातीत्थंकारमनेन प्रकारेण ॥ जनोन्यथाकृत्व ऋजूक्तिरेवंकृत्वा कथंकृत्व ऋतं सुखी स्यात् । छलोन्मुखं शाकिनिकाद्यपीत्थंकृत्वा नृपो मन्त्रकृदन्वशात्सः ॥४॥ ___४. स नृपश्छलोन्मुखं शॉकिनिकाद्यपि कुत्सितशाकिनीभूताद्यप्यास्तामन्यायिजनादीत्यप्यर्थः । इत्थंकृत्वानेन रात्रौ चर्यारूपेण प्रकारेणान्वशान्मत्रैरशिक्षयत् । यतो मन्त्रान्कृतवान्साधितवान्मन्त्रन्मात्रिकः । हेतुमाह । अन्यथाकृत्वान्यथा यदि शाकिन्याद्यहं नानु १ सी डी कृत्वा . २ सी डी खं स्याकि?. ३ डी पो यत्र. १ ए ख्णम इ. २ सी डी रात्रवि. ३ सी तक्कि शंकितं क. डी तक्वि शश्वेतं क. ४ डी था य. ५ ए °नोन्यमा०. ६ सी त्तसेवां का. ७ ए णवित्ति०. ८ डी त्ति । त. ९ सी डी तोपि वि०. १० डी धरा हि. ११ सी शाकनि. डी शाकमिका. १२ डी चोरू. १३ बी "शिष्यय. १४ डी दि पाकि. १५ सी डी यदहं. १४ Page #187 -------------------------------------------------------------------------- ________________ [है० ५.४.५२ ] चतुर्दशः सर्गः । १६३ शासिष्यामि तदेत्यर्थः । एवंकृत्वा एवं रात्रौ चर्यया स्वयं दृष्टप्रकारेण ऋजूक्तिः सरलवचनो जन ऋतं सत्यं यथा स्यादेवं कथंकृत्वा कथं सुखी स्यादिति । ऋजूक्तीजनान्वचनच्छलेनच्छलकं शाकिन्यादि मा स्मच्छलयदिति रात्रौ प्रच्छन्नचर्यया तज्ज्ञात्वा मन्त्रध्याने नाशिक्षय दित्यर्थः ॥ अन्यथाकारम् । एवंकारम् । कथंकारम् । इत्थंकारम् । अत्र “अन्यथा." [ ५० ] इत्यादिना एणम्वा ॥ पक्षे । अन्यथाकृत्वा । एवंकृत्वा । कथंकृत्वा । इत्थंकृत्वा ॥ योगिन्यवन्त्या अपरेयुरेका योगिन्यशङ्क तमवोचदेवम् । वयं यथाकारमहो तथाकारमप्यटामस्तव किं त्वनेन ॥५॥ ५. अन्येारवन्या मालवदेशसंबन्धिन्येका योगिनी योगिन्यशवं योगिनीषु विषयेश निर्भयं सन्तं तं नृपमेवमवोर्चत् । यथा यूयं कथमटथेत्येवं पृष्टासूयया तं प्रत्याह । वयमित्यादि स्पष्टम् ॥ यथाकारमहो तथाकारमप्यटामस्तव किंत्वनेन । इत्यत्र “यथा." [५१] इत्यादिना ख्णम्वा ॥ किं शाकिनिकार, नः शैपेः स्वादुकारमत्तासि न भोज्यमत्र । न भोक्ष्यसे भोगमथेह मृष्टंकारं मुधायस्यसि चर्चया नः ॥६॥ १ए परद्य. २ सी डी मुनेः श°. ३ ए शपे स्वा". ४ सी °स्य ति च. ५ ए चर्थया. १बी त्वा रा. २ बी क्तिभिः स. ३ ए सतं य. ४ डी व कृ. ५ बी शिष्यदि". ६ बी सी डी र । ए°. ७ एम् । अ०. ८ सी डी अनेयुरवन्त्यां मालादवासं. ९ ए देशं ब. १० बी चयत्, ११ सी डी किं कृत्व. १२ डी नेत्य. Page #188 -------------------------------------------------------------------------- ________________ १६४ घ्याश्रयमहाकाव्ये [जयसिंहः ] ६. उ हे नृप किं किमिति नोस्माञ् शाक्रिनिंकारं शपेः शाकिनीशब्दमुच्चार्याक्रोशसि शाकिन्यो यूयमित्याक्रोश सीत्यर्थः । तथा किमित्यत्र पृथव्यां भोज्यं भक्ष्यं स्वादुंकारं रुच्यं कृत्वा नात्तासि न भोक्ष्यसे । अथ तथा भोगं वैषयिकं सुखं मृष्टंकारं रुच्यं कृत्वेह जगति किमिति न भोक्ष्यसे । तथा नोस्माकं चर्चया विचारेण किं मुधा निरर्थकमायस्यसि खिद्यसे ॥ विलासिनीनां पिवसीह मृष्टां कृत्वा न किं गीतसुधां हताश । किं योगिनीदर्शमिह व्यराध्यस्त्वं वैरिणीवेदमिवातिमूढ ॥ ७ ॥ ____७. पूर्वार्धं स्पष्टम् । हेतिमूढेह पृथ्व्यां योगिनीदर्श यां यां योगिनीमपश्यस्ती तां वैरिणीवेदमिव वैरिणी ज्ञात्वेव लब्ध्वेव विचार्येव वा किमिति त्वं व्यराध्योभ्यभवः ॥ शाकिनिंकारं शपेः । अत्र “शापे व्याख्यात्' [ ५२ ] इति ख्णम्वा ॥ स्वादुंकारम् । मृष्टंकारम् । अत्र "स्वादु०" [ ५३ ] इत्यादिना वा ख्णम् ॥ अदीर्घादिति किम् । मृष्टां कृत्वा ॥ वैरिणीवेदम् । योगिनीदर्शम् । अन्न “विग्भ्यः०" [५४ ] इत्यादिना णम्वा ॥ यदीच्छसि स्वस्य सुखानि यावजीवं चिरायोदरपूरमाशु । तचर्मपूरं ननु देहि यावद्वदं बलिं नः परिखादिनीभ्यः ॥ ८ ॥ १ डी ह प्यरा'. १ वी भक्षं स्वा. २ बी कारं कृष्यं कृ. ३ डी कार कृत्वां कृ. सी कारं कृस्त्व्यं कृ. ४ बी °ष्टं कृत्वा रु. ए कार २०. ५ ए “ति ना भो. ६ सी डी यां यो'. ७ सी स्तां वै. ८ बी °णी वैरिणी ज्ञा०. ९ डी °ति श्वं विरा". १० सी त्वं विरा. ११ डी किनी का. Page #189 -------------------------------------------------------------------------- ________________ [ है० ५.४.५९. ] चतुर्दशः सर्गः । १६५ ८. नतु हे राजन्नाशूदरपूर मिष्टभोज्यैरुदरं पूरयित्वा यावज्जीवं यावज्जीवसि तावच्चिराय चिरकालं स्वस्य यदि सुखानीच्छसि ततदा यावद्वेदं यावल्लभामहे तावत्परिखादिनीभ्यो भक्षिकाभ्यो नोस्मभ्यं चर्मपूरं कडित्रं पूरयित्वा बलिं देहि || २ यावद्वेदम् । यावज्जीवम् । अत्र " यावतः ०" [ ५५ ] इत्यादिना णम् ॥ चर्मपूरम् । उदरपूरम् । अत्र “ चर्म ०" [ ५६ ] इत्यादिना णम् ॥ रुष्टासु चारमा स्वभिवर्पितादो न सिन्धुपूरं न च गोष्पदप्रम् । न कम्बलको महो न चेलनोपं च देशे तव राजजाल्म ॥ ९ ॥ ९. अहो राजजात्म नृपाधमास्मासु रुष्टासु सतीषु तव देशे यावता सिन्धुर्नदी गोष्पदं च पूर्यते तावत्किंबहुना यावता कम्बलचेले क्नूयेते आर्द्रीभवतस्तावदुष्यब्दो मेघौ न वर्षिता न वर्षिष्यति ।। । ऊ गोष्पदम् । सिन्धुपूरम् । अत्र “वृष्टि ० " [ ५७ ] इत्यादिना कारस्य लुक्च वा ॥ चेलक्कोपम् । कम्बलक्लोपम् । अत्र “चेल० " [ ५८ ] इत्यादिना णम् ॥ मेघे च गात्रात्पुरुषात्परस्थस्नायं ह्यवृष्टे वदनाय पिंषन् । कः शुष्कपेषं क उ रूक्षपेषं कथूर्णपेपं च भवेन्न गर्ह्यः ॥ १० ॥ १०. उ हे राजन् हि स्फुटं स्वदनाय धान्याभावेन बुभुक्षया म्रियमाणत्वादत्यन्तं भोजनाय को नरः शुष्कपेषं पिंषञ् शुष्कं वद १२ १ सी डी गोस्पद'. २ ए च गोत्रा'. ३ सी डी १ ए जीवसि. २ बी "रिवादि". ३ ए म् । अहो. ५ डी मेघामवकपिं . ६ सी वोमेि ७ सी डी 'ति । मास्पद'. ९ सी गोस्पद. १० सीस्ता । ओका. डी गया । ऊ°. ११ ए वा । ओका'. १२ बी सी डी को वरः . रुपापर ४ सी डी गोस्पदं. वष्यिष्य. ८ डी Page #190 -------------------------------------------------------------------------- ________________ १६६ ब्याश्रयमहाकाव्ये [जयसिंहः] रीफलादि पिंपन्कश्च रूक्षपेषं रूक्षमस्नेहं कण्टकादि पिंपन्कश्च चूर्णपेष चूर्ण तुषबुसादि पिंषन्सन्गयो निन्द्यो न भवेत् । क सति । मेघे । किंभूते । गात्रस्नायं पुरुषस्नायं चावृष्टे यावता गात्रं पुरुषश्च स्मप्येते तावत्यप्यवृष्टे ॥ गात्रस्नायम् । पुरुषस्नायम् । अत्र “गात्र." [ ५९ ] इत्यादिना णम् ॥ शुष्कपेपम् । चूर्णपेषम् । रूक्षपेषं पिंपन् । इत्यत्र "शुष्क०" [ ६० ] इत्यादिना णम् ॥ करोष्यदश्वाकृतकारमुच्चैर्निमूलकापं कषसीह यन्नः । तद्योगिनीस्तोषय मूढ जीवग्राहं न गृह्णन्ति यथा हि तास्त्वाम् ॥११॥ ११. हे राजन् यदिति क्रियाविशेषणम् । यत्त्वं नोस्मान्नु(नु)च्चैरिह निमूलकाषं कषसि मन्त्रनिर्मूलं कषसि निःसन्तानाः करोपीत्यर्थः । अद एतदकृतकारं करोष्यकृतमकृत्यं करोषि परिणामे कटुविपाकत्वात्तवेदं कर्तुं न युक्तमित्यर्थः । तत्तस्माद्धेतो रे मूढ योगिनीस्तोषय मानयेत्यर्थः । यथा हि स्फुटं ता योगिन्यस्त्वां जीवग्राहं न गृह्णन्ति योगप्रभावबन्धर्बवा जीवन्तं न गृह्णन्तीत्यर्थः ।। अकृतकारं करोषि । जीवग्राहं गृह्णन्ति । इत्यत्र “कृ [ग]ग्रहः०' [६१ ] इत्यादिना णम् ॥ निमूलकापं कषसि । इत्यत्र "निमूलात्कषः'' [ ६२ ] इति णम् ॥ १ ए °गिनीः स्तो'. २ ए °हं निगृह्णन्ति. १ ए सी डी कण्टिकादि पि. २ ए किं ते । गोत्र. ३ ए ता गोत्रं. ४ सी डी श्च साप्ये . ५ एष्टे । गोत्र. ६ एत्र गोत्र. ७ सी डी 'स्मास्तुचै. ८ सी डी सि निस'. ९ ए त्तदेवं क. १० बी कृतम. Page #191 -------------------------------------------------------------------------- ________________ [ है ०५.४.६२. ] चतुर्दशः सर्गः। १६७ समूलकाषं कषितुं समूलघातं निहन्तुं द्विषतोसिघातम् । क्षमं यशोवर्मनृपं स्वपोषं पुष्टं च योगिन्यनुदत्तशक्तिम् ॥ १२ ॥ त्वं मित्रयित्वार्चय कालिकाद्या एत्योजयिन्यां पुरि भक्तियुक्तः। यद्यात्मपोषं धनपोषमश्वपोषं पुपुक्षस्यथ बन्धुपोषम् ॥ १३ ॥ १२, १३. हे राजंस्त्वमात्मना शरीरेण धनेनाश्वैरुपलक्षणत्वासैन्यैबन्धुभिश्च यद्यात्मानं पुष्टं कर्तुमिच्छसीत्यर्थः । तदा त्वं भक्तियुक्तः सन्नजे यिन्यां पुर्येत्य कालिकाद्या योगिनीरर्चय । किं कृत्वा । यशोवर्मनृपं मित्रयित्वा मित्रं कृत्वा । अन्यथा ह्युजयिनी त्वया गन्तुमशक्येत्यर्थः । किंभूतम् । योगिनीभिरन्वनुरूपं दत्ता शक्तिर्विद्याबलं यस्य तं तथा स्वपोषं पुष्टं च पराक्रमादिगुणविशिष्टेनात्मना समर्थ चेत्यर्थः । अत एव क्षमं समर्थम् । किं कर्तुम् । द्विषतः समूलकापं कषितुं सान्वयात्राज्यादुन्मूलयितुमसिघातं च निहन्तुं खड्रेन हिंसितुं समूलघातं निहन्तुं सान्वयान्हिसितुं चेत्यर्थः । अन्यथात्मना श्रिया सैन्यैर्वन्धुभिश्च सह विनङ्कयसीत्यर्थः ।। तां माह राजेत्युदपेपमाज्यपेषं नु पिंपन्स गिराथ मुंग्या । काली करग्राहमथ स्वहस्तग्राहं यशोवर्मनृपं जिघृक्षुः ॥ १४ ॥ १४. अथ स राजा जयसिंहस्तां योगिनीमिति वक्ष्यमाणरीत्याह स्म । यतः कालीमथ तथा यशोवर्मनृपं च बवा स्वपाणिना ग्रही १ सी डी °म् । क्षेमं. २ सी डी कालका . ३ ए जयन्यां. ४ ए सी ही राज्येत्यु. १ सी च्छतीय. डी च्छन्तीत्य. २ ए जयन्यां. सी डी जन्यां. ३ ए नाय. ४ सी डी त्वा । येशो . ५ ए सी डी तं नि. ६ सी डी विनक्षसी'. ७ ए नक्षसी. ८ ए राजज . Page #192 -------------------------------------------------------------------------- ________________ १६८ याश्रयमहाकाव्ये [ जयसिंहः ] तुमिच्छुरित्यर्थः । कीदृक्सन्नाह स्म । मृव्या श्रूयमाणकोमलयार्थतस्तु कठोरया गिरा कृत्वोदपेषमाज्यपेषं पिंषन्नुदकेन घृतेन वा वर्तयन्निव ॥ यो वर्तयन्त्रः करैवर्तमर्चां गन्धाढ्यचर्चामथ हस्तवर्तम् । डुं वर्तते वः किल हस्तव रक्ष्यः स युष्माभिरवन्तिनाथः ॥ १५॥ १५. हुमित्यमर्षे । सोवन्तिनाथो युष्माभी रक्ष्यः । किलेति सत्ये । यो वो युष्माकं हस्तवेर्त वर्तते हस्तेन वर्तते यो युष्माकं वश्य इत्यर्थः । कीक्स | वो युष्मदर्थमचमचर्थमुपचाराचन्दनाद्ययतां करवत वर्तयन्करेण वर्तयन्भक्त्यतिरेकाज्जलादिना सह स्वयं घयन्नित्यर्थः । अथ तथा गन्धाढ्यचच सौरभोत्कटं विलेपनार्थकर्पूरादि च हस्तव वर्तयन् ॥ समूलघातं निहन्तुम् । समूलकापं कषितुम् । अत्र “हनश्च०" [ ६३ ] इत्यादिना णम् ॥ असिघातं निहन्तुम् । इत्यत्र " करणेभ्यः " [ ६४ ] इति णम् || 1 स्वपोषं पुष्टम् । आत्मपोषम् । अश्वपोषम् । बन्धुपोपमं । धनपोषं पुक्षति ( स ) ॥ स्नेहनार्थात् । उदवेपम् । आज्यपेषं पिंपन् । इत्यत्र " स्व० [ ६५ ] इत्यादिना णम् ॥ 91 हस्तग्राहम् । करग्राहं जिघृक्षुः । हस्तवर्तम् | करवतं वर्तयन् । हस्तवर्त वर्तते । अत्र "हस्तार्थात् ० " [ ६६ ] इत्यादिना णम् ॥ १ एम. १ सी डी वर्चय'. ५ डीम् । पु ं. ६ बी २ ए वर्त ३ सी डी ते यु. क्ष्यति. ४ डीम् । ब°. Page #193 -------------------------------------------------------------------------- ________________ [ है० ५.४.७०. ] चतुर्दशः सर्गः I १६९ स क्रौञ्चवन्धं मम गुप्तिबन्धं बन्ध्यो न चेन्नयति जीवनाशम् । प्रेष्यः सवैः पूरुषवाहमाज्ञां वोढा वृथा तं हि न यद्यवेत || १६ || ε १६. स यशोवर्मनृपश्चेद्यदि न जीवनाशं नमयति जीवन्न पलायिष्यैत इत्यर्थः । तदा स मम मया क्रौञ्च बन्धं बन्ध्यः क्रौञ्चाकारेण बन्धविशेषेण बन्धनीयस्तथा गुप्तिबन्धं बन्ध्यो गुप्तौ कारायां बन्धनीयस्ततश्च हि स्फुटं तं यशोवर्मनृपं यदि यूयं नावेत मया बध्यमानं न रक्षेत तदा स नृपो युष्माकं प्रेष्यो दासः सन्वृथा निरर्थकं युष्माकमाज्ञां पूरुषवाहं वोढा पूरुषस्य कर्तुर्वहनं यथा स्यादेवं धारयति पुरुषः सन्प्रेष्यो भूत्वा वृथा युष्मदाज्ञां वहतीत्यर्थः ॥ क्रौञ्चबन्धं बन्ध्यः । अत्र " बन्धेर्नाम्नि " [ ६७ ] इति णम् ॥ गुप्तबन्धं बन्ध्यः । अत्र “ आधारात् " [ ६८ ] इति णम् ॥ ११ जीवनाशं नयति । पूरुषवाहं वोढा । इत्यत्र “कर्तुर० " [ ६९ ] इत्यादिना णम् ॥ मया स पूरिष्यत ऊर्ध्वपूरं रणे न शुष्येद्यदि चोर्ध्वशोषम् । मस् तदा वो महिमोरु पूज्यास्तदा च यूयं मम मातृपूजम् ||१७|| १२ १७. सोवन्तीशो यदि रणे मया सहोर्ध्वपूरं पूरिष्यत ऊर्ध्वस्य सतः पूरणं यथा स्यादेवं पूरणीभविष्यति । ऊर्ध्वः स्थास्यतीत्यर्थः । १ ए बी नक्षति. २ एवः पुरु° ३ सी डी 'मान्यां वो.. द्यतः । य°. १ एव नृ २ एशं क्षति ३ एष्यति इ° ४ एन्क्रौ ५ ए 'न्धनी. ६ सी डी टंय. ७ एप्रेक्षो दा ९ बी सी डी 'ढा पुरु०. १० एप्रेक्ष्य भू.. “ति । पुरु ं. १२ सी डी शोषं. १३ बी पूर्णभ.. ८ सी डी °मान्यां पुरु ०. ११ ए “ति । पौरु. सी २२ ४ ए Page #194 -------------------------------------------------------------------------- ________________ १७० व्याश्रयमहाकाव्ये [ जयसिंह : ] तथा मया सह रणे सति यदि स ऊर्ध्वशोषं न शुष्येच मद्वाणैः पीतरक्तो यद्यूर्ध्व एव न शुध्येदित्यर्थः । तदा वो युष्माकमुरु मह महिम माहात्म्यं मंस्ये ज्ञास्यामि । महिमशब्दो नपुंसकोपि । तदा च यूयं मम मातृपूजं पूज्या मातृवत्पूजनीया इत्यर्थः ॥ तद्गच्छ तत्राहमसांवुपैमि यूयं न चेन्नयथ काकनाशम् । लूयादुपस्कारमसावसिर्वस्तदा नसः श्रुत्युपदंशमत्तुम् ॥ १८ ॥ १८. यदि यूयं काकवन्न पलायिष्यध्वे तदासौ प्रत्यक्षोसिर्वो युधमाकं नसो नासिका अत्तुं भक्षयितुमुपस्कारं विक्षिप्य लूयाच्छि यात् । किं कृत्वा । अन्तं श्रुत्युपदेशं श्रुतिभिः कणैरुपदश्योपदर्श कृत्वा केवलानां नासिकानां भक्षणादरुचौ रुचिविशेषोत्पादनायान्तरान्तरा श्रुतीरपि जग्धे ( ध्वे ? ) त्यर्थः । शिष्टं स्पष्टम् ॥ श्रुत्योपदश्यात्स्यति नो नसोसिरसिप्रहारं च विजेष्य सेस्मान् । सहासमुक्त्वेति रदोपपीडमोष्ठं दशन्ती दिवि सोत्पपात ॥ १९ ॥ १९. स्पष्टः । किं तु तवासिर्नोस्माकं नसो नासिकाः श्रुत्या श्रवणजात्योपदश्य रोचकं कृत्वात्स्यति त्वं चास्मान सिप्रहारं खनेन मैहत्य विजेष्य से रोपपीडं कोपाद्दन्तैर्दन्तेषु वोपपीयौ दशन्ती || चित्तोपरोधं विमृशन्विधेयं गृह्णन्नृपोसिं स्वकरोपकर्षम् । ग्रामानुरोधं पुरसीमरोधं द्राग्मेलयन्सैन्यमथ प्रतस्थे ॥ २० ॥ १ए साधुपै. सी डी 'सामुपैति यू. २ सी 'क्षयका डी नक्षयका३ सी डी क्त्वेपि र ४ सी डी द्राग्मैल.. रक. १ सी डी स्कारविवक्षि.. २ सी डी नाशिका .. ३ सी णादिरुचि. डी 'णादिरु. ४ सी डी नाशिका श्रु. ५ डी प्रपद्यप वि.. ६ ए सी पीड्यो. Page #195 -------------------------------------------------------------------------- ________________ (है० ५.४.७०.] चतुर्दशः सर्गः । १७१ २०. अथ नृपो जयसिंहो द्राक्प्रतस्थे । कीदृक्सन् । विधेयं रणं चित्तोपरोधं चित्तेन चित्ते वोपरुध्य संस्थाप्य विमृशंस्तथासिं स्वकरोपकर्ष स्वकरेण स्वकरे वोपकृष्य समीप आनीय गृहंस्तथा ग्रामानुरोधं ग्रामेण ग्रामे वान्यसैन्यमेलनायानुकूलं स्थापयित्वैवं पुरसीमरोधं च सैन्यं मेलयन् ॥ शैलान्बलैर्युपपीडमस्यन्कुर्वन्नृपाञ् शासनकर्षमग्रे । क्रोशाष्टकोत्कर्षमहन्यहन्यच्छिनत्स पन्थानमनूनशक्तिः ॥ २१ ॥ २१. स राजाहन्यहनि पन्थानं क्रोशाष्ट्रकोत्कर्ष क्रोशाष्टकेन क्रोशाष्टके वोत्कृष्य परिच्छिद्याच्छिद(न?)ल्ललचे । कीडक्सन् । अनूनशक्तिः शक्तित्रयोपेतोत एव नृपाञ् शासनकर्षमाज्ञयाकृष्याग्रे कुर्वन्नत एव च शैलान्बलैरुपपीडं पीडयित्वा मूर्ध्नि शृङ्गेपूपपीडमस्यन्नितस्ततः क्षिपन् । आरोहिणोंसेष्वथ केशपतया ग्राहं भटा अत्वरयंस्तथाश्वान् । क्रोशे यथा क्रोशयुगेन वा व्योम्न्युत्कर्षमिद्धोधिरुरोह रेणुः ॥२२॥ २२. अंसेषु ग्राहं स्कन्धेषु गृहीत्वाथाथ वा केशपतया ग्राहं स्कन्धस्थवालपतथा गृहीत्वारोहिणोश्वानारोहन्तो भटा अश्ववारा अश्वांस्तथा वेगेनात्वरयन्यथेद्धः स्फीतो रेणुोम्यधिरुरोह । किं कृत्वा । कोशे कोशयुगेन वोत्कर्षमुत्कृष्य परिच्छिद्य क्रोशं क्रोशौ वा यावदित्यर्थः ॥ १ सी हिणोशेंद्यथे के. डी हिणोशेद्यथ. २ डी थास्यात् । को. ३ सी गणः । अशेषु. डी रेणः । अरोपु. १ ए °धेयर. २ सी डी टके वोकृष्य. ३ ए बी अंशेपु. ४ डी त्वाम्येण वा. ' ए सी डी रोहणी. Page #196 -------------------------------------------------------------------------- ________________ महाकाव्ये १७२ व्याश्रयमहाकाव्ये [जयसिंहः] ऊर्ध्वपूरं पूरिष्यते । ऊर्ध्वशोषं शुष्येत् । इत्यत्र "ऊर्ध्वात्पूः श्रुषः" [७० ] इति णम् ॥ मातृपूजं पूज्याः ॥ कर्तुः । काकनाशं नसायथ । अत्र "व्याप्याच्चेवात्" [१] इति णम् ॥ उपस्कार लूयात् । इत्यत्र "उपात्" [ ७२ ] इत्यादिना णम् ॥ श्रुत्युपदंशमत्तुम् । श्रुत्योपदश्य । इत्यत्र "दशेस्तृतीयया' [ ७३ ] इति णस्वा ॥ असिप्रहारम् । अत्र "हिंसा." [ ७४ ] इत्यादिना णम्वा ॥ पक्षे । असिना प्रहृत्येति स्वयं ज्ञेयम् ॥ बलैरुपपीडम् । मूर्युपपीडम् । चित्तोपरोधम् । स्वकरोपकर्षम् । अत्र "उपपीड." [ ७५ ] इत्यादिना णम्वा ॥ पक्षोदाहरणानि ज्ञेयानि ॥ अन्ये तूपपूर्वादेव पीडेरिच्छन्ति । रुधकर्षाभ्यां तु कामचारेण । तेन पुरसीमरोधम् । उपपूर्वादपि । चित्तोपरोधम् । अन्योपसर्गपूर्वादपि । ग्रामानुरोधम् । एवं शासनर्षकम् । प्रमाणे । क्रोशयुगेनोत्कर्षम् । क्रोश उत्कर्षम् । क्रोशाष्टकोत्कर्षम् ॥ समा. सत्तौ । केशपतया ग्राहम् । असेषु ग्राहम् । अत्र "प्रमाण." [ ७६ ] इत्यादिना णम्वा । पक्षोदाहरणानि ज्ञेयानि ॥ शय्यात उत्थायमयुः किराता यत्कि च नारोहमुपासितुं तम् । नृपोपि पथ्या(भक्त्या?)लपति स्म तान्भ्रूविक्षेपमुत्क्षिप्य शिरःप्रसन्नः ॥२३॥ १ ए तमुत्था . २ ए °लपितस्मा ता. ३ सी डी प्रपन्न:. १ ए सी डी नक्षथ. २ ए अशनि प्र. ३ सी डीम् असे°. ४ बी अंशेषु. Page #197 -------------------------------------------------------------------------- ________________ [है० ५.४.८०.] चतुर्दशः सर्गः। २३. तं नृपमुपासितुं किराताः शय्यात उत्थायं शयनात्त्वरयोत्थाय तथा यत्किं च न गर्दभादिकमप्यारोहमयुरेवं नाम नृपसेवार्थमत्वरन्त यावता प्राभातिकमवश्यकृत्यमश्वादि वाहनं च नापेक्षन्ते स्मेत्यर्थः । नृपोपि [भक्त्या?] भक्तिसूचकतत्संभ्रमातिरेकागमनेन प्रसन्नः संस्तान्किरातानालपति स्म । किं कृत्वा । शिर उत्क्षिप्योर्वीकृत्य भ्रूविक्षेपं ध्रुवौ तत्संमुखं क्षिप्त्वा च ॥ शय्यात उत्थार्यम् । अत्र “पञ्चम्या०" [ ७७ ] इत्यादिना णम्वा ॥ यत्किंचनारोहम् । अत्र "द्वितीयया" [ ७८ ] इति णम्वा । भूविक्षेपम् । अत्र “स्वाङ्गेनाध्रुवेण" [ ७९ ] इति णम्वा । [अ]ध्रुवेणेति किम् । शिर उत्क्षिप्य ॥ हृत्पेषमायद्भिरगान्प्रवेशं प्रवेशमुच्चैर्विषमप्रवेशम् । वनं वनं वेशमरण्यपातमोपातमापातमथापगाश्च ॥ २४ ॥ सरस्सरः पातमपश्च पादं पादं प्रपादं च तटं तटं द्राक् । द्रुमं द्रुमं स्कन्दमनध्वपादमास्कन्दमास्कन्दमनापतन्तम् ॥२५॥ फलाद्यवस्कन्दमलं क्षणासं मुहूर्तमौसमथोत्फलद्भिः । यामप्रतष दृतिवाः पिबद्भिः स तैहर्ष प्लवगैर्नु रामः ॥ २६ ॥ २४-२६. स नृपो राम इव तैः किरातैः प्लवगैर्नु कपिभिरिव कृत्वा जहर्ष । यत आयद्भिः सहागच्छद्भिः । किं किं कृत्वेत्याह । सी वेश्मम°. डी वेश्यम . २ सी मातापम . डी मापम'. ३ एम् । पला'. ४ ए °त्याशम. १एनायत्त्व. २ सी "ता प्रभा'. ३ ए °नं चा ना. ४ सी डी "पेक्ष्यन्ते. , एनालिपित म, ६ए य । अ०. सी डी यम् । तत्र. Page #198 -------------------------------------------------------------------------- ________________ १७४ व्याश्रयमहाकाव्ये [ जयसिंहः ] हृत्पेषमतिबंहीयस्त्वेनान्योन्यं संघर्षाद्धृदयानि पिष्वा तथागाञ् शैलान्प्रवेशं प्रवेशं पर्वतवासित्वेन तदारोहकुशलत्वादभीक्ष्णं प्रविश्य तथोचैर्विषमप्रवेशं कौतुकादिना विषमं विषमं वनगह्वरादि प्रविश्य विषमं प्रविश्य प्रविश्य वा तथा वनं वनं तरुखण्डं तरुंखण्डं वेशं फलादिलिप्सया प्रविश्याथ तथारण्यपातमारण्यपशुवधाद्यर्थमरण्यमरण्यं पतिवारण्यं पतित्वा पतित्वा वापगाश्च नदीश्वापातमापातं तथा सरः सरः पातमपश्च जलानि च पादं पादं पानाद्यर्थमभीक्ष्णं गत्वा तथा द्राक् नद्यादीनां तट तटं प्रपादं विश्रामाद्यर्थमाश्रित्य तथा द्रुमं द्रुमं स्कन्दं छायादिसुखलिप्सया गत्वा तथानध्वपादं मार्गस्य सैन्यैः संकीर्णत्वेन दु:संचरत्वादमार्गममार्ग गत्वामार्ग गत्वा गत्वा वा तथानापतन्तं श्रान्तत्वेनानागच्छन्तं जनमास्कन्दमास्कन्दमश्रान्तत्वेन शीघ्रगत्वादुल्लङ्घयोल्लङ्घय तथालमत्यर्थं फलाद्यवस्कन्दं फलपुष्पादि फलपुष्पादि मुषित्वा फलादि मुषित्वा मुषित्वा वा तथोत्फलद्भिल्ललद्भिः । किं कृत्वा । क्षणासं क्षणमिति सूक्ष्मं कालभेदमतिक्रम्य तथा मुहूर्त द्विघटीमत्यासमतिकम्योत्प्लुत्य क्षणं मुहूर्त वा स्थित्वा पुनरुत्प्लवमानैरित्यर्थः । तथा यामप्रतर्ष प्रहरं प्रतृष्य दृतिवाः खल्लस्थं जलं पिबद्भिश्च । वाःशब्द क्लीबेपि केचित् ॥ १ सी शं प”. २ ए भ व. ३ बी सी डी रुषण्डं. ४ वी सी डी घण्टं. सी डी लाये. ए°रः पा. ७ सी गत्वां दमार्गममार्ग गत्वा गत्वा वां तथा ना. ८ डी मार्गममार्ग गत्वा गत्वा वा. ५ ए सी डी शीघं ग. १० ए दुर्लङ्घयोल'. ११ ए दि मु. १२ ए त्वा वा. १३ सी डी त्वा वा. १४ ए सी डी थोत्पलवद्भिरुद्भिः . १५ ए °ण म. १६ ए विघटा . .७ ए प्रकृष्य. १८ ए त् । वर्ष, Page #199 -------------------------------------------------------------------------- ________________ [है० ५.४.८३.] चतुर्दशः सर्गः। १७५ तप॑ च यामावपरेति नामग्राहं मिथोहायिभिरग्रसैन्यैः । सिप्रापयोपीयत मझु नामादेसं(शं) समा वासभुवो गृहीताः २७ २७. अपरेह्नि यामौ प्रहरद्वयं तष तर्षित्वाग्रसैन्यैः सिप्रापय उजयिनीसमीपस्थसिप्रानदीजलमपीयत । किंभूतैः सद्भिः । नामग्राह मिथोहायिभिः । तथा मङ्घ नामादेशमियं जयसिंहस्येयं समरसिंहस्येति नामान्युच्चार्येत्यर्थः। समाः समस्ता वासभुव आवासस्थानानि गृहीताः ॥ हृत्पेषमायद्भिः । अत्र “परिक्लेश्येन" [ ८० ] इति णम्वा ।। वनं वनं वेशम् । विषमप्रवेशम् ॥ अगान्प्रवेशं प्रवेशम् । विषमप्रवेशम् ॥ सरः सरः पातम् । अरण्यपातम् ॥ आपगा आपातमापातम् । अरण्यपातम् ॥ तट तट पादम् । अनध्वपादम् ॥ अपः पादं पादम् । अनध्वपादम् ॥ दुमं दुमं स्कन्दम् । फलाद्यवस्कन्दम् ॥ अनापतन्तमास्कन्दमास्कन्दम् । फलाद्यवस्कन्दम् । अत्र "विशपत०' [ ८१] इत्यादिना णम्वा ॥ वनं वनं प्रविश्य । वनं प्रविश्य प्रविश्य । इत्यादीनि पक्षोदाहरणानि स्वयं ज्ञेयानि ॥ यामौ तर्फ पयोपीयत । यीमतर्ष पिबद्भिः । मुहूर्तमत्यासम् । क्षणौसमुत्फ लद्भिः । अत्र “कालेन." [ ८२ ] इत्यादिना णम्वा ॥ नामग्राहम् । नामादेशम् । अत्र "नाम्ना०" [ ८३] इत्यादिना णम्वा ॥ १ बी सैन्यः । सि. १ डी यं वेधतेर्षि०. २ ए °हीतानि ॥ हृ. ३ एम् । प्रवेशम् । अ. ४ डी शं । वि०. ५ सी डी अध्वनपा. ६ डी अध्वनपा. ७ एनं प्र. ८ सी डी श्य । प्रविश्य । इ. ९ सी डी यामो त°. १० सी डी °मकर्प. ११ डी त्यासमु. १२ ए णात् समुप्तल, १३ सी डी मग्रह्णम् . Page #200 -------------------------------------------------------------------------- ________________ १७६ न्याश्रयमहाकाव्ये [ जयसिंहः] प्राप्ताग्रगैरुज्जयिनीत्यनुचैःकारं शनैः कृत्य किमात्थ तर्हि । रुद्धा च सा तैर्ननु कश्चिदुच्चैः कृत्वेत्यथ प्रत्यवदन्नृपाग्रे ॥ २८ ॥ २८. यद्यप्रगैरुज्जयिनी प्राप्ता तौति प्राप्तानगैरुजयिनीत्येतत्कि किमित्यनुचैःकारमनुदात्तस्वरेण तथा शनैःकृत्य मन्दमात्थ भणसि । उच्चैर्नाम प्रियमाख्येयमिति राज्ञोक्ते नन्विति पृष्टोक्तौ ननु सोजयिनी तैरग्रगै रुद्धा चेत्येवंप्रकारेणोच्चैः कृत्वा कश्चिद्वर्धापको नृपा जयसिंहाने प्रत्यवदत् ॥ । प्राप्तानगैरुजयिनीत्यनुच्चैःकारम् । शनैःकृत्य किमात्थ तर्हि । इत्यत्र "कृगः" [ ८४ ] इत्यादिना क्त्वाणमौ ॥ अनिष्टोक्ताविति किम् । रुद्धा घ सा तैरित्युच्चैः कृत्वा प्रत्यवदत् ॥ द्राक्पृष्ठतः कृत्य पयांसि तिर्यकारं समावासमथो नियुक्ताः । ते पार्श्वतःकारमिभांश्च तिर्यकृत्वाश्वशाला जगदुपाय ॥ २९ ॥ २९. अथो नियुक्ता नृपाय जगदुरावासादि कृतमस्तीत्यूचुः । किं कृत्वा । पयांसि नद्यादिस्थजलानि द्राक्पृष्ठतःकृत्य पृष्ठे कृत्वा तथा समावासमावासनिकां तिर्यकारं समाप्य रचयित्वेत्यर्थः । तथेभान्पार्श्वतःकारमावासपार्श्वभागे कृत्वा तथाश्वशालास्तियकृत्य(त्वा?) समाप्य च ॥ साक्पार्श्वतोभावमुपेत्य नानाभूयाङ्कतोभूय च वारवध्वः । आवासमभ्यापततोस्य नानाभावं स्थितश्रीवदभानुपस्त्यैि॥३०॥ १ ए "कृतकि. २ ए डी कृत्येत्य'. ३ ए पास्तौ । वा. १ डी रुजायि०. २ सी डी भणिसि. ३ बी सी डी तेन न. ४ बी डी त् । आप्ता. ५ ए सी डी सनि. ६ वी च । श्राक्पा. Page #201 -------------------------------------------------------------------------- ________________ [ है ०५.४.८५. ] चतुर्दशः सर्गः । १७७ ३०. वारवध्वो नानाभावं स्थितश्रीवन्नानाभावमनेकरूपीभूय स्थिता याः श्रियो लक्ष्म्यस्ता इवाभान् । किं कृत्वा । आवासमभ्यापततोभिमुखमागच्छतोस्य जयसिंहस्योपास्त्यै सेवायै स्रागुपेत्यागत्य तथा पार्श्वतोभावं राज्ञः पार्श्वयोर्भूत्वा तथा नानाभूय वेपावस्थानादिविच्छित्तिभिरनेकप्रकारीभूय तथाङ्कतोभूय च सकलपरिच्छदस्य मध्ये भूत्वा च ॥ भीरून्विनाकृत्य बलानि नानाकारं विनाकारंमथान्यकार्यम् । क्षान्तेर्विनाभूय नृपः स नानाकृत्यादिशद्भङ्कुमवन्तिवैप्रम् ३१ ३१. अथ नृपोवन्तिवप्रमुज्जयिनीकोट्टं भङ्क्तुं नानाकृत्यानेकप्रकारमादिशत् । किं कृत्वा । अन्यकार्य विनाकारं मुक्त्वा तथा क्षान्तेर्विनाभूय क्रुद्धीभूयेत्यर्थः । तथा भीरून्कातरान्विनाकृत्य मुक्त्वा तथा बलानि सैन्यानि नानाकारमनेकीकृत्य | सैन्याद्विनाभावमथ द्विधाभूय च द्विधाकृत्य च केपि यत्रम् | ग्राव्णो द्विधाकार मिहायतन्त मङ्क्ष्वद्विधाभावमधीशभक्तौ ३२ ३२. अथ केपि भटा इह वप्रभङ्गविषये ममयतन्त । किं कृत्वा । अधीशभक्त विषये द्विधाभूयै (धाभावमे ? ) की भूय स्वामिभक्तयैकचित्तीभूयेत्यर्थः । तथा सैन्याद्विनाभावं कटकं मुक्त्वा द्विधाभूय च द्वाभ्यां भागाभ्यां स्थित्वा च तथा शिलाः क्षेप्तुं यत्रं जातावेकवचनं यन्त्राणि द्विधाकृत्य च भागद्वयेन कृत्वा चै ग्राव्णः शिला द्विधाकारं च ॥ १ एरमादिशत् ।. २ सी डी 'वम्. ३ ए वा. ४ए म् । ग्ला वाद्वि. १ डी पाये से. २ ए भूयावे. ३ सी त्वा वा । ५ डी च । तिर्यक्कारम् । तत्र. ''. २३ · भी. ४ सी Page #202 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] तिर्यक्कृत्वा । तिर्यक्कारम् । अत्र " तिर्यचा ० " [ ८५ ] इत्यादिना वाणौ ॥ अङ्कतोभूय । पार्श्वतोभावम् । पृष्ठतः कृत्य । पार्श्वतः कारम् । नानाभूय । 1 नानाभावम् । नानाकृत्य । नानाकारम् । विनाभूय । विनाभावम् । विनाकृत्य । विनाकारम् । द्विधाभूये । अद्विधाभावम् । द्विधाकृत्यै । द्विधाकारम् । अत्र “स्वाङ्ग०” [ ८६ ] इत्यादिना क्वाणमौ ॥ चख्नुस्तथाज्ञामनु केपि तूष्णींभावं कुशीपाणय आशु वप्रम् । तस्थौ यथा द्वेषिजनोपि तूष्णींभूयैव तत्साहसदर्शनेन ॥ ३३ ॥ १७८ ३३. कुशीपाणयः सन्तः केपि भटा आज्ञामनु नृपादेशेन हेतुना तूष्णींभावं वप्रभङ्गप्रच्छन्नतार्थं मौनेन स्थित्वाशु तथा व चख्नुर्व्यदारयन् । यथा तत्साहसदर्शनेन तेषां भटानां दुष्करकर्मालोकनेन द्वेषिजनोपि तूष्णींभूयैव तस्थौ । तत्साहसदर्शनोत्थविस्मयातिरेकाद्यथा क्षणं निर्वचनक्रियोभूदित्यर्थः ॥ तूष्णींभूय । तूष्णींभावम् । अत्र " तूष्णीमा" [ ८७ ] इति क्वाणमौ ॥ areशोपि प्रकार्यमन्वग्भावं विदध्याम सेमेषिणोयुः । अमूनवेमेत्यभिकाङ्क्षिणोन्वग्भूयान्वसर्पन्नपरे च तूर्णम् ||३४|| ३४. केपि भटा अयुर्वप्रभङ्गाय गताः । किंभूताः सन्तः । समेषिण इच्छन्तः । किमित्याह । वयमेकशोप्ये काकिनोप्यन्वग्भावं प्रभावनुकूलीभूय प्रभुकार्यं वप्रभङ्गं विदध्याम कुर्यामेति । इतरत्र ज्ञेयः । तथापरे च भटा अन्वग्भूयानुकूलीभूय तूर्णमन्वसर्पन्वप्रभ 1 १ सी डी कुवप्रं चख्नु.. २ बी समिषि.. ० ४ डी १ डी 'नाका'. २ ए सी डी 'य । द्वि ३ सीडी । अ. 'भूयेव. ५ ए ० मात्तवि.. ६ सी डी 'क्ष'. ७ सी डी टाआयु. ८ए भावानु Page #203 -------------------------------------------------------------------------- ________________ है० ५.४.९०.] चतुर्दशः सर्गः। १७९ गाय गतानेकाकिनो भटाननुजग्मुः । यतो वयममून्वप्रभङ्गायैकाकिनो गतान्भटानवेम साहाय्येन रक्षेमेत्यभिकाङ्गिणः ॥ अन्वग्भूय । अन्वग्भावम् । अत्र "आनुलोम्येन्वचा"। [ ८८ ] इति क्त्वाणमौ ॥ विदध्याम समेषिणः । अवेमेत्यभिकाङ्गिणः । अत्र “इच्छार्थे०" [८९] इत्यादिना सप्तमी ॥ जज्ञेशकप्रारभताभ्यधृष्णोदासीद्विषेहे जघटेर्हति स्म । मिथो विलेभे खनितुं समर्थों वर्ग भेटौधो न मनाक जग्लौ ॥३५॥ ३५. भेटौघो वप्रं खनितुं जज्ञे कोट्टखननविद्यानिपुणत्वाज्ज्ञातवान् । तथा व खनितुं समर्थो बलिष्ठत्वात्प्रभुरत एव खनितुमभ्यधृष्णोदुदयच्छत् । ततः खनितुमर्हति स्म खनितुं शक्यानां वप्रप्रदेशानां प्राप्त्या खननसामग्रीसंपत्त्या च योग्योभूत् । ततः खनितुं मिथो विलेभेन्योन्यं विभागेन स्थापितवांस्ततश्च खनितुं प्रारभत ततश्च खनितुं जघटे संबद्धोभूत्संततं चखानेत्यर्थः । तथा खनितुमासीस्थितः कोट्टान्निपतदत्रभयेन न नष्ट इत्यर्थः । तथा खनितुं विषेहे खननं सोढवान्न खननेन श्रान्त इत्यर्थः । अत एव खनितुं मनाक्स्तोकमपि न जग्लौ न क्षीणहर्षोभूदत एव खनितुमशकत्खननं समाप्तवानित्यर्थः ॥ १ डी भटोघो. १ ए वचनमूत्थप्र. २ सी डी भटोघो. ३ डी क्यामां चप्रदे. ४ डी 'ग्रीप'. ५ सी डी तुमश. ६ ए नष्ट. ७ ए खने. ८ बी ने श्रा. Page #204 -------------------------------------------------------------------------- ________________ १.८० [ जयसिंहः ] अपारयत्प्रक्रमताध्यवास्यदविद्यतालं क्षमते स्म चामोत् । 3 ऐपीद वेदीद्युयुजेविदच्च संभाषितुं तं नृपतिर्न मम्लौ || ३६ ॥ ३६. नृपतिर्जयसिंहस्तं भटौघं संभाषितुं सस्नेह मालपितुमवेदीदज्ञासीत्तथा संभाषितुमलं समर्थोत एव संभाषितुमैषीदभ्यलषत एव संभाषितुमध्यवस्यदुदयच्छदत एवं च संभाष्यभटसामीप्यप्राप्त्या संभाषितुमानात्संभाषणं भाषणमर्हति स्म । अत एवँ च संभाषितुं प्राक्रमत प्रारेभे । तथा संभाषितुं युयुजे संबद्धोभूत्संततं संबभाष इत्यर्थः । तथा संभाषितुमविदच्च लेभे न केनापि निषिद्ध इत्यर्थः । तथा संभाषितुम विद्यता सीन्निपतदस्त्रादिभयं मुक्त्वा संभाषणे स्थिरो - भूदित्यर्थः । तथा संभाषितुं क्षमते स्म संभाषणं सोढवान्संभाषणेन न श्रान्त इत्यर्थः । अत एव संभाषितुं न मम्लौ संभाषणेन न म्लानवानित्यर्थः । अत एव च संभाषितुमपारयत्संभाषणं परिपूर्णचक्रे || १० 1 खनितुमशकत् । अभ्यधृष्णोत् । जज्ञे । प्रारभत । विलेभे । विषे है । अर्हति । जग्लौ । जघटे । आसीत् । समर्थः ॥ संभाषितुमपारयत् । अध्य १२ वास्यत् । अवेदीत् । प्राक्रमैत । अविदत् । क्षमते । आप्नोत् । मम्लौ । युयुजे । अविद्यत । अलम् । इच्छार्थेषु । ए ( ऐ ) षीत् । इत्यत्र “शकष्टप० " [ ९० ] इत्यादिना तुम् ॥ व्याश्रयमहाकाव्ये विंशः पादः ॥ • १ बी 'प्राक्रम. सी त्प्राकम डी त्प्राक्षुमवाध्य. ३ बी षितुं नृ. सी डी पि तं . १ डी टौवे सं". ४ बी सी डी व सं पितुं अ.. . ८ए भाषिणं. ११ ए मत् । अ'. २ सी डी 'त् । एषी. २ ए डी 'पितु सी पितुंमै ३ सी डी वासदु . ५ सी डी : पणम. ६ सी डी व सं. ७ सी १० सी पे एवं संभा ९ डी 'यत ए. १२ बीते । प्राप्नो Page #205 -------------------------------------------------------------------------- ________________ १८१ है० ६.१.१२.] चतुर्दशः सर्गः । तत्तद्वितं कर्तृभिरात्मभर्तुः समेत्य वृद्धैर्युवभिः क्षणाद्वा। दुःस्थैरथावन्तिभटैः स वनोध्यारोह्यभीतै रणतूर्यवाद्यात् ॥ ३७॥ ३७. अथावन्तिभटैर्मालवभटैर्युवभिर्वृद्धैर्वा क्षणात्समेत्य मिलित्वा स वप्रोध्यारोहि रक्षार्थमध्यारूढः । किंभूतैः सद्भिः । आत्मभर्तुतत्प्रसिद्धं विजयादिकं हितमनुकूलं कर्तृभिभक्तत्वात्साधु कुर्वद्भिस्तथा दुःस्थैर्वप्रखननादिनारिभिराक्रान्तत्वाहुर्दशैस्तथा रणतूर्यवाद्याद्रणतूर्याणां वाद्यं शत्रुभिर्वादनं तस्मादभीतैश्च शूरत्वादक्षुब्धैश्च ॥ तद्वितमित्यनेन "तद्धितोणादिः" [ 1 ] इति तद्वितसंज्ञा वृद्धरित्यनेन “पौत्रादि वृद्धम् " [२] इति वृद्धसंज्ञा युवमिरित्यनेन "वंश्य." [ ३-५ ] इत्यादिसूत्रेषुक्ता युवसंज्ञा दुःस्थैरित्यनेन “संज्ञा दुर्वा" [६-१०] इत्यादिसूत्रोक्ता दुसंज्ञा वाद्यादित्यनेन “वाद्यात्" [११] इति सूत्रं चासूचि ॥ ते प्रेरिताः पैङ्गलकाण्वजैह्रौंकातादिभिर्दारितकातयुक्तैः। त्रातुं पुरी धानपतींनु राष्ट्रपतीं ततः सौपगवाः प्रजहुः ॥ ३८ ॥ ३८. ततोनन्तरं सौपगवा औपगवैर्भटभेदैर्युक्तास्तेवन्तिभटा राष्ट्रपती राष्ट्रपतेर्देशपतेर्यशोवर्मण इमां पुरीमुज्जयिनी त्रातुं प्रजहुः शत्रुभिः सह युयुधिरे । यतो धानपती नु धनपतेर्धनदस्येयं धानपत्यलका महपिकत्वादिना तत्तुल्याम् । किंभूताः सन्तः । प्रेरिताः । कैः पैङ्गलकाण्वाः पिङ्गलस्य काव्यस्यर्षेइछात्रा जैह्वाकाताश्च जिह्वाचपलस्य १ सी पैगलाकात्वजै०. २ बी डी ङ्गलिका. ३ बी हाकांतादिदिभि'. ४ ए जहः । त. १ ए °था दुस्थै . २ ए बी वंश इ. ३ ए °क्ता दुःसं. ४ ए सी पते. ५ ए ज्जयनीं. ६ ए जहुः श. ७ ए °ती भुवन'. ८ सीतेन धन'. ९ ए काव्य. १० बी सी डी काण्वस्य'. Page #206 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] । कात्यर्षेरछात्रास्तदादिभिः पण्डितेति नाम्ना प्रसिद्धैः प्रधानैः । कीशैः । हा ( ह ?) रितकात्यस्येमे छात्रा हारितकातास्तद्युक्तैः ॥ १८२ यथा काव्यस्येमे काण्वा इत्यत्र “शकलादेर्यजः " [ ६. ३. २७.] इयैञ् । तथा पैङ्गलकाण्वा इत्यत्र " गोत्रोत्तर ० " [१२] इत्यादिनाञ् ॥ अजिह्वाकाहरितात्यादिति किम् । यथैहेयो भवति कात्यस्य छात्राः कातीयास्तथेह र्न । जैह्वाकात हारितकात ॥ औपगवाः । इत्यत्र " प्राग्जितादण्” [ १३ ] इत्यण् ॥ धनपतीम् । राष्ट्रपतीम् । अत्र “धनादेः पत्युः "” [१४] इत्यण् ॥ अत्रान्तरे दैत्यभिदस्तमामोदादित्य [ आदित्य ] मयुङ्क कर्म विधातुमादित्य्यसमः सबार्हस्पत्यो नृपो वारितयाम्यकर्मा ॥ ३९ ॥ 1 ९ १० ३९. अत्रान्तरे दैत्यभिदादित्योदित्याख्य मातुरपत्यं सूर्योस्तमाप्नोत् । ततश्च नृपो जयसिंह आदित्यमादित्यदैवतं कर्म संध्यावन्दनादिक्रियां विधातुमयुङ्क्त संबद्धोभूत् । कीदृक्सन् । सह बार्हस्पत्येन बृहस्पतेरपत्येन बृहस्पतिदैवतेन वा पुरोहितेनाभिगाख्येन सह यः स • तथा । तथा निवारितं याम्यं यमदैवतं कर्म प्राणिवधाद्यशुभक्रिया येन स तथा । ननु तादृशि युद्धसंरम्भेन्यो नृपजन आदित्यं कर्म स्मरत्यपि न तत्कथमसौ तत्कृतवानित्याह । यत आदित्य्यसमोदितिर्देव 99 १ ए सी 'स्पतो नृ°. १ बी काण्वस्ये'. सी काण्वास्ये'. २ एत्थ शंक'. ३ बी क सी 'त्र सवला. ४ एञ् इत्यस्तथा पिङ्ग. ५ सी त्यस्तथा . ' त्यजषपै . ६ सी त्यहारि ७ बी सी थेयो. ८ए न । जेह्वा. सी न । जिह्वाकात हरि, ९बी 'हितनामगा'. १० सी 'तेन पिगोख्ये'. ११ सी दित्यासै मेदिति देव, Page #207 -------------------------------------------------------------------------- ________________ [ है०६.१.१५.] चतुर्दशः सर्गः । १८३ तास्य मातृत्वेन ज्ये आदित्यः सूर्यस्तस्यापत्यं पुनर्व्य औपत्यत्वाभावायलोपाभावे आदित्यो(त्य्यो ?) मनुस्तेन धार्मिकत्वादिगुणैः समः ॥ अथादितीयेस्तमयेत्र वानस्पत्यादिवोत्पत्य तमोग्रसिष्ट । अबाह्यबाहीकपदार्थसार्थ याम्यो नु कालेयमथो नु किं तत् ॥४०॥ ४०. अथ तथादितीयेर्कसक्तेस्तैमयेस्तगमने सति तमोबाह्यबाहीकपदार्थसार्थमबाह्यानां बाह्यानां च सर्वेषामित्यर्थः । पदार्थानां समूहमासिष्टादृश्यकारित्वाद्स्तवानि(वदि?)व । किं कृत्वा । अत्र वानस्पत्यादिवोत्पत्यात्र जगति यो वनस्पतीनां समूहस्तस्माद्वनगहनेभ्य इत्यर्थः । उत्कृत्येव । दिने हि तद्वननिकुञ्जष्वासीदित्येवमाशङ्का । उत्प्रेक्षते । नैतत्तमः किं तर्हि याम्यो नु यमस्यापत्यमिवाथो अथवा किं कालेयं नु कलिकालस्यापत्यमिव कलेरागतमिव वा । किल यमो मृत्युभावेन कलिश्च कलिभावेन सर्व वस्तुजातं असेते तमोपि सर्व अस्तवंदतो ज्ञायते यमकल्योरपत्यमिव पितुरनुहर्तृत्वात्पुत्रस्येत्यर्थः । यद्वातिकृष्णत्वादेवमाशङ्का । कालेयमित्यत्र मतभेदेन क्लीबत्वम् ॥ आग्नेयरुग्राडथ पार्थिवामप्यपार्थिवीं न्वीक्षितुमुज्जयिन्याः । बहिनिवेशश्रियमङ्गरक्षावौत्सौदपानावपि वर्जितागात् ॥४१॥ ४१. अथ राड् जयसिंह उज्जयिन्या बहिर्निवेशश्रियं बाह्यप्रदेशलक्ष्मीमीक्षितुमगात् । यतः पार्थिवामपि पृथिव्यां भवां जातां १ बी वेशेश्रि. २ सी श्रियं बाह्य. १ सी W अप. २ बी आपात्य'. ३ सी दितिगुणैस. ४ ए °स्तग°. ५ बी दार्थे सा. ६ बी ने ह त°. ७ सी शक्य उ. ८ बी सी वत्ततो. ९ बी देशे ल. Page #208 -------------------------------------------------------------------------- ________________ १८४ घ्याश्रयमहाकाव्ये [जयसिंहः] पृथिव्या इमामपत्यमपि वा । एवं यथासंभवमन्यत्राप्यर्था अभ्यूह्याः । अपार्थिवीं न्वत्युत्कृष्टत्वात्स्वर्गभवामिव । कीडक्सन् । औत्सौदपानावपि सदा सहचरावुत्सोदपानाख्यदेशयोर्भवौ जातौ वा । यद्वोत्सोदपानदेशराजयोरपत्ये अङ्गरक्षावपि वर्जिता त्यजनशील एकाकीत्यर्थः । यत आग्नेयरुग् निर्भीकतादिगुणैः कार्तिकेयसमः ॥ दैत्यः(त्य) । आदित्यः । आदित्यम् । याम्य ॥ पत्युत्तरपद । बार्हस्पत्यः ।। अणपवादे च । आदित्य्य । याम्यः । वानस्पत्यात् । इत्यत्र “अनिदमि." [१५] इत्यादिना ज्यः ॥ अनिदमीति कि । आदितीये ॥ बाहीक । अबाह्य । इत्यत्र "बहिषष्टीकण्च" [१६] इति टीकण ज्यश्च ॥ कालेयम् । आग्नेय । इत्यत्र “कलि०". [ १७ ] इत्यादिनैयण् ॥ पार्थिवाम् । अपार्थिवीम् । अत्र "पृथिव्या आज्' [१८] इति जाजौ ॥ औत्सौदपानौ । इत्यत्र "उत्सादेर' [ १९ ] इत्यन् ॥ दैवीं स सौवष्कयिवाष्कयाश्वत्थामोड(डु)लोमैरुपयुक्ततीर्थाम् । सिप्रां ययौ दैवमसिं दधानः श्रियं च दैव्यां महिमापि दैव्यम् ॥४२॥ ४२. स राजा सिप्रां ययौ । कीहक्सन् । दैवं देवैरधिष्ठितत्वाद्देवानामिममसिं दैव्यां देवसंबन्धिनीं श्रियं चाङ्गलक्ष्मी च दैव्यं महिमापि प्रभावमपि दधानः । किंभूतां सिमाम् । दैवी देवैरधिष्ठितत्वेन देवसंबन्धिनीम् । तथा सौवकयिवाष्कयाश्वत्थामोडुलोमैः सुवष्कयवष्कयाश्वत्थामोडुलोम्नामृषीणामपत्यैरुपयुक्ततीर्थी संयुक्तावताराम् ॥ १ ए सी °त्वात्सर्ग०. २ ए औत्सोद'. सी औसौद'. ३ ए द्वोत्सौद'. ४ सी स्पतः । अ. ५ सी °दे यः । आ. ६ ए °दित्य । या . बी दित्य्यः । या०. ७ ए त्यादिना. ८ ए °म् । अदि. ९ सीहीकः । अं. १० ए °वं दैवै. ११ एम् । देवीं. १२ ए सी कयवा. Page #209 -------------------------------------------------------------------------- ________________ [ है ० ६.१.२४.] चतुर्दशः सर्गः। १८५ वाष्कय । इत्यत्र “वष्कयाद्०" [२०] इत्यादिनाम् ॥ असमास इति किम् । सौवष्कयि ॥ दैव्यम् । दैवम् । इत्यत्र “देवाद्यञ्च" [२१] इति यजनौ ॥ यजन्तादजन्ताच्च ङ्या दैवीम् । यअन्ताद्देव्यायनीत्यपि स्यात् ॥ केचित्तु भ्यप्रत्ययमपीच्छन्ति । दैव्याम् ॥ अश्वत्थाम । इत्यत्र "अः स्थानः" [२२] इति-अः ॥ उडुलोमैः । अत्र “लोम्नोपत्येषु" [ २३ ] इति-अः ॥ पाण्मातुराभो द्विरथर्षभांसस्त्रिवेदवन्द्यां तटिनीमटन्सः । स्त्रैणं बलिं पाश्चकपालमास्वादयत्ततोपश्यदंपौंस्नमारात् ॥ ४३ ॥ ४३. ततः स नृप आरान्निकटे झैणं स्त्रीसमूहमपश्यत् । कीदृक् । द्वयो रथयोरिथ्या वा बोढा द्विरथो य ऋषभस्तस्येवातिबलिष्ठावंसौ स्कन्धौ यस्य स तथात एव पाण्मातुराभः षण्णां मातृणां कृत्तिकानामपत्यं पाण्मातुरः स्कन्देस्तत्तुल्यस्तथा त्रिवेदेखीन्वेदान्विद्वद्भिरधीयानैर्वा तीर्थत्वाद्वन्द्यां तटिनी नदीमटन्सन् । किंभूतं खैणम् । अपौंस्यं पुरुषौघरहितं तथा पाञ्चकपालं पञ्चकपालस्य पञ्चसु कपालेषु संस्कृतस्य हविरादेरिमं बलिमाखादयद्भक्षयत्सत् ॥ द्विरथ । इत्यत्र यप्रत्ययस्य त्रिवेद । इत्यत्राणश्च "द्विगो०" [ २४ ] इत्या १ ए °वद्यां त°. २ ए दपोत्र'. १ ए सी याऔ. २ ए ड्या देवी . ३ ए न्ताद्देव्या° सी न्तादेवायिनी. ४ बी दैवाय. ५ ए तु अप्र. ६ बी सी दैव्यम्. ७ सी अः । घण्मा. ८ ए यो द्विरश्या वा. ९ ए सी न्दतत्तु. १० ए सी अपैलं. ११ ए रुषोघ. १२ ए सी था पञ्च. १३ ए रिव संय'. २४ Page #210 -------------------------------------------------------------------------- ________________ १८६ व्याश्रयमहाकाव्ये [जयसिंहः ] दिना लुप् ॥ अनपत्य इति किम् । पाण्मातुर ॥ अद्विरिति किम् । पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येमं पाञ्चकपालम् ॥ स्त्रैणम् । अपौंस्नम् । इत्यत्र० "स्त्री०” [ २५ ] इत्यादिना नन्ननौ ॥ स्त्रीत्वेपि चौय्यादतिलङ्घय पुस्तास्त्रैणे मिथो जल्पति तत्र राजा। तद्योगिनीवृन्दमिति व्यबुद्धाशृणोद्गिरं चेत्यनवद्यपौनः ॥४४॥ ४४. स्पष्टम् । किं तु स्त्रीत्वेपि च नारीत्वेप्यौग्र्यात्प्रचण्डिन्ना पुंस्तास्त्रैणे पुरुषत्वस्त्रीत्वे अतिलङ्घय स्त्रीपुंसावतिक्रान्तं प्रागल्भ्यमाश्रित्येत्यर्थः । तत्र स्त्रीसमूहे । अनवद्यपौंस्नो निष्कलङ्कपौरुषः । स्त्रैणे स्त्रीत्वे । पौंस्नः पुंस्ता । इत्यत्र "त्वे वा" [ २६ ] इति वा ननजौ ॥ गव्ये पुरो दर्भमयं चुलुक्यं कृत्वा तथा कीलय लोहकीलैः। . द्रोग्गायगाायणदाक्षिाहव्यौदश्चिमन्त्रैर्न यथैष रक्ष्यः ॥४५॥ ४५. स्पष्टः । किं तु हे गये गोः पुत्रि गोदेवते वा। लोहकीलैः स्तम्भनमत्रानुविद्धलोहमयकीलकैः । गर्गस्यापत्यं पौत्रादि गाग्र्यो गार्गेरपि गार्यो गार्ग्यस्यापि गार्यो गाायणस्यापि गार्यस्तथा गर्गस्यापत्यं वृद्धं गार्ग्यस्तस्यापत्यं युवा गाायण एवमादय ऋषयः ॥ गव्ये । अत्र "गोः स्वरे यः" [ २७ ] इति यः ॥ औपगवाः । दैत्य । औत्स । एषु “डसोपत्ये' [ २८ ] इति यथाभिहितम णादयः॥ १ सी दर्कम. २ बी सी द्राग्जार्य°. ३ ए हिन्यौद. गग्या . ४ सी बा १ ए सी तुरः । अ°. २ ए अपोंस्तम् . ३ सी व्ये गोपु. ४ सी गार्या. ५ बी रे इ. ६ सी दैत्यः । औं'. Page #211 -------------------------------------------------------------------------- ________________ [है० ६.१.३३.] चतुर्दशः सर्गः। १८७ गार्य । इत्यत्र "आद्यात्" [२९] इत्यपत्येणादय आद्यात्परमप्रकृतेरेव ॥ . गाायण । इत्यत्र "वृद्धायूनि” [३०] इति यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्याद्वृद्धप्रत्ययान्तात्स्यात् ॥ दाक्षि । इत्यत्र “अत इञ्'' [ ३१ ] इति इञ् ॥ वाहवि । औदञ्चि । इत्यत्र “बाह्वादिभ्यो गोत्रे" [ ३२ ] इति-इञ् ॥ त्वं सैन्द्रवर्मिं सह चाक्रवर्मणेनाजवा(बा ?)ष्कादिकधेनविभ्याम् । पातासि चेदुञ्जयिनीपतिं तत्काणि क्षिप ब्राह्मणधेनविनः ॥४६॥ ४६. हे ब्राह्मणधेनविग्रो ब्राह्मणधेनवेर्मुनिभेदस्य ग्रासिके सैन्द्रवर्मिमिन्द्रवर्मणोपत्येन राजभेदेन सहितमुज्जयिनीपतिं चेत्पातासि रक्षिष्यसि । कैः सह । चाक्रवर्मणेन नृपविशेषेण तथाजवाष्कादिकधेनविभ्यामाजधेनविवाष्कधेनविभ्यां प्रधानाभ्यां च सह । तत्तदा काणि जयसिंहं क्षिप निरस्य ॥ न खल्वयं ब्राह्मणधेनवाम्भी सांभूयिभौयी न च नामितौजिः । नौदिर्न शालङ्किरथो ने पाडिवैयासकिर्नापि न वावलिवा ॥४७॥ न बैम्बकिर्वारुट (ड ?)किन सौधातकिर्न नैषादकिरेष नापि । किंतु प्रतापी जयसिंह एष हन्तुं यतध्वं तदिहोगमत्रैः॥४८॥ . ४७, ४८. ब्राह्मणधेनवाम्भी सांभूयिभौयी औदिः शालङ्किाग्वद(वल ?)स्यापत्यं वावलिः सौधातकिर्नैषादकिश्च ऋषयः । आमितौजिवैव (बैम्ब ?)किश्च नेपौ। तथा प्रसिद्धानां षण्णां पूर्वजानाम १ सी त्वं सेन्द्रानेस. २ सी न खाडिवैया . ३ ए डिविया . बी डि. वैया. १ सी इव्यपत्योणा. २ सी स्य ग्रसिके सेद्रवमिमिद्रवर्म'. ३ बी मिद्रव. ४ सी बी भ्यां च. ५ बी नृपः । त. Page #212 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] पत्यं षाडिः पुरुषविशेषः । यद्वा षण्णां कृत्तिकानामपत्यं षाडि : कार्तिकेयः । पाडिरिवानेकशक्तियुक्तत्वात्पाडिः कश्चिन्नृपः । तथा व्यासस्यापत्यं वैयासकिऋषिः पाण्डववंश्यः कश्चिद्राजा वा । तथा treeस्य गच्छकस्यापत्यं वारुटकिः । एते सर्वेपि महामत्रशक्त्याद्युपेता अपि युष्माभिश्छलिताः । एष तु राजा नैतत्सदृशः किं तु प्रतापी जयसिंहस्तत्तस्मादिह जयसिंहविषय उग्रमन्त्रैः प्रचण्डैरभिचारमन्त्रैः कृत्वा हन्तुं यतध्वमित्यर्थः ॥ १८८ चाण्डालकिं चण्डि यथाथ कार्मारकिं सवैयाघ्रकिमाशिथ प्राक् । विभज्य पौनर्भवमानिशर्म क्युदारनानान्द्रमथो यथा वा ॥ ४९ ॥ भीमस्य पौत्रं जयकेशिनश्च दौहित्रमेनं न तथात्सि किं तु । हतप्रभावा पवमानपारस्त्रैणेयसुनोरिव मन्त्रजातैः ॥ ५० ॥ ४९, ५०. हे चण्डि चण्डिकाख्ययोगिनि यथा प्राकू चाण्डा - किं चण्डालापत्यं महामान्त्रिकमाशिथाखादोथाथ वा यथा सवैयाकिं व्याख्यनरभेदापत्ययुक्तं कार्मारकिं महामात्रिकं लोहकारापत्यमाशिथाथो वाथ वा यथा पौनर्भवं पुनर्वाः पुनरूढाया अनन्तरमपत्यमाग्निशर्म क्युदारनानान्द्रमानिशर्मक्या अभिशर्मा ब्राह्मणपुत्र्याः संबन्धिनमुदारं मन्त्रबलेनोद्भटं ननान्दुरपत्यं विभज्यान्ययोगिनीभिः सह विभागेन कृत्वाशिथ । तथा भीमस्य पौत्रं जयकेशिनश्च मयणल्लापितुदौहित्रमेनं जयसिंह किं तु किमिति नात्सि न खादसि । कीदृक्सती । हतप्रभावेव । कैर्मन्त्रजातैर्मन्त्रौघैः । कस्य पवमानपारस्त्रैणेयसूनोः परस्य स्त्री परस्त्री तस्या अपत्यं पारस्त्रैणेयः । पवमानस्य - १ एत्यं पु'. ५ सी 'किं चाण्डा'. २ एक. ६ ए प्रास्य न. ३ ए वरूढछक. 'मनोधैः . ७ ए ४ बी न्तुं प्रय'. Page #213 -------------------------------------------------------------------------- ________________ [है० ६.१.३७.] चतुर्दशः सर्गः । वायोः पारणेयो यः सूनुस्तस्य हनूमतः । हनूमान्ह्यञ्जनामर्कट्यां परयोषिति वायुना मर्कटरूपेण सङ्गे सति जात इति लोकोक्तिः । हनुमद्दैवतमन्त्रैर्हि भूतशाकिन्यादिप्रभावा हन्यन्ते || स्मार्या हि नः पारशवा वि(बि ?)दास्ते २ सगार्ग्य वात्स्याछलिताः पुरा ये । यद्रूप और्वाग्निरिव प्रतापी संस्पृश्यमानोपि दहत्यसौ नः ॥ ५१ ॥ ५१. स्पष्टः । किं तु नै इत्यत्र " कृत्यस्य वा " [ २. २. ८८. ] इर्ति कर्तरि षष्ठी। अस्माभिरित्यर्थः । पारशवाः पराः पुरुषाद्भिन्नवर्णाः स्त्रियः परस्त्रियस्तासामपत्यानि । विदा विदर्घ्यपत्यानि । यद्यस्माद्धेतोः ॥ सैन्द्रवर्मम् । इत्यत्र " वर्मणोचकात्" [३३] इतीञ् ॥ अचक्रादिति किम् । चाक्रवर्मणेन ॥ १८९ आजधेनविवाकधेनविभ्याम् । अत्र "अजादिभ्यो धेनोः " [ ३४ ] इतीञ् ॥ ब्राह्मणधेनवि ब्राह्मणधेनव । इत्यत्र " ब्राह्मणाद्वा" [ ३५ ] इति वा-इञ् ॥ भौयी । सांभूयि । आम्भी । आमितौजि: । अत्र “भूयः " [ ३६ ] इत्यादिने सस्य लोपश्चैषाम् ॥ 1 शालङ्किः । औदिः । षाडि: । वाङ्गलि: । इत्येते “शालङ्कि ०" 1 इत्यादिनेजन्ता निपात्याः ॥ १ ए वियस्ते संगा°. २ सी 'लिता परा. ४ ए १ सी भूतिशा २ एते । मायां हि. ३ ए न रूपेणत्य ०. “तितक'. ५ ए 'स्त्रियास्ता'. ६ ए द. ७ बी आम्भी । आँ. ८ ए सी °लिः । एते. [ ३७ ] Page #214 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] । वैयासकिः हः । वारुटकिः । सौधातकिः । नैषादकिः । बैम्बकः । चाण्डाल • किम् । अत्र “ढ्यास०” [३८] इत्यादिनेज् | अक् इत्यन्तादेशश्चैषाम् ॥ कमरव्याघ्राग्निशर्मभ्योपीच्छन्त्येके । कार्मारकिम् । वैयाघ्रकिम् | आग्नि १९० शर्मकी ॥ 1 पौनर्भवम् । पौत्रम् । दौहित्रम् । नानान्द्रम् । अत्र " पुनर्भू ० " [ ३९ ] इत्यादिना -अञ् ॥ पारशैवाः । अत्र "पर०" [४०] इत्यादिनाजू परस्त्रीशब्दस्य परशुभावश्च ॥ असावर्ण्य इति किम् । पारस्त्रैणेय । सङ्गकाले पवमानस्य मर्कटरूपत्वा दुसावर्ण्यभावः ॥ विदाः | और्व । इत्यत्र “विदादेर्वृद्धे " [ ४१ ] इत्यञ् ॥ 1 गार्ग्यवात्स्याः । अत्र “गर्गादेर्यञ्” [ ४२ ] इति यञ् ॥ सहैव माधव्यकका बौध्यत्राभ्रव्यवातण्ड्येव तण्ड्यपत्यैः । वोस यशोवर्मनृपं ग्रहीताधुना न चेच्छक्रुथ हन्तुमेनम् ||५२|| ५२. स्पष्टः । किं तु मधोरपत्यं वृद्धं ब्राह्मणो माधव्यो राज्ञेखाणासमर्थत्वात्कुत्सितो माधव्यो माधव्यक एवमाद्यैः प्रधानैस्तथा वतण्डस्यापत्यं वृद्धं स्त्र्याङ्गिरसी वतण्डी तस्या अपत्यं वतण्ड्यपत्यं तेन चप्रधानेन सहैव । असौ जयसिंहः ॥ 1 माधव्य । बाभ्रव्य । इत्यत्र "मधु ० " [ ४३ ] इत्यादिना यज् ॥ काय । बौध्य । इत्यत्र “ कपि ० " [ ४४ ] इत्यादिना यञ् ॥ I १ बी 'ड्यचतन्द्रप', २ ए बी सी पं गृही . ३ ए १ ए 'किः । चम्ब'. बी 'किः । बेम्ब २ बीम् । अग्नि° ॰शवः । अँ. ४ ए राजत्रा. ५ बी 'ज्ञस्त्रीणा. ६ सी 'धव्यः | वा. ७ सी प्य। बोध्य. Page #215 -------------------------------------------------------------------------- ________________ [है० ६.१.४७.] चतुर्दशः सर्गः । १९१ वातण्ड्य । इत्यत्र “वतण्डात्" [ ४५ ] इति यज् ॥ वतण्डी । इत्यत्र “स्त्रियां लुप्” [ ४६ ] इति यजो लुप् ॥ कौञ्जादिगाणादिकयन्यकौञ्जायन्यादयः कष्टमहो अमूभिः । तटेत्र सन्तीति मृशन्समक्षीभूयेत्यथाह्वास्त स ताथुलुक्यः ॥५३॥ ५३. अथ स चुलुक्यः समक्षीभूय प्रत्यक्षीभूय ता योगिनीरिति वक्ष्यमाणप्रकारेणाद्वास्त सस्पर्धमाकारयत् । कीदृक्सन् । मृशंश्चिन्तयन् । किमित्याह । अत्र तटेमूभिर्योगिनीभिर्हेतुभिः कौञादिगाणादिकयन्यकौञ्जायन्यादयः कौजायन्यग(गा ?)णायन्यकौ जायनीप्रभृतय ऋषय ऋष्यश्चाहो आश्चर्य कष्टं दुःखेन सन्तीति । आश्चर्य चानेकशक्तियुक्तानामृषीणामप्येतासां छलनभयेन कष्टमवस्थानात् ।। कौञ्जायनानां श्रयथाद्यवेषं गाणायनानामथ मायया चेत् । शाढायनाश्वायनतां च याथ ज्ञात्वा निगृह्णामि ततोप्यहं वः ॥५४॥ ५४. स्पष्टः । किं तु माययालक्ष्यतार्थ छद्मना। शाङ्खायनावायनतां च याथ शाङ्खायनाश्वायनमुनिवेषा वा भवथेत्यर्थः । ततोपि तदापि ज्ञात्वा योगिन्य एता इति बुद्धिप्रयोगेणावगम्य ॥ कौञ्जायन्य । गाणायन्य । इत्यत्र “कुञ्जादेयिन्यः' [ ४७ ] इति जायन्यः॥ १ बी सी कोजादि . २ सी कौजाय'. ३ सी कौजाय. ४ बी सी °षं गणा'. ५ ए तां य या. १ सी वक्षमा . २ सी कौजादि . ३ बी दिय. ४ ए श्वानयतां. सी श्वामततां यथा शा. '५ बी च यथा शा. Page #216 -------------------------------------------------------------------------- ________________ १९२ ब्याश्रयमहाकाव्ये [ जयसिंहः कौञ्जायनी । कौञ्जायनानाम् । गाणायनानाम् । इत्यत्र "स्त्री." [४] इत्यादिना-आयनञ् ॥ आश्वायनताम् । शाङ्खायन । इत्यत्र “अश्वादेः" [ ४९ ] इत्यायनञ् ॥ वित्रस्तशापायनबन्धुभारद्वाजायनाद्याश्रममारसन्त्यः । भार्गायणायुद्भयमुत्पतन्त्यो योगिन्य एयुस्तमथास्त्रहस्ताः ॥५५॥ ५५. योगिन्यस्तं जयसिंहमेयुः । किंभूताः सत्यः । विस्ता भीताः शापायनस्यर्षेर्बन्धूनां भारद्वाजायनाद्यानामृषीणामाश्रमा उपचारादाश्रमस्था ऋषये ऋष्यश्च यत्रं तद्यथा स्यादेवमारसन्त्यो रौद्रं शब्दायमानास्तथा भार्गायणादीनामृषीणामुदुद्गतं भयं यत्र तद्यथा स्यादेवमुत्पतन्य उच्छलन्त्यस्तथास्त्रहस्ताः ॥ शापायन । भारद्वाजायन । इत्यत्र “शप०" [ ५० ] इत्यादिनायनम् ॥ भार्गायण । इत्यत्र “भर्गात्०" [५१ ] इत्यादिनायनञ् ॥ नाडायनैरप्यवितर्जिता आत्रेयायणैरप्यहतास्तपद्भिः। चारायणैरप्यविचारिताश्च गाायणैरप्यविबाधिता नः ॥५६॥ अन्यैश्च दाक्षायणहारितायनाद्यैरनुन्नास्तुदसीति वत्र्यः । कौष्टायनाास्तरसाथ ताः कैदासायनेड्याः क्षितिपे प्रजह्वः ॥५७॥ ५६, ५७. स्पष्टे । किं तु । तपद्भिस्तपस्यद्भिः । अनेनैषां तप१ सी सत्यः । भा'. २ बी यात्रह'. सी थाव ह°. ३ बी विवर्जि°. ४ बी ताः कौंदा. सी ताः कैंदा. १ बीम् । गणा. २ सी णाथाय'. ३ ए त्यस्त्रातगदेना. ४ सी 'वस्ताः शा. ५ सी 'यत्र. ६ बी 'त्र यथा त°. ७ ए ततद्य. ८ सी °स्तह°. ९ ए °थास्वह. Page #217 -------------------------------------------------------------------------- ________________ [ है० ६.१.५२.] चतुर्दशः सर्गः । १९३ श्चरणोत्था अनेकाः शक्तय उक्ताः । तद्युक्तैरपि नाडायनादिमहर्षिभिरकृततर्जनाहननाद्या नोस्मांस्तुदसीति वश्यः । ईड्याः स्तुत्याः । ता योगिन्यः ॥ दार्भायणैरप्युदितं स्मृतं शालङ्कायनैश्चेति यदागसि स्त्रीम् । प्रशासतो नांह इति स्मरन्नप्युच्छ्रकमाशु प्रजहार भूपः ॥ ५८ ॥ ५८. भूप उच्छूकं स्त्रीषु प्रहरणं नोचितमिति चिन्तयोद्गतघृणं यथा स्यादेवमाशु योगिनीषु प्रजहार । कीदृक्सन् । स्मरन्नपि जाननपि । किमित्याह । आगस्यपराधे सति स्त्री प्रशासतो यन्नांहः स्त्रीहत्योत्थं पापं न स्यादित्येतद्दार्भायणैरपि मुनिभेदैरप्युदितं शालङ्कायनैश्च स्मृतमिति ॥ कार्णायनीव क्षुभिताग्निशर्मा यणीव राणायनिकेव किं वा । असीति जल्पत्यथ ता निनसः कोपादुदस्थात्किल तत्र काली ॥ ५९॥ ५९. अथ किलेति सत्ये । तत्र योगिनीषु मध्ये काली पीठस्वामिनी कोपादुदस्थायुद्धायोदयच्छत् । कीदृक्सती । ता योगिनीनिन क्षु ष्टुमिच्छूः प्रत्येकं जल्पन्ती । कथमित्याह । यथा कार्णायन्याद्या ऋषिपुत्र्यः कातरत्वात्क्षुभ्यन्त्येवं त्वं किमिति क्षुभितासीति ।। किं शौनकायन्यहमस्मि शारद्वतायनी पार्वतिपन्यथो किम् । किं पार्वतायन्युत शंस जैवन्तायन्यथो सेति जहास भूपम् ॥६०॥ १ ए °यनैर. २ बी तो नाह. ३ ए सी वा । आसी, ४ बी भूपः । स्प. सी भूप । स्प. १बी चितयों. २ बी सी यन्नाहः. ३ ए नक्षुर्न. Page #218 -------------------------------------------------------------------------- ________________ १९४ व्याश्रयमहाकाव्ये [ जयसिंहः ] ६०. स्पष्टः । किं तु शौनकायन्याद्या ऋषिपुत्र्यः । अस्मि वर्ते । पार्वतिपत्नी पार्वतेर्मुनेर्भार्या । शंस हे राजन् कथय । सा काली || 3 जैवन्ति द्रौणिवदद्य तिष्ठ तिष्ठेति वत्र्याविरनेकरूपा । चौलुक्य राजंस्तरसातिशैव द्रौणायनं सापिदधेस्त्रवर्षैः ॥ ६१ ॥ ६१. स्पष्टः । किंतु हे राजचैवन्तिवज्जीवन्तापत्यराजवद्रौणिवदश्वत्थामनृपवदद्य तिष्ठ तिष्ठ मा नेश इत्यर्थः । इति सा काली । अतिशैवद्रौणायनं शौर्यादिगुणै णैः) कार्तिकेयाश्वत्थामावतिक्रान्तम् ॥ 1 काकुस्थ (त्स्थ) वच्छक्रजिता क्षणं राजासिष्टवङ्गाधिसुतेन चोच्चैः । भैमेन कानीन इवावधूतः श्वा फल्कदाशार्ह समस्तथा ( या . ) त्रैः ॥ ६२ ॥ ६२. वफलकस्यापत्यं वाफल्कोन्धकक्षत्रियभेदो दशाहीणामपत्यं दाशार्हो विष्णुर्द्वन्द्वे ताभ्यां समो राड् जयसिंहस्तया काल्यास्त्रैः क्षणमवधूतः क्षिप्तः । यथा काकुस्थ ः (त्स्थः) ककुस्थ (त्स्थ) स्थापत्यं काकुस्यो (त्स्थो) रामो लक्ष्मणो वा शक्रजिता रावणपुत्रेण यथा च वासिष्ठः कामधेनुप्रत्याहरणव्यतिकरे वैसिष्ठर्षिणोत्पादितत्वाद्वेसिष्ठस्यापत्यं परमारादि (पराशरादि ? ) पुरुषो गाधिसुतेन विश्वामित्रेण यथा च कानीनः कन्याया अपत्यं कर्णो भैमेन भीमस्य पाण्डोरपत्येन घटोत्कचेनोचैः क्षणमत्रैरवधूतः । एतैरुपमानैर्जयसिंहकर्तृकः काल्या भावी पराभवोसूचि । काकुत्स्थादिभिः पश्चाच्छक्रजिदादीनां विजयात् ॥ १ ए सी 'तेनेभार्या. २ एसी स्था र्हणा. ५ एक वशिष्ठ: . ८ ए सी वशिष्ठ ०. ३ सीमा ४ए शा वा ६ बी 'पत्यं रा . सी 'पत्य रा. ७ एसी ९ ए बी वशिष्ठ. १० बी कुस्थादि.. Page #219 -------------------------------------------------------------------------- ________________ [है० ६.१.६०. ] चतुर्दशः सर्गः । यत्रैवर्णच्छागलशौङ्गवैकर्णाद्यैः स्वयं वैश्रवणेन चापि । सुदुर्लभं रावणजित्समौजा मायान्तमस्त्रं स्मरति स्म तत्सः ॥ ६३ ॥ ६३. रावणजित्समौजा रामचन्द्रतुल्यबलेः स जयसिंहस्तन्मायानमनेकरूपकरणादिच्छद्मापहार्यत्रं स्मरति स्म । यन्महाप्रभावत्वावच्छागशौ वैकर्णाद्यैर्मुनिभेदैः स्वयं वैश्रवणेन चापि धनदे - नापि सुदुर्लभम् ॥ आत्रेयायणैः । अत्र “आत्रेयाद् ० " [ ५२ ] इत्यादिनायनज् ॥ नाडायनैः । चारायणैः । इत्यत्र " नडादिभ्य आयनण्” [ ५३ ] इत्या थनणू ॥ गायणैः : । दाक्षायन (ण) । अत्र " यञिञः " [ ५४ ] इत्यायन ॥ हारिताय । कैदासायनं । इत्यत्र “हरितादेरजः " [ ५५ ] इत्यायन ॥ क्रौष्टायन । शालङ्कायनैः । अत्र " क्रोष्टृ० " [ ५६ ] इत्यादिनायन । तयो - श्वान्तस्य लुक् ॥ दर्भाणैः । कर्णानी' । आग्निशर्मायणी । राणायनिका । शारद्वतायनी । शौनकायनी । इत्यत्र “दर्भकृष्ण ०" [ ५७ ] इत्यादिनायनम् ॥ जैवन्तायनी जैवन्तिवत् । पार्श्वतायनी पार्वति । इत्यत्र “जीवन्त ० " [ ५८ ] इत्यादिनायनण्वा ॥ द्वौणायनम् द्वो (द्रो) णि । इत्यत्र " द्रोणाद्वा " [ ५९ ] इति वायनें ॥ शैव । काकुस्थ (त्स्थ) । इत्यत्र " शिवादेरण" [ ६० ] इत्यण् ॥ १ ए 'राग' सी 'स्थाग २ एसी शौ. १ सीत्समो राजा. २ एल: ज° ३ सी 'णस्थाग ५ सी 'शो'. ६ बी । कैदा ७ बी । ह. अग्नि • ९ए ति. १० बी ण् । शिव. न न १९५ . ३ बी न वापि ४ ए शोङ्ग ८ बी सी 'नी । Page #220 -------------------------------------------------------------------------- ________________ १९६ व्याश्रयमहाकाव्ये [ जयसिंहः ] ऋषि | वासिष्ट ॥ वृष्णि । दाशार्ह ॥ अन्धक | वाफल्क ॥ कुरु । भैमेन 1 इत्यत्र " ऋषि ० " [ ६१ ] इत्यादिना ॥ कानीनः । त्रैवण । इत्यत्र “कन्या० " [ ६२ ] इत्यादिना । कनीनन्त्रिवत्यादेशौ च ॥ शौङ्ग । इत्यत्र “शुङ्गाभ्यां ० " [ ६३ ] इत्यादिना ॥ R वैकर्णं । छागल । इत्यत्र “विकर्ण ० " [ ६४ ] इत्यादिना ॥ वैश्रवणेन । रावण । इत्यत्र " णश्च ० " [ ६५ ] इत्यादिनाणू तत्संनियोगे णश्चान्तादेशः । णसंनियोगे विशशब्दलोपश्चास्य वा ॥ द्वैमातुरारातिसमपि कोपात्सांमातुरत्वेन दयां दधानः । सोत्रेण तेनापहृतान्यरूपामेकाकिनीमित्यवदत्स्मितास्यः ॥ ६४ ॥ ६४. उत्तरार्धं स्पष्टम् । कोपाद्वैमातुरारातिसमोपि जरासंधपित्रा देवतावितीर्णायाः पुत्रोत्पत्तिहेतोरेकस्या गुटिकाया महाभारते तु स्वयमाम्रवृक्षान्नृपकरे पतितस्य चण्डकौशिकर्षिणा पुत्रहेतुत्वेनोपादिट्रस्यैकस्य परिपकस्याम्रफलस्यार्धमर्थं विभज्यातिवल्लभयोर्द्वयोर्भार्ययोर्दानार्धस्यार्थस्य पुत्रस्य जन्मतो जराराक्षस्यावसंधानाद्वयोर्मात्रोरपत्यं द्वैमातुरो जरासंधस्तस्यारिर्विष्णुस्तस्य समोपि । अतिकोप्यपीत्यर्थः । सांमातुरत्वेन सर्वैर्दयालुत्वादिभिर्मातृगुणैः संगता माता संमाता मयल्ला तदपत्यत्वेन दयां दधानः || त्वं भाद्रमावासितत्किं कुर्या (य) पानार्मदमन एपः । पूर्वांश्च शाकुन्तलजाह्नवेयादींस्त्रीवधाकि बत लज्जयामि ॥ ६५ ॥ ६५. हे भाद्रमातुरि भद्रा प्रशस्या भद्रस्य वा या माता तस्याः १ बी वाशिष्ठ. सी वाशिष्ठः । वृ°. २सी । त्या. ३ ए 'हे'. ४ बी शस्य भ. Page #221 -------------------------------------------------------------------------- ________________ [ है ० ६.१.६६.] चतुर्दशः सर्गः । १९७ पुत्रि वमबला स्यसि वर्तसे । तत्तस्मादेषोहं जयसिंहः किं कुर्याम् । यतस्त्रपैवागाधत्वान्नार्मदो नर्मदाया नद्या अपत्यं नीलाख्यो हृदस्तत्र निमग्नः । तथा शाकुन्तलो भरतश्चक्रो जानवेयो गाङ्गेयस्तत्प्रभृतीन्पूवाश्च सोमवंशान्पूर्वजांश्च स्त्रीवधात्कि लजयामि । सोमवंश्यनृपत्वात्त्वां स्त्रियं न हन्मीत्यर्थः ॥ ऊचे च सा मेरमुखीति जाम्बवतेयपित्रंशे यथा हि गीतः। पैलेयपैलीपतिसाल्वमित्रसाल्वेयमाण्डूकमुखैस्तथासि ॥६६॥ ६६. स्पष्टः । किंतु हे जाम्बवतेयपित्रंश जम्बवत्या अपत्यं जाम्बवतेयः शा(सा)म्बकुमारस्तस्य पिता विष्णुस्तस्यांश जयसिंह पैलेयादिमुनिभिर्यथा यादृग्गुणस्त्वं गीतस्तथा तादृशोसि ॥ ध्यायन्ति माण्डूकिमुखाश्च माण्डूकेयोपमा यं मुनयोपरेपि । तस्यासि दैतेयभिदे ससौपर्णेयस्य दैत्यद्विषतोवतारः ॥ ६७ ॥ ६७. पूर्वार्धं स्पष्टम् । तस्य ससौपर्णेयस्य गरुडासनत्वाद्गरुडान्वितस्य दैत्यद्विषतो विष्णोरसि त्वं दैतेयभिदे दानवविनाशायावतारो मूर्तिः ॥ धैर्येण सत्त्वेन च तेमि हृष्टा न यौवतेयः सदृशस्तवास्ति । त्वं कांद्रवेयानिव वैनतेयो दात्तेयसैप्रादिनृपान्प्रजीयाः ॥ ६८ ॥ ६८. हे राजस्ते तव धैर्येण चित्तावष्टम्भेन सत्त्वेन च साहसेन च हृष्टा । यतस्तव सदृशो धैर्यादिगुणैस्तुल्यो यौवतेयो युवतेरपत्यं १ ए °यपुत्रं. २ सी °श जम्बवत्या. ३ ए °नयोः ५०. ४ ए च साह. ५ बी सी कावे. १ ए गान्धत्वा. २ बी दान". ३ ए श्च स्त्री. ४ बी सिंहः पै. ५ सीह पौले. ६ बी सी तोविष्णो. Page #222 -------------------------------------------------------------------------- ________________ १९८ व्याश्रयमहाकाव्ये [जयसिंहः] नास्ति । अत एव च यथा त्वं दात्तेयसैप्रादिनृपान् दात्तेयो दत्ताख्यायाः कस्याश्चिद्राझ्या अपत्यं सिप्राया नद्या अपत्यं सैप्रो यशोवर्मनृपः। सिप्रा हि तस्य जलैः कृत्वा पोषणवपुःक्षालनाद्युपचारेण मातृतुल्या द्वन्द्वे तत्प्रभृतीन्नृपान्प्रजीयाः । यथा काद्रवेयान्नागान्वैनतेयो गरुडो जयति ॥ तद्वैनतेयोपम सैप्रकामण्डलेयदात्तेयनृपाञ्जय त्वमिति पाठान्तरं स्पष्टम् । किं तु हे वैनतेयोपम कमण्डल्वा अपत्यं कामण्डलेयो नृपः ॥ द्वैमातुर । सांमातुरः(र)। भागमातुरि । इत्यत्र "संख्या०" [ ६६ ] इत्यादिनाण मातुश्च मातुरादेशः ॥ नार्मद । शाकुन्तल । इत्यत्र "अदोनदी.” [६७] इत्यादिनाण ॥ अदोरिति किम् । जाह्नवेय । जाम्बवतेय ॥ पैली पैलेय । साल्व साल्वेय । माण्डूक माण्डूकि । अत्र “पीला०" [१८] इत्यादिना वाण ॥ दैतेय दैत्य । माण्डूकेय माण्डूकि । इत्यत्र “दितेश्चैयण्वा" [६९ ] इत्येयण्वा ॥ सौपर्णेयस्य । वैनतेयः । यौवतेयः । कामण्डलेय । कौवेयान् । अत्र “ड्याप्यूङः” [ ७० ] इत्येयण ॥ दात्तेय । इत्यत्र “द्विस्वरादनद्याः” [७१ ] इत्येयण ॥ अनद्या इति किम् । सैप्र ॥ ११ १बी द्राज्ञा अ°. २ ए त्यं सिप्रो. ३ बी सैप्रेयो य. ४ सी नाद्यप. ५ ए सी कावे. ६ बी सी तुरः । सां. ७ ए सी म्बते. ८ ए ल्वे । मा. ९ ए °ण्डूकः माण्डूकिः। अ. १० बी दितिश्चैवय'. ११ सी ०लेयः । काये. १२ बी कावया. Page #223 -------------------------------------------------------------------------- ________________ [ है० ६.१.७६.] चतुर्दशः सर्गः । १९९ आत्रेयदाक्षायणशाकलेयशौभ्रेयशस्यां हरसिद्धिमुख्याः। कीर्ति प्रगास्यन्ति तवेत्युदित्वा तिरोदधे सा सह योगिनीभिः ॥६९ ॥ ६९. स्पष्टः । किं त्वात्रेयादिमुनिभिः प्रशस्याम् । हरसिद्धिनाम्नी सर्वयोगिनीपीठस्वामिनी तदाद्या योगिन्यः । सा काली ॥ आत्रेय । इत्यत्र "इतोनिनः” [ ७२ ] इत्येयण ॥ अनिज इति किम् । दाक्षायण ॥ ___ शौभ्रेय । शाकलेय । इत्यत्र “शुभ्रादिभ्यः' [ ७३ ] इत्येयण् ॥ कौषीतकेयादथ लाक्षणेयाच्छयामेयतो निश्यपि तनिशम्य । धारां यशोवर्मनृपः सवैकर्णेयः सुदुर्गं तदगात्तदैव ॥ ७० ॥ । ७०. यशोवर्मनृपस्तदैव निश्येव तत्प्रसिद्धं सुदुर्ग शोभनं दुर्ग स्थानमगात् । किं तदित्याह । धारां धाराख्यां पुरीम् । कीदृक् । सवैकर्णेयः वैकर्णेयैर्विकर्णरपत्यैः प्रधानैः सहितः । किं कृत्वा । कौषीतकेयादिमुनिभ्यो निश्यपि तद्योगिनीजयरूपं वृत्तान्तं निशम्य ।। श्यामेयतः । लाक्षणेयात् । इत्यत्र “श्याम०" [ ७४ ] इत्यादिनैयण ॥ वैकर्णेयः । कौषीतकेयात् । इत्यत्र “विकर्ण०" [ ७५ ] इत्यादिनैयण् ॥ भ्रौवेयमुख्यैरपि गीतकीर्तिः काल्याणिनेयः शिबिरं स्वमेत्य । सौभागिनेयः सभटैरेकोलटेयरुषस्युजयिनीमभासीत् ॥ ७१ ॥ ७१. स जयसिंहः स्वं शिबिरं सैन्यमेत्योपसि प्रभाते भटैरु१ बी सी यः सदु. २ ए °रकोल'. ३ सी जयनी. १ बी श्रेयः । शा. २ सी भनदुर्गस्था . ३ बी दुर्गस्था. ४ सी धाराख्यं पु. ५ ए सी °म्य । शामे. ६ वी त्र शाम. ७ बी ण् । विक. Page #224 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] 3 । ज्जयिनीमभाङ्क्षीत् । कीदृक् । श्रौवेयमुख्यैरपि ब्रह्मणो ध्रुवोपेत्य भ्रौवेयो महर्षिस्तदाद्यैर्महर्षिभिरास्तामन्यः सामान्यर्षित्रज इत्यप्यर्थः । गीतकीर्तिः संकीर्तितयोगिनी विजयोत्थयशास्तथा काल्याणिनेयः कल्याण्या भद्रायामयणल्लाया अपत्यम् । किंभूतैर्भटैः । सौभागिनेयैः सुभगाया अपत्यैः । एतेन शस्त्रादिकलाश्रयोक्ता । सौभागिनेया एव हि पितृभिर्वाल्लभ्याच्छत्रकलादि शिक्ष्यन्ते । तथा कौलटेयैर्महर्द्धिकक्षत्रिय सतीमतल्लिकासु जातत्वान्न कुलटानां भिक्षुकसतीनामपत्यैः । प्रतिज्ञात निर्वाहकै रित्यर्थः : । इन्द्रवज्रा छन्दः ॥ धाराप्रविष्टमथ कौलटिनेयबुद्ध्या द्राक्चाटकैरमिव तं चटकारिपक्षी । २०० जग्राह मालवपतिं युधि नर्तितासि 3 नाटेरकः सपुलकथुलुकप्रवीरः ॥ ७२ ॥ ७२. अथ चुलुकप्रवीरो द्राक् तं मालवपतिं जग्राह । यथा चटकारिपक्षी चकस्य चटकाया वापत्यस्य स्त्रियोर ( या अरि ? ) र्य: पक्षी श्येनः । स चाटकैरं चटकस्य चटकाया वापत्यं गृह्णाति । कीदृक्सन् । सपुलको वीर्योत्कर्षाद्रोमाञ्चितोत एव युधि रणाय नर्तितोसिरेव नर्तनी - यत्वान्नारको नट्या अपत्यं नाटकिको येन सः । किंभूतम् । तं कौलटिने बुद्ध्या कुलाटापत्यबुद्ध्या धाराप्रविष्टं धारायां दुर्गे स्थितम् । भिक्षु सत्यपत्यस्यैव हि नीचकुलत्वान्नंष्ट्वा दुर्गे प्रवेशनादिविषया नीचा बुद्धि: स्यात् । वसन्ततिलका छन्दः || १ सी कौशलिने. २ एक ३ सी वीणः । अ १ बी सी 'पि ब्राह्म'. सी ल्याणा म ५ सी 'लाशय २०. सी युधर.. ९ सी या धोराय दुर्गस्थि २ सी पत्यकिं भूवैयो. ३ ए सी मह° ४ ए ६ सी 'टका". ७ वी याप १० बी लकछ'. ८ ए Page #225 -------------------------------------------------------------------------- ________________ [है ० ६.१.८०.] चतुर्दशः सर्गः। २०१ काणेराम्बावक्रौर्यभाजं चुलुक्यो गुप्ताव:प्सीत्तं यशोवर्मभूपम् । तां काणेयाम्बाकाणदृष्टिं न्वकान्ति धारां नाटेयत्कीर्तिराश्वासयच्च ॥७३॥ ७३. चुलुक्यस्तं यशोवर्मभूपं गुप्तावक्षप्सीत् । यतः क्रौर्यभाज जयसिंहं प्रति द्रोहाभिप्रायेण क्षुद्रचित्ततां भजन्तम् । काणेराम्बावद्यथा काणेरस्य काणाया अपत्यस्याम्बा माता काणा क्रौर्यभाक् क्रौर्य क्षुद्रतामेकाक्षतया हीनाङ्गत्वं भजते तथा । चुलुक्यस्तां धारामाश्वासयच्चावन्तिदेशमवासयञ्चेत्यर्थः। की हक्सन् । नाटेयन्ती नट्यपत्यमिवाचरन्ती सकलेपि विश्वे नृत्यन्तीत्यर्थः । कीर्तिर्यस्य सः । किंभूतां धाराम् । अकान्ति नि:श्रीकां काणेयाम्बाकाणदृष्टिं नु काणेयाम्बायाः काणाया यासौ काणा दृष्टिस्तामिव ।। भ्रौवेय । इत्यत्र “भ्रुवो भ्रञ्च” [७६] इति-एयण ध्रुवादेशश्च ॥ काल्याणिनेयः । सौभागिनेयैः । अत्र "कल्याण्यादे०" [७७ ] इत्यादिनाएयण् इन्-चान्तादेशः ॥ कौलटिनेय अकौलटेयैः । अत्र “कुलटाया वा” [७८] इत्येयण् इन्-चान्तादेशः ॥ चाटकैरम् । चटका । इत्यत्र "चटकाद्" [७९] इत्यादिना गैरः स्त्रियां तु गैरस्य लुप् ॥ काणेर । काणेय । नाटेर । नाटेयत् । इत्यत्र "क्षुद्राभ्य एरण्वा" [ ८० ] इति वा-एरण् । वैश्वदेवी छन्दः ॥ १ ए वक्षेप्सी. २ बी सी दृष्टि न्व. ३ ए °यनु । चु. १ ए बी वक्षेप्सी'. २ बी सी वाशय'. ३ ए नेयः । अ. ४ ए ल्याणादे'. ५ एशः । कोल'. ६ सी नेयः अं. ७ बी सी म् । चाट'. ८ सी बी न्दः । गोधा. Page #226 -------------------------------------------------------------------------- ________________ २०२ व्याश्रयमहाकाव्ये गौधारदृढमुष्टिकार्मुकभृतो गौधेरदुष्टाशय न्प (पा) क्षारानपि तत्र सीमनृपतीओण्टारपाण्टारवत् । सोबभादुत सौरभेयवदुताहो वाडवेयोदय (याश्व . ) वहप्तान् रैवतिकाश्वपालिकसखान् गार्टेयहार्ष्टयधीः ॥७४॥ E । ७४. स जयसिंहस्तत्र धारासमीपे सीमनृपतीनवनात् । येतो गोधाया अपत्यं दुष्टं गौधेरो योहिना गोधायां जन्यते । एवं गौधारोपि । तस्येव जिघांसया दुष्ट आशयो येषां ताञ्जिघांसूनित्यर्थः । किंवदवनात् । जाण्टारपाण्टारवज्जण्टपॅण्टयोः पक्षिविशेषयोरपत्ये पक्षिभेदाविवाथा (बोता ?) थ वा सौरभेयवद्वृषभानिवोताहो अथ वा वाडवेयोदय (याश्व?)वद्वडवानां बीजसेच कान (न् ?) वर्धिताश्व कांश्चित्पक्षिवत्काष्ठपञ्जरेषु कांश्चिच्च वृषभानिव लोहशृङ्खलाभिर्गलेषु कांश्विच्चाश्वानिव लोह निगडैः पादेषु बबन्धेत्यर्थः । किंभूतान् । गौधारन्ति सुदृढत्वेन गौधारा इवाचरन्ति दृढमुष्टीनि बलिष्ठमुष्टिकानि कार्मुकाणि बिभ्रति ये तानपि युद्धायात्तास्त्रानपीत्यर्थः । एतेनैते न च्छलाद्वद्धा इत्युक्तम् । तथा पाक्षारानपि पक्षस्यै वर्गस्य महासन्तानस्यापत्यान्यपि स्वपक्षसहितानपीत्यर्थः । तथा दृप्तानपि स्वबलाद्यवलेपेन दर्पिष्ठानपि नाकिंचित्करानित्यर्थः । तथा रैवतिकाश्वपालिकसखानपि रैवतिकाश्व 93 पालिकौ रेवत्या अश्वपाल्याचापत्ये कौचिन्नृपौ तयोः सहायानपि १ सी या नक्षा. [ जयसिंहः ] २ ए 'आचार'. १ बी यन्मे गो. २ एयं गोधरो. बी 'त्यं गौ ३ बी तान्निघांशून्नित्य.. ४ बी सी पन्तयोः ५ बी ये पकृतिशेषयोरपत्य प. ६ ए सेनका ७ सी 'कानां व ८ बी 'हग' ९ सी 'मुखीनिव ब. १० सी पक्ष्यस्य. ११ एम. १२ सी त्यानपि १३ बी 'यो: साहा'. Page #227 -------------------------------------------------------------------------- ________________ [हे ० ६.१.८६.] चतुर्दशः सर्गः । २०३ साहाय्यार्थागतमित्रैर्युक्तानपीत्यर्थः। नन्वेवंविधानपि नृपान्केन बलेनासौ बबन्धेत्याह । यतो गार्टेयहाष्टैयौ मुनिभेदी तयोरिव धीर्यस्य सः । सर्वबलोत्कृष्टबुद्धिबलोपेतत्वादित्यर्थः ॥ गौधार । गौधेर । इत्यत्र “गोधाया" [ ८१ ] इत्यादिना णार एरण्च ॥ जाण्टार । पाण्टार । इत्यत्र "जण्टपण्टात्" [ ८२] इति णारः ॥ केचित्तु पाक्षारानित्यपीच्छन्ति ॥ सौरभेय । इत्यत्र "चतुष्पान्य एयञ्" [८३] इत्येयञ् ॥ गार्टेय । हार्टय । इत्यत्र "गृष्टयादेः" [ ८४ ] इत्येयञ् ॥ वाडवेय । इत्यत्र "वाडवेयो वृषे" [८५] इति-एयञ् एयण वा निपात्यः ॥ रैवतिकाश्वपालिक । इत्यत्र "रेवत्यादेरिकण्" [८६] इतीकण् ॥ शार्दूलविक्रीडितं छन्दः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्तौ चतुर्दशः सर्गः ॥ १ ए °ण्ट पंचाटात्, २ सी 'डितछ. Page #228 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये पञ्चदशः सर्गः। भ्रातृव्यान्सोतिगार्गास्तानथ गार्गिकमत्रिणः । सभ्रात्रीयान्सस्वस्रीयान्धृत्वा निववृते ततः॥१॥ १. अथ स जयसिंहस्ततो मालवदेशान्निववृते । किं कृत्वा । सभ्रात्रीयान्सस्वस्रीयान्भ्रात्रपत्यभगिन्यपत्यसहितानुपलक्षणत्वात्सबान्धवानित्यर्थः । तथा भ्रातृव्यान्भ्रातुरपत्यानि भ्रातृव्या एकद्रव्याभिलाषित्वाद्भातृव्या इव भ्रातृव्यास्तान महाशत्रूनित्यर्थः । तान् यशोवर्मादिनृपान्धृत्वा गुप्तौ क्षित्वा । किंभूतान्सतः । गार्गिका गार्या अपत्यानि स्वामिने स्त्रीजनोचितकुमत्रदानेनाज्ञेयपितृकत्वान्निन्द्या युवानो मत्रिणो येषां तानत एवातिगार्गाने राज्याझंशेन स्वपूर्वजनाम्नोपि हारणेतिनिन्द्यत्वाद्गार्या अपत्यं निन्धं युवानमतिक्रान्तान् ॥ गार्गान् । गार्गिक । इत्यत्र "वृद्ध" [८७ ] इत्यादिना णेकणौ ॥ भ्रातृव्यान् । इत्यत्र "भ्रातुर्व्यः" [ ८८ ] इति व्यः ॥ भात्रीयान् । स्वस्रीयान् । इत्यत्र “ईयः स्वसुश्च" [ ८९ ] इतीयः ॥ मार्गेभात्तैः समातृष्वस्त्रीयपैतृष्वसेयकैः।। पैतृष्वसीयो नु हरेः सोतिमातृष्वसेय कः ॥२॥ २. स जयसिंहः समातृष्वस्रीयपैतृष्वसेयकैर्मातृभगिनीनां पितृ१ ए सी °न्निद्या यु. २ बी वागााने'. ३ ए णे इनि. सी णेपि नि'. ४ बी गार्यान्. Page #229 -------------------------------------------------------------------------- ________________ [है० ६.१.९४.] पञ्चदशः सर्गः। २०५ भगिनीनामपत्यैः सहितैस्तैः शत्रुभिः कृत्वा मार्गेभात् । कीदृक् । अतिमातृष्वसेयको मातुःष्वसुरपत्यं शिशुपालं करग्रहणेनातिक्रान्तो यो हरेर्विष्णोः पैतृष्वतीयः पितुःध्वसुरपत्यं भीमः स इव बलिष्ठत्वादिगुणैर्भीमतुल्यः । हरेः पिता वसुदेवस्तद्भगिन्या अपत्यं भीम इति हरेः पैतृष्वस्रीयो भीममातुश्च शिशुपालमाता भगिनीति भीमस्य शिशुपालो मातृष्वसेयः॥ मातृष्वसेय । मातृष्वस्त्रीय । पैतृष्वसेय । पैतृष्वतीयः । अन "मातृ." [ ९० ] इत्यादिना रे(डे)यणीयणौ ॥ श्वशु-भूय राजन्यैः स पथि क्षत्रियाग्रणीः । अमानुषो मनुष्येषु कैर्न भेजेतिमाणवैः ॥ ३ ॥ ३. अतिमाणवैः पुरुषेषु श्रेष्ठत्वान्माणवान्मनोरपत्यानि कुत्सितानि मूढान्यतिक्रान्तैः कै राजन्यै राज्ञामपत्यैः क्षत्रियजात्या स नृपः पथि न भेजे । किं कृत्वा । श्वशु भूय स्वभगिनीदानेन श्वशुरापत्यीभूयं श्यालीभूयेत्यर्थः । यतः कीदृक । क्षत्रियाणीः । एतेन सर्वगुणसंपद्राज्यसंपदोरतिशय उक्तः । तथा मनुष्येषु मनोरपत्येषु नरेषु मध्येमानुषोमो देवः । एतेन रूपातिशयोक्तिः ॥ श्वशुर्याभूय । इत्यत्र "श्वशुराद्यः' [ ९१] इति यः ॥ राजन्यैः । इत्यत्र “जातौ राज्ञः" [ ९२ ] इति यः ॥ क्षत्रिय । इत्यत्र “क्षत्रादियः" [९३ ] इतीयः ॥ मनुष्येषु । मानुषः । इत्यत्र “मनो०' [ ९४ ] इत्यादिनी याणौ षश्चान्तः॥ १बी ग्रहेणाति. २ ए "तु:स्वसु. ३ बी नीष्वनी . ४ ए सी सेय । मा. ५ ए ध्वस्त्रीयः । पैतृष्वस्रा'. ६ सी °सेयः । पै. ७ ए दिना केय'. बीदित्यारेय. ८ ए त्रिया जात्या: स. ९ सी य शाली. १० बी ग्रणी । ए. सी 'ग्रणी । ते'. ११ सी न स्वरूपादिति. १२ सी ना उक्तस्त' या . Page #230 -------------------------------------------------------------------------- ________________ २०६ व्याश्रयमहाकाव्ये माणवैः । इति " माणवः कुत्सायाम् ” [ ९५ ] इत्यनेन निपात्यते ॥ त्यक्त्वा बहुकुलीनांचा कुलीनांश्च तदा द्विपान् । राज्ञां भद्रकुलीनान्स जग्राहोपायनीकृतान् ॥ ४ ॥ २ ४. तदा पथि गमनकाले स नृप उपायनीकृतान्ढौकनीकृतान्भद्रकुलीनान्भद्र जातीये भेन्द्र कुलस्यापत्यानि राज्ञां द्विपाञ्जग्राह । किं कृत्वा । त्यक्त्वा । कान् । बहुकुलीनांश्च मन्दजातित्वेनेषद संपूर्ण कुलापत्यानि तथाकुलीनांश्च मृगजाति मिश्रजातित्वान्न कुलस्यापत्यानि ॥ कौलेयकानामात्तानां तेनेभानां पुरो बभौ । बहुकुल्यो न्वकुल्यो नु शङ्के शक्रद्विपोपि सः ॥ ५॥ ५. शङ्के सर्वगजोत्कृष्टतया प्रसिद्धः शक्रद्विपोप्यैरावणोपि तेन राज्ञात्तानां राजभ्यो गृहीतानां कौलेयकानां भद्रजातीयानामिभानां पुरो बभौ । कीदृग् । बहुकुल्यो न्वीषदसमाप्तकुलापत्यमिवाकुल्यो न्वकुलीन इव वा । केषांचित्तेषामपेक्षया हीनगुणत्वात्केषांचिच्च हीनतम - गुणत्वात् ॥ [ जयसिंहः ] 3 प्रेक्ष्य जिष्णुं तमायान्तं ग्राम्यैर्वाहुकुलेयकैः । दौष्कुलेयैर्दुष्कुलीन निम्नैश्वात्मा कृतार्थितः ॥ ६ ॥ । ६. स्पष्टः । किंतु कैश्चिद्वाहुकुलेयकैः किंचिद्धीनकुलापत्यैः । कैविच दौष्कुलेयैर्दुष्कुलस्यापत्यैः । कैश्चिदुष्कुलीन निम्नैश्च दुष्कुलापत्येभ्योऽपि नीचैरतिनीच कुलैश्चेत्यर्थः । आत्मा कृतार्थितोदृष्टपूर्वतास्नृपदर्शनात्स्वजन्म सफलितमित्यर्थः ॥ १ एन्स ग्रा. २ एकानां मत्ता. बी कानामत्ता ३ बी ष्णुं त्वमा". ४ सी 'कुलः स्या'. १ए पानी. ५ एत्वात्. २ बी 'येनकु . ३ बी 'यामि'. ४ सी ' नकुलत्वा'. Page #231 -------------------------------------------------------------------------- ________________ [है ० ६.१.१००.] पञ्चदशः सर्गः । २०७ अकुलीनान् । बहुकुलीनान् । भद्रकुलीनान् । इत्यत्र "कुलादीनः" [९६] इतीनः ॥ अकुल्यः । कौलेयकानाम् । बहुकुल्यः । बाहुकुलेयकैः । अत्र "यैय०" [९७] इत्यादिना वा यैयकौ ॥ पक्षे । अकुलीनान् । बहुकुलीनान् ॥ असमास इति किम् । भद्रकुलीनान् ॥ दौष्कुलेयैः दुष्कुलीन । इत्यत्र “दुष्कुलादेयण्वा' [९८] इति-एयण्वा ॥ सोथै माहाकुलो माहाकुलीनपरिवारितः। पुरीं महाकुलीनस्वीकृतार्थः प्राविशत्स्वकाम् ॥ ७ ॥ ७. स्पष्टैः ॥ माहाकुलः । माहाकुलीन । महाकुलीन । इत्यत्र “महा०" [ ९९] इत्यादिनाजीनौ वा ॥ सोशाद् हार्दिक्यसाम्राज्यान्कौरव्यैर्मबिभिर्युतान् । भैमसेनिपितृव्यो न भैमसेन्यपितेव वा ॥८॥ ८. स जयसिंहो हार्दिक्यसाम्राज्यान्हृदिकस्य सम्राजश्च राज्ञोरपत्यानि क्षत्रियानन्वशाद्विजित्याशिक्षयत् । किंभूतान् । कौरव्यैः कुरोब्राह्मणस्यापत्यैर्मत्रिभिर्युतान् । यथा भैमसेनिपितृव्यो भीमापत्यस्य घटोत्कचस्य पितृव्यो युधिष्ठिरो भैमसेन्यपितेव वा यथा वा भीमः । पाण्डवैर्हि कौरवयुद्धे हार्दिक्यसाम्राज्या जिताः । वार्द्धक्यरिसमं भूपास्तं लाक्ष्मण्यबला न के। पितृव्यं लाक्ष्मणेीलवार्द्धक्याद्या इवाभजन् । ॥९॥ १ बी °थ महाकुलो महाकुली'. २ बी नु भौम. ३ बी व्यं लक्ष्मणे नील'. ४ बीर्द्ध काद्या. १ बी सी वा येय'. २ सी टः । महा. ३ ए °लीनः । म. सी लीन इ. ४ ए °सेनपि. Page #232 -------------------------------------------------------------------------- ________________ २०८ व्याश्रयमहाकाव्ये [ जयसिंहः ] ९. यथा नीलवार्द्धक्याद्या नीलो नाम वानरो वार्द्धक्य वर्द्धकेरपत्यं वृत्रभ्राता नलाख्यो वानरस्तदाद्याः कपयो लाक्ष्मणेर्लक्ष्मणापत्यस्याङ्गदस्य चन्द्रकेतोर्वा पितृव्यं राममभजंस्तथा तं जयसिंह के भूपा नाभजन् । किंभूताः । लक्ष्मण्यबला लक्ष्मणापत्य तुल्यौ जसोपि । यतः किंभूतम् । वार्द्धक्यरिसमं वर्द्धकेरपत्यं वार्द्धकिर्वृत्रस्तस्यारिरिन्द्रस्तत्तुल्यम् ॥ कौरव्यैः । हार्दिक्य । इत्यत्र "कुर्वादेः " [ १०० इति यः ॥ साम्राज्याम् (न्) । इत्यत्र " सम्राजः क्षत्रिये" [ १०१ ] इति ज्यः ॥ भैमसेनि भैमसेन्य । वार्द्धकि वार्द्धक्य | लक्ष्मणे ( णेः ) लाक्ष्मण्य । इत्यत्र " सेनान्त०" [१०२] इत्यादिना इज् जयश्च ॥ सौयामायनिफाण्टाहृतायनी मैमतायनिः । तमप्रीणन्फाण्टाहृतमैमतेभ्यः परेपि ये ॥ १० ॥ १०. सौयामायन्यादयो नृपाः । शिष्टं स्पष्टम् ॥ सौयामायनि । इत्यत्र " सुयान: ० " [ १०३ ] इत्यादिना - आयनिज् ॥ फाण्टाहृत फाण्टाहृतायनी ॥ मैमतेभ्यः मैमतायनिः । अत्र “फाण्टा हृति०" [ १०४ ] इत्यादिना ण आयनिञ्च ॥ भागवित्तायनं शा (सा.) कशा पेयितार्ण बिन्द विम् । तार्णविन्द विकं शा (सा.) केशापेयिकमथापरम् ॥ ११ ॥ 3 संवार्ष्यायणियामुन्दायनीयं भागवित्तिकम् । सौयामायनिकं यामुन्दायनिकयुतं तथा ॥ १२ ॥ १ सी कस्यायक'. 'यनीयौ'. १ एसी व वार्द्ध'. ५ यनि । अ'. २ ए सी सत्वा'. ३ ए सी त्तिकिम् ४ सी २ ए 'तुल्यो, ३ बी 'क्ष्मण्य. ६ सीना आ. ४ सी तायिनि :. Page #233 -------------------------------------------------------------------------- ________________ [ है० ६.१.१०७.] पञ्चदशः सर्गः। २०९ सौयामायनियामुन्दायनिवार्ष्यायणीयकान् । वार्ष्यायणिकसौयामायनीयौ च मिथःश्रितौ ॥ १३ ॥ तैकायनीयमुख्यांश्च भूपजाल्मान्मशिष्य सः। वर्त्म केदारदेवस्य सुस्थं चक्रे महाभुजः ॥ १४ ॥ ११-१४. स्पष्टाः । किं तु भूपजाल्मान् यात्रिकोपद्रवकारित्वेन निन्द्यनृपान् । प्रशिष्योच्छिद्य । सुस्थं निरुपद्रवम् ॥ भागवित्तिकम् भागवित्तायनम् । तार्णबिन्दविकम् तार्णबिन्दविम् । आकशापेयिकम् आकशापेयि । इत्यत्र “भागवित्ति०' [ १०५] इत्यादिना वेकण् ॥ पक्षे । भागवित्तेः “यनिजः" [६. १. ५४ ] इत्यायनॅण् ॥ शेषयोरिज् ॥ सौयामायनीयौ । सौयामायनिकम् । सौयामायनि । यामुन्दायनीयम् । यामुन्दायनिक । यामुन्दायनि । वायिणीयकान् । वार्ष्यायणिक । वायोयणि । इत्यत्र "सौयामायनि०" [ २०६] इत्यादिना वा-ईयेकणौ ॥ पक्षे "जिदार्पादणिजोः" [ ६. १. १४० ] इत्यणो लुप् ॥ कश्चित्त्वन्यभ्योपीच्छति । तैकायनीय । कैतवायनितैकायन्यैर्हे सिद्धपुरेथ सः । प्राच्यास्तीरे सरस्वत्याश्चक्रे रुद्रमहालयम् ॥ १५ ॥ १५. स्पष्टः । किं तु महातीर्थत्वात्कैतवायनितैकायनिमुनीनामहे वासयोग्ये चक्रे । केचित्त्वीगितो धातोर्णिगर्थ एवात्मनेपदमिच्छन्ति । तन्मतेनाकारयदित्यर्थः ॥ १ बी नियया . २ बी वार्षावणि. ३ बी न्यर्हसि . १ बी सी ध्योच्छेद्य. २ ए त्तिकिम्. ३ वी म् । तर्ण०. ४ ए विकिम् । आ°. ५ बी आकाशपे'. सी आकाशापेयक. ६ बी सी आकाशा. ७ सी नञ् । शे०. ८ सी मायानि . ९ बी °नि । यामु. १० ए नीम् . ११ सीणि । वर्षाय'. १२ बी क । वर्षाय. १३ ए °ाणी ३०. १४ बी तोर्धातो. Page #234 -------------------------------------------------------------------------- ________________ २१० घ्याश्रयमहाकाव्ये [जयसिंहः] तैकायनि । कैतवायनि । इत्यत्र “तिक०" [ १०७ ] इत्यादिनायनि ॥ दागव्यायनिकौशल्यायनिच्छोग्यायनीन्पथि । स्थापयन्विदधे चैत्यं तत्रैवान्त्यस्य सोर्हतः ॥ १६ ॥ १६. स जयसिंहस्तत्रैव सिद्धपुरेन्त्यस्याहतः श्रीमहावीरस्य चैत्यं विधेकारयत् । कीदृक्सन् । दागव्यायन्यादीन्ब्राह्मणभेदान्पथ्यर्हचैत्यमननरूपे न्यायमार्गे स्थापयन् ॥ स वार्ष्यायणिका(र्यायणिका यणीनपि । संवोध्याहतसंघस्य भक्त्याकारयदर्हणाम् ॥ १७॥ १७. स राजाहतसंघस्य जैनस्य साधुसाध्वीश्रावकनाविकासमु. दायस्यार्हणां वस्त्रादिभिः पूजां भक्त्याकारयत् । किं कृत्वा । वार्ष्यायण्यादीनपिशब्दादा(दा)गव्यायन्यादींश्च ब्राह्मणविशेषान्संबोध्यार्हतसंघपूंजन ईय॑तः सान्त्वयित्वा ॥ दागव्यायनि । कौशल्यायनि । कार्याियणि । छाग्यायनीन् । वार्ष्यायणि । इत्य "दगु०" [१०८ ] इत्यादिना यकारादिरायनिञ् ॥ काळयणीन् । इत्यत्र "द्विस्वरादणः" [ १०९] इत्यायनिज् ॥ पाञ्चालीपतिवत्पाञ्चालायन्याद्यवृतोथ सः। सोमनाथं प्रत्यचालीत्पद्भ्यां दाक्षायणार्थितः ॥ १८ ॥ १८. स राजा सोमनाथं प्रति यात्रार्थ पद्भ्यां भक्त्युत्कर्षात्पादचा १ सी निकोश'. २ ए °च्छागाय'. ३ ए सी वान्तस्य. ४ ए कात्रीय'. सी कात्राय . ५ ए सी हणम्. ६ सी चालयन्यादैवृतोप्य सः. __१ बी रेन्तस्या. सी रेत्यस्या'. २ ए पे मा . ३ सी संस्थस्य धु°. ४ सी दायग. ५ सी पूज्यान ई०. ६ ए छागाय'. ७ ए बी 'त्र दिगु. ८ बी कात्राय. Page #235 -------------------------------------------------------------------------- ________________ [है० ६.१.११०.] पञ्चदशः सर्गः । २११ रेणाचालीत् । कीदृक्सन । पाञ्चालायन्याद्यैः पाञ्चालानां राजा पाञ्चालस्तस्यापत्यं पाञ्चालायनिस्तदादिभिर्नृपैर्वृतस्तथा दाक्षायणार्थितो दारपत्यैर्युवभिन(क)षिभिर्माङ्गलिक्याय प्रस्थाने कृतार्थः । पाञ्चालीपतिवत् । यथा पाञ्चाल्या द्रौपद्याः पतियु(यु)धिष्ठिरः सोमनाथं प्रति पझ्यामचालीत्सोपि पाञ्चालायन्यायैधृष्टद्युम्नायैः श्यालकैतो दाक्षायणार्थितश्च ॥ पाञ्चालायनि । पाञ्चाली । इत्यत्र "अवृद्धादोर्न वा” [ ११० ] इत्यायनिचा ॥ अवृद्धादि ति किम् । दाक्षायण ॥ गार्गीपुत्रायणि गार्गीपुत्रिचार्मिणवत्तदा । चार्मिकायणिवच्चापि वार्मिणं वार्मिकायणिः ॥ १९ ॥ कार्कट्यायनवद्गारेटिं च गारेटकायनिः।। काककायनिवत्कार्कट्यं (टिय) च कार्कठ्यकायनिः ॥२०॥ काकिवच्चापि लाङ्केयं लाङ्काकायनिरुत्सुकः । लाङ्ककायनिवद्वाकिनि च वाकिनकायनिः ॥ २१ ॥ स्वानप्रतीक्षमाणास्तं संभ्रमाद्यान्तमन्वयुः । लाङ्किगार्गीपुत्रकायण्यादिमार्गाश्रयान्तरे ॥ २२ ॥ १९-२२. तदा राज्ञो गमनकाले यथा गार्गीपुत्रायणिं चार्मिण ऋषिरन्वयात्तथा गार्गीपुत्रिऋषिर्जयसिंहमन्वयात् । एवं सर्वत्र संबन्धः कार्यः । विनीतत्वादनुज्येष्ठमृषीननुव्रजन्तो राज्ञोनुयानेत्युत्कण्ठितत्वान्निजानप्यूषीनप्रतीक्षमाणाश्च सन्तः सर्वेपि गार्गी__ १ बी श्वार्मणिव. १बी सीन् । पञ्चा. २ बी सी पैवृत. ३ सी कृत्यार्थः. ४ ए °पि पञ्चा. ५ वी धृष्टयद्यु. ६ बी चैः शाल. ७ बी नि । पञ्चा. ८ ए यणः । गा. ९ बी चाम्मिण, १० सी ने उत्क. ११ वी वानिजा. १२ सी तीक्ष्यमा. Page #236 -------------------------------------------------------------------------- ________________ २१२ व्याश्रयमहाकाव्ये [जयसिंहः] पुच्याद्या ऋषय आदराज्जयसिंहमनुजग्मुरित्यर्थः । यतः किंभूतं तम् । लाङ्किगार्गीपुत्रकायण्यादिमार्गाश्रयान्तरे पूर्वोक्तानां लायादिऋषीणां ये मार्ग आश्रया आश्रमास्तेषां यदन्तरं मध्यं तत्र यान्तम् ॥ गार्गीपुत्रायणिम् गार्गीपुत्रिः । अत्र “पुत्रान्तात्" [१११] इति वायनिञ् ॥ चार्मिकार्यणि । वार्मिकायणिः । गारेटकायनिः । कार्कट्यकायनिः । काकका. यनि । लाङ्काकायनिः। वाकिनकायनिः ॥ पुत्रान्ताहोः । गार्गीपुत्रकायणि । इत्यत्र "चर्मिवर्मि०" [११२] इत्यादिना-आयनिब्वा । अन्त्यस्वरात्परः कान्तश्चैषाम् ॥ पक्षे । चामिण । वार्मिणम् । गारेटिम् । कार्कट्यायन ॥ यदा त्वव्युत्पन्नः कार्कव्यशब्दस्तदा पक्ष इव । कार्कटियम् ॥ काकिवत् । लाङ्केयम् । वाकिनिम् । गार्गीपुत्रिः ॥ लङ्कशब्दं केचिदकारान्तमिच्छन्ति । तन्मते लाङ्ककाय नि । लाति ॥ ग्लुचुकायनिरग्रेगाद् ग्लौचुक्यवरजोपि च । हस्तालम्ब सवैदेहो रामदत्तायनिर्ददौ ॥ २३ ॥ २३. स्पष्टः । किं तु ग्लुचुकायनिपविशेषः । विदेहानां राष्ट्रस्य राजा विदेहस्य राज्ञोपत्यं वा वैदेहस्तेन युक्तो रामदत्तायनिः पिता पुत्रश्च नृपभेदौ । हस्तालम्ब जयसिंहस्य वाहिकां पर्यायेण ददुः ॥ ग्लुचुकायनिः ग्लौचुकि । इत्यत्र "अदो०" [११३ ] इत्यादिनायनिर्वा ॥ अदोरिति किम् । रामदत्तायनिः ॥ आयनिजन्तादणो लुप् ॥ वैदेहः । अत्र "राष्ट्र०" [ ११४ ] इत्यादिना ॥ १ ए°चुकाव. १ए बी पुत्राया. २ सी यास्त'. ३ बी यणि गा. ४ ए °यणिः । गा'. ५ बी सी यनिः । ला'. ६ सी निः । काविनिकायनि । पु०. ७ बी °ण । कान्मिण. ८ बी कार्काट्यम्. ९ ए नि । गा. Page #237 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः । fer गान्धारसreat वाङ्गः पौरवमागधौ । सौरमसः कालिङ्गश्च पद्भ्यां दक्षिणतो ययुः ॥ २४ ॥ २४. गान्धारादयो नृपाः । शिष्टं स्पष्टम् ॥ गान्धार साल्वेयौ । इत्यन्त्र " गान्धारि०" [ ११५] इत्यादिनाञ् ॥ । पौरवमागधौ । कालिङ्गः । सौरमसः ॥ द्विस्वरे । वाङ्गः । अत्र “पुरु० " [१६] इत्यादिना ॥ औदुम्बरि: कालकूटः संप्रात्यग्रथिश्मकिः । [ है० ६.१.११८.] नैषध्याम्बष्ठय कौरव्यावन्त्यं वामे च पर्यगात् ।। २५ ।। २५. स्पष्टः । किं तु नैषध्याम्बष्ठय कौरव्यावन्त्यमित्यत्र समाहारः ॥ ययुः कौशल्य आजाद्यः सपाण्ड्यो यवनः शकः । कुन्त्यवन्तीकुरुभर्तुः पृष्ठे तस्यांहिचारिणः ॥ २६ ॥ २६. स्पष्टः । किं तु कुन्त्यवन्तीकुरुभर्तुः कुन्त्यादिराज्ञीनां प्रियस्य तस्यै जयसिंहस्य | कौरव्यायण्यथ शूरसेनी मद्री च सासुरी । मागध्यौशीनरी भार्गी चेति राज्यस्तमन्वयुः || २७ ॥ २१३ २७. स्पष्टः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । अत्र “साल्वांश ० " [१७] इत्यादिने ॥ दु | आ || नादि । नैषध्य ॥ कुरु । कौरव्य ॥ इत् । आवन्त्यम् । कौशल्य | आजाद्यः । अन्न " दुमादि ० " [ ११८ ] इत्यादिना यः ॥ १ सी अथ गा. ५ बी 'राश्मिकः । नै. २ बी 'स: कलि. ३ ए लकुटि:. ४ सी प्रातिग्रंथि'. ७ कु. ६. १ बीर । याङ्गः . २ ए सी कुरुम'. ३ ए ५ ए इन् । आ° सी इञ् । आ. ६ बी सी शल्यः । आ सिं० ४ सी त्यग्रंथि : . Page #238 -------------------------------------------------------------------------- ________________ २१४ व्याश्रयमहाकाव्ये पाण्ड्यः । अत्र “पाण्डोर्व्यण्" [ ११९] इति ड्यण् ॥ शकः । यवनः । अत्र " शकादिभ्यो द्वेर्लुप्" [२०] इति द्वे: प्रत्य यस्य लुप् ॥ कुन्त्यवन्ती । इत्यत्र " कुन्ति ० " [ १२१ ] इत्यादिना ज्यस्य द्वेर्लुप् ॥ कुरू कौरव्याणी । इत्यत्र “कुरोर्वा " [ १२२ ] इति द्वेर्व्यस्य लुब्वा ॥ अञ् । शूरसेनी ॥ अण् । मही । इत्यत्र “ दे० " [१२३] इत्यादिनाअणो द्वे ॥ द्वावनुवर्तमाने पुनर्दिग्रहणं भिन्नप्रकरणस्यापि हेर्लुबर्थम् । असुरी । असुरस्यापत्यं स्त्री । “राष्ट्र०" [ ६.१.११४] इत्यादिनाञ् । शकादिस्वाल्लोपः । “जातेर्०” [ २. ४. ५४ ] इत्यादिना ङीः ॥ सैव शस्त्रजीवि - संघः स्त्रीत्वविशिष्टो विवक्षितः | स्वार्थे “पर्श्वादेरण्” [ ७.३.६६ ] तस्यापि “स्त्रियाम्” [ ६. १. ४६ ] अनेन लुप् । अप्राच्यभर्गादेरिति किम् । मागधी । मगधः प्राच्यो राष्ट्रस्वरूपः क्षत्रियः । भर्गादि । भार्गी । औशीनरी ॥ [ जयसिंहः ] 9 पञ्चालाः पाञ्चाल्यो लौहध्वज्या लोहध्वजा अपि । यस्का लह्या विदागर्गास्तस्याग्रे चर्चरीर्जगुः ॥ २८ ॥ २८. पञ्चाला नृपाः । पाञ्चाल्यो राज्ञ्यः । लोहध्वजा एव “पूगादमुख्यकाइयो द्वि:" [ ७.३.६० ] इति ये लौहध्वज्या अर्थकामप्रधाना नानाजातीयाः स्त्रीपूगाः । लोहध्वजा नरपूगाः । यस्कादयो मुनिभेदाः । शिष्टं स्पष्टम् ॥ सश्यापर्णा गौपवनाः सागस्तीया अगस्तयः । कुण्डिनाश्च पृथासूनोस्तीर्थयात्राकथा व्यधुः || २९ ॥ १ एल्यो लोह'. २ ए या चर्चरी जगुः . १ बी सी 'ति प्र'. २ ए सी कुरु कौ ३ बी लुग्वा । अ° ४ ए सी 'पः क्षित्रि. ५ए शीनारी. ६ ए 'ज्ये लोह'. Page #239 -------------------------------------------------------------------------- ________________ [ है० ६.१..१२८] पञ्चदशः सर्गः । २१५ २९. सागस्तीया अगस्तीनामभिश्छात्रैर्युक्ता अगस्तयोगस्त (स्य?)स्थापत्यान्य॒षय एवं श्यापर्णादयोप्यृषयः । पृथासूनोयुधिष्ठिरस्य । शिष्टं स्पष्टम् ॥ पञ्चालाः । लोहध्वजाः । इत्यत्र "बहुध्वस्त्रियाम्" [ १२४] इति गुलम् ॥ अस्त्रियामिति किम् । पाञ्चाल्यः । लौहध्वज्याः ॥ यस्काः । लह्याः । अत्र “यस्कादेर्गोत्रे [ १२५] इति प्रत्ययस्य लुप् ॥ गर्गाः । विदाः । अत्र “यजि(ज)जः०" [ १२६ ] इत्यादिना यजमोलम् ॥ अश्यापर्णान्तगोपवनादेरिति किम् । गौपवनाः । श्यापर्णाः ॥ कुण्डिनाः । अगस्तयः । अत्र “कौडिन्य." [१२७ ] इत्यादिना या ऋष्यणश्च लुप् कुण्डिन्य(ना?)गस्त(स्त्य!)योश्च कुण्डिन-अगस्ति-आदेशौ । प्रत्ययलुपं कृत्वादेशकरणमागस्तीया एवमर्थम् । प्रत्ययान्तादेशे हि कृतेगस्त्यशब्दस्यादेराकाराभावाद् "वृद्धिर्यस्य." [६. १. 4] इत्यादिना दुसंज्ञा न स्यात्तद भावे "दोरीयः" [ ६. ३. ३२ ] इतीयोपि न स्यात् । यदा तु प्रत्ययस्य लुब्विधीयते तदा स्वरादावीयप्रत्यये भाविनि “न प्राग०" [६.१.१३५ ] इत्यादिना प्रतिषेधात्प्रत्ययस्य लुन्न । तथा च सति दुसंज्ञत्वादीयः सिद्धः स्यात् ॥ वसिष्ठा गोतमाः कुत्सा भृगवोङ्गिरसोत्रयः । शंसन्तस्तीर्थमाहात्म्यं राज्ञोर्ध्या अभवन्भृशम् ॥ ३० ॥ ३०. स्पष्टः॥ भृगवः । अङ्गिरसः । कुत्साः। वशि(सि)ष्टाः । गोतमाः। अत्राणः । अत्रयः । इत्यत्रैयणश्च "भृगु०" [ १२८ ] इत्यादिना लुप् ॥ १ ए सी वसिष्ठा. १ सी या आग'. २ ए सी अस्याप०. ५ सी स्पष्टम् । भृ. नामेभि. ३ ए प् । ग. ४ बी सी Page #240 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये भक्त्या युधिष्ठिराः क्षीरकॅलम्भा भागवित्तयः । चकुरार्जुनयश्चाग्रे पथि कण्टकशोधनम् ॥ ३१ ॥ ३१ स्पष्टः । किं तु युधिष्ठिराद्या नृपभेदाः || क्षीरकलम्भाः । अत्रात इञः । भरत । युधिष्ठिराः । अत्र बाह्रादीजः " प्राग्भरते० " [ १२९ ] इत्यादिना लुप् ॥ अपरे त्वाहुः । प्राग्ग्रहणं भरतविशेषणम् । क्षीरकलेम्भादयो वैश्याः प्राग्भरताः । युधिष्ठिरादयो राजान उदग्भरताः । तत्र प्राग्ग्रहणादुदीच्यभरतेषु राजसु लुम्न भवति । आर्जुनयः । भरतग्रहणाच्च प्राच्येषु राजसु न स्याद् भागवित्तयः ॥ उपकैर्लमका लामका नैरौपकायनाः । रासकांस्तिक कितवैस्तथोब्जककुभा ददुः ॥ ३२ ॥ २१६ ३२. स्पष्टः ।। उपैकैः कैः । लमकाः । अत्र नडाद्यायनणो “वोपकादेः " [१३०] इति वा लुप् ॥ पक्षे । औपकायनाः । लामकायनैः ॥ 1 तैकायनैयश्च कैतवायनयश्च तैस्तिककितवैः । इत्यत्र तिकाद्यायनिज औब्जयश्च काकुभाश्लोब्जककुभाः । अत्रोन्जादिनः ककुभाच्छिवाद्यणश्च "तिक० " [१३१] इत्यादिना लुप् ॥ १ ए सी 'ष्ठिरा क्षी° ● डीवृशा. गतं रा 3 वृकलोहध्वजकुण्डीदृशा वङ्गाङ्गकाः । तामक्लेशगतिं राज्ञः पश्यन्तो विस्मयं ययुः ॥ ३३ ॥ ३३. स्र्पंष्टुः ॥ [ जयसिंहः ] २ ए कलिभा भा० सी कलम्भज्ञापवि०. ४. ५ बी कः । ता . सी होगा। ता. १ सी 'लभादो रा. २ एसी कै । ल सी 'नश्च. ५ ए'नि औ औ.. ३ ए सी 'नश्च. ६ सी स्पष्टम् । वृ. ३ सी ६ ए ४ ए Page #241 -------------------------------------------------------------------------- ________________ [ है. ६.१.१३४. पञ्चदशः सर्गः । २१७ वृकाः शस्त्रजीविसंघो "वृकाट्टेण्यण" [७. ३. ६४ ] इति टेण्यणि वाकेण्यः । लोहध्वजाः पूगाः । “पूगाद्" [७. ३. ६० ] इत्यादिना ज्ये लो(लौ)हध्वज्यः । कुण्डीदृशा वाहीकेषु शस्त्रजीविसंघो “वाहीकेषु०" [७. ३. ६३] इत्यादिना न्यटि कौण्डीदृश्यो द्वन्द्वे वृकलोहध्वजकुण्डीदृशाः । इत्यत्र टेण्यणादेः वङ्गाङ्गसुझकाः । अत्र च द्विस्वरलक्षणाणश्च "यादेस्तथा" [ १३२ ] इति लुप् ॥ सोमेशः संमुखं न्वेति राजा वा शीघ्र इत्यभूत् । . वादोङ्गवङ्गादाक्षीणां सहाङ्गवाङ्गदाक्षिभिः ॥ ३४॥ ३४. अचिरादेवपत्तनसमीपे राज्ञ आगमनादित्येवंविधो वाद उक्तिरभूत् । शिष्टं स्पष्टम् ॥ - अङ्गवङ्गादाक्षीणाम् आङ्गवाङ्गदाक्षिभिः । अत्र 'वान्येन"[ १३३ ] इति द्विस्व. रलक्षणस्याणो लुप्वा(वा) ॥ राजा गर्गकुलाद्वैदकुलं विदकुलादथ । ज्ञात्वा गार्यकुलं चेति दानं गच्छन्विवेक्यदात् ॥ ३५ ॥ ३५. इति पूर्वोक्तप्रकारेण यात्रार्थ गच्छन्सनाजा दानमदाद्गर्गकुलविदकुलयोरेव । किं कृत्वा । गर्गकुलाद्गार्यस्य गार्ययोर्वा कुलाद्वैदकुलं वैदस्य वैदयोर्वा कुलं ज्ञात्वाथ तथा विदकुलाद्गार्यकुलं च ज्ञात्वा । यतो विवेकी॥ गर्गकुलात् गार्यकुलम् । विदकुलात् वैदकुलम् । अत्र "द्वे(ये)केषु०" [१३४ ] इत्यादिना लुप्वा(वा) ॥ १ ए गाये चे. १ ए पूगः । पू. २ बी सी °ण्डीवृशा. ३ बी °ण्डीवृश्यो. सी डी. वृशो द. ४ बी °ण्डीवृशाः. ५ सी दृश्याः। इ. ६ सी च्छना. ७ बी न्स राजा. ८ सीजा वासम. ९ए गार्गस्य. Page #242 -------------------------------------------------------------------------- ________________ २१८ व्याश्रयमहाकाव्ये [जयसिंहः भृग्वङ्गिरसिकागर्गभार्गविकास्विवोन्मुदः । गार्गीयाः सह फाण्टाहतैर्गार्गीयैश्च मङ्ख्युः ॥ ३६॥ ___ ३६. गार्गीया गर्गाणां छात्रा उन्मुदो हृष्टाः सन्तो राज्ञा सह मवयुः । कैः सह । फाण्टाहतस्यापत्यं वृद्धं फाण्टाहृतिस्तस्यापत्यं युवा फाण्टाहृतः “फाण्टाहृति०' [६. १. १०४] इत्यादिना णस्तस्यच्छात्रा इति प्राग्जितीये स्वरादौ चिकीर्षिते णस्य लुप्तत इअन्ताद् "वृद्धजः" [६.३. २८ ] इत्यजि फाण्टाहृतास्तैर्गार्गीयैश्च गाायणच्छात्रैश्च भृग्वि(ग्व)ङ्गिरसिकागर्गभार्गविकास्विव । यथा भृगूणामङ्गिरसां च विवाहेषु गर्गाणां भृगूणां च विवाहेषु चोन्मुदः सन्तो गच्छन्ति ।। गाायणीय)(हौ)त्रीयैरतिहो(हौ)त्रायणीयकैः।। छात्रैः प्राध्ययनं प्राप भूपतिर्देवपत्तनम् ॥ ३७॥ ३७. भूपतिर्देवपत्तनं प्राप । किंभूतम् । प्राध्ययनं प्रारब्धवेदादिपाठम्। कैः । छात्रैः । किंभूतैः। गाायणीयैर्गा-यणसंबन्धिभिस्तथा कैश्चिद्धो(द्धौ)त्रीयैर्होत्रस्यापत्यं युवा "द्विस्वरादणः” [ ६. १. १०८ ] इत्य(त्या)यनिजि हौत्रायणिस्तत्संबन्धिभिस्तथा कैश्चिञ्चातिहो(हौ)त्रायणीयकैर्गुणाधिक्येन हो(हौ)त्रायणीयकानतिक्रान्तैश्च ॥ गार्गीयाः । अत्र "न प्राग०' [ १३५] इत्यादिना गोत्रोत्पन्नस्य लुन्न । भृग्वङ्गिरसिका ॥ इत्यत्र कसान्निषेधो न स्यादुच्यते । प्रत्यासत्तेर्यस्य प्रत्ययस्य ___ १ ए गिरिसि. २ ए हृतस्या. १ सी उन्मदो. २ ए त्यं यु. सी त्यं फा'. ३ बी तित्तस्या. ४ सी द्वेश्य इ. ५ ए निरिसि. ६ ए °सां विवाहेषु च ग. ७ सी पु चो' ८ ए °णां वि. ९ बी सी चोन्मदः. १० एम् । प्रध्य. ११ ए सी णीयकैर्गा'. १२ ए यणिसं. Page #243 -------------------------------------------------------------------------- ________________ [है० ६.१.१३९. ] पञ्चदशः सर्गः । २१९ लुप्प्रतिषिध्यते तल्लोपिप्रत्ययान्तादेव विधीयमाने स्वरादौ प्रतिषिध्यते । अत्र द्वन्द्वाद्विधीयते नं लोपप्रत्ययान्तादिति न प्रतिषेधः । “गर्गभार्गविका" इत्युत्तरसूत्रं वा नियमार्थं व्याख्यास्यते । गर्गभार्गविकाया अन्यत्र द्वन्द्वे वृद्धे यूनिव प्रतिषेधो न स्यात् ॥ गर्गभाविका । इत्यत्र “ गर्गभार्गविका" [ १३६ ] इत्यणो लुप्प्रतिषेधो निपात्यते ॥ फाण्टाहृतैः । इत्यत्र यूनि विहितस्य णस्य लुप् [ १३७ ] ॥ गार्गीयैः गार्ग्यायणीयैः । हौत्रीयैः हौत्रायणीयकैः । अत्र "वायनण्०" [ १३८ ] इत्यादिना यूनि विहितस्यायनण आयनिजश्च लुब्वा ॥ औदुम्बरिः पुराध्यक्षस्ततः सौदुम्बरायणः । सहतैकायनिस्तैकायनिश्चाभिमुखोभ्यगात् ।। ३८ ।। ३८. ततः पुराध्यक्षो नगरस्य रक्षार्थमधिकृत औदुम्बरिरुदुम्बरस्यापत्यं “साल्वांश०” [ ६. १. ११७ ] इत्यादिनेजि औदुम्बरिस्तस्यापत्यं युव ऋषिर्गण्डेति नाम्ना तत्र प्रसिद्धो नृपस्याभिमुखो भ्यगात् । कीट - क्सन् । सौदुम्बरायण औदुम्बरेरपत्येन यूना । स्वभ्रात्रेत्यर्थः । युक्तस्तथा तैकायनिश्च तिकस्यापत्यं वृद्धमार्येति नाम्ना तत्र प्रसिद्ध ऋषिश्चोपलक्षणत्वादन्योप्यार्योघोभिमुखोभ्यगात् । कीदृक्सन् । सहतैकायनिस्तैकायनेरपत्येन यूना युतः संपुत्र इत्यर्थः । उपलक्षणत्वात्स्वजनादिपरिवारोपेतः ॥ १ बी सी 'होप'. २ ए न तोपिप्र'. ३ एन्द्वे यू. ५ बीयै: होत्रा. सी यैः हात्रा ६ एम्बर होत्री . खोभ्यागा. ४ बी सी यैः ७ए पस्तस्या. Page #244 -------------------------------------------------------------------------- ________________ २२० व्याश्रयमहाकाव्ये [ जयसिंहः ] आर्याग्रणीर्वासिष्ठश्च वासिष्ठेन सहोत्सुकः। अवासुदेवं तं वासुदेवं न्वाह्वातुमाययौ ॥ ३९ ॥ ३९. आर्याप्रणीरार्येष्वारिये(वार्ये?)त्याख्यया तत्र प्रसिद्धेष्वप्रणीः श्रेष्ठो वासिष्ठो वसिष्ठस्यापत्यं वृद्धमृषिर्वासिष्ठेन वासिष्ठस्यापत्येन यूना सह सपुत्र इत्यर्थस्तं नृपमाह्वातुं स्वमहासौधेवस्थानायामयितुमाययौ । कीटक्सन् । उत्सुकोन्येभ्यः पूर्वमाह्वातुमतित्वरावान् । किंभूतं तम् । वासुदेवं नु रूपवत्त्वपराक्रमित्वादिगुणैर्वसुदेवस्य वृद्धमपत्यमिव काममिवेत्यर्थः । किंभूतं वासुदेवम् । अवासुदेवं वासुदेवस्य कामस्यापत्यं युवा वासुदेवोनिरुद्धस्तेन रहितम् । एतेन राज्ञो निष्पुत्रत्वोक्तिः ॥ औदुम्बरिः औदुम्बरायणः । अत्र "दीजो वा” [ १३९] इति यून्यायनणो लुब्वा ॥ जितः । तैकायनिः । सहतैकायनिः । अत्रौत्सर्गिकाणः ॥ आर्षात् । वासिष्ठः । वासिष्ठेन । इत्यत्रात इजश्च "जिद्” [ १४० ] इत्यादिना युवप्रत्ययस्य लुप् ॥ वासुदेवम् । अवासुदेवम् । इत्यत्र “अब्राह्मणात्" [ १४१ ] इति युवप्रत्ययस्यात इजो लुप् ॥ पैलः सपैलः शालङ्किः सशालङ्किस्त्वरान्वितैः । पानागारिः संपानागारिरघु भूपतेर्ददौ ॥ ४० ॥ ४०. सपैलः पुत्रयुक्तः पैल आर्य एवमप्रेपि । अर्घ भूपतेर्ददौ । चन्दनपुष्पाक्षतजलाद्यर्घमघमुपलक्षणत्वात्पाद्याचमनीयमधुपर्काद्यपि राज्ञोदात् । गुरुनृपादयः षडा इति हि स्मृतिः ॥ शिष्टं स्पष्टम् ।। १ बी सी °णीश्च वासिष्टो वा. २ ए किस्वरा'. ३ बी कि रा. ३ बी सीतः । पन्ना. ४ बी सपन्ना. सी सपन्नगा. १ सी वशिष्ठ'. २ बी सी वाशिष्ठ'. ३ ए °वं स्वरू'. ५ सी आश्चर्य. ४ बी अत्रोत्स. Page #245 -------------------------------------------------------------------------- ________________ [है० ६.२.१.] पञ्चदशः सर्गः। २२१ तौल्वलिं तैल्वलिं तौल्वलायनं तैल्वलायनम् । महत्तरान्पुरस्कृत्य सौमेशं वेश्म सोविशत् ॥ ४१॥ ४१. स्पष्टः । किं तु महत्तरान्प्रधानानि ॥ पैलः । सपैलः । अत्र "द्विस्वरादणः'' [ ६. १. १०९ ] इत्यायनिमः शालङ्किः । सशालङ्किः। अत्र “यजिजः" [ ६. १. ५४ ] इत्यायनणश्च “पैलादेः” [ १४२ ] इति युवप्रत्ययस्य लुप् ॥ पानागारिः । संपान्नागारिः। अत्र “यजिनः [ ६. १. ५४ ] इत्यायनणः "प्राच्येनः०" [ १४३ ] इत्यादिना लुप् ॥ तौल्वल्यादिवर्जनं किम् । तौल्वलिं पितरम् । तौल्वलायनं पुत्रम् । तैल्वलिं पितरम् । तैल्वलायनं पुत्रम् ॥ ___ एकविंशः पादः ॥ कौसुम्भं विद्रुमैः सोथ पद्मरागैश्च लाक्षिकम् । वैत्रै रौचनिकं कार्दमिकं मरकतोत्करैः ॥४२ ॥ कार्दमं च महानीलैर्मिः शाकलिकं च तैः। रुचोलो(ल्लो)चं नु तन्वानः स्नपयित्वेशमार्चिचत् ॥ ४३ ॥ ४२-४३. अथ जयसिंह ईशं सोमनाथं स्नपयित्वार्चिचत् । कैः । विद्रुमैः प्रवालैः । किंभूतैः । रुचा पीतकान्त्या कृत्वा कौसुम्भं कुसुम्भेन रक्तमुल्लोचं नु चन्द्रोदयमिव तन्वानैः कुर्वद्भिः। एवं सर्वत्र योजना कार्या । पद्मरागैर्लोहितकैर्मणिभिर्लाक्षिकं लाक्षया रक्तं वनघृतवणहीरकै रौचनिकं गोरोचनया रक्तं मरकतोत्करैः कृष्णवर्णैरइम १बी सुभं वि. २ बी वज्रे रौं'. १एनाने । पैलः । अं. २ सी पैल्यः । स. ३ ए ञः अत्राय'. ४ सी रिः । अ. ५ बी सपन्ना'. ६ ए जिन अत्रायः. ७ बी दः समाप्तः । कौ. ८ एकै रो, Page #246 -------------------------------------------------------------------------- ________________ २२२ व्याश्रयमहाकाव्ये [जयसिंहः ] गर्भरत्नौघैः कार्दर्मिकं कर्दमेन कृष्णेन मृद्विशेषकाटद्रव्येण रक्तं महानीलैरिन्द्रनीलैः कार्दमं च कविमार्गे कृष्णनीलवर्णयोरैक्येन वर्ण्यत्वाकर्दमेन रक्तं मित्रैः संकीर्णैस्तैर्विद्रुमादिभिः शाकलिकं च शकलेन नानावर्णेन रागद्रव्यभेदेन रक्तम् ॥ शाकलैः पीतकैनीलैरैनीलैरपरैरपि । तं क्षौमैरार्चयद्भूपः कर्पूरीगुरुधूपितैः ॥ ४४ ॥ 3 ४४. स्पष्टः । किं तु पीतकैः पीतेन कुसुम्भप्रथम निर्यासेन रक्तः । नीलेनीन रागविशेषेण रक्तैः । अनीलैर्नीली रक्तक्षौमवर्जितैरपरैरपि क्षौमैः । नील्या रक्तानि हि क्षौमाणि लोके पवित्राणि ॥ कौसुम्भम् । अत्र "रागाट्ठो रक्ते" [ १ ] इत्यण् ॥ लाक्षिकम् । रौचनिकम् । अत्र “ लाक्षा०" [ २ ] इत्यादिना इकण् ॥ शाकलिकम् शाकलैः । कार्दमिकम् कार्दमम् । अत्र " शकल०" [३] इत्यादिना वेणू ॥ 1 नीलैः । पीतकैः । अत्र "नील" [ ४ ] इत्यादिना -अकश्च (अकौ ? ) ॥ लिङ्गविशिष्टग्रहणादनीलैः ॥ पौषोन्दोसौ निशा पौषी पुष्योद्यापीति शंसिनः । द्विजान्विसृज्य सोन्यांश्च समाधावविशद्रहः ॥ ४५ ॥ ४५. स जयसिंहो रह एकान्ते समाधौ ध्यानार्थमविशत् । किं कृत्वा । द्विजानन्यांश्च भट्टादियाचकान्विसृज्य दानसन्मानादिना मुक्कलयित्वा । किंभूतान् । इति शंसिनो वदतस्तदेवाह । असौ यत्र राजा सोमनाथस्य यात्रां चकार सोच्दः संवत्सरः पौषः पुष्येणोदितगुरुणा १ ए सी प २ सी 'राग'. १ सी रक्तमि. २ए थन सी प्रवनि". 'नील'. ५ बी कौशुम्भ° ६ सी मुत्काल . ३ ए ले रा. ४ ए सी ७ बी सी पौष पु. Page #247 -------------------------------------------------------------------------- ________________ [ है. ६.२.८.] पञ्चदशः सर्गः । २२३ युक्तस्तथासावनन्तरागामिनी निशा पौषी पुष्येण चन्द्रयुक्तेन युक्ता तथाद्यास्मिन्यात्राहे पुष्योपि पुष्येण चन्द्रयुक्तेन युक्तः कालोपि । अयं संवत्सरोहोरात्रश्च सर्वकार्यसिद्धिकर इत्यर्थ इति ॥ . पौषोब्दः । अत्र "उदित०" [५] इत्यादिनाण ॥ पौषी निशा । इत्यत्र "चन्द्रयुक्तात्." [ ६ ] इत्यादिनाण् । लुस्वप्रयुक्ते पुष्योद्य ॥ निशां राधानुराधीयां ध्यानस्तिमितदृष्टिना । जपन्किमपि चौलुक्यो व्यडम्बयन्मुखेन्दुना ॥ ४६॥ ४६. चौलुक्यः किमप्यज्ञेयं रहस्यं जपन्ध्यायन्सन् निशां व्यडम्बयदन्वकरोत्। कीदृशीम् । राधानुराधीयां राधानुराधाभिर्विशाखानुराधाभिश्चन्द्रयुक्ताभिर्युक्ताम् । केन कृत्वा । ध्यानस्तिमितदृष्टिना समाधिनिश्चलाक्षेण मुखेन्दुना वश्रेष्ठेन । इन्दुशब्दोत्र व्याघ्रादिशब्दवत्प्रशंसावचनः । एतेन राज्ञि समाधेः प्रकर्ष उक्तः । चन्द्रोदयोज्ज्वलनिशातुल्यो राजा ।राधानुराधायुक्तचन्द्रतुल्यो राज्ञो ध्यानस्तिमितदृष्टिमुखेन्दुः। यदा हि विशाखानुराधयोश्चन्द्रः स्यात्तदा तयोर्मध्यस्थत्वाञ्चन्द्रस्यैवमुपमा ॥ राधानुराधीयां निशाम् । अत्र "द्वन्द्वादीयः” [७ ] इतीयः ॥ कण्ठप्रभानवाम्भोदैः श्रवणां दर्शयन्निव । अङ्गज्योत्स्नाभिरश्वत्थां चाविरासीदथेश्वरैः ॥४७॥ ४७. अथेश्वर आविरासीत्प्रत्यक्षोभूत् । कीहक्सन् । कण्ठप्रभानवाम्भोदैः कण्ठकान्तिभिरेव नीलत्वात्प्रावृषेण्यमेधैः कृत्वा श्रवणामिव १ बी सी क्यो वि. २ सी श्वस्थां चा'. ३ ए °रः । ईश्व. १ बी न्तरगा . २ सी युक्तः का. ३ बी प्रत्युक्त. ४ ए युक्तेः पु. ५ सीमपि शे. ६ बी सी शां विड. ७ बी विशेषानु. ८ बी शापार्नु. ९एन्तिरे. Page #248 -------------------------------------------------------------------------- ________________ २२४ व्याश्रयमहाकाव्ये [ जयसिंहः ] श्रवणेन चन्द्रयुक्तेन युक्तां पूर्णिमामिव श्रावणपूर्णिमामिव दर्शयन् । तथाङ्गज्योत्स्नाभिरङ्गमेवातिश्वेतत्वाज्योत्स्नास्ताभिः कृत्वाश्वत्थामिवाश्वत्थेनाश्विनीभिश्चन्द्रयुक्तेन युक्तां पूर्णिमामिवाश्विनपूर्णिमामिवै च दशयन् ॥ श्रवणाम् । अश्वत्थाम् । अत्र “श्रवण०" [ ८ ] इत्यादिना-अः ॥ इत्यूचे तं हरः स्थित्यानया जयसि तापसम् । भैक्षभुग्यौवतानीहं जेतः क्षौद्रकमालवीम् ॥ ४८ ॥ ४८. हरस्तमित्यूचे । यथा क्षुद्रकाणां मालवानां च समूहः क्षुद्रकमालव्येवंनामा(नी?) काचित्सेना तां जेतर्जिष्णो हे जयसिंहानया स्थित्या योगिजनोचितावस्थानेन तास तापसौघं जयसि । किंभूतम् । भैक्षभुग्निःसङ्गत्वाद्भिक्षासमूहं भुञ्जानं तथा यौवतानीहं जितेन्द्रियत्वाद्युवतिसमूहानभिलाषि ॥ तापसम् । अत्र “षष्टयाः समूहे" [ ९ ] इत्यण ॥ भैक्ष । यौवत । इत्यत्र “भिक्षादेः" [ १० ] इत्यण् ॥ क्षौद्रकमालवीम् । इत्यत्र "क्षुद्रक०" [११] इत्यादिनाण् ॥ वात्सकैरौक्षकैः प्रागप्याजकौरभ्रकौष्ट्रकैः । श्रितो मानुष्यकैश्वासि वार्धकैश्चातिगार्गकैः ॥ ४९ ॥ भक्तै राजन्यकै राजपुत्रकैरतिराजकः । क्ष्मानृण्यायाधुना वर्णसिद्ध्या त्वं भव सिद्धिराट् ॥५०॥ १ बी भैक्ष्यभु. सी भैक्षाभु. २ सी श्वातिगा'. ३ ए कैरा. ४ बी सिद्धरा'. १ सी श्वस्थामि . २ बी श्वत्थावि. सी वस्थेमोश्चि'. ३ बी व द. ४ सी पसौ. ५ बी भिलषि. ६ बी ण् । भिक्ष. ७ सी भैक्ष्य । यौ'. Page #249 -------------------------------------------------------------------------- ________________ [है. ६.२.१३.] पञ्चदशः सर्गः। २२५ ४९-५०. स्पष्टौ । किं त्वतिगार्गकैर्जितेन्द्रियत्वादिना गर्षिसमूहानतिक्रान्तर्वार्धकैश्च वृद्धसमूहैश्च श्रितस्तथा भक्तै राजेन्यकै राजपुत्रकैश्च राजन्यानां राजपुत्राणां च समूहैः कृत्वातिराजको विजयेन राजौघमतिक्रान्तश्च वर्तसे हे सिद्धिराड् जयसिंह ॥ गोत्र । गार्गकैः । औक्षकैः। वात्सकैः । औष्ट्रकैः । वार्धकैः । आजक । औरभ्रंक । मानुष्यकैः । राजकः । राजन्यकैः । राजपुत्रकैः । अत्र “गोत्र.'' [ १२ ] इत्यादिनाकञ् ॥ नृपो भक्त्यम्बुकैदार्य गुणकैदारकं स तम् । सिद्धिकैदारिकं साहाहाकावचिकहास्तिकम् ॥ ५१ ॥ ५१. स नृपस्तं सोमनाथमाह स्म । किंभूतम् । गुणकैदौरकं यथा कैदौरकं क्षेत्रौघोनेकधान्यानां जन्मभूमिरेवमनेकगुणानामुत्पत्तिभूमिमित्यर्थः । तथाहांसि पापान्येव कावचिकं कवचिनां महाभटानां समूहस्तत्र हास्तिकं हस्तिनां हस्तिनीनां वा समूहं पापचूर्णकमित्यर्थः। अत एव सिद्धिकैदारिकमणिमादिसिद्धीनामुत्पत्तिभूमिमत एवं च भक्तय एव कठोरस्यापि भेदकत्वादम्बूनि तेषां कैदार्यमिव यथाम्बुभिः केदारौघः सिच्यते तथासंख्यभक्तिभिः सेक्यमाराध्यमित्यर्थः ।। १ बी पो भुत्त्य'. २ ए द्धिकेदारकं. १ ए स्पष्टे । किं. २ बी सी कैजित'. ३ बी हैश्चाश्रि. ४ एजपु. ५ ए राजोध. ६ सी तते हे. ७ बी सी सिद्धरा. ८ ए कैः । वा. ९ सी भ्रकः । मा. १० सी थस्यमा. ११ सी गुणाकेदा. १२ बीणकेदा. १३ ए दारिकं. १४ ए दारिकं. १५ बी सी क्षेत्रोघो. १६ ए वी मूहः पा. १७ बी सी व भ. १८ ए °दभूमि तेषां केदा. सी दज्ञानि. Page #250 -------------------------------------------------------------------------- ________________ २२६ व्याश्रयमहाकाव्ये आपूपिकर्नु माणव्यमानवं नु धेनुकैः । ब्राह्मण्यमिव निर्वापैर्हृष्टोस्मि त्वत्प्रसादतः ॥ ५२ ॥ ५२. त्वत्प्रसादतः स्वर्णसिद्धिदानरूपात्त्वत्प्रसादादरम्यहं दृष्टः यथापूपिकैः पूपिक चैर्माणव्यं वटुकौघो हृष्यति यथा वा धैनुकैर्धेन्वोचैराधैनवं न धेनवो येषां तेघेनवस्तेषामोघो हृष्यति यथा वा निर्वापैः पितृतर्पणैर्ब्राह्मण्यं द्विजौघो हृष्यति ॥ आवाडव्यान्महीमागाणिक्याद्विद्ध्यर्नृणां कृताम् । न्यस्य यत्र त्विमां साधयामि स्वं देहि तं सुतम् ॥ ५३ ॥ ५३. स्पष्टः । किं त्वावाडव्याद्दिजौघादारभ्यागाणिक्यागणिकौघं च यावदुत्तमं जनमारभ्य हीनं च यावदित्यर्थः । स्वमात्मानम् ॥ कैदार्यम् । कैदारकम् । इत्यत्र " केदाराण्ण्यश्च " [ १३ ] इति ण्योकञ्च ॥ कावचिक । हास्तिकम् ॥ अचित्तात् । आपूषिकैः ॥ केदारात् । कैदारिकम् | I अत्र " कवचि ० " [ ४ ] इत्यादिनेकण् ॥ धेनुकैः । अत्र " धेनोरनजः " [१५] इतीकण् ॥ अनज इति किम् । आधैनवम् । उत्साद्यञ् । अनुशतिकादित्वादुभयपदवृद्धिः [ ७. ४. २७ ] ॥ ब्राह्मण्यम् | माणव्यम् । वाडग्यात् । इत्यत्र " ब्राह्मण०" [ १६ ] इत्यादिना यः ॥ गाणिक्याद् । इत्यत्र "गणिकाया ण्यः " [ १७ ] इति यः ॥ [ जयसिंहः ] मूर्ध्नि कैश्यं स्पृश शंभुः पाणिना प्रत्युवाच तम् । भूभारं कैशिकमिवोत्तितारयिषुरागमः ॥ ५४ ॥ १ बी नृणी कृ. २ ए म् । नामा य १ एपि Page #251 -------------------------------------------------------------------------- ________________ [ है ० ६.२.२१.] पञ्चदशः सर्गः । २२७ ५४. शंभुर्मूनि कैश्यं केशौघं पाणिना स्पृशन्नालादनायेच्छुपन्संस्तं नृपं प्रत्युवाच । हे राजंस्त्वं भूभारमुत्तितारयिषुः स्वपुत्रे न्यसनेन स्वत उत्तारयितुमिच्छुरागमः । कैशिकमिव यथा केशौघमुत्तितारयिषुस्त्वमागमः । सोमनाथयात्रायां हि यात्रिकैः केशा उत्तार्यन्ते ।। कैश्यम् । कैशिकम् । अत्र “केशाद्वा" [ १८ ] इति वा ण्यः ॥ त्वदात्रीयत्रिभुवनपालपुत्रोस्ति धूःक्षमः । कुमारपालः साश्वीयस्त्वदन्ते मां धरिष्यति ॥ ५५ ॥ ५५. स्पष्टः । किं तु धूःक्षमो भूमिप्राग्भारधरणक्षमः । साश्वीयोश्वौघेन सहितः॥ इत्युक्त्वान्तहिते शंभौ यावदाश्वैर्नृपोचलत् । वेत्यादिष्टो नमन्पार्श्वे तावदागाद्विभीषणः ॥ ५६ ॥ ५६. स्पष्टः । किं त्वाश्चैरेश्वौधैः वेच्यादिष्टः प्रतीहारेण कथितो नमन सन् विभीषणो रावणभ्राता पार्श्वे राज्ञः समीपे लङ्कात आगात् । विभीषणो हि लोकैरविनश्वर उच्यते ॥ साश्वीयः आश्वैः । अत्र “वाश्वादीयः" [ १९ ] इतीयो वा ॥ पार्श्व । अत्र “पर्वा वण्" [ २० ] इति व ॥ ऊचे सोहीनपृष्ठयेषु गोत्राप्रीणितकाठक । विद्धि द्विट्तूलवातूल भृत्यं मां पूर्वजन्मनः ॥ ५७ ॥ ५७. स विभीषण ऊचे । यथाहीनपृष्ठयेषु । अह्नां समूहा अहीनाः पृष्ठानां समूहाः पृष्ठयाः। द्वन्द्वे तेषु यागभेदेपु हे गोत्राप्रीणितकाठक गोसमू१ बी नपुष्पेषु. १ ए नालद. २ ए यन्नुप. ३ सी ताहिते । कै. ४ बी न्ते । केश्य. ५ ए रश्वोधैः. ६ बी यः अश्वैः. Page #252 -------------------------------------------------------------------------- ________________ २२८ व्याश्रयमहाकाव्ये [ जयसिंहः ] हाह्लादितठौ हे कठेभ्यो दत्तगोसहस्रेत्यर्थः । तथा हे द्वितूलवा - तूल शत्रुष्वेवार्कतूलेषु वाघ पूर्वजन्मनो रामचन्द्ररूपस्य पूर्वभवस्य भृत्यं मां विद्धि । रथकड्यां (ट्यां? ) लसत्याश्यागव्यां मुक्त्वांहिचारिणम् । त्वामत्रायान्तमाकर्ण्यारेथ्यो वात्यावदागमम् ॥ ५८ ॥ ५८. अरथ्यो रथौघरहितो वात्यावदतिशीघ्रत्वाद्वातौघ इवात्राह मागमम् । किं कृत्वा । त्वामाकर्ण्य । किंभूतम् । अंह्निचारिणं सैन्तमत्रायान्तं यात्रार्थमागच्छन्तम् । किं कृत्वा । रथकड्यां (यां ?) रथौघं मुक्त्वा । किंभूताम् । लसन्ती स्वर्णपृष्टा (ष्ठा ) दिना विच्छुरितत्वादेदीप्यमाना पाश्या पाशानां योत्राणां समूहो यस्याः सा तथा गव्या वृषौधो यस्यां ताम् ॥ ५ तदादिश सदाण्डं मां सेनाग्रे रक्षितुं विभो । महाखल्यो यथा शौवमूकिनीखलिनीमुखे ।। ५९ ।। ५९. तत्तस्माद्धेतोर्हे विभो सदाण्डं दण्डिनां दण्डप्रहरणवतां समूनान्वितं मां सेना रक्षितुमादिश । यासु भूमिषु धान्यानि वृषादिभिर्विगाह्यन्त उत्पूयन्ते च ताः खलानि तेषां समूहः खल्या । महती खल्या यस्य स महाखल्यो गृहपतिर्यथोकिनीखलिनीमुख ऊकानां समूह ऊकिनी धान्यराशिस्तस्या या खलिनी खलानां समूहस्तस्या मुखे क्षेत्रद्वारदेशे रक्षितुं चोरादिभ्यो रक्षार्थं शौवं कुक्कुरौघमादिशति व्यापारयति || १ बी 'पाय' सी 'पास्याग'. २ एथो वासी रथो व्योत्या. १ सी कठे. २ बीस्य भ. ३ ए सी रथो ५ बी सी 'पिटादि'. द्वा९सी क्षितु दोरा ४ए सतमाया". ६ ए 'हाय'. ७ वा. ८ बी सी क्षेत्रे ए क्षितुं चौरा. १० बी कु .. Page #253 -------------------------------------------------------------------------- ________________ [ है. ६.२.२८.] पञ्चदशः सर्गः। २२९ अहीन । इत्यत्र “ईनोह्नः क्रतो" [२१] इतीनः ॥ पृष्ठयेषु । इत्यत्र "पृष्ठायः" [ २२ ] इति यः ॥ काठक । इत्यत्र "चरणाद्धर्मवत्" [ २३ ] इत्यकञ् ॥ गोत्रा । रथकड्या (ट्या ?)म् । वातूल । इत्यन्त्र "गोरथ०" [२४] इत्यादिना बलकड्य(व्य?)लूलाः ॥ पाश्य(श्या)। महाखल्यः । गव्याम् । अरथ्यः । वात्या । अत्र "पाशादेश्च ल्यः” [२५] इति ल्यः ॥ शौवम् । दाण्डम् । अत्रै "वादिभ्यो" [२६] इत्यञ् ॥ खलिनी । ऊकिनी । इत्यत्र ‘खलादिभ्यो लिन्” [ २७ ] इति लिन् । इत्युचुषा तेन सहानूजयन्तं नृपोचलत् । ग्रामताजनतां पश्यन्वात्सल्याद्वन्धुतामिव ॥ ६० ॥ ६०. स्पष्टः । किं तु ग्रामताजनतां ग्रामौघस्य जनौघम् । बन्धुतामिव बान्धवौघमिव ॥ सहायतापौरुषेयगजतायुग्दिनेपरे । पौरुषेयोपौरुषेयं प्राप रैवतकं नृपः ॥ ६१ ॥ ६१. स्पष्टः । किं तु सहायतापौरुषेयगजतायुक् सहायपुरुषगजौधैर्युतः । पौरुषेयः पुरुषेभ्यो हितः । अपौरुषेयं स्वभावसंसिद्धत्वादेवमिर्मितस्वाद्वा न पुरुषैः कृतम् । एतेनातिरम्यत्वोक्तिः ।। पौरुषेयाद्वधाद्रक्षन्विकाराच्च स्वकानथ । पौलस्त्यो भावविद्भूपं पुरो भूत्वेदमब्रवीत् ॥ ६२ ॥ १ सी त्यूचिपा. १ बी सी श्चलाः ६. २ वी सी त्र खादि . ३ बी म्यत्वेनोक्तिः. Page #254 -------------------------------------------------------------------------- ________________ २३० व्याश्रयमहाकाव्ये [जयसिंहः] ६२. पौलस्त्यो विभीषणो राज्ञः पुरो भूत्वा भूपमिदं वक्ष्यमाणं रैवतकतीर्थस्वरूपमब्रवीत् । कीहक्सन् । पौरुषेयात्पुरुषसंबन्धिनो वधाद्धंसाया विकाराच्च हस्ताद्यवयवच्छेदादेश्व सकाशात्स्वकान्राक्षसाब्रक्षनिषेधन यतो भावविद्राज्ञोभिप्रायज्ञः। राज्ञो हि राक्षसानामन्यायानिषेधनं रैवतकतीर्थस्वरूपज्ञानं चाभिप्रेतम् ॥ ग्रामैता । जनताम् । बन्धुताम् । गजता । सहायता । इत्यत्र "ग्राम०" [ २८ ] इत्यादिना तल ॥ अपौरुषेयम् । पौरुषेयः । पौरुषेयाद्वधाद्विकाराच्च । पौरुषेय । इत्यत्र "पुरुषात्कृत०" [२९] इत्यादिनैयन् ॥ असावाश्मोपि वन्द्योगिर्नेमिस्तेपे तपोत्र यत् । छागेभ्यः सक्थिमांसेभ्य इवोद्वाहाजुगुप्सितः ॥ ६३ ॥ ६३. स्पष्टः । किं त्वाइमोश्मविकारः । नेमिविंशो जिनः । तपः सर्वसावद्यविरतिरूपम् । छागेभ्यश्छागानामवयवविकारेभ्यः । जुगुप्सितो विरक्तचित्ततया छागसक्थिमांसेभ्यो राजीमतीविवाहाच्च जुगुप्सित्वा निवृत्त इत्यर्थः ॥ रजोप्यस्य गिरेः पुंसामहश्छेदाय जायते । कारीरं चैत्रकं काण्डे भस्म वामृक्छिदे यथा ॥ ६४ ॥ ६४. स्पष्टः । किं तु करीरस्य चित्रकोपधेश्च काण्डं हि जलादिना १ ए गिरे पुं. २ बी सी पुंसां मं. ३ वी ‘देर्यथा. १ ए °शाद्राक्ष. सी शाखका. २ सी सान्या . ३ वी मतां । ज. ४ एम् । राज. सीम् । जगता. ५ ए पेत्य. ६ ए ञ् । आसा. ७ सी हा जु. ८ वी प्सितत्वा. ९ बी यः । राजो'. १० ए रव.स्य . ११ सी हितं ज. Page #255 -------------------------------------------------------------------------- ________________ [ है०६.२.३४. ] पञ्चदशः सर्गः । २३१ घर्षित्वा व्रणादौ दत्तं सरिच्छेदाय स्याद्वस्मै वास्त्रप्रहारादौ दत्तं रक्त निवृत्तये स्यात् ॥ श्रीरमः । अत्र " विकारे " [ ३० ] इत्यण् ॥ प्राणिभ्यैः । छागेभ्यः । सक्थिमांसेभ्यः ॥ औषधिभ्यः । चैत्रकं काण्डम् | चैत्रकं भस्म || वृक्षेभ्यः । कारीरं काण्डम् । कारीरं भस्म । अत्र " प्राणि० " [३१] इत्यादिना - अण् ॥ धन्वात्राकर्षतां तालं व्याधानां तीर्थतेजसा । हिंसा गलन्त्यभिप्राया जातुपत्रापुषा इव ।। ६५ ॥ ९ ६५. अत्रादौ तालं तालवृक्षविकारं धन्व मृगव्यापादनाभिप्रायेण (णा) कर्षतां व्याधानामाखेटिकानामपि तीर्थतेजसा तीर्थप्रभावेण हिंस्रा हिंसनस्वभावा अभिप्राया गलन्ति विलीयन्ते । अत एवोत्प्रेक्ष्यन्ते जातुपत्रापुषा इव । जतुनो लाक्षायास्त्रपुणो वावयवा इव विकारा इव । ते भिसङ्गेन विलीयन्ते || सालं धन्व । इत्यत्र “तालाद्धनुषि " [ ३२ ] इत्यण् ॥ नापुषाः । जातुष । इत्यत्र " पु०" [ ३३ ] इत्यादिना षान्तश्च ॥ स्वाद्रव्यघृष्टशामीलयष्टेरग्निरिवांमुतः । धीरौष्ट्र कपयस्योपजीविनामपि पावनी ॥ ६६ ॥ १ ए वास्तुतः बी वासुतः . १ एत्वा दौ. ४ ए आस्मः । अ. "म् । करी". ८ एमाखिटि '. वा । ह्य ं. મ્ २ एथाविनी. ३ बी पाविनी. २ बी 'धिरेच्छे'. ५ एभ्यः । स. ७ ३ एम चात्र बी स्म वस्त्रे प्र'. ६ ए सी भ्यः । करीं. ९ सी. १० सी क्ष्यते जा. ११ सी Page #256 -------------------------------------------------------------------------- ________________ २३२ ध्याश्रयमहाकाव्ये [जयसिंहः] ६६. औष्ट्रकपयस्योपजीविनामप्युष्ट्रया विकार औष्ट्रकं यत्पयस्यं पयसो दुग्धस्य विकारो वित्रुटितदुग्धादि तदुपजीविनामप्युष्ट्रपालानामपि । ते हि निर्दया निर्धर्माश्च स्युस्तेषामप्यमुतो गिरेः सकाशाद् गम्ययबपेक्षया पञ्चम्याममुं प्राप्य वा पावनी दयादिना पवित्रा धीः स्यात् । यथा दोर्दारुणो विकारः काष्टखण्डं द्रव्यं तेन घृष्टा या शामीला शमीवृक्षावयवो यष्टिस्तस्याः सकाशात्तां प्राप्य वाग्निः स्यात् ॥ शामील । इत्यत्र “शम्या लः' [ ३४ ] इति लः ॥ पयस्य । द्रव्य । इत्यत्र “पयोद्रोर्यः" [ ३५ ] इति यः ॥ औष्ट्रक । इत्यत्र "उष्टादकज्' [ ३६ ] इत्यकञ् ॥ सोथामुच्यौमकं वासः पौलस्त्येनौमवाससा । दत्तहस्तोद्रिमध्यास्त दर्शिताध्वौर्णकाम्बरैः ॥ ६७ ॥ ६७. स्पष्टः। किं त्वौमकमुमाया अतस्या विकारं वासो वस्त्रं धौतवस्त्रिकामित्यर्थः । आमुच्य परिधीय दत्तहस्तो दत्तवाहिकः । एतेन पादचारेणारोहकथनम् । और्णकमाया विकारोम्बरं येषां तैः सौराष्ट्रः । ते राणवस्त्रं परिदधति ॥ औणेणेयत्वक्पटानां कौशेयान्यध्वदर्शिनाम् । मुक्तपारशैवास्त्राणां दत्वा चैत्ये नृपोविशत् ॥ ६८ ॥ १ बी सी औणेणे'. २ ए "fणय'. ३ बी शवस्त्रा. ४ ए शयत्. १ सी ना उष्ट्या. २ ए °रो त्रु'. ३ बी मपि । ते. ४ सी प्यमतो. ५ बी पाठनी. ६ बी द्रो इ. ७ वी स्त्रिकमि'. ८ सी थैः । अमु. ९ ए धायाद. १० सी दत्तावा. ११ बी और्णमू. १२ सी ट्रैः। ह्य. Page #257 -------------------------------------------------------------------------- ________________ [है० ६.२.४१.] सर्गः 1 ६८. नृपश्चैत्ये श्रीनेमिनाथप्रासादेविशत् । किं कृत्वा । कौशेयानि कोशस्य विकारान्पांशुकानि दवा । केपाम् । औण ऊर्णाया विकारी ऐणेयत्वचश्च मृग्यवयवत्वचः पटा येषां तेषामौर्णपटानां सौराष्ट्राणामैणेयत्वक्पटानां च पार्वतिकानाम् । कीदृशाम् । अध्वदर्शिनाम् । तथा परशव इदं परशव्यम् " उवर्णयुगादेर्थ: " [ ७. १.३० ] इति यः । तस्यायो विकारः पारशवानि मुक्तानि चैत्यद्वार देशप्राप्तत्वात्यक्तानि पारशवान्यस्त्राणि परशव एव यैस्तेषाम् ॥ पञ्चदशः औमकम् औम । और्णकम् ( क ) और्ण । इत्यत्र “उमोर्णाद्वा" [३७] इति वा ॥ ऐणेयत्वक् । इत्यत्र “एण्या एयञ्” [३८] इत्येयञ् ॥ कौशेयानि । इति “कौशेयम्” [ ३९ ] इत्यनेन निपात्यम् ॥ पारशव । इत्यत्र "परशव्याद्यलुक्च " [ ४० ] इत्यण् यस्य च लुक् ॥ he gaeमानाभाः कांस्यढक्का अवादयन् । घटिता हाटकैर्निकैः कालाः केप्यपूरयन् ॥ ६९ ॥ ६९. केपि कांस्यढक्का मज्जनारम्भेवादयन् । कीदृशीः । द्रुवयमानाभा द्रोर्दारुणो विकारो द्रुवयं यन्मानमष्टसेतिकाप्रमाणं हाराख्यं तदाभाः पृथुवर्तुलमुखाः । तथा केपि काहला अपूरयन्मुखवातेन पूरितवन्तोवादयन्नित्यर्थः । कीदृशीः । हाटकैः स्वर्णस्य विकारैर्निष्कैः पलशतैर्घटिता निर्मिताः ॥ १ बी कांस्य. २ ए सी कैनिष्कै:. १ ए सी 'मिसा'. २ बी 'राणे'. छणे. ५ ए "ण्या येय". ६ ए "नेनेति नि. ३० ३ सी व्यर्ण". ७ बी कांय'. २३३ ४ वी सीञ् ॥ Page #258 -------------------------------------------------------------------------- ________________ २३४ घ्याश्रयमहाकाव्ये [ जयसिंहः] कांस्य । इत्यत्र "कंसीयाङ्ग्यः" [ ४१ ] इति ज्यः ॥ हाटकैर्निप्कैः । अत्र "हेम०' [ ४२ ] इत्यादिनाम् ॥ द्रुवय । इत्यत्र "द्रोर्वयः" [ ४३ ] इति वयः ॥ शतिकान्द्विशतान्हैमात्राजतानपि केचन । सुवर्णमयपद्मार्चान्पूर्णकुम्भानसजयन् ॥ ७० ॥ ७०. केपि नृपा हैमान्स्वर्णविकारांस्तथा राजतानपि रूप्यमयांश्च पूर्णकुम्भानिक्षुरसघृतदुग्धदधिसुरभिवारिसंपूर्णकलेशानसज्जयन् । किंभूतान् । शतिकान्द्विशतांचं हेम्नो रजतस्य वा संबन्धिनः । शतस्य द्वंयोः शतयोर्वा विकारांस्तथा सुवर्णमयानि सुवर्णस्य विकारा यानि पद्मानि तैरर्चा पूजा येषु तान् । सर्वानपि स्वर्णपद्मः पिहितानित्यर्थः । सौवर्णे पट्टके केपि धौतकासवाससः। अमण्डयन्बलिं मौद्रं त्यक्त्वा तालमयं धनुः ॥ ७१ ॥ ७१. स्पष्टः । किं त्वमण्डयन्विच्छित्त्यारचयन् । उपशान्तचित्तत्वात्तालमयं तालतरोविकारं धनुस्यक्त्वा । शतिकान् । इत्यत्र "मानाक्रीतवत्" [ ४४ ] इति क्रीतवद्विकारे प्रत्ययविधिः ॥ वेत्सर्वविधिसादृश्यार्थः । तेन लुबादिकस्याप्यतिदेशः स्यात् । द्विशतान् ॥ हैमान् । राजतान् । इत्यन्त्र "हेमादिभ्योज्' [ ४५ ] इत्यने । १ सी वर्णपटके. २ सी सवि । अ. ३ सी यलम्ब. १ बी यामः इति अः। हा'. २ बी लसान'. ३ बी भून्. ४ ए 'श्च हैम्नो. ५ सी द्वयोर्वा. ६ बी 'नि स्वर्ण . ७ सी पु । स. ८ बी कारोप्र. ९ बी विधेः । व. सी विधि । यस. १० ए वत्संबन्धि सा. ११ ए लुदिवालक. १२ बी ञ् । स्वर्ण. सी ञ् । सौवर्ण°. Page #259 -------------------------------------------------------------------------- ________________ [ है० ६.२.४७. ] पञ्चदशः सर्गः । २३५ सुवर्णमय | सौर्वर्णे । भत्र "अभैक्ष्य ० " [ ४६ ] इत्यादिना मयड्वा ॥ अभक्ष्याच्छादन] इति किम् । मौनं बलिम् । कार्पासवाससः ॥ भैक्ष्याच्छादनयोर्मयडभावपक्षे च " तालाद्वनुषि" [ ६. २.३२ ] इत्यादिको विधिः । सावकाशोर्यं च सुवर्णमय इत्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयट् स्यात् । तालमयं धनुः ॥ केचिच्छरमयीदर्भमयी स्तृणमयीः कुटीः । कुंदमयी गत्वान्नाचार्यां श्वेतवाससः ॥ ७२ ॥ ७२. स्पष्टः । किं तु कूदीमयीश्व तृणविशेषविकारान् । कुटीरुटजानि । आह्वन् स्नानदर्शनायाकारयन् । गिरौ हि प्रायेण शरम - य्याद्या एव कुट्यः सुलभाः स्युरित्युक्तं शरमयी रित्यादि ॥ १० द्राग्वजमयात्सोममयाच्च गन्धवेश्मनः । पात्रैः केचिन्मृन्मयाद्यैरानिन्युश्चन्दनादिकम् ॥ ७३ ॥ ७३. केचिन्मृन्मयाद्यैर्मृद्विकारस्वर्णविकारादिभिः पात्रैर्भाजनैः कृत्वा गन्धवेश्मनो गन्धप्रधानीपणाद्राक्चन्दनादिकमानिन्युः । किंभूतात् । वैल्वजमयात्सोममयाच सुलभत्वेन वैल्वजसोमाख्यतृणविशेषाणां वि कारात् ॥ १ बी कूटीम. २ बी सी 'ज् स्वेत'. १ ए 'वणेत्यत्र' सी 'वर्ण्य । अ. सी 'लि | का. ६ बी 'यं सु ४ ३ बी 'लिः | का'. ५ बी सी भक्षाच्छा, ९र्शनयोः का. १० एदि । 'नामाणद्रागचन्द'. १२ ए वल्कन'. ३ सी 'ब'. २ ए 'भक्षेत्या' ससा । भ° ७ सी स्पष्टं किं. डाम्वत्व'. ११ वी १३ ए वक'. बी 'भक्षया'. बो सवः । भ', ८ए तु कृदी. नापाणा'. सी Page #260 -------------------------------------------------------------------------- ________________ २३६ व्याश्रयमहाकाव्ये [ जयसिंहः ] शरमेयः । दर्भमयीः । कूंदीमयीः । तृणमयीः । सोममयात् । वैल्वजमयात् । 1 इत्यत्र “शर० " [ ४७ ] इत्यादिना मयद | मृन्मय । इत्यत्र “एकस्वरात्" [ ४८ ] इति मयद ॥ भूपोथ तन्मयीभूय रतैश्वापमयीं प्रभाम् । 9 विभ्रद्भिरतिचापि वा दीप्रान्कुम्भानुदासयेत् ॥ ७४ ॥ ७४. अथ सर्वस्नानसामप्रिका विधानानन्तरं भूपस्तन्मयीभूय स्नानकर्मैक चित्तीभूयेत्यर्थः । कुम्भानुदासयदुदपाटयते । किंभूतान् । रत्नैर्दीप्रान् । किंभूतैः । प्रभां विभ्रद्भिः । किंभूताम् । चाषमय चाषाणां पञ्चवर्णपक्षिभेदानां विकारमिव पञ्चवर्णत्वेन चापकान्तितुल्यामित्यर्थः । अतिचापि वा नैर्मल्याद्यतिशयाच्चापीं चापविकारं प्रभामतिक्रान्तां वा ॥ तन्मयी । इत्यत्र " दोर०" [ ४९ ] इत्यादिना मयद ॥ अप्राणिन इति किम् | अतिचाषिम् । चाषमयीम् ॥ प्रविश्य चैत्यगर्भेथ गोमयायितकुङ्कुमे । तुल्यैत्र हिमयान्भोक्तुर्भव्यैः सोस्नपय जिनम् ॥ ७५ ॥ ७५. गोमयायितं सान्द्रलेपेन गोमयवदाचरितं कुङ्कुमं यत्र तस्मिं - चैत्यगर्भे प्रविश्य स नृपो जिनं नेमिमनपयत् । कैः सह । भव्यैर्भाव - कल्याणपात्रैर्नृपादिभिः । किंभूतैः । व्रीहिमयान्यागादौ प्रदेयान्त्रीहे - विकारान्पुरोडाशान्भोक्तुरिन्द्रस्य रूपवेषादिसंपदा तुल्यैः ॥ 1 २ सी यदुपा २ बी 'कुमैः । तु. ४ सीन । १ बीद्भिरिति". नेमि, १ एमयी । द ै. 'भूतैः ६ ए 'मिस्ट'. २ एकूटीम ७ ए भविक . ३ वल्क. ४ एत् । २. ५ सी Page #261 -------------------------------------------------------------------------- ________________ [है० ६.२.५३.] पञ्चदशः सर्गः। २३७ गोमय । इत्यत्र “गोः पुरीपे' [ ५० ] इति मयद ॥ बीहिमयान् । इत्यत्र "नीहे:०" [ ५१ ] इत्यादिना मयद ॥ कुम्भैर्यवमयोत्पेषगौरैश्चकैरिवावभौ । नेमिस्तिलमयक्षोदस्निग्ध ओघो नु यामुनः ॥ ७६ ॥ ७६. तिलमयक्षोदस्निग्धस्तिलवर्तिवदरूक्षकालिमगुणो नेमिः कुम्भैः स्वर्णकलशैः कृत्वाबभौ । किंभूतैः । यवानां विकारो यवमयं यवपिष्टं तेन य उत्पेष उज्ज्वालनं तेन गौरैर्निर्मलैः । यथा तिलमयक्षोदस्निग्धो यामुन ओघः प्रवाहो गौरैः स्वर्णवर्णैश्चक्रैश्चक्रवाकैर्भाति ।। युजा पिष्टमयैर्गन्धैर्यावगौरैरतैलया। उद्वर्तितः पिष्टिकया सोस्तहैयङ्गवीनया ॥ ७७ ॥ ७७. पिष्टिकया दलिता मुद्गादयः पिष्टं तद्विकारेणातिसूक्ष्मेण पिष्ठेन कृत्वा स श्रीनेमिनाथ उद्वर्तितो राज्ञोज्वालितः । कीदृश्या । गन्धैः कुष्ठादिभिर्गन्धद्रव्यैर्युजा युक्तया । किंभूतैः । यवस्य लाक्षाया विकारो यावोलक्तकस्तद्वद्गौरैः पीतवर्णैस्तथा पिष्टमयैः कुष्ठादयः किंचिचूर्णिताः पिष्टं तस्य विकारैरतिश्लक्ष्णपिष्टरूपैरित्यर्थः । तथातैलया तिलविकारेण स्नेहेन रहितयात एवातिरूक्षत्वादस्तं क्षिप्तं हैयङ्गवीनं ह्योगोदोहस्य विकारः प्रतिमालग्नं स्नानघृतं यया तया ॥ तिलमय । यवमय । इत्यत्र "तिल." [ ५२ ] इत्यादिना मयट् ॥ भनानीति किम् । अतैलया । याव ॥ १ ए यामनुः । ति . १.बी थं पि. २ सी उत्प्रेक्ष्य उ. ३ ए सी चिचूर्णि'. ४ सीत त्यत्र. ५ ए तं हेयं. ६ बी तं तया त". Page #262 -------------------------------------------------------------------------- ________________ २३८ व्याश्रयमहाकाव्ये [ जयसिंहः] पिष्टमयैः । अत्र “पिष्टात्" [ ५३ ] इति मयट ॥ पिष्टिकया । अत्र "नाम्नि कः" [ ५४ ] इति कः ॥ हैयङ्गवीनया । इत्यत्र "ह्यः०' [५५] इत्यादिना-ईनञ् प्रकृतेहियङ्ग्वादेशः॥ आप्यैः स्नातोर्चितो राज्ञा हारैः सोम्मयमौक्तिकैः । मल्लिकाभिरथान्यैश्च पुष्पैर्मुस्तासुगन्धिभिः ॥ ७८ ॥ ७८. अथ स श्रीनेमिराप्थैर्जलानां विकारैः कुङ्कमादिसुगन्धिद्रव्यमिश्रजलविशेषैः स्नातः सन् राज्ञा हारैरुपलक्षणत्वादन्यैरप्याभरगैरर्चितः । किंभूतैः । अम्मयानि स्वातिवृष्टमेघजलकणविकारा मौक्तिकानि येषु तैः । तथा मल्लिकाभिर्मल्लिकाया विचकिलस्य विकारैरवयवैर्वा पुष्पैरन्यैश्चम्पकादिभिश्च पुष्पैरर्चितः । किंभूतैः । मुस्ताया विकारोवयवो वा मूलं मुस्ता तद्वत्सुरभिभिः ॥ शैरीपैारणैः पूजां हैवेरैश्चाप्यमण्डयत् । श्वासान्रुन्धन्स हीवेरशिरीषसुरभीनपि ॥ ७९ ॥ ७९. स राजा शैरीषैः शिरीषपुष्पैर्वारणैर्वरणवृक्षभेदपुष्पैहे वेरैरपि वालकमूलैरपि नेमेः पूजाममण्डयद्विच्छित्त्यारचयत् । कीडक्सन । श्वासान्मुखनिश्वासान्रुन्धन्नाशातना(?)भयेन मुखैकोशकरणान्निवारयने । शिष्टं स्पष्टम् ॥ १ सी सोमयेमोक्ति°, २ ए यमोक्ति'. ३ ए सी रणे पू. ४ बी ‘प्यमुडय. ५ ए त । स्वासा. १ सी मानदि . २ बी सी निश्चाति'. ३ ए काया. ४ ए विचिकि?. सी विचिकल'. ५ एप्पै चम्प. ६ ए स्तास्तद्व. ७ बी सी हैवरै. ८ ए बी °न् । स्वासा. ९ ए निखासा . सी निश्वसा. १० सी खशोकक. ११ बी न् । शेपं स्प. Page #263 -------------------------------------------------------------------------- ________________ [ है. ६.२.५८. ] पञ्चदशः सर्गः । अथ सोस्तौदिति स्वामिन्यः शमिच्छेच्वदन्यतः । विहाय वदरीं मूलैर्धन्वैरण्डैः करोति सः ॥ ८० ॥ ८०. स्पष्टः । किं तु त्वदन्यतस्त्वत्तोन्यस्मादेवात्सकाशाच्छं स्वर्गापवर्गादिसुखं यो देवबुद्ध्याश्रयणेनेच्छेत् । वदरीं महासारत्वेन धनुण्डयोग्यं वदरस्य विकारं वृक्षम् । यथासारत्वादेरण्ड विकारैर्मूलैधनुर्न स्यात्तथा त्वत्तोन्यस्मादेवाच्छं न स्याद्रागद्वेष कलुषात्मत्वेनेतरजनतुल्यतया स्वर्गापवर्गसुखदाने समर्थत्वादित्यर्थः ॥ आध्यै (यैः) । अश्म (म्म ) य । इत्यन्न " अपो यन्त्रा” [ ५६ ] इति वा यन् ॥ मल्लिकाभिः । मुस्ता । इत्यत्र " अभक्ष्य ०" [ ६. २. ४६ ] इत्यादिना कृतस्याणो मयटो वा “लुब्०" [ ५७ ] इत्यादिना लुप् ॥ क्वचिन्न स्यात् । वारणैः । ऐरण्डैः ॥ क्वचिद्विकल्पः । शिरीष शैरीपैः । ह्रीवेर हैवेरैः । क्वचित्युप्पमूलाभ्यामन्यत्रापि । बदरीम् ॥ त्वां जम्बूश्याम पश्यन्तं करामलकव जगत् । निन्दतां वितं प्राक्षाश्वत्थाम्बव भोजिनाम् ॥ ८१ ॥ २३९ ८१. हे जश्याम जम्बूतरुफलवत्कृष्णाङ्ग नेमे प्राक्षाश्वत्थाम्बवभोजिनां महातपस्वित्वेन धान्यानाहारकत्वावृक्ष पिप्पलजम्बूवृक्ष फलभोजिनां वनेवासितापसानां व्रतं धान्याभोजनादिरूपं दुष्करं नियमं १ बी सी 'न्यः समि'. २ एलैवनेर". १ वी वादेर. २ बी ६ः । अप्यै. ३ बी सी क्षेत्या. ५ एसी णैः । पर. ६ ए सी रीषः शै. ८ बी रही. ९ सी शाम. १० ए वनिवा.. अस्माय. ४ सी भ ७ ए 'वेरी हवे. Page #264 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] धिग्निष्फलत्वाद्गर्हामहे यतस्त्वामदेवबुद्ध्या निन्दताम् । किंभूतम् । अपि करामलकवत्करस्थामलकीफलमिव जगत्केवलज्ञानेन पश्यन्तम् || २४० आमलक । इत्यत्र "फले" [ ५८ ] इत्यणो मयटो वा लुप् ॥ लाक्षाश्वत्थ । इत्यत्र "लक्षादेरण्" [ ५९ ] इत्यण् ॥ जाम्बव जम्बू । अत्र "जम्ब्वा वा " [ ६० ] इति वाण् । 2 त्वयि भक्तस्तद्धितंवद्भूयोप्यङ्गविकारतः । भवेन्न हि भवे जन्तुर्जगदेकदयानिधे ॥ ८२ ॥ पक्षे लुप् ॥ ४ ८२. हे जगदेकदयानिधे त्रिभुवनमध्ये दयाया एकस्थान श्री - नेमे त्वयि भक्तो जन्तुरङ्गविकारतोङ्गमेव योसौ विकार आत्मनो - विभिन्नत्वेन विकृतिस्तेन आद्यादित्वात्तस् | [ ७. २. ८४ ] शरीररूपेण विकारेण भूयोपि भवे न हि भवेत् त्वद्भक्त्यापुनर्भवावाप्तेः पुनः संसारे न जायेतेत्यर्थः । तद्धितवदिति । अङ्गेति कोमलामन्त्रणे । यथा विकारतो विकारेर्थे कपोतस्य विकारावयवो वा कापोतः । कापोतस्य विकारावयवो वेत्यादौ पुनरपि तद्धितो “ दोरप्राणिनः ” [ ६. २. ४९. ] इत्यादिना मयडादिस्तद्धितप्रत्ययो “न हिरवय० " [ ६.२.६१ ] इत्यादिना निषेधान्न स्यात् ॥ त्वदाकृष्यान्यतश्वेतो नयेद्यः स कुधीः क्षिपेत् । कापित्थं द्रवयात्पात्राद्रसं भस्मनि गोमये ॥ ८३ ॥ १ बी 'तभूयो' सी 'त' २ ए 'योग्य'- ३ बी सी 'नि गौम १ सी निन्दिता, ४ सी श्रीभूयेपि. २ बी यन्ताम् ३ सी वाद्भयोप्यंगविकारित लु ५ ए नेमि त्व'. ६ बी सी जायतेत्य'. Page #265 -------------------------------------------------------------------------- ________________ [है० ६.२.६४.] पञ्चदशः सर्गः। २४१ ८३. यो नरस्त्वत्त आकृष्यान्यतोन्यस्मिन्देवे चेतो नयेत्प्रापयेत्स कुधीर्दुर्बुद्धिौवयाद् द्रोर्दारुणो विकारो द्रुवयं मानं तस्यापि विकारातद्भक्त्वा कृतात्पात्रात्काष्ठभाजनात्कापित्थं कपित्थस्य विकारः फलं कपित्थम् अण् । “फले" [ ६. २. ५८ ] लुप । तस्य विकारं रसमाकृष्ये गोमये गोमयविकारे भस्मनि क्षिपेत् । सत्पात्रे त्वयि न्यस्तं मनः कापित्थरसवद्वाञ्छितकार्यसिद्धये स्यात् । भस्मतुल्येषु तु कुपात्रेष्वन्यदेवेष्वात्मानमपि कुवासनया विनाशयतीत्यर्थः ।। तद्धितवद्भूयोपि विकारतो न भवेदित्यनेन “न द्विः०" [६१ ] इत्यादिसूत्रोक्तो निषेधो ज्ञापितः ॥ अद्रुवयगोमयफलादीति किम् ॥ द्रौवयात्पात्राद्गोमये भस्म नि कापित्थं रसम् ॥ पितृव्या मातुला वृद्धा मातामहपितामहाः। हेतवो बन्धनस्यैव त्वं तु मोक्षस्य कारणम् ॥ ८४ ॥ ८४. स्पष्टः । किं तु बन्धनस्य रागद्वेषादिरूपस्य भावबन्धनस्य । पितृव्याः । मातुलाः । अत्र “पितृ." [ ६२ ] इत्यादिना व्यो डुलश्च ॥ पितामहाः । मातामह । इत्यत्र “पित्रो महद" [ ६३ ] इति डामहट् ॥ संत्यज्याविमरीसानि देव त्वां द्रष्टुमागताः। प्रियाविसोढा आभीरा नाविदूसं किलासरन् । ८५ ॥ ८५. हे देवाविमरीसान्यजादुग्धानि संत्यज्य त्वां द्रष्टुमागता आभीरा अजापालाद्याः। त्वद्रूपामृतास्वादतृप्तत्वादविदूसमजादुग्धं किलेति सत्ये नास्मरन् । कीदृशाः। प्रियाविसोढी अपि । अपिरत्र ज्ञेयः । अजादुग्धाहारत्वादभीष्टाजादुग्धा अपि ॥ १ ए°न्यस्मि'.२ ए सी कृत्यत्पा. ३ ए सी कारफ. ४ ए सी र स. ५ ए सी प्य गौम. ६ ए सी त् । यत्पा. ७ बी तकर्मसि. ८ ए सी तु पा. ९ ए बी न द्विः. १० ए सीत त्या. ११ ए ग्धं ति कि.१२ ए ढापिर. सीढा अपिर'. Page #266 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] अविसोढाः । अविदूसम् । अविमरीसानि । इत्यत्र “भवेर् ०” [ ६४ ] " इत्यादिना सोढदूसमरीसौः ॥ २४२ शैवे (वे ?) राष्ट्रेथ वङ्गानामङ्गानामाङ्गवाङ्गयोः । परतोपि स्फुरेदाज्ञा तस्य यस्त्वयि भक्तिमान् ॥ ८६ ॥ ८६. हे देव यस्त्वयि भक्तिमांस्तस्याज्ञा शैवे शिवीनां राज्ञां सक्ते राष्ट्रे देशे तथा वङ्गानामङ्गानां च राज्ञां राष्ट्रे तथाङ्गवाङ्गयोः परतोप्यङ्गवङ्गराष्ट्राभ्यां परस्मिन्नपि राष्ट्रे स्फुरेत् । स सार्वभौमः स्यादित्यर्थः ॥ शैवे (बे?) राष्ट्र । अत्र “राष्ट्रे० " [ ६५ ] इत्यादिना ॥ अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्रे । वङ्गानां राष्ट्रे ॥ केचित्त्वङ्गादिप्रतिषेधं नेच्छन्ति । आङ्गवाङ्गयोः ॥ 1 ७ दैवयात के राजन्यके वासातकेपि च । वासातस्य परस्ताच्च शासनं जयतीश ते ॥ ८७ ॥ ८७. हे ईश तव शासनमाज्ञा देवयातवानां राजन्यानां वसातीनां च राज्ञां राष्ट्रेषु वासातस्य परस्ताच्च जयति । सर्वेष्वपि देशेषु नृपा लोकाश्च तवाज्ञां कुर्वन्तीत्यर्थः ॥ राजन्यके । दैवयातवके । अत्र “राजन्य ० " [ ६६ ] इत्यादिनाकज् ॥ वासात वासातस्य । इत्यत्र “वसातेर्वा " [ ६७ ] इति वाकञ् ॥ नेमिं स्तुत्वेति पौलस्त्यं विसृज्यावातरत्समम् । सायणभक्षुकारिभक्तादिपार्थिवैः ॥ ८८ ॥ १ एष्ट्रे गंगानामाङ्ग, २ए तो स्फु° ३ ए बी तार्क्षयणभक्तेषु.. १ सी विदू . २ बी साः । शौवे. ५ ए सी धः । शौवे. ६ बी ट्रे इ. ३ बी "वस्त्व". ४ बी ङ्गवङ्ग ७ ए सी ट्रे । के. ८ बी 'जन इ. Page #267 -------------------------------------------------------------------------- ________________ [ है० ६.२.७०.] पञ्चदशः सर्गः । २४३ ८८. स्पष्टः । किं तु ताायणस्य राज्ञो राष्ट्रं ताायणभक्तमे(मै)षुकारीणां राष्ट्रमैषुकारिभक्तं द्वन्द्वे तदादीनां राष्ट्राणां पार्थिवैः समं सह ॥ स भौरिकिविधं भौलिकि विधं शैव(ब?)वैदिशे । भोक्तृभिः सह धर्मज्ञैर्जल्पञ्शत्रुञ्जयं ययौ ॥ ८९ ॥ ८९. स्पष्टः । किं तु भौरिकीणां राज्ञां राष्ट्र भौरिकि विधमेवं भौलिकिविधं शिवीनां शिवानां वा राज्ञां निवासः शैवो देशो विदिशाया अदूरभवं वैदिशं नगरं द्वन्द्वे ते च भोक्तृभिनॅपैः सह जल्पन्धमकथां कुर्वन् यतो धर्मज्ञैः॥ भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्त । ताायणभक्त । इत्यत्र "भौरिकि०" [ ६८ ] इत्यादिना यथासंख्यं विधभक्तौ प्रत्ययौ ॥ शैव(ब?)। वैदिशे । अत्र “निवास०" [६९ ] इत्यादिनाण् ॥ सहौदुम्बरकौशाम्बीदुमतीमधुमन्नृपैः । सोध्यास्त विसवन्नाथदत्तहस्तोथ तं गिरिम् ॥ ९० ।। ९०. उदुम्बरा वृक्षा अत्र सन्यौदुम्बरं पुरम् । कुशाम्बेनर्षिणा निर्वृत्ता कौशाम्बी पुरी । द्रुमती नदी । मधून्यत्र सन्ति मधुमान्देशो द्वन्द्वे एषां नृपैः सह स जयसिंहस्तं गिरिमध्यास्त । कीदृक्सन् । विसवान्देशस्तन्नाथेन राज्ञा दत्तहस्तः ॥ १ बी स भैरि. २ बी ववेदि°. ३ बी द्रुमंती . ४ ए रि । उ॰. सी 'रि । औदु. १ए तााय. २ सी णसक्तं रा. ३ ए तायि . ४ सी जैः । भूरिकवि'. ५ बी रिकवि. ६ बी लिकवि. ७ ए शाम्बीपुरद्रु. Page #268 -------------------------------------------------------------------------- ________________ २४४ ट्याश्रयमहाकाव्ये [जयसिंहः] औदुम्बर । इत्यत्र “तदत्रास्ति' [ ७० ] इत्यण् ॥ कौशाम्बी । इत्यत्र "तेन." [ ७१ ] इत्यादिनाण् ॥ द्रुमती । इत्यत्र "नद्यां मतुः'' [ ७२ ] इति चातुरर्थिको मतुः॥ मधुमत् । विसवत् । इत्यत्र “मध्वादेः" [ ७३ ] इति चातुरर्थिको मतुः ॥ नड्वत्कुमुद्वद्वेतस्वच्छाद्वलिन्यद्रिमूर्धनि । नाभेयचैत्यं सोपश्यदतिमाहिष्मतीपतिः ॥ ९१ ॥ ९१. स राजाद्रिमूर्धनि नाभेयचैत्यं श्री(श्रि ?)ऋषभदेवभवनमपश्यत् । किंभूते । नड्वन्तो नडाख्यतृणभेदयुक्ताः कुमुद्वन्तः कैरवयुता वेतस्वन्तो वेतसवृक्षयुक्ताः शाड्व (द्व)लाच शादः पङ्कः सस्यं वा तद्युक्ताश्च प्रदेशा अत्र सन्ति तस्मिन् । कीहक्सः। अतिमाहिष्मतीपतिर्महिष्मान्देशस्तस्यादूरभवा पुरी माहिष्मती तस्याः पतिः सहस्रार्जुनस्तं बलादिनातिक्रान्तः ॥ सोविशत्तत्र रत्नांशुनवलायितभूतले । द्वारि मुञ्चशैरीषकशिखावलमहीपती ॥ ९२ ॥ ९२. स राजा तत्र नाभेयचैत्येविशत् । किंभूते । रत्नांशुभिः कृत्वा नवलायितं नडाख्यतृणभेदान्वितप्रदेशतुल्यं भूतलं यत्र तस्मिन् । कोहक्सन् । द्वारि चैत्यसिंहद्वारे जिघांसया शत्रूणां छलेन प्रवेशस्य रक्षार्थ शैरीषको ग्रामः शिखावलं पुरं तयोर्महीपती मुञ्चन्स्थापयन् ।। ___ १ बी श्यदिति . २ बी पशि. ३ बी खाबल'. १ ए कौशम्बी. २ ए सी भेयं चै. ३ ए बी युक्ता कु. ४ ए श्च सादः. ५ बीकः शस्यं. ६ बी सी चैत्ये सिं. ७ सी क्षार्थशै'. ८ बी पतीर्मुचन्स्था... सी पति मु. ९ए सीन् । शरी. Page #269 -------------------------------------------------------------------------- ________________ [ है० ६.२.७५.] पञ्चदशः सर्गः । शिरीषिकेश हस्तेन रत्नैः शार्करिकेङ्गणे । शार्करादागतः शर्करीयेद्रं पुष्पाण्यथार्पयत् ॥ ९३ ॥ ७ ४ ९३. शर्करीयेट् शर्कराः क्षुद्रपाषाणास्तद्वतो देशस्य स्वामी शिरीषिकेशहस्तेन शिरीपिकदेशराजपाणिना कृत्वा पुष्पाणि श्रीनाभेयपूजार्थं जयसिंहायार्पयत् । कीदृक् । अङ्गणे देवगृहाङ्गणे वर्तमानः । किंभूते । रत्नैः कृत्वा शार्करिके शर्करावदेश इव कर्करैरिवं रुल्लल (बोल्लस ? ) द्भिर्मणिभिराकीर्ण इत्यर्थः । तथा शार्कराच्छर्करावद्देशादागतः || goviपायनं देवान्येपि शर्करि केशवत् । गहरे भूभुजस्तस्थुरद्रेः शार्करकाश्मरे ॥ ९४ ॥ ९४. शर्करिकेशवद्यथा शर्करावद्देशस्वामी नाभेयपूजार्थं पुष्पाद्यादिपदादाभरणादि जयसिंहस्य ददावेवमन्येपि भूभुजः पुष्पादि पूजार्थं दत्वाद्रेः : शत्रुञ्जयस्य गहरे गह्रा दुरवगाहाः प्रदेशा अत्र सन्ति गह्वरं वनगहनं तत्र तस्थुर्जयसिंहं प्रतीक्षमाणाः स्थिताः । किंभूते । शार्कर 3 १० १२ काश्मरे शर्करायुक्ते पाषाणयुक्ते च ॥ नवत् । कुमुद्वत् । वेतस्वत् । माहिष्मती । इत्यत्र “नड० ' दिनों डिन्मतुः ॥ नड्डुल | शौइलिनि । इत्यत्र “नड०" [ ७५ ] इत्यादिना द्विलः ॥ २४५ [ ७४ ] इत्या १ सीट् शर्करा:. २ एष्पाद्यपा. २ ए दत्तान्ये ४ सी 'त्वा द्रेः शत्रु ४ बी सी 'सह'. १ सी पाणस्त'. २ बी 'णात'. ३ एपेके. ५ एषिके दे'. सी 'पिकदे. ६ ए “सिंहस्यार्प’. "वरुलद्भि . ८ ए 'शान'. ९ बी 'सिंहप्रतीक्ष्यमा 'रिका'. १२ सी के च. १३ सी 'ना इकण् - ईय - अण्. शालि. १५ ए सी ना डल:. ७ एव सलद्भि १० ए तीक्ष्यमा सी ११ ए १४ ए बी Page #270 -------------------------------------------------------------------------- ________________ २४६ व्याश्रयमहाकाव्ये शिखावल । इत्यत्र “शिखायाः " [ ७६ ] इति वलः ॥ शिरीषिक । शैरीषेक । अत्र “शिरीषाद् ०" [ ७७ ] इत्यादिने ककणौ ॥ 1 शार्करिके । शर्करीय । शार्करात् । शर्करिक । शार्करक । इत्यत्र "शर्क - रायाः ०” [ ७८ ] इत्यादिना इकण्-ईय-अण् चकारादिककणौ ॥ अश्मरे । गह्वरे । अत्र "रोश्मादेः” [ ७९ ] इति रः ॥ फलकिमेक्षितृण सानद साकाशिलाधिपैः । समं जिनेन्द्रमर्चित्वा चौलुक्योद्रेरवातरत् ॥ ९५ ॥ ९५. स्पष्टः । किं तु फलकया प्रेक्षया च निवृ ( र्वृ) त्तौ फलकिप्रेक्षिण देशौ । तृणसानदसे नद्यौ । काशा अत्र सन्ति काशिलं नगरम् ॥ [ जयसिंहः ] सोन्वद्रि वाशिलारीहणकखाण्डवकागतान् । मत्राशीर्वादमुखरान्काञ्चनैरार्चयद्विजान् ॥ ९६ ॥ ९६. स्पष्टः । किं तु वाशाः पक्षिणोरीहणा अरिकर्त्तारः पुरुषाः खण्डव भेदका वृक्ष वैषु सन्ति वाशिलारीहणकखाण्डवका देशास्तेभ्योन्वद्रिं शत्रुञ्जयं लक्ष्यीकृत्यागतान् ॥ प्रेक्षि | फलकि । इत्यन्त्र " प्रेक्षादेरिन् " [ ८० ] इतीन् ॥ तृणसी । नदसा । इत्यत्र " तृणादेः सल” [ १ ] इति स ॥ १ सी 'सारनंद". १ बी सी 'षकं । अ ं. २ एषादिने. ३ एत् । शार्क ४ ए बी 'करिक. ५ बी सी रोस्मादे: . ६ बी सी प्रेक्षणौ. ७ सी तु वशाः • ८ ए 'षा: खाण्ड' सी 'पाषण्ड'. ९ बी 'क्षा पु. सी 'क्षा बेपु. १० एन्वनिश, ११ ए सी 'अल'. १२ ए बी लक्षी.. १३ बी सी 'सा । दनसा. Page #271 -------------------------------------------------------------------------- ________________ [है० ६.२.८६. ] काशिल | वाशिल । इत्यत्र “काशादेरिल : " [ ८२ ] इतीलः ॥ आरीहणके । खाण्डवक । इत्यत्र "अरीहण०" [ ८३] इत्यादिना - अकण् ॥ सोत्र सौपन्यसांकाश्यसौतङ्गमि पुरोपमम् । स्थानं सिंहपुरं चक्रे द्विजानां मौनिचित्तिजित् ॥ ९७ ॥ ९७. स जयसिंहोत्र शत्रु जयसमीपे सिंहपुरं नाम द्विजानां स्थानं चक्रेकारयत् । यद्विजानां निमित्तं पुरादिकं क्रियते दीयते वा तत्स्थानमित्युच्यते । कीदृशम् । शोभनाः पन्थानोत्र सन्ति गणपाठान्मा - ( ना ? )गमे सौपन्थ्यं संकाशेन सुतङ्गमेन चर्षिणा निर्वृत्तं सांकाश्यं सौतङ्गमि च द्वन्द्वे एतैः पुरैर्महर्द्धिकत्वादुपमा यस्य तत् । कीदृक्सः । मौनिचित्तिं मुनिचित्तेन निर्वृत्तं देशं जयति तत्स्वामिजयेन स्ववशीकरोति मौनिचित्तिजित् ॥ ५ 1 सौपेंन्थ्य । सांकाश्य । इत्यत्र " सुपन्था (न्या ? ) देर्व्यः " [ ८४ ] इति यः ॥ सौतङ्गमि । मौनिचित्ति । इत्यत्र “सुतङ्गमादेरिज्" [ ८५ ] इतीञ् ॥ बल्यचुल्याह्नसाखेयसाखिदत्तेयसंपदः । पञ्चदशः सर्गः : । सस्थानाय ददौ ग्रामान् लौमपान्थायनोपमान् ॥ ९८ ॥ ९८. स राजा स्थानाय ग्रामान्ददौ सिंहपुर प्रतिबद्धाननेकान्ग्रामांश्र्चकारेत्यर्थः । किंभूतान् । बलेन निर्वृत्तं बल्यं चुलानां निमर्जकानां । निवासो चुल्यमहा निवृ ( वृ ) तमाहमेतानि पुराणि | सीखेयसाखिद १ एका', २ बी काश्यंसौ. ३ ए पुरे च'. १ सीक । खण्ड'. निवृत्तं. ५ बी 'मिकं च. दे. ८ सी मिन'. निवृत्तं . ९ ११ सी जनका. २ ए बका. ३ सी 'पावान्मामो सौ . ६ ए सी 'चित्तं मु. पथ्यं । कां १२ ए साख्येय'. २४७ ४ सी ७ बी निवृत्तं. सी निवृक्षं १० सी सी पथ्यं । सां. Page #272 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] ग्राम | द्वन्द्वे एतत्तुल्यश्रीकान् । तथा लोमान्यत्र सन्ति लौमं पुरं पंथां निवासः पान्थायनो ग्रामस्तयोस्तुल्यांच || स पाक्षायणवासिष्ठानि कार्णाय निद्विजैः । दत्ताशी: प्रास्थित स्थानात्संकरीयोत्करीयभात् ॥ ९९ ॥ २४८ ९९. स जयसिंहः स्थानात्सिंहपुरात्प्रास्थित । कीदृक्सन् । पाक्षाय - णादिदेशविशेषाणां द्विजैर्दत्ताशीः । किंभूतात्स्थानात् । संकरेणोत्करेण निर्वृत्तौ संकरीयोत्करीयौ पुरभेदौ तद्वच्छ्रिया भाति यत् “क्वचिद्" [ ५.१. १७१ ] इति ङः । तस्मात् ॥ E बल्य । चुल्य । इत्यत्र "बलादेर्य:" [ ८६ ] इति यः ॥ ओह्न । लौम । इत्यत्र "अहरादिभ्योज् " [ ८७ ] इत्यञ् ॥ साखेय । साखिदत्तेय । इत्यत्र "सख्यादेरेयण्" [ ८८ ] इत्येयण् ॥ पान्थायन | पाक्षायण । इत्यत्र "पेन्ध्यादेरायनण” [ ८९ ] इत्यायनम् ॥ कार्णानि । वासिष्ठानि । इत्यत्र “कर्णादेशयनिज्" [ ९० ] इत्याय निज् ॥ उत्करी | संकरी । इत्यत्र "उत्करादेरीयः " [ ९१ ] इतीयः ॥ ashtagक्षकीय कार्शाश्रीयपुरेश्वरैः । सोन्वीयमानः खपुरीं प्रापारिष्टीयसंपदम् ॥ १०० ॥ १००. स्पष्टः । किं तु कृशाश्वेन राज्ञा निर्वृत्तं कार्शाश्वीयम् । आरिष्ट्रीयसंपदमरिष्टा निम्बा: फेनिलवृक्षा वात्र सन्त्यारिष्ट्रीयं पुरं तत्तुल्यर्द्धिकां स्वपुरीं पत्तनम् ॥ १ ए पन्था नि.. २ एवासाः पन्था'. ३ ए मस्तु . ४ सी रात्स प्रास्थि. ५ ए 'स्थितः । की. ६ बी सी निवृत्तौ . ७ सी यौ. ८ बी तू । वुल्य. ९ बी आह्नः । लो'. १० बी पन्थादे'. Page #273 -------------------------------------------------------------------------- ________________ [ है ० ६.२.९९. ] पञ्चदशः सर्गः । ashta । लक्षकीय । इत्यत्र "नडादेः कीयः " [ ९२ ] इति कीयः ॥ कार्शाश्वीय । आरिष्टीय । इत्यत्र " कुश० " [ ९३ ] इत्यादिनेयं ॥ ऋश्य २ कार्दश्मकाद्वाराहकात्पालाशकादपि । देशात्कुमुदिकादिकटिकादावत्थिकाच्च ये ।। १०१ ॥ एत्य कौमुदिकादन्यदेशाद्वातं ययाचिरे । वर्षन्नाषाढवन्नृपः ॥ १०२ ॥ अदारिद्र्यास तां १०१, १०२. स्पष्टौ । किं त्विक्कटिकादिकाः शूराः पुरुषा वृक्षभेदा वात्र सैन्तीकटिकं देशः पुरं वा तस्मात् । वर्षन्नाषाढवदाषाढाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमास्यापाढी सा पौर्णमास्यस्यापीढो मासो यथा जलं वर्षत्येवं द्रव्यं वर्षन्दददित्यर्थः । आषाढे हि वर्षासांनिध्यान्मेघा वर्षन्ति तत्संबन्धादाषाढोपि वर्षन्नुच्यते ॥ 1 70 ऋश्यकात् । अश्मकात् । इत्यत्रे "ऋश्यादेः कः " [ ९४ ] इति कः ॥ वाराहकात् । पालाशकात् । इत्यत्र " वराहादेः कण्" [ ९५ ] इति कण् ॥ कुमुदिकात् । इक्कटिकात् । इत्यत्र “कुमुदादेरिकः” [ ९६ ] इतीकः ॥ आश्वस्थिकात् । कौमुदिकात् । अत्र “अश्वत्थादेरिकण्" [ ९७ ] इतीकण् ॥ आषाढ । इत्यत्र "सास्य० " [ ९८ ] इत्यादिना‍ ॥ चैत्रकार्त्तिकिकाश्वत्थिकेन्दुवत्प्रीणतो जगत् । आग्रहायणकोषेव तस्य कीर्तिवर्धत ॥ १०३ ॥ २४९ १ एम. २ एपि । दशा . ३ ए कात्त ये. ४ए र्त्तिकका'. सी र्त्तिकाका'. १ एकीयः । प्ल २ सी वीयः । आपिष्टी.. ३ एण् । कश्य ४ बी टाः सुराः ५ सी सन्ति क. ६ पाढे मा. ७ ए वर्षात्ये ८ एन्ददि". ९ सी पेन्नमुच्य १० ए ते कश्य. ११ बी अस्मका • १२ ए सी 'त्र कश्या'. ३२ Page #274 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] १०३. स्पष्टः । किं त्ववत्थश्वत्थेनाश्विन्या चन्द्रयुक्तेन युक्ता पौर्णमास्यस्याश्वत्येिक आश्विनमासः । आग्रहायणिको पेवाग्रहायणी मार्गशीर्षी पौर्णमास्यस्याग्रहायणिको मार्गशीर्षस्तस्योषा रात्रिर्यथा वर्धते ॥ २५० 9 २ चैत्रको ज्ञान्यपुष्टानां श्रावणो वन्दिकेकिनाम् । स ददत् कार्त्तिकेन्द्राभोभाद्वाः श्रावणित्करः ॥ १०४ ॥ 1 १०४. स्पष्टः । किं तु ज्ञान्यपुष्टानां पण्डित कोकिलानाम् । कार्त्ति केन्द्राभो दानोत्थया शैर्बन्दिभिश्वोत्कीर्तितया कीर्त्या कार्त्तिकचन्द्रतुल्यैः । वाः श्रावणिकैत्करो वारा निरन्तरं दानजलेन कृत्वा श्राव € णिकञ् श्रावणमास इवाचरन् करः पाणिर्यस्य सः ॥ गते फाल्गुनिके विश्वदारिद्र्यदल फाल्गुनः । हविर्भिरैन्द्रपैङ्गाक्षीपुत्रीयैः सोकरोत्क्रतून् ॥ १०५ ॥ 90 99 १०५. फाल्गुनिके फाल्गुनमासे गते वसन्त इत्यर्थः । स राजा हविर्भिर्धृतादिभिर्हव्यैः क्रतूनकरोत् । किंभूतैः । ऐन्द्रपैङ्गाक्षीपुत्रीयैरिन्द्रदेवतैः पैङ्गाक्षीपुत्रदेवतैश्च । कीदृग् । विश्वदारिद्र्यदलफाल्गुनो यथा फाल्गुनः पत्राणि पातयत्येवं विश्वस्यापि दारिद्र्याणां पातक इत्यर्थः ॥ १ सी चैत्रको. २ बी को न्यान्य'. ५ बी 'गुके. ६ बी न्द्रपङ्गाक्षी'. १ बी पौर्णिमा.. 'ल्यः । वाश्रा'. २ बीथिका आ. ५ ए ककरो. बी कक्षरो. ८ ए बी विभिर्धृ. ९ ए सी 'दैव' ३ भाद्वाश्रा ४ ए कक्कर:. १० ३ सी 'नां खण्ड: ६ बी णिवञ्. बी 'तैः पिङ्गा'. ४ बी सी ७ बी ल्गुनके. ११ ए दैव. Page #275 -------------------------------------------------------------------------- ________________ [ है० ६.२.९९. ] पञ्चदशः सर्गः । हव्यैस्तार्णविन्दवीयैः शुक्रियैः शतरुद्रियैः । तत्रातिशतरुद्रीयापांनप्त्रीयैव सोयजत् ।। १०६ ॥ १०६. स राजा हव्यैः कृत्वा तत्र ऋतुष्वयजदजुहोत् । किंभूतैः । तार्णबिन्दवीयैस्तार्ण विन्दवदेवतैः शुक्रियैः शुक्रदेवतैः । शतरुद्रियै रुद्रशर्तदेवतैः । अतिशतरुद्रीयापांनप्त्रीयैश्चातिशतरुद्रीयाणि शतरुद्रदेवतहव्येभ्योतिशायीनि यान्यपांनप्त्री याण्यपांनपाद्देवविशेषदेवतानि तैश्च ॥ अपोनप्त्रीयकैः सक्तैः साध्वपोनप्त्रियं द्विजैः । महेन्द्रियं महेन्द्रीयैर्यज्ञेस्य जुहुवे हविः ॥ १०७ ॥ १०७. अस्य जयसिंहस्य यज्ञे द्विजैर्यज्वभिरपोनप्लियमपोनपादेवविशेषदेवतं हविः साधु विधिवज्जुहुवेनौ हुतम् । कैः कृत्वा । अपोनप्त्रीयकैरपोनपादधिष्ठातृदेवतैः सूकैर्मन्त्रैः । तथा महेन्द्रियं महेन्द्रदैवतं हविर्महेन्द्रीयैर्महेन्द्राधिष्ठातृदेवतैः सूक्तैर्जुहुवे || अपांनप्त्रियमाहेन्द्र काय सौम्येषु कर्मसु । द्विजानां संशयं जातं सुधीः स स्वयमच्छिनत् ॥ १०८ ॥ १०८. स्पष्टः । किं त्वपांनप्लियमाहेन्द्रकायसौम्येषु कः प्रजापतिः सोमश्चेन्दुर्देवता येषां तानि कायानि सौम्यानि च ततश्चतुष्पदे विशेषणद्वन्द्वे तेषु । अपांनपादादीनुद्दिश्योक्तेष्वित्यर्थः । कर्मसु यागक्रियासु विषये जातं संशयम् । यतः सुधीः सर्वशास्त्रज्ञः || आग्रहायणिक । अश्वत्थिक । इत्यत्र " आग्रहायणी ० " [ ९९ ] इत्यादिकण् ॥ १ सी सोजयत्. १ बी 'वजयाद' सी 'ष्वजयद'. ४ बी सी 'तृदैव' ८ सी कण्वा । ऐ. ५ सी 'हेहवैव'. २५१ २ एतदैव. ६ बी न्द्रवैव, ३ ए 'नपोनप्लीयकै:. ७ ए सी चेदुदें. Page #276 -------------------------------------------------------------------------- ________________ २५२ व्याश्रयमहाकाव्ये [जयसिंहः] चैत्रिकः चैत्र । कार्तिकिक कार्तिक । फाल्गुनिके फाल्गुनः । श्रावणिकत् श्रावणः । अत्र "चैत्री." [१०० ] इत्यादिनेकण्वा ॥ ऐन्द्र । इत्यत्र “देवता" [ १०१ ] इत्यण ॥ पैङ्गाक्षीपुत्रीयैः । तार्णबिन्दवीयैः । अत्रै “पैङ्गाक्षी०" [१०२] इत्यादिनेयः ॥ शुक्रियः । अत्र "शुक्रादियः” [ १०३ ] इतीयः ॥ शतरुद्रीय । शतरुद्रियैः । अत्र “शत." [ १०४ ] इत्यादिना-ईय-इयौ ॥ अपोनप्त्रीयकैः । अपोनप्त्रियम् । अपांनप्त्रीयैः । अपांनप्नियम् । अत्र "अपोनप(पा)द्" [ १०५] इत्यादिना-ईय-ई(इ)यौ ॥ महेन्द्रीयैः । महेन्द्रियम् । अत्र "महेन्द्राद्वा"[ १०६] इति वा-ईय-इयौ ॥ पक्षेण् । माहेन्द्र ॥ काय । सौम्येषु । इत्यत्र “कसोमायण' [ १०७ ] इति ट्यण् ॥ स द्यावापृथिवीयो नु द्यावापृथिव्यकर्मणि । अग्नीषोम्ये विधावग्नीषोमीयो नूयतोभवत् ॥ १०९ ॥ १०९. द्यावापृथिवीयो नु द्यावापृथिवीदेवतपुरुष इव स राजा द्यावापृथिव्यकर्मणि द्यावापृथिव्यौ देवते उद्दिश्योक्तायां क्रियायां विषय उद्यतोभूत् । एवमुत्तरार्धमपि व्याख्येयम् ॥ शुनासीर्याणि सूक्तानि शुनासीरीयवच सः । तथा वास्तोष्पतीयानि वास्तोष्पत्य इवाशृणोत् ॥ ११० ॥ १ ए यो भूय. २ बी यो मूर्य'. १ एल्गुनिनः. २ सीण् ॥ सद्या. ३ ए °त्र पिङ्गा'. ४ ए °द्रीयः । श'. ५ ए प्रिय । अं. ६ एनप ई. ७ए ययौ. ८ बी यईयौ. ९सी थिव्यौ. Page #277 -------------------------------------------------------------------------- ________________ [ है० ६.२.१०९. ] पञ्चदशः सर्गः । २५३ ११०. शुनो वायुः सीर आदित्यस्तौ देवते एषां तानि शुनासीर्याणि सूक्तानि मन्त्रान् यथा शुनासीरीयो वाय्वादित्यदेवतपुरुषः शृणोत्येवं स राजाशृणोत् । वास्तोष्पतिर्वास्तुदेवता देवता येषां तानि वास्तोष्पतीयानि । शिष्टं स्पष्टम् ॥ 3 कर्माणि गृहमेध्यानि गृहमेधीयवन्मुदा । नृपो मरुत्वतीयानि मरुत्वत्य इवातनोत् ॥ १११ ॥ १११. गृहमेध्यानि गृहमेधं वास्तुदेवतामुद्दिश्योक्तानीत्यर्थः । मरुत्वानेकोनपञ्चाशन्मरुद्युक्तः शक्रो देवता येषां तानि मरुत्वतीयानि । शिष्टं स्पष्टम् ॥ द्यावापृथिवीयः । द्यावापृथिव्य । शुनासीरीय । शुनासीर्याणि । अग्नीषोमीयः । अग्नीषोम्ये । मरुत्वतीयानि । मरुत्वत्यः । वास्तोष्पतीयानि । वास्तोपत्यः । गृहमेधीय । गृहमेध्यानि । इत्यत्र " द्यावा. " [ १०८ ] इत्यादिना - ईययौ ॥ वायव्यर्तव्य पित्र्योपस्यमौष्ठपदिकादिभिः । २ १ तं माहाराजिकैश्वौक्षन्मत्रैरवभृथे द्विजाः ॥ ११२ ॥ ११२. अवभृथे यज्ञान्ते द्विजा यज्वानो मन्त्रैस्तमौक्षन्मन्त्रपूतं स्नानं तस्य चक्रुरित्यर्थः । किंभूतैः । वायव्या वायुदेवता ऋतव्या ऋतुदेवताः पितृव्याः पितृदेवता उषस्याः प्रातः संध्यादेवताः प्रौष्ठपदिकाः प्रोष्ठपदाः पूर्वभद्रपदा उत्तरभद्रपदा देवता येषां ते तथा विशेषणद्वन्द्वे तदादिभिस्तथा माहाराजिकैश्च महाराजदेवविशेषेदेवतैश्च ॥ १ बी सी कैोक्ष . २ सी त्रैरिवभृते द्वि'. ३ ए भृते द्वि. १ ए 'युः शीर. 'स्तुदैवतदेवता ये". ८ सीदा दे. २ बी सी 'नाशीर्या'. ३ बी सी 'तिवास्तु' ४ बी ५ सी 'ता ये. ६ बी 'नाशीर्या. ७ भृतेय. दै. Page #278 -------------------------------------------------------------------------- ________________ २५४ व्याश्रयमहाकाव्ये [ जयसिंहः ] वायव्य । ऋतव्य । पित्र्य । उपस्य । इत्यत्र "वाय्वतु०" [ १०९] इत्यादिना यः ॥ म(मा)हाराजिकैः । प्रौष्टपदिक । इत्यत्र "महाराज.” [ ११० ] इ. त्यादिनेकण् ॥ सूक्तपातप्रगाथेभ्यः प्रावृषेण्यत्करोम्भसा । सोदाद्भारतनेतेव द्विजेभ्यस्तत्र दक्षिणाः ॥ ११३ ॥ ११३. तत्र यज्ञान्तस्नाने सति स राजा द्विजेभ्यो दक्षिणा अदात् । कीटक्सन् । अम्भसा कृत्वा प्रावृड्देवतास्य प्रावृषेण्यो वर्षामेघस्तद्वदाचरन्करः पाणिर्यस्य सः। कीदृग्भ्यो द्विजेभ्यः। सूक्तपातप्रगाथेभ्यः पतिर्दशाक्षरच्छन्दोजातिरादिरेषां पाता यत्र द्वे ऋचौ प्रपॅन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते ते मनविशेषाः प्रगाथाः सूक्ताः सुष्टु भणिताः पाङ्गाः प्रगाथा यैस्तेभ्यः । भारतनेतेव भरता भरतगोत्रोद्भवा योद्धारोस्य युद्धस्य भारतं युद्धं तस्य नेतेव युधिष्ठिर इव । पाण्डवा हि भरतगोत्रोद्भवाः । यथा युधिष्ठिरो यज्ञान्ते द्विजेभ्यो दक्षिणा ददौ ॥ अतीत्य मैथिलं युद्धं राघवो नु कृतक्रतुः। प्रापातेतरतिथ्यां स पूर्त चक्रे महासरः ॥११४ ॥ . ११४. स राजा सहस्रलिङ्गाख्यं महासरः पूर्त चक्रेकारयत् । वापीकूपतडागानि देवतायतनानि च । आरामान्नप्रदानानि पूर्तमाः प्रचक्षते ॥ १बी तुः । प्रपातेर?. १ बी पितृव्य । उपस । ई. सी पित्र्यः । उ. २ बी सी वृत्या . ३ बी कैः । प्रोष्ठ. सी कैः । पोष्ठ'. ४ ए बी नाते स. ५ बी क्षरंच्छ. ६ सी ग्रन्थ्यने. ७ बी गादि दे'. ८ बी चक्ष्यते. Page #279 -------------------------------------------------------------------------- ________________ [ है० ६.२.११५. ] पञ्चदशः सर्गः । २५५ के । प्रापाततरतिथ्यां प्रपातो व्यतीपातो हानिवस्त्यस्यां प्रापाता तदितरस्यां तिथौ व्यतीपातदुष्टयोगरहितायां प्रवर्धमानायां वा तिथौ शुभ तिथावित्यर्थः । कीदृक्सन् । कृतक्रतुर्यथा मैथिली सीता प्रयोजनमस्य तन्मैथिलं युद्धं रावणेन सह रणमतीत्य समाप्य राघवो रामः कृतक्रतुरभूत् ॥ प्रावृषेण्यत् । इत्यत्र " कालाद्भववत्" [१११] इत्यतिदेशात् " प्रावृष एण्यः” [ ६. ३. ९२ ] इत्येण्यः ॥ पातप्रगाथेभ्यः । इत्यत्र “आदेः " [ ११२ ] इत्यादिना यथाविहित उ रसाद्यञ् ॥ भारत । मैथिलं युद्धम् । अत्र " योद्धृ० " [ ११३ ] इत्यादिनाम् ॥ प्रापाततरतिथ्याम् । अत्र " भाव० " [ ११४ ] इत्यादिना णः ॥ पापका ककुलश्यैनं पातायां तत्तटीभुवि । सत्रशाला नृपश्चक्रे तैलंपातक्रियाजुषाम् ।। ११५ ।। ११५. नृपस्तैलंपातक्रियाजुषां तिलानां पातोम्यादौ यस्यां क्रियायां यज्ञादिकायां सा तथा तत्सेविनां विप्राणां संबन्धिनी: सत्रशाला दीनशालाश्चक्रेकारयत् । क्व । तत्तटीभुवि सरस्तीरप्रदेशे । कीदृश्याम् । पापमेव काककुलं तत्र श्यैनंपातः श्येनपातोस्यां वर्तते श्यैनंपाता तिथि : क्रियाभूमिः क्रीडा वा तस्यां धर्मार्थत्वेन पापोच्छेदिकायामित्यर्थः ॥ इयैनंपातायाम् । तैलंपात । इत्यत्र “ इयैनंपाता० " [११५ ] इत्यादिना मोन्तो निपात्यः । प्रत्ययस्तु पूर्वेणैव सिद्धः ॥ १ बी सी 'स्यैनं . १ बी क । प्रपा'. २ ५ सी पादु ६ बी पातेम्या बी पात्यं । प्र'. प्रपा ९ पात्याः । प्र'. प्रापते. ३ ए सी वस्तस्यां ७ सी दानाश्च . ४ बी सी 'स्यां ८ सी मथित्वे'. Page #280 -------------------------------------------------------------------------- ________________ २५६ घ्याश्रयमहाकाव्ये [जयसिंहः ] पादां मिथोंहिसंघट्टैः स्मरन्ति सहढौकिनः । तासु छान्दसनैमित्तमौहूर्ता भोज्यलिप्सवः ॥ ११६ ॥ ११६. छान्दसनैमित्तमौहूर्ताश्छन्दो वेदं निमित्तं शकुनशास्त्रादि मुहूर्त मुहूर्तवाचकज्योतिःशास्त्रं च विदन्तोधीयाना वा द्विजास्तासु सत्रशालासु मिथोंहिसंघट्टैाढसंमर्दैन पादश्लेषैः कृत्वा पादां पादप्रहरणां क्रीडां स्मरन्ति । यतः सहढौकिनोहमहमिकया युगपदागच्छन्तः । एतदपि कुत इत्याह । यतो भोज्यलिप्सवः॥ चक्रे नैमित्तिको मौहूर्तिको नैयायिकश्च सः। शंभोः सहस्रमष्टौ चायतनानि सरस्तटे ॥ ११७ ॥ ११७. स्पष्टः । किं तु नैमित्तिको मौहूर्तिको नैयायिक इति विशेपणैः शुभे निमित्ते शुभे मुहूर्त आयतनकरणव्ययितप्रभूतद्रव्योत्पादनाय लोकानां गाढदण्डपातनरूपस्यान्यायस्याकरणे चैषामायतनानां करणमुक्तमेवं चैषामतिस्थिरता सूचिता ।। पौराणिकानुपदिकोत्रानुला(ल)क्षणिकोकृत । स देवीनां शतं साग्रं प्रासादान्मातृकल्पिकः ॥११८ ॥ ११८. स राजात्र सरस्तटे देवीनां चण्डिकादीनां सायं शतमष्टोत्तरं शतं प्रासादानकृताकारयत् । कीदृक् । पुराणं पञ्चलक्षणं पदान्यनुगतमनुपदं पदनिष्पादकं निरुक्तिशास्त्रमनुरूपं लक्षणेमनुलक्षणं शब्दानुशासनं मातृकल्पं मातृविधिप्रतिपादकं शास्त्रं च विदन्नधीयानो वा ॥ - १ बी सी मिथोहि. १बी मर्दन. सी मर्दनेन. २ सी पातानुरू'. ३ बी सी मेव चैषामिति'. ४ सी कानां. ५ ए °णश. ६ बी सी वा । अग्नि. Page #281 -------------------------------------------------------------------------- ________________ [है० ६.२.१२०.] पञ्चदशः सर्गः । आग्निष्टोमिकयावकी तिकवासवदत्तिकैः । दशावतारीं प्रकृतव्याख्यामत्र व्यधत्त सः ॥ ११९ ॥ ११९. स राजात्र सरस्तटे दशावतारी नारायणदशावतारप्रतिमाप्रासादं व्यधत्ताकारयत् । किंभूताम् । प्रकृतव्याख्यां प्रारब्धव्याख्यानाम् | कैरित्याह । आग्निष्टोमिकयावक्रीतिकवासवदत्तिकैरग्निष्टोममग्निष्टोमऋतुप्रतिपादकं ग्रन्थं यवक्रीतं गायता पठता चैकेन गोविन्देनैव ग्रन्थिकेनाभिनेयमाख्यानं वासवदत्तामाख्यायिकां च विद्वद्भिरधीयानैर्वा व्यासादिभिः ॥ पादाम् । अत्र "प्रहरणात् ० " [ ११६ ] इत्यादिना णः ॥ मौहूर्ताः । नैमित्त | छान्दस । इत्यन्न "तत्यधीते " [ ११७ ] इत्यण् । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते । मौहूर्तिकः । नैमित्तिकः ॥ 1 २५७ ४ नैयायिकः । पौराणिक । अत्र “न्यायादेरिकण्" [ ११८ ] इतीकण् ॥ पदान्त । आनुपदिकः ॥ कल्पान्त | मातृकल्पिकः ॥ लक्षणान्तः (न्त ) । आनुलक्षणिकः ॥ कर्तुं । आग्निष्टोमिक ॥ आख्यान | यावक्रीतिक ॥ आख्यायिका । वासवदत्तिकैः । अत्र " पदकल्प ०" [११९ ] इत्यादिना इक‍ || स वार्त्तिसूत्रिकान्काल्पसूत्रानागमविद्यिकान् । सांसर्ग विद्यां स्त्रैविद्यानाङ्गविद्यांच कोविदान् ।। १२० ॥ 9 क्षात्रविद्यान्धार्मविद्यालो (लौ) कायि (य) तिकविद्विषः । याज्ञिकानौक्थिकांचा चक्रे प्रीणयितुं मठान् ॥ १२१ ॥ १२०, १२१. स राजा कोविदान्प्रीणयितुमाश्रयदानेनाह्लादयितु१ बी "यितक". १ बी सी ह । अग्निं . 'णिकः । अ. ५ बी सी 'नुलाक्ष'. २ एसी ३३ देनेव. ३ बी सी इ. ४ ए बी सी 'तु अग्नि'. Page #282 -------------------------------------------------------------------------- ________________ २५८ व्याश्रयमहाकाव्ये [ जयसिंहः ] मत्र सरस्तदे मठांश्छात्रादिनिलयांश्चक्रेकारयत् । किंभूतान्कोविदान् । वार्त्तिसूत्रिकान्वृत्तिं सूत्रं च विदतोधीयानान्वा तथा काल्पसूत्रान् । सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते । ते कल्पा लक्षणार्थानि सूत्राणीति प्रक्षते || कल्पान्सूत्राणि च विदतोधीयानान्वा । तथागमविद्यों तथा संसर्गविद्यां संसर्गेणौषधसंपर्केण विद्यां सुवर्णसिद्ध्यादिविद्यां तथा यवयवां विद्यां त्रिविद्यां वार्तात्रयीदण्डनीतीस्तथाङ्गविद्यामङ्गानां पण्णां शिक्षादीनां विद्यां यद्वाङ्गस्य शरीरस्य विद्यां शरीरलक्षणज्ञानं तथा क्षत्रविद्यां दण्डनीतिं तथा धर्मविद्यां स्मृतिं च विदतोवीयानान्वा तथा लो (लो) कायतिकविद्विषो लोकायि (य) तं चार्वाकशास्त्रं विदन्त्यधीयते वा लोकायतिकास्तेषां विद्विषो निराकर्तृन् । तथा याज्ञिकान्यज्ञं यज्ञप्रतिपादकं शास्त्रं याज्ञिक्यं वा याज्ञिकानामाम्नायं विदतोधीयानान्वा तथौक्थिकांचोक्थानि कानिचित्सामान्यौक्थिक्यं वौक्थिकानामाम्नायं विदतोधीयानान्वा ॥ ७ वार्त्तिसूत्रिकान् । इत्यन्त्र " अकल्पात्सूत्रात्" [ १२० ] इतीकण् ॥ अकल्पादिति किम् | काल्पसूत्रान् ॥ आगमविद्यिकान् । इत्यत्र "अधर्म (क्ष) ० " [ १२१ ] इत्यादिना इकण् ॥ अधर्मादेरिति किम् । धार्मविद्यान् । क्षात्रविद्यान् । त्रैविद्यान् । सांसर्गविधान् । आङ्गविद्यां ॥ १२ यज्ञकान् । औक्थिका । लौकायि (य) तिक । इत्येते "याज्ञिक० " [ १२२] इत्यादिना निपात्याः ॥ बी १ एल्पसौत्रा'.. २ बी सी 'चक्ष्यते. ५ ए द्यां वातात्र. ६ ए कायिति ८ एसी कायति'. ९ एन् । यज्ञि'. 'न् । लोका. १२ वी 'थितक'. २ सी द्यां यद्वा ४ ए यात्राव कायिक'. ७ ए बी ते लोका'. १० सी याचकान् । लोका. ११ ए Page #283 -------------------------------------------------------------------------- ________________ [है० ६.२.१२३.] पञ्चदशः सर्गः। २५९ अनुब्राह्मण्याढ्यैः सशतपथिकैः षष्टिपथिकैः कृताध्यायान्याशूत्तरपदिकयुक्पूर्वपदिकैः । द्विषद्भूवाके(क्ये)भ्यः पदिक इव निर्धार्य स पदा न्युरून्कीर्तिस्तम्भानिव सुरगृहाणि व्यरचयत् ॥ १२२ ॥ १२२. स राजा सुरगृहाणि प्रासादान महाकीर्तिहेतुत्वेनौरून्महतः कीर्तिस्तम्भानिवाशु व्यरचयदकारयत् । किं कृत्वा । यथा पदिको वैयाकरणो वाक्येभ्यः सकाशात्पदानि विभक्त्यन्तादीनि निर्धारयति तथा द्विषद्भूवाक्येभ्यो द्विषद्भुवः शत्रुभूमय एव पदसमूहात्मकत्वाद्वाक्यानि तेभ्यः सकाशात्पदानि देवगृहस्थानानि निर्धायपु स्थानेषु देवगृहाणि विधास्यन्त इति पृथकृत्य शत्रुदेशेष्वपि देवगृहाण्यकारयदित्यर्थः । किंभूतानि । कृताध्यायानि विहितपाठानि । कैः । षष्टिपथिकैः षष्टिः पन्थानो यस्य स पष्टिपथो वेदाध्यायविशेषस्तं विदन्त्यधीयते वा तैर्द्विजैस्तथोत्तरपदिकयुक्पूर्वपदिकैः समासोत्तरपदविद्युक्तैः समासपूर्वपदविद्भिश्च लाक्षणिकैश्च । किंभूतैः। अनुब्राह्मण्याव्यैर्ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं तत्सदृशो ग्रन्थोनुब्राह्मणं सदगर्थेव्ययीभावः । तद्विदन्त्यधीयते वानुब्राह्मणिनस्तैराढ्यैर्युक्तैस्तथा सशतपथिकैः शतपथवेदाध्यायविशेषविद्युक्तैः ॥ शिखरिणी छन्दः ॥ लसत्पदोत्तरपदिकैः ससामकैः सहाश्रमैस्तव तदपत्यमत्यये । कुमारपाल उ अविता महीमितीशवावस्मृतेरयतत स स्वसिद्धये ॥ १२३ ॥ १ ए सी कैः कृ. २ बी कृतध्या'. १ ए बी °णि प्रसा. सीणि विधास्यन्त इति पृथककृत्य श प्रा. २ बी 'तुत्वानारू'. ३ ए नोन्म. ४ सी वाकेभ्यः. ५ सी नि दे'. ६ए वाकेभ्यो. ७ ए युत्पूर्व. ८ बी सी ट्यैाह्म. ९ ए बी शिखिरणी. Page #284 -------------------------------------------------------------------------- ________________ २६० घ्याश्रयमहाकाव्ये [जयसिंहः ] १२३. स जयसिंहः स्वसिद्धयेयतत परलोकसाधनायानशनाद्यन्त्यक्रियां चकारेत्यर्थः । कुत इतीशवाक्स्मृतेरेवंविधसोमनाथवचःस्मरणमवलम्ब्य । का वागित्याह । उ हे जयसिंह तवात्यये तदपत्यं तस्य त्रिभुवनपालस्यापत्यं कुमारपालो महीमविता पालयिष्यति । कैः। सहाश्रमैब्रह्मचारिमुख्यैः । किंभूतैः । लसन्तः सम्यग्ज्ञानेन देदीप्यमानाः पदोत्तरपदिकाः पदं चोत्तरपदं च विदन्तोधीयाना वा वैयाकरणा येषु तैस्तथा ससामकैः सामवेदज्ञयुक्तैः ॥ रुचिरा छन्दः ॥ उपनिषदकशिक्षकेषु मीमांसकपदंककमकेष्वथापरेयुः। जनितशुगवनीपतिर्मघोनः पुरमगमत्परमेष्ठिनः स्मरन्सः ॥१२४॥ १२४. अथापरेयुः सोवनीपतिर्जयसिंहो मघोनः पुरमगमदिवं गत इत्यर्थः । कीहक्सन् । जनितशुग्विहितशोकः । केषु विषये । उपनिषदकशिक्षकेपूपनिषदं योगशास्त्रं शिक्षा वर्णोत्पत्तिस्थानप्रतिपादक ग्रन्थं विदत्स्वधीयानेषु वा। तथा मीमांसकपकक्रमकेषु मीमांसा विचारणाशास्त्रं पदक्रमौ च वेदपाठभेदौ विदत्स्वधीयानेषु वा द्विजेषु तथा परमेष्ठिनोर्हत्सिद्धाचार्योपाध्यायसुसाधून्हरिहरब्रह्मणश्च स्मरन् । अनुब्राह्मणि । इत्यत्र “अनु०" [ १२३ ] इत्यादिनेन् ॥ शतपथिकैः । षष्टिपथिकैः । अत्र "शत." [ १२४ ] इत्यादिना-इकट् ॥ १ बी दशि. २ ए बी दक्र'. १ बी सिंह स्व. २ बी लोके सा. ३ बी सी यन्तक्रि. ४ बी विधं सो'. ५ सी दकग्र. ६ बी सी वाथ त”. ७ बी सी दक्र. ८ सी क्रमेषु. ९ए विधत्स्व. १० सीयवसा. Page #285 -------------------------------------------------------------------------- ________________ [है० ६.२.१२६.] पञ्चदशः सर्गः। २६१ पूर्वपदिकैः । उत्तरपदिक । पदिकः। पदोत्तरपदिकैः । अत्र "पदोत्तर०" [१२५ ] इत्यादिनेकः ॥ पर्दक । क्रमक । शिक्षकेषु । मीमांसक । सामकैः । इत्यत्र “पदक्रम" [१२६ ] इत्यादिनाकः ॥ उपनिषच्छब्दादपीच्छति कश्चित् । उपनिषदक ॥ औपच्छन्दसकं छन्दः॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनयानयवृत्तौ पश्चदशः सर्गः ॥ १ बी दिकः । ५. २ ए दकः । क्र. बी द क्र. Page #286 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये षोडशः सर्गः । सवार्त्तिकैरष्टकसर्वतन्त्रैः सगौतमैरेत्य कुमारपालः । अथाभिषिक्तः कठताण्डिमुख्यैः पैतामहं राज्यमलंचकार ॥१॥ १. अथ कुमारपालः पैतामहं कुमारपालपिता हि त्रिभुवनपालो जयसिंहस्य भ्रातृजत्वात्पुत्रतुल्य इति जयसिंहः कुमारपालस्य पितामहस्तत्संबैन्धि राज्यमलंचकार । कीडक्सन् । कठताण्डिमुख्यैः कठेन प्रोक्तं वेदं ताण्ड्येन प्रोक्तं ब्राह्मणं च विदन्त्यधीयते वा ये तत्प्रभृतिभिः पुरोहितामात्याद्यैरेत्याभिषिक्तः कृतराज्याभिषेकः । किंभूतैः । सवातिकैर्वृत्तिरेव विनयादित्वादिकणि [ ७. २. १६९ ] वात्तिकं तेन सह सवार्तिकं सूत्रं विदन्त्यधीयो वा तैस्तथाष्टकसर्वतत्रैरष्टका अष्टकमष्टाध्यायमानं पाणिनीयं सूत्रं विदन्तोधीयाना वा ये सर्वतंत्राः सर्वतत्राणि सर्वदर्शनसिद्धान्तान्विदन्तोषीयाना वा तैस्तथा सगौतमैर्गोतमर्षिप्रोक्तवेदवित्सहितैः ॥ सवार्त्तिकैः । सर्वतन्त्रैः । अत्र “ससर्व०" [ १२७ ] इत्यादिनाणो लुप् ॥ अष्टक । अन्न “संख्या." [ १२८ ] इत्यादिनाणो लुप् ॥ गौतमैः । अत्र “प्रोक्तात्” [ १२९ ] इत्यणो लुप् ॥ वेद । कठ ॥ इन्ब्राह्मण । ताण्डि । इत्येतो “वेदेन्०” [ १३० ] इत्यादिना वेत्त्यधीत एतद्विषय एव प्रयुज्यते ॥ सर्गेस्मिन्नुपजातिश्छन्दः ॥ १ बी पालं पि°. २ सी वन्धरा'. ३ सी ताण्डेन. ४ बी काष्ट'. ५ ए तत्रा. ६ वी मैर्गोत'. ७ बी सी युज्यते. ८ ए पज्ञाति'. ९ वी सी तिच्छन्दः'. Page #287 -------------------------------------------------------------------------- ________________ [है ० ६.२.१३१.] षोडशः सर्गः । २६३ थानेभ्य आगत्य च वास्त्रपाण्डुकम्बल्युपारोहिण आशु विप्राः। क्रौञ्चौपगप्राग्वकवामदेव्यौशनोगिरो मङ्गलमस्य चक्रुः ॥२॥ २. द्विजा अस्य कुमारपालस्य मङ्गलं मत्रपूतचन्दनाक्षतादीनां मूर्धन्यारोपेण माङ्गलिक्यं चक्रुः । किंभूताः सन्तः । क्रौञ्चो(चौ)पगप्राग्वकवामदेव्यौशनोगिरः क्रौञ्चनर्पिणौपगवेनर्पिणा वामदेवेनर्षिणोशनसा च शुक्रेण दृष्टानि सामानि क्रौञ्चौपगवकवामदेव्यौशनानि तदुगिरस्तान्युच्चारयन्तः । किं कृत्वा । स्थानेभ्यो द्विजसंबन्धिपुरग्रामादिभ्य आश्वेत्यागत्य । यतो वोणच्छन्ना रथा वास्त्राः पाण्डुकम्बलेनच्छन्ना रैथाः पाण्डुकम्बलिनो द्वन्द्वे तेपूपारोहिणो महर्द्धिकत्वेनारोहणशीलाः ॥ औशेष्वधीतीश सो नु शातभिपो नु ना शातभिषज्य आसीत् । प्रगल्भधी तिपथे गुणैश्च दुर्धर्षताद्यैरतिशातभः सः॥३॥ ३. स राजा नीतिपथे राजनीतिमार्गविपये प्रगल्भधीरासीत् । यथौशेपूशनसा दृष्टेषु सामसु विषयेधीतमौशनसं साम येन सोधीतौशनसो ना नरः प्रगल्भधीः स्याद्यथा वा शातभिषः शतभिपजि नक्षत्रे जातो नरः शातभिषज्ये शतभिषग्जातकर्मणि रौद्रक्रियादौ विषये प्रगल्भधीः स्यात् । तथा स दुर्धर्षताथै?रभिभवनीयतादिभिर्गुणैः कृत्वातिशातभश्च शतभिषग्जातनरमतिक्रान्तश्वासीत् । शतभिषजि १ ए क्रौञ्चोप'. २ बी “देव्योश. ३ बी हिरा म. ४ बी नसा नु. सी नशो नु. १ वी सी रोपण. २ ए °सा शु. ३ ए बी क्रौ चोप. ४ सी मदोव्योश'. ५ ए देव्योश. ६ ए लेच्छ'. ७ ए सी रथा पा. ८ सी राजनी'. ९बी नीयादि. Page #288 -------------------------------------------------------------------------- ________________ २६४ व्याश्रयमहाकाव्ये [ कुमारपालः ] जातो हि नरो दुर्धर्षतादिगुणोपेतः स्यात् । नीतिज्ञो विक्रान्तश्चायं राजाभूदित्यर्थः ॥ वास्त्र । इत्यत्र " तेन०" [ १३१ ] इत्यादिनाम् ॥ पाण्डुकम्बलि । इत्यत्र “ पाण्डु० " [ १३२ ] इत्यादिनेन् ॥ क्रौञ्च । इत्यत्र "दृष्टे साम्नि नाम्नि " [ १३३ ] इत्यण् ॥ औपगवक । इत्येत्र " गोत्रादङ्कवत् " [ १३४ ] इत्यतिदेशादर्थे “गोत्राद दण्ड०” [ ६. ३. १६९ ] इत्यादिना योकज् विहितः स स्यात् ॥ वामदेव (व्य ) । इत्यत्र “वाम ०" [ १३५ ] इत्यादिना यः ॥ औशन । इत्यत्र यो विहितः स "डिद्वाणू " [ १३६ ] इति वा डित् ॥ पक्षे । औशनसः ॥ शतभिषः । शातभिषेज्ये । अत्र " वा जाते द्वि:" [ १३७ ] इति जातेथे पुनर्विहितो व डित् ॥ केचित्तु द्वित्विमिच्छन्ति । तन्मते द्विवारिन्त्यस्वरादिलोपे शातभः । एवं पूर्व सूत्रेपि । औशेषु । एवं च योगद्वयेपि त्रैरूप्यं सिद्धम् ॥ लोकात्सदा न्याय्यराभितुष्ट इयेष नैषोपनयेन वित्तम् । किं स्थाण्डिलः कार्परमालकोख्यभ्राष्ट्रान्नमुकाङ्गति शूल्यभिक्षाम् ४ ४. एष राजा लोकात्सकाशादपनयेनान्यायेन सदा वित्तं द्रव्यं नेयेष यतो न्याय्यो न्यायादनपेतो यः करो राजग्राह्यो भागस्तेनाभितुष्टः । अर्थान्तरन्यासमाह । स्थाण्डिलः स्थण्डिल एव शयनत्रतो भिक्षुः शूल्यभिक्षां शूल्यस्य शूले संस्कृतस्य मांसस्य भिक्षां किं काङ्क्षति निन्द्यत्वान्नैवेत्यर्थः । यतः कँर्पर उद्धृतं कार्परं महके शराव उद्धृतं ७ १ सी त्र योग्. २ बी षजे । अ° ३ ए वा दितः । के. · ४. द्वित्वा'. ५ एना स ६ सीकर उ. ७ सीतं मा ८ बी सी 'के सरा. Page #289 -------------------------------------------------------------------------- ________________ [ है. ६.२.१४५.] षोडशः सर्गः। २६५ माल्लकमुखायां स्थाल्यां संस्कृतमुख्यं भ्राष्ट्रे संस्कृतं भ्राष्ट्रं च यदन्नं तस्य भुग्भोक्ता ॥ माल्लेक । कार्पर । इत्यत्र "तत्र." [१३८] इत्यादिनाण् ॥ स्थाण्डिलः । अत्र "स्थण्डिलाच्छेते व्रती" [१३९] इत्यण् ॥ भ्राष्ट्र । इत्यत्र "संस्कृते भक्ष्ये" [१४० ] इत्यण् ॥ शूल्य । उख्य । इत्यत्र “शूलोखाद्यः" [ १४१] इति यः ॥ असाधुरौदश्वितरुच्यनीतेश्चित्तेस्य नो साधुतया न्यवात्सीत् । क्षरेयतां दाधिकतां च नौदश्वित्कं भजेद्रासनवेदिनो हि ॥५॥ ५. अस्य राज्ञश्चित्तेसाधुः साधुतयो न न्यवात्सीत् । यत उद्विति तके संस्कृतं "संस्कृते भक्ष्ये" [ ६. २. १४० ] इत्यणि औदश्वितं प्रलेहस्तदिव रुच्याभिप्रेता नीतिायो यस्य तस्य । युक्तं चैतत् । हि यस्माद्रासनवेदिनो रोगादिनाप्रतिहतरसनेन्द्रियत्वाद्रसनाग्राह्यमाधुर्यादिरससंवैदिनः पुंस औदश्वित्कमुदश्विति संस्कृतमोदनादि क्षी(१)रेयतां क्षीरे संस्कृतत्वं परमान्नतां दाधिकतां च दनि संस्कृतत्वं दधिसंस्कृतौदनतां वा न भजेत् ॥ क्षैरेय । इत्यत्र "क्षीरादेयण्" [ १४२ ] इत्येयण ॥ दाधिकताम् । अत्र “दनः" [१४३ ] इति(त्यादिना)-इकण ॥ औदश्चित्कम् औदश्वित । इत्यत्र “वोदश्चितः" [ १४५ ] इतीकण्वा ॥ रासन । इत्यत्र "क्वचित्" [ १४५ ] इत्यण ॥ द्वाविंशः पादः ॥ १बी स्य भोक्ता. २ एलका'. ३ बी शूल्योखा'. ४ सी °स्य । अथोत्त. षष्ठश्लोकसमाप्तिपर्यन्तं न वर्तते. ५ ए °या न्य. ६ ए स्कृतं भ. ७बी नो रागा. ८ बीतमौद . . ए "श्चित. Page #290 -------------------------------------------------------------------------- ________________ व्याभय महाकाव्ये [ कुमारपाल: ] नादेयपूराभवलः स कृत्यशेषेपि नाशेत यतस्ततोमुम् | माहेयरड्राष्ट्रियराजमुख्या भूपा अदूरेत्यभुवोभजन्त ॥ ६ ॥ २६६ ६. यतो यस्माद्धेतोः स राजा कृत्यशेषेपि स्तोकेपि कार्ये नाशेत नालस्यभूत् । कीदृक्सन् । नादेयपूराभवलो नदीभवप्रवाहतुल्यबलः । तस्मान्महोत्साहरूपाद्धेतोर्मयां भवा माहेया महियडा इति प्रसिद्धाः क्षत्रियभेदास्तेषां राङ्गोद्रह देशाधिपस्तथा राष्ट्रे भवा राष्ट्रियाः क्षत्रियभेदास्तेषां राजा राष्ट्रियराजो द्वन्द्वे तदादयो भूपा अमुमभजन्त । किंभूताः सन्तः । अदूरेत्याः समीपभवा भुवो येषां ते तथा निकटस्था इत्यर्थः ॥ शेषे । इत्यनेन " शेषे " [ १ ] इति सूत्रं सूचितम् ॥ नादेय । माहेय । इत्यत्र " नद्यादेरेयण” [ २ ] इत्येयण् ॥ राष्ट्रिय । इत्यत्र "राष्ट्रादियः " [ ३ ] इतीयः ॥ दूरेत्य । इत्यत्र “ दूरादेत्यः " [ ४ ] इत्येत्यः ॥ 7 अथो (थ) तराहा खिलशैवहारावारीणपारीणनृपैः सहैव । आनो नृपोस्मिन्मदतोतिपारावारीणनागः सहसा व्यरुद्ध ॥७॥ ७. अथान्नो नृपः सपादलक्षदेशाधिपोस्मिन्कुमारेपालविषये सहसातर्कितमेव व्यरुद्ध । जयसिंहे स्वर्गते नवराजत्वेन कुमारपाल - समर्थं मन्यमानो विरोधकारणाभावेप्यतर्कितं तेन सह विरोधं चकारेत्यर्थः । कीदृक्सन् । सहैव सहित एव । कैरित्याह । औत्तराहा उत्तरस्यां दिश्युत्तरस्मिन्देशे वा भवास्तथाखिला ये शैवहाराः शिव १ बी व । अन्नो. १ ए रानोद्र. २ सी 'रवि'. ३ बी 'सिंह'. "त्याहोत्त'. ६ सी 'था पारीणाः . ४ ए विधं. ५ ए Page #291 -------------------------------------------------------------------------- ________________ [ है० ६.३.५. ] षोडशः सर्गः । २६७ हारानदीसंबन्धिनस्ते तथावारीणा अवारे प्रस्तावाच्छिवहारानद्या अर्वादे भवास्तथा पारीणाः पारे शिवहारायाः परतटे भवा विशेषणद्वन्द्वे एते ये नृपास्तैः । यतो मदतो बलाद्यवलेपादतिपारावारीणनागः पारावारे भवं जातं वा नागमैरावणमतिक्रान्तः ॥ प्राच्यं च व (ब)लालमयुक्त पारातोवारपारीणनृपैरपाच्यैः । प्रतीच्यराट्पाणिनिपीडनार्थमुदीच्यरांण्नीत्यतिदिव्यमन्त्री ॥ ८ ॥ ४ ८. उदीच्यराडुदीच्यानामुत्तर दिग्भवानां सपादलक्षादिदेशनृणां राजान्नः प्रतीच्यानां गूर्जरत्रादिपश्चिमदेशभवानां नृणां रौद्र कुमारपाल - स्तस्य यः पाणिः पश्चाद्भागदेशस्तस्य निपीडनार्थमुपद्रवणार्थं प्राच्यमवन्तिदेशाधिपं बल्लेालं बल्लालदेवाख्यं नृपं पारातोवन्तिदेशस्थपारानद्याः सकाशादयुङ्क च । कैः सह । अपाच्यैर्दाक्षिणात्यैरवारपारीणनृपैरवारपारेधौ भवैर्नृपैः । यदा कुमारपालो मया सह युध्यते तदा युष्माभिरेतस्य पञ्चादेशो भवनीय इत्येवं मैत्रीदानसन्मानादिकरणेन प्रेरितवानित्यर्थः । यतो नीत्यतिदिव्यमन्त्री नीतौ राजनीतिविषये दिव्यमन्त्रिणं बृहस्पतिमप्यतिक्रान्तः । गूर्जरत्रापेक्षया सपादलक्षदेश उत्तरः । सपादलक्षापेक्षयां च गूर्जरत्रा पश्चिमा। गूर्जरत्रास पादलक्षापेक्षया चावन्तयः पूर्वा इत्यन्योन्यापेक्षयावन्त्यादिदेशानां प्राग्देशत्वादिव्यवहारः । यद्वेशानतो नैऋ (ऋ) तिं गच्छन्त्याः शरावतीनद्या अपेक्षयावन्त्यादिदेशानां प्राग्देशत्वादिव्यवहारः । तथा च वैयाकरणाः । कः पुनः प्राग्देशो 99 3 १ बी 'राणी'. १ सी लेपतोति. २ सी 'ददे'. ३ ए खादि. ४ सी 'देशानां भ.. ५ ए ● भवा नृ. ६ बी नृपाणां. ७ सी राजा कु. ८ए चारादे ९ए 'लाला'. १० बी सी 'वैर्भूपैः ११ सी 'तिविदि. १२ सी या चा १३ बी 'त्रास'. Page #292 -------------------------------------------------------------------------- ________________ ट्याश्रयमहाकाव्ये [कुमारपालः] यः शरावत्याः सरितः पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति यस्तु पश्चिर्मत उत्तरतो वा स उदगिति । ततश्च तत्तद्देशाधिपानां बल्लालादीनां प्राच्यत्वाद्युक्तिरुपपन्नेति ॥ औत्तराह । इत्यत्र "उत्तरादाह" [५] इत्याहञ् ॥ पारावारीण । इत्यत्र “पार०" [६] इत्यादिनेनः ॥ पारीण । अवारीण । अवारपारीण । इत्यत्र "व्यस्त०" [७] इत्यादिनेनः ॥ दिव्य । प्राच्यम् । अपाच्यैः । उदीच्य । प्रतीच्य । इत्यत्र "थुप्राग्०" [-] इत्यादिना यः॥ ग्रामेयकाग्राम्यवचःप्रवीणैः कात्रेयकैराहत राजचक्रम् । ग्रामीणकौलेयकवत्सकौण्डेयकं सकौणेयकमेष दूतैः ॥९॥ ९. ग्रामीणो ग्रामे भवो यः कुले शुद्धान्वये भवो जातो वा कौलयको जात्यश्वा प्रचण्डबलशौर्यादिगुणैस्तत्तुल्य एष आन्नो दूतैर्नृपचक्रमाताकारयत् । किंभूतम् । सकौण्डेयकं सकौणेयकं च कुण्ड्या कुण्या च नगयौं ग्रामौ वा । कुण्ड्यान्ध्रदेशे नदीत्येके । तत्र भवैर्जातैर्वा नृपैः सहितम् । किंभूतैर्दूतैः । कात्रेयकैः कुत्सितास्त्रयो धर्मादयो यत्र तंत्र कत्रौ देशे भवैर्जातैर्वा । तथा ग्रामेयकमसभ्यमग्राम्यं च सभ्यं च यद्वचो यद्वा ग्रामेयकाणां मूर्खाणामग्राम्याणां च विदुषां च यद्वचस्तत्र प्रवीणैः सर्वभाषानिपुणैरित्यर्थः ॥ १ बी कौलीय. १ सी ति पौं. २ ए मतो उ°. ३ सी तद्दे'. ४ सी ण । ई'. ५ ए दिव्यः । प्रा. ६ सी ले सिद्धा. ७ ए भवे जाते वा. बी भवे जातौ वा. ८ बीकं सकौण्डेयकं स. ९ ए ण्ड्या च. १० सी भूतैः का. ११ सीत्र कात्रे दे'. १२ ए "सत्यम. १३ ए सत्यं च. १४ बी सी भ्यं य. १५ बी सी घां य. Page #293 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। २६९ ग्रैवेयकी प्रास्थित दीप्रकौक्षेयकः स गर्वादतिदाक्षिणात्यः । पौरस्त्यपाश्चात्यचमूनियुक्तवाहायनौयनसैन्यपालः ॥१०॥ १०. स आन्नः प्रास्थित प्रस्थानं चक्रे । कीहक्सन् । अवेयकी मङ्गल्याय ग्रीवालङ्कारवानुपलक्षणत्वात्परिहितसर्वालंकारस्तथा दीप्र उत्ते. जितः कौक्षेयकः कङ्ककुक्षिनिर्जीणेनायसा कृतोसियस्य स गृहीतासिरित्यर्थः । तथा गर्वादतिदाक्षिणात्यो दाक्षिणात्यं दक्षिणस्यां दिशि भवं रावणमतिक्रान्तस्तथा पौरस्त्यावेतनी पाश्चात्या च पश्चाद्भागभवा ये चम्वौ तयोश्छलकप्रतिद्विपदादिकृतोपद्रवाभावाय नियुक्तौ वाहायनो वह्निषु देशे भवो राजौर्दायनश्चोरों क्रीडायां कुशल उ(ऊ?)र्दिदेशे भवो वा राजा सैन्यपालौ येन स तथा ॥ स कापिशायन्यरुणेक्षणः सपायनः पश्चिमभूमिमिच्छन् । गर्जन्ययौ गौरिव रावो राङ्कवायणीं गां दुरमात्यवर्गः ॥११॥ ११ से आन्नो ययौ पश्चिमभूमि प्रत्यचालीत् । कीहक्सन । सपायनः । पर्दिदेशभवेन राज्ञा सहितस्तथा कुमन्त्रकृत्त्वाइष्टोमात्यवर्गो यस्य स तथात एव पश्चिमभूमि गूर्जरत्रामिच्छन्नत एव च कापिश्यां नगर्या नद्यां वा भवा कापिशायनी द्राक्षा तद्वगुर्जरत्राधिपोपरि कोपाटोपेनारुणे ईक्षणे यस्य स तथा गर्जन सिंहनादं मुञ्चन् । यथा राङ्कयो रङ्कदेशे भवो गौवृषभो गर्जन वाकुर्वन्सन्राङ्कवायणीं गां धेनुं कामातुरतया याति ॥ १ बी नौदाय . २ बी राष्ट्रकवा . १ सी निजीणेंना . २ बी वादिति . ३ बी सी त्यो द. ४ बी रस्त्योग्रे०.५ बी 'त्या चा प. ६ सी लकः प्र. ७ बी °नश्चा". ८ ए श्चोदौ की. ९ ए सी पालो ये. १० बी स अन्नो. ११ बी देशे भ. १२ ए बी शायिनी. १३ सी भवा गौ. १४ सी जन्सन्राकवा. १५ बीन् त्राट्कुन्स'. Page #294 -------------------------------------------------------------------------- ________________ २७० व्याश्रयमहाकाव्ये [कुमारपालः] कत्यस्ततस्त्यो न्यसि नासि तत्रत्यः किं त्वहं नित्यमिहत्य एवम् । तदीयनिष्ट्यानभिवश्य कश्चिदाविष्ट्य आगात्प्रणिधिश्चलुक्यम्॥१२॥ १२. कश्चित्प्रणिधिश्चर आविः प्राकाश्ये भव आविष्टयः प्रकटः संश्थुलुक्यमागात् । किं कृत्वा । तदीयनिष्टयानान्नसंबन्धिनश्चण्डालानभिवञ्चयच्छलयित्वा । कथमित्याह । अहो नरासि त्वं कत्यः कस्मिन्देशे पुरे वा भवो नु । शङ्कामहे । ततस्त्योसि तस्मात्पश्चिमदेशादागतस्त्वं कुमारपालचरस्त्वमित्यर्थः । इत्युक्ते प्रत्युक्तिर्यथा । नास्मि तत्रत्यो नाहं तस्मिन्पश्चिमदेशे भवः किं त्वहं नित्यमिहत्योस्मिन्सपादलक्षदेशे भव एवंप्रकारेण ॥ ग्रामीण । ग्राम्य । इत्यत्र "ग्रामादीनञ्च" [ ९ ] इतीनज् यश्च ॥ कात्रेयकैः । ग्रामेयक । इत्यत्र “कत्रि० [१०] इत्यादिनैयकञ् ॥ कौण्डेयकम् । कोणेयकम् । अत्र "कुण्ड्या०" [११] इत्यादिना-एयकज् यल्लुक्क ॥ कौलेयक । कौक्षेयकः । ग्रैवेयकी । इत्यत्र "कुल." [ १२ ] इत्यादिनाएयकञ् ॥ दाक्षिणात्यः । पाश्चात्य । पौरस्त(स्त्य)। इत्यत्र “दक्षिणा." [१३] इत्यादिना त्यण् ॥ वाह्नायनौयन । पार्दायनः । कापिशीयनी । इत्यत्र “वह्निः" [१४] इत्यादिना टायनण् ॥ १ बी त्प्रणधि'. १बी विः प्रका'. २ बी 'नश्चाण्डा'. ३ ए सी हो निरा'. ४ ए सी नन् य. ५ ए सी क । कौ. ६ पुस्तकत्रयेपि 'कुण्डेत्यादिना' इति वर्तते. ७ बी सी यकः । कौ. ८ सी । राङ्क. ९ बी यनैर्दा. १० बी यनः । का. ११ ए य । का. १२ एशायिनी. Page #295 -------------------------------------------------------------------------- ________________ [है. ६.३.१९.] पोडशः सर्गः। २७१ राङ्कवायणीं गाम् राङ्कवो गौः । अन्न “रङ्कोः प्राणिनि वा" [१५] इनि वा रायनम् ॥ कत्यः । इहत्यः । अमात्य। तत्रत्यः । ततस्त्यः । अत्र “केह०" [१६] इत्यादिना त्यच् ॥ आविःशब्दादपि कश्चित् । आविष्ट्यः ॥ नित्यम् । अत्र "नेधुंवे" [१७] इति त्यच् ॥ निष्ट्यान् । इत्यत्र “निसो गते” [ १८ ] इति त्यच् ॥ ऊचे स नत्वेति तवैषमस्त्योप्यनैषमस्तन्य इवारिरानः । दिनेचलद् हस्तन एष्यति श्वस्तने च नूनं तव देशसीमाम्॥१३॥ १३. स प्रणिधिनत्वेत्यूचे । यथा हे राजन्नान्नो ह्यस्तनेतीते कल्यदिनेचलत्तवाभिषेणनायाचालीत् । तथा नूनं श्वस्तने दिने भाविकल्यदिवसे तव देशसीमामेष्यति । र्यंत ए(ऐ)षमस्त्योप्यस्मिन्संवत्सरे भवोपि नास्त्यैषमस्तन्यमिदंसंवत्सरभवतास्य सोनैषमस्तन्य इवातिप्ररूढवैरेण चिरकालीन इव तवारिः॥ हस्ते(स्त्ये) दिने कान्थिककान्थकारण्यशैवरूप्ये च सपौर्वशालः । भिन्नस्तव श्वस्त्यदिनेभिगन्ता तं चाहडो हस्त्यधिरोहणेन्द्रः॥१४॥ १४. हे राजंस्तव संबन्धी कान्थिककान्थकारण्यशैवरूप्येट् च कान्थिकाः कन्थायां ग्रामविशेषे भवा नराः कान्थका वर्णाख्य हदसमीपस्थकन्थाग्रामभवा नरा आरण्या अरण्ये भवाः पशुवृक्षादयः शैवरूप्याः शिवरूप्ये देशभेदे भवा नरा द्वन्द्वे तेषामीट् च राजा ह्यस्ये दिनेतीते १ सी मात्यः । त. २ बी व्रत्य । त°. ३ सी के इ. ४ ए बी प्रणधि. ५ सी दिने त. ६ बी यतो एप. ७ ए नास्त्येष. ८ ए त्सरे भ". ९ बी सी ता यस्य सौनै . १० ए रि: । हस्ते दि. ११ बी रूपदे . सी रूपे दे. १२ ए जा हस्त्ये. १३ सी ह्यस्ते दि. Page #296 -------------------------------------------------------------------------- ________________ २७२ व्याश्रयमहाकाव्ये [ कुमारपालः ] कल्ये भिन्नस्त्वत्तो भेदं गत आन्नं नित इत्यर्थः । कीदृक् । सपौर्वशालस्तव पूर्वस्यां शालायां भवैः सुभटाश्वादिभिर्युतः । तथा तव संबन्धी हस्त्यधिरोहणेन्द्रो हक्का (का?)मात्रेण हस्तिनां वित्रासकत्वाद्धस्त्यधिरोहणेषु सादिषु(?) स्वामी चाहडः श्वस्त्यदिने तमान्नमभिगन्ता श्रयिष्यति ॥ तं पौर्वमद्रेडपंरेषुकामशमोभजद्गौमततैकगो(गौष्ठाः । वाहीकराड्रोमकराट् च याकृल्लोमोथ पाटचरशौरसेनौ॥१५॥ १५. पू(पौ)र्वमद्रे पूर्वेषु मद्रेषु देशेषु भवानां नृणां राजा तमान्नमभजत्तथापरेपुकामशमश्चापरेषुकामशमीग्रामस्य राजाचाभजत्तथा गौमततैकगो(गौ)ष्ठा गोमत्या नद्या राजा तैक्या गोष्ठयाश्च वाहीकेषु ग्रामयोर्नृपो द्वन्द्वे ते चाभजंस्तथा वाहीकराँड्रोमकराट् च वाहीके देशे रोमके प्राग्देशग्रामे च भवानां नृणां नृपौ याकृल्लोमश्च यकृल्लोम्युदग्ग्रामे भवो राजा चाथ तथा पाटचरंशौरसेनौ पटचरे प्राग्ग्रामे शूरसेनेषु देशेषु च भवौ नृपौ चाभजन् । नैकेतयुक्शाकलकाण्वदाक्षचैकीयकाशीयमुखैः स वेत्ति । भावत्कवृत्तिं भवदीयपुर्यां चरैर्वसद्भिर्जनकीयवृत्त्या ॥ १६ ॥ १६. एष आन्नो नैकेती वाहीकग्रामस्तत्र भवा नैकेतास्तैर्युजो युक्ता ये शाकलकादयः शकलस्य कण्वस्य दक्षस्य चर्षेश्चिङ्कस्य प्राच्य १ ए बी तं पूर्व. २ ए. सी परैपु. ३ बी रमौर. ४ सी - चौरै'. १ ए विवास'. २ सी गौतमते'. ३ बी राडोम. ४ ए देशो रो'. ५ सी 'ग्देशे ग्रा. ६ ए नृपौ. ७ बी सी नृपो या. ८ बी लोम्यु. ९सी था पट. १० बी रसौर. ११ बी मे मृर. १२ बी | अन्नो. १३ ए आन्नौ नै. १४ ए ती याहैक. Page #297 -------------------------------------------------------------------------- ________________ [ है. ६.३.२१.] षोडशः सर्गः। २७३ गोत्रस्य काशस्य भरतगोत्रस्य क्षत्रियस्यापत्यानि वृद्धानि शाकल्यका व्यदाक्षिचैङ्किकाशयस्तेषामिमे चरास्तत्प्रमुखैश्चरैः कृत्वा भावत्तवृत्तिं त्वदीयवृत्तान्तं वेत्ति । यतः किंभूतैः । जनकीया लोकसंबन्धिनी या वृत्तिर्वाणिज्यादिव्यापारस्तया कृत्वा भवदीयपुर्यां वसद्भिः । एतेनास्य विजयः सुलभ इत्युक्तम् ॥ अराजकीयोजनि सोपि गोनर्दीयोस्य बुद्ध्या परकीयदृत्तिः। तदुष्णकालीय इवातपस्ते तं गच्छतो धक्ष्यति पाणिभागम् १७ १७. हे राजन्स त्वत्सेवकत्वेन प्रसिद्धो गोनर्दीयोपि गोनर्दे गोर्णदेत्याख्यया लोके प्रसिद्धेवन्तिदेशमध्यस्थे पत्तने भवो बल्लालोपि राज्ञः कुमारपालस्यायं राजकीयो न तथाराजकीयोजनि । यतोस्यानस्य बुद्ध्या परकीया त्वच्छत्रोरान्नस्य संबन्धिनी वृत्ति विका यस्य सः । तत्तस्माद्धेतोस्ते तव तमान्नं गच्छतोभिषेणयतः सतस्ते पाणिभागं पाश्चात्यदेशमसौ फँक्ष्यत्यग्निदानेन भस्मसात्करिष्यति यथोष्णकालीयो ग्रीष्मसंबन्ध्यातपो गच्छतो नरस्य पाणिभागं पादपश्चाद्भागं दहति ॥ ऐषमस्त्यः अनैपमस्तन्यः । ह्यस्ते(स्त्ये) ह्यस्तने । श्वस्त्य श्वस्तने । अत्र "ऐपमः०" [ १९ ] इत्यादिना त्यच् वा ॥ कान्थिक । इत्यत्र "कन्थाया इकण्" [२०] इतीकण् ॥ कान्थक । इत्यत्र "वर्णावकज्'' [२१] इत्यकञ् ॥ दहाती १ ए°नदीयो . २ सी लीन इ. ३ बी धक्षति. १ सी "स्य भ. २ सी कलकाण्वदा . ३ बी काण्वादा. ४ बी कतृवृ'. ५ एकीयलो'. ६ सी णदत्ताख्यौं. ७सी तवान्नं. ८ बी धक्षत्य. ९ ए सी स्तन्य । ह्य. १० सी स्तन्ये । श्व. ११ बी श्वस्त्यः श्व. Page #298 -------------------------------------------------------------------------- ________________ २७४ ब्याश्रयमहाकाव्ये [कुमारपाल) शैवरूप्य । आरण्य । इत्यत्र "रूप्य." [ २२ ] इत्यादिना णः ॥ पौर्वशालः । अत्र “दिक्पूर्वादनाम्नः" [२३ ] इति णः । अनाम्न इति किम् । अपरेषुकामशमः॥ पौर्वमद्र । इत्यत्र “मदाद" [ २४ ] इत्यञ् ॥ याकृल्लोमः । अत्र "उदग्०" [ २५ ] इत्यादिनाञ् ॥ गौष्ठाः । तैक । नकेत । गौमत । शौरसेनौ । वाहीक । रौमक । पाटच्चर । इत्यत्र “गोष्टी०" [२६] इत्यादिना ॥ शाकल । काण्व । इत्यत्र "शकलादेर्यजः" [ २७ ] इत्यन् ॥ दाक्ष । इत्यत्र “वृद्धेनः" [२८] इत्यञ् ॥ प्राचः । चैङ्कीय । भरतात् । काशीय । इत्यत्र "न द्वि०" [२९] इत्यादिना ना ॥ भावत्क । भवदीय । इत्यत्र "भवतो" [३०] इत्यादिना-इकणीयसौ ॥ परकीय । जनकीय । राजकीयः । अत्र “परजन०" [३१] इत्यादिना कीयः॥ गोनीयः । अन "दोरीयः" [३२] इतीयः ॥ उष्णकालीय । इत्यत्र "उष्णादिभ्यः कालात्" [ ३३ ] इतीयः॥ वैकालिकीमप्यथ तामवैकालिकां नु तद्वत्तिमवेत्य भूपः। बुद्ध्येति तात्कालिकयालुलोचे तात्कालिकी क्रुद्विकृति विजित्य ॥ १८ ॥ १बी ति तत्का. - ...१ ए सी रूपेत्या. २ ए परैपु. ३ बी त्यम. ४ सी ५ सी कीय । अं. ६ सी नदीयः. बेज्यः इ. Page #299 -------------------------------------------------------------------------- ________________ [ है० ६.३.३५. ] षोडशः सर्गः । २७५ १८. अथैवं चरोक्त्यनन्तरं भूपस्तात्कालिकया तत्कालोद्भवया बुद्धयेति वक्ष्यमाणमालुलोचेचिन्तयत् । किं कृत्वा । तां विरोधरूपां तद्वृत्तिं स्यान्नस्य व्यापारं वैकालिकीमपि कुमारपालस्य तदैव राज्ये - भिषिक्तत्वेनासमयोत्पन्नामपि महाविक्रान्तत्वेनावैकालिकां नु समयोत्पन्नामिवावेत्य ज्ञात्वा तथा तात्कालिकीं तत्कालोद्भवां क्रुद्विकृतिं को - पविकारं विजित्य ॥ वैकालिकाम् । वैकालिकीम् । तात्कालिकया । तात्कालिकीम् । अत्र “व्यादिभ्यः ०" [ ३४ ] इत्यादिना णिकेकणौ ॥ स काशिकीं तर्हि कलां विदन्न प्या वञ्चितः काशिकाया निकृत्या | तां चैदिकीं दर्शयताशु भक्ति मचैदिकौमद्य च तेन तातः ॥ १९ ॥ I १९. स सर्वत्र प्रसिद्धस्तातो जयसिंह आः खेदे । तेनान्नेन वश्चितः । किंभूतेन सता । तर्हि तस्मिन्ननद्यतने जयसिंहकाले समर्थत्वात्काशिकया निकृत्या । काशिदेशे हि माया बहु विजृम्भतेत एव महादाम्भिकं प्रति वाराणसिकोयं बक इति लोकैरुच्यते । इति वाराणसीसंबन्धिन्या मायया कृत्वा तां सर्वलोकप्रसिद्धां चैदिकीं भक्तिं चेदिदेशलोको हि प्रायो विनीतः सरल स्वभावश्च स्यादिति चेदिदेश संबन्धिनीं विनयप्रतिपत्तिं सरलस्वभावतां च दर्शयताद्य चाधुना मम समये त्वाशु शीघ्रमैचेदिकां भक्तिं दुर्विनीतत्वं दर्शयता । १ ए र्शयिता. २सी भक्तम'. ३ एकाद्य ० • १ तथान्न २ ए नावै. ३ बी नद्य'. वाणारसी. ६ बी 'लोके प्र'. ७ सी दि. ४ बी यं ठक. ८ए नीतित्वं. ५ बी Page #300 -------------------------------------------------------------------------- ________________ २७६ व्याश्रयमहाकाव्ये [कुमारपालः] कीहक्तातः । काशिकी कलां मायां विदन्नप्ययं नरो मायावीत्याकत्यादिना जानन्नपि । यद्यसौ तदा तातं तथा नाच्छलयिष्यत्तदामुं तातस्तदैवोदच्छेदयिष्यदित्यर्थः ।। काशिकया । काशिकीम् । चैदिकाम् । चैदिकीम् । अत्रि] “काइयादेः” [३५] इति णिकेकणौ ॥ सिद्धेशि कारन्तपिकाद्वजालिकीवत्स भूत्वात्तनवौर्णवासाः। उन्मृष्टकारन्तपिकीरदाच्छं किं तद्यशोमय्यपि हर्तुमिच्छेत् ॥२०॥ २०. स आनस्तद्यशो नवौर्णवासःपरिधानोत्यां सिद्धेशकीर्ति मय्यपि मयि सत्यपि मामप्यनादृत्य चैवं विरोधकरणेन किं हर्तुमिच्छेत् । किंभूतम् । उन्मृष्टा दन्तपवनेन निर्मलीकृता ये कारन्तपिक्याः कारन्तपे वाहीकग्रामे भाया नार्या रदा दन्तास्तद्वदच्छं निर्मलम् । किं कृत्वा । सिद्धेशि जयसिंहसमीप आत्तनवौर्णवासाः स्वस्य किंकरत्वव्याख्यापनाय परिहितनव्यकम्बलवस्त्रो भूत्वा । यथा कारन्तपिकाह्वजालिकी च कारन्तपे वाहीकग्राम आह्वजाल उशीनरग्रामे भवे स्त्रियौ नवौर्णवाससौ भवतः । कारन्तपादिषु हि ऊर्णवासांसि परिधीयन्ते ॥ तस्यास्म्यपत्यं कथमाह्वजालिकाभं पुनश्चेत्प्रकरोमि नैनम् । सहैव भूपैजिकाह्वजालीयमद्रकै पितवास्तुकैश्च ॥ २१॥ १ सी देशका'. २ बी काढू पु. १ बी विन्दन्न. २ बी त्या जा'. ३ बी सी वोच्छे'. ४ ए °ति किं । णि'. ५ सी कीर्तिः म. ६ सी भूताम्. ७ बी वायो नार्यों र. ८ ए मलं कृ. ९सी द्धेश ज. १० ए किंकिरव्या . ११ सी त्वख्या'. १२ बी हजले शी. १३ ए पाविच्छु हि. १४ सी हि और्ण', Page #301 -------------------------------------------------------------------------- ________________ [ है ० ६.३.४०. ] षोडशः सर्गः । २१. यथैकवेलं मत्पितैनं विजित्याह्वजालिकाभमात्तौर्णवा[स] सं चक्रे तथा चेदहं पुनः प्रकर्षेण न करोमि तदाहं तस्य जयसिंहस्य कथमपत्यमित्यर्थः । कथम् । सहैव सहितमेव । कैः । भूपैः । किंभूतैः । वृजिका जालीय मद्रकैर्वृजिषु देश आह्नजाले ग्रामे मद्रेषु च देशेषु भवैस्तथा नापितवास्तुकैश्च नापितवास्तौ वाहीकग्रामे प्राग्ग्रामे च भवैश्च ॥ काकन्दकैः पाटलिपुत्रकैर्माल्लवास्तवैर्जम्बुकवन्मिलित्वा । बल्लाल आरब्ध स जागरं यत्क्षमोस्मि तत्राप्युचितं विधातुम् ||२२|| २७७ २२. तत्रापि विषय उचितं योग्यं विधातुं क्षमोस्मि । यत्स बल्लालो नृपैः सह जम्बुकवदल्पसारत्वाच्छ्रगाल इव मिलित्वा जागरं मत्पाश्चात्य देशभञ्जनायोद्यममारब्ध । कैः कैर्नृपैरित्याह । काकन्दकैः पाटलिपुत्रकैश्च काकन्यां पाटलिपुत्रे च प्राक्पुर्योर्भवैः । तथा मालवास्तवैर्मल्लवास्तौ प्राग्ग्रामे भवैव ॥ 1 कारन्तपिका । कारन्तपिकी । इत्यत्र "वाहीकेषु ग्रामात् " [ ३६ ] इति किणी ॥ आह्वजालिका । आह्वजालिकी । इत्यत्र “ वोशीनरेषु" [ ३७ ] इति णिhair वा ॥ पक्षे । आह्नजालीय ॥ वृजिक | मँद्रकैः । अत्र “ वृजि० " [ ३८ ] इत्यादिना कः ॥ नापितवास्तुकैः । अत्र " उवर्णादिकण्” [ ३९ ] इतीक‍ ॥ यदा तु नापितवास्तुः प्राग्ग्रामस्तदा " दोरेव प्राच: " [ ४० ] इतीकण् । पूर्वेण सिद्धे नियमार्थं वचनम् । तेनेह न स्यात् । मालवास्तवैः ॥ १ सी 'लं मिलित्वैनं. २ सी भूतैः ३ सी देशेषु आ. ४ए योगं वि.. ५ सी जालकी . ६ ए मद्रिकैः Page #302 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये काकन्दकैः । अत्र “इतोकज्" [ ४१ ] इत्यकञ् ॥ पाटलिपुत्रकैः । अत्र “रोपान्त्यात्” [ ४२ ] इत्यकञ् ॥ सहैव सांकाश्यक फाल्गुनी वहकैश्च नान्दीपुरकैश्च भृत्यैः । भूपोपि बल्लालमथो सवातानुप्रस्थकं दण्डपतिं न्यदिक्षित् ॥ २३ ॥ २३. स्पष्टः । किं तु सांकाश्ये[क] फाल्गुनीवहकैः सांकाश्ये पुरे फाल्गुनीवहे देशे भवेर्नान्दीपुरकैश्च नान्दीपुरे भवैश्च भृत्यैः सेवकनृपैरित्यर्थः । सवातानुप्रस्थकं वातानुप्रस्थे पुरे भवेन नृपेण सहितं दण्डपतिं काकाख्यं द्विजं सेनापतिम् ॥ स्वयं स ऐरावतकाभिसारकदार्थकैः स्थालकधौमकैर्युङ । गत राजभिराभिसाराद्यगर्त कैश्चारिमभि प्रतस्थे ॥ २४ ॥ २७८ २४. स कुमारपालो रिमान्नमभिलक्ष्यीकृत्य स्वयं प्रतस्थे । कीशः । ऐरावत आभिसारे दर्वेषु स्थल्यां धूमे त्रिगर्तेष्वाभिसारगर्ते च देशेषु भवैर्जातैर्वा राजभिर्युङ् युक्तः ॥ प्रस्थान्त । वातानुप्रस्थकम् ॥ पुरान्त । नान्दीपुरकैः ॥ वहन्त । फाल्गुनीवहकैः ॥ योपान्त्य । सांकाश्यके ( क ) ॥ धन्ववाचि । ऐरावतक । इत्यत्र “प्रस्थपुर० " [ ४३ ] इत्यादिनाकञ् ॥ I आभिसारक । इत्यत्र "राष्ट्रेभ्यः " [ ४४ ] इत्यकञ् ॥ बहुवचनमकजः प्रकृतिबहुत्वं द्योतयदपवादविषयेपि प्रापणार्थम् । तेनेहापि भवति । आभिसारगः । अत्र गर्तोत्तरपदलक्षण ईयो न स्यात् ॥ १ ए पोवि बसी 'पोधि ब.. १ ए रोपादित्य. सी रोपत्यादित्य २ बी श्यसफा. ३ सी सहतं. ४ सी रिमनुल'. ५ बी नभ २ ए दिक्षित् ३ ए राद्याग. [कुमारपाल :] • सी श्यमफा ६ बी सी दृक् । ऐ, Page #303 -------------------------------------------------------------------------- ________________ [ है. ६.३.४९.] षोडशः सर्गः। २७९ दाकैः । अत्र “बहु०" [४५] इत्यादिनाकञ् ॥ बहुवचनमपवादविपयेपि प्रापणार्थम् । त्रैगर्तकैः । अत्र गर्वोत्तरपदलक्षण ईयो बाध्यते ॥ - धौमकैः । स्थालक । इत्यत्र “धूमादेः" [ ४६ ] इत्यकञ् ॥ चौलुक्यमन्वीयुरथेरयन्तस्तुरङ्गमान्कौलकसादिवर्याः । सामुद्रिका नाव इवाशु सामुद्रकाः कशादण्डभृतः समन्तात् ॥२५॥ २५. अथ कौलकसादिवर्याः कूलं नाम सौवीरग्रामस्तत्र भवा अश्ववारश्रेष्ठाः समन्ताच्चौलुक्यमन्वीयुरनुजग्मुः। किंभूताः सन्तः । कशादण्डभृतः कशायष्टिधारिणोत एवाशु तुरङ्गमानीरयन्तः कशाघातेन प्रेरयन्तः । यथा कशादण्डभृतः कशाकारारित्रदण्डधारिणः सामुद्रकाः समुद्रे भवा जाताः समुद्रकर्मणि कुशला वा नराः सामुद्रिकाः समुद्रे भवा नावस्तरीः समन्तादाश्वरित्रैः प्रेरयन्ति ॥ . कौलक । इत्यत्र “सौवीरेषु कूलात्" [ ४७ ] इत्यकञ् ॥ सामुद्रका नराः । सामुद्रिका नावः । अत्र “समुद्रानुनावोः' [ ४८ ] इत्यक ॥ न तस्य धीनागरकस्य मायितया चरैर्नागरकैः परेषाम् । काण्डाग्नकैः पैप्पलकच्छकैश्चे(श्चै)न्दुवककैवा(नौ) ह्यत यानहेतुः ॥२६॥ २६. काण्डाग्नौ पिप्पलकच्छ इन्दुवके च देशेषु भवैस्तेभ्य आगतैर्वा परेषां चरैर्द्विषां हेरिकैस्तस्य राज्ञो यानहेतुर्यात्रायाः कारणं नौह्यत न ज्ञात इत्यर्थः। किंभूतैः । मायितया नागरकैर्नगरभव १ सी युरिवेर'. २ ए सी कैवोह्य. पां १ बी सी रल'. २ ए सी स्तरी स. ३ ए °मुद्रका. ४ सी हेरकै . ५ सी णं नोय. Page #304 -------------------------------------------------------------------------- ________________ २८० व्याश्रयमहाकाव्ये [कुमारपालः नरतुल्यैरपि । नागरि(र?)का हि प्रायो मायिनः स्युरिति यानहेतुज्ञानकारणमायाप्रयोगचतुरैरपीत्यर्थः । तर्हि कथं नौयंत इत्याह । यतो धीनागरकस्य बुद्ध्या कृत्वा नगरभवनरतुल्यस्य । नागरको हि प्रायोतिबुद्धिमान्स्यात् । यतोतिधीमत्त्वेनातिगूढमत्रस्येति भावार्थः ॥ सचाक्रवर्तक्यधृतातपत्र आरण्यके सोध्वनि सेव्यते स । आरण्यकन्यायविहारदक्षरारण्यकैः प्राज्यबलैर्गजैर्नु ॥ २७ ॥ २७. स राजारण्यके वन्येध्वन्यारण्यकैररण्ये भवैनरैः शरैः सेव्यते स्म । कीहक्सन् । चक्रवर्ते देशे भवो राजा चाक्रवर्तकस्तस्य भावश्चाक्रवर्तक्यं सह तेन यः स सचाक्रवर्तक्यश्चाक्रवर्तको राजैव तेन धृतमातपत्रं यस्य सः । किंभूतैः । आरण्यकन्यायविहारदक्षररण्ये भवयोर्नीतिविचरणयोर्विषये प्रवीणैस्तथारण्यकैर्गजैर्नु वन्यहस्तिभिरिव प्राज्यबलैर्महाप्राणैः ॥ आरण्य आरण्यकविद्भिरध्वन्यसौ विडारण्यकगोमयाग्निः । गच्छन्नधारण्यकरीषदावैरानन्धताशीर्वचनैमुनीन्द्रैः ॥ २८ ॥ २८. आरण्येध्वनि गच्छन्सन्नसौ राजा मुनीन्द्रैः कर्तृभिराशीदैः कृत्वानन्द्यत । किंभूतैः । आरण्यकविद्भिरात्मनोखिलेन्द्रियविषयग्रामाद्या निवृत्तिः सा वनं वारण्यमिति श्रुतिस्तत्स्वरूपस्य वर्णकत्वात्तस्यायं तत्र विषये भवो वारण्यकोध्यायभेदो वेदान्तस्तं जानद्भिः। १ बी सी °न्द्रैः ॥ अर'. १ सी 'नकर'. २ ए °थं नोह्य. सी थं मोह्य. ३ ए सी ह्यतेत्या. ४ बी रैः से'. ५ सी वत्तिक. ६ सी वत्तिक्यं. ७ सी वत्तिक्य. ८ सी वत्तिको. ९ बी°च्छन्न. १० सी नन्दितः किं. ११ ए ययामा. १२ बी ति स्रुतिस्त्वत्स्व. Page #305 -------------------------------------------------------------------------- ________________ [ है० ६.३.४९.] षोडशः सर्गः। २८१ एतेन ज्ञानितोक्तिः । तथाघारण्यकरीपदावैः पापेष्वेव वन्यच्छगणेचूर्णेषु वनवह्नितुल्यैर्महातपस्वितया दग्धपापैरित्यर्थः । अनेन क्रियापरतोक्तिः । नन्वेवंविधैरप्यसौ किमित्याशीर्भिरानन्द्यत इत्याह । यतो द्विषो धर्मान्तराया आन्तराः कामादयो बाह्याश्च दैत्यादयोरयस्त एवासारत्वादारण्यकगोमयानि तेष्वग्निर्विजिगीपुनृप इत्यर्थः । अथ च य आरण्यकगोमयानामग्निः स्यात्स देवतात्वान्मुनीन्द्रराशिषानन्द्यत इत्युक्तिलेशः॥ बालाभिरारण्यवशाभिरारंण्यिका करेणुर्नु भृशं प्रगल्भो । यौगंधरैः कौरवकैश्च सैन्यैः सेना मिलद्भिः पथि तस्य रेजे ॥२९॥ ___२९. तस्य राज्ञः प्रगल्भा प्रौढा सेना पथि मिलदियौगंधरैः कौरवकैश्च युगंधरेषु कुरुषु च देशेषु भवैः सैन्यैः कृत्वा भृशमत्यर्थ रेजे । यथारेण्यिका वन्या प्रगल्भा करेणुर्हस्तिनी बालाभिः शिशुभिरारण्यवशाभिर्वन्यहस्तिनीभिः कृत्वा भृशं राजते । साल्वाः सयौगंधरकाः पदाताः सकौरवाश्वा अभवन्मुदेस्य । द्राक्साल्वकैः साल्वकगोयवागूवृत्त्या मनुष्यैः परिवार्यमाणाः ३० ३०. सकौरवाश्वाः कुरुदेशजैरश्चैर्युक्ताः सयौगंधरको युगंधरदेशसंबन्धिपदातियुक्ताः साल्वाः पदाताः साल्वदेशस्य पत्तयोस्य राज्ञो मुदेभवन् । यतः साल्वकैः साल्वदेशे भवैर्मनुष्यैर्गोपालैः पाचकैश्च नरैर्द्राक्परिवार्यमाणाः । किंभूतैः । उपलक्षितैः । कया। साल्व १ सी रण्यका. २ ए °ल्भा । योग'. ३ सी सयोग . १ ए पदवौ पा. २ ए °णतणे. ३ ए या विश्वपा. सी या वन्यपा. ४ ए रत्वोक्तिः. ५ ए या अन्त. ६ ए बी पुनृप. ७ए °द्भिर्योग. ८ सी पु दे. ९ ए सी रण्यका. १० ए °स्तिभिः. ११ सी का यौगं'. Page #306 -------------------------------------------------------------------------- ________________ २८२ ढ्याश्रयमहाकाव्ये [कुमारपालः] कगोयवागूवृत्त्या साल्वे देशे भवा या गावो धेनवो या च यवागूरुपलक्षणत्वाद्रसवती तासां या वृत्तिापारस्तया साल्विकगोवृत्त्या रक्षणचारणादिकया साल्विकयवागूवृत्त्या च पाकादिकया । यौगंधरकाः साल्वाश्च पदातयः स्वभावेनैवात्मोपयोगिसकलपरिवारपरिकलिता एव देशान्तरेषु यान्तीति तान्दासधेन्वादिसकल परिवारेण सश्रीकान्गच्छतो दृष्ट्वा राजा जहरेत्यर्थः ॥ मायितया नागरकैः। धीनागरकस्य । इत्यत्र “नगरात्०" [ ४९ ] इ. त्यादिनाकञ् ॥ पैप्पलकच्छकैः ॥ अग्नि । काण्डानकैः ॥ वन । ऐन्दुवककैः ॥ वर्त । चाक्रवर्तक । इत्यत्र "कच्छाग्निः" [५० ] इत्यादिनाकञ् ॥ आरण्यकेध्वनि । आरण्यकन्याय । आरण्यकविद्भिः । आरण्यकैर्गजैः । आरण्यकैः । आरण्यकविहार । इत्यत्र "अरण्यात०" [५१ ] इत्यादिनाकम् ॥ आरण्यकगोमय आरण्यकरीष । इत्यत्र “गोमये वा" [ ५२ ] इति वाकञ् ॥ केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति । आरंण्यिका करेणुः आरण्यवशाभिः ॥ केचित्तु नरवर्ज पूर्वसूत्रेपि विकल्पमाहुः । आरण्यके आरण्येध्वनि ॥ कौरवकैः कौरवं । यौगन्धरकोः यौगंधरैः । इत्यत्र "कुरु०" [५३ ] इत्यादिनी वाकञ् ॥ साल्वकगोयवागूः(गू) । साल्वकैर्मनुष्यैः । अन्न “साल्वाद्" [५४ ] इत्यादिनाकञ् ॥ गोयवाग्वपत्ताविति किम् । साल्वाः पदाताः ॥ १ सी साल्वदे'. २ बी °गिकस. ३ बी वर्तिक्य । इ. ४ ए त । इ. ५ सी °ण्यकन्या . ६ ए सी °रण्यका. ७ बी °व । योग . ८ ए रकः यौ'. ९ बी काः योग. १०५°नाक. ११ बी सी वागूप. Page #307 -------------------------------------------------------------------------- ________________ [ है. ६.३.५५.] षोडशः सर्गः। २८३ न काच्छके सैन्धवका विमर्दे न काच्छकाः सैन्धवकेप्यकुप्यन् । तैः सैन्धवैर्वाजिभिरुक्षभिश्च काच्चैस्तदाज्ञायमिता व्रजन्तः ॥३१॥ ____३१. सैन्धवकाः सिन्धुनराः काच्छके कच्छदेशवासिनरसंबन्धिनि विमर्दै बाहुल्यात्संघर्षे सति नाकुप्यन् । किंभूताः सन्तः । व्रजन्तः । कैः कृत्वा । तैः सुजात्यत्वादिना प्रसिद्धैः सैन्धवैः सिन्धुदेशे जातैर्वाजिभिः । एतेन सिन्धौ सुजात्याः प्रभूताश्चाश्वाः स्युरित्युक्तम् । तथा काच्छकाः कच्छदेशनराः सैन्धवकेपि सिन्धुदेशनरसंबन्धिन्यपि विमर्दे सति नाकुप्यन् । किंभूताः सन्तः । व्रजन्तः । कैः कृत्वा । तैः सुजात्यत्वादिना प्रसिद्धैः काच्छैः कच्छदेशभवैरुक्षभिर्वृषभैः । एतेन कच्छेषु सुजात्याः प्रभूताश्चोक्षाणः स्युरित्युक्तम् । यतस्तदाज्ञायमिताः कुमारपालाज्ञानियन्त्रिताः ॥ अपूर्यतैक्ष्वाकशृगालगीयाश्चत्थिकीयैः कटवर्तकीयैः । दाक्षिहूदीयैः सहदाक्षिकन्थीयायामुखीयैर्नृपतेरनीकम् ॥ ३२॥ ___३२. नृपतेः कुमारपालस्यानीकमपूर्यत । कैः कैरित्याह । इक्ष्वाकुपु शृगालगत आश्वथिके कटवर्तके च देशेषु दाक्षिहदे च वाहीकग्रामे भवैस्तथा सहदाक्षिकन्थीया दाक्षिकन्थायां वाहीकग्रामे भवैभेटैः सहिता ये आयामुखीया आयामुखे वाहीकग्रामे भवास्तैश्च महाभटैः॥ १ ए के सेन्ध. २ ए काः सेन्ध'. ३ ए °न् । सै. ४ सी क्षकैश्च केच्छै'. ५ ए यतेवा. १ ए वाजिसि. २ सी नि बा. ३ ए "हुबल्या. ४ बी देशजा. ५ सी श्चाश्वोक्षाणः रयु. ६ वी देशे न. ७ सी केषु सि. ८ सी आयोमु. ९ सी आयोमु. Page #308 -------------------------------------------------------------------------- ________________ २८४ घ्याश्रयमहाकाव्ये [कुमारपालः ] दाक्षेः परस्तानगरीयभूपैमीयभृत्यैः पलदीययोधैः । सपर्वतीयैश्च सपर्वतीयवेपैयुतोथार्बुदमाससाद ॥ ३३ ॥ ३३. अथ स राजार्बुदं गिरिमाससाद । कीदृग् । युतैः । कैः कैरित्याह । दाक्षः परस्तानगरीयभूपैर्दाक्षिनगरे प्राग्देशे भवैर्नृपैस्तथा दाक्षेः परस्ताद्रामीयभृत्यैर्दाक्षिणामे वाहीकग्रामे भवै सैस्तथा दाक्षेः परस्तात्पलदीययोधैर्दाक्षिपलदे वाहीकग्रामे भवैभेटैस्तथा सह पर्वतीयेन पर्वतसंबन्धिना वेषेण मृगाजिनोर्णादिकेन वर्तन्ते ये तैः सपर्वतीयवेषैः पर्वतीयैश्च पर्वते भवैः शबरादिभिश्च ।। तां पार्वती मां कुकणीयपर्णीयशोभमानामवितेत्यथोचे । पत्तिः स्वकीयो नृपतेर्गहीयपदातियुग्विक्रमसिंहनामा ॥३४॥ ३४. अथ विक्रमसिंहनामा राजेति वक्ष्यमाणमूचे । कीदृक् । कृकणीयपर्णीयशोभमानां कृकणे पणे च भारद्वाजदेशयोर्भवैलॊकैः शोभमानां वास्तव्यानेकदेशान्तरीयलोकामित्यर्थः । तां सर्वत्मण्डितेवनादिलक्ष्म्यातिरम्यत्वात्प्रसिद्धां पार्वतीमर्बुदे भवां मामविता रक्षिता । तथा नृपतेः कुमारपालस्य स्वकीयः पत्तिः सेवकस्तथा गहीयपदातियुग्गहे जालंधरदेशसमीपस्थे देशविशेषे भवा ये पदातयस्तैयुक्तः ॥ काच्छकाः । काच्छके विमर्दै । सैन्धवकाः । सैन्धवके विमर्दै । अत्र "कच्छादेर्०" [ ५५ ] इत्यादिनाकञ् ॥ नृनृस्थ इति किम् । काच्छैरुक्षभिः । सैन्धवैर्वाजिभिः ॥ १ ए सी तीक्ष्मां. २ ए पत्तेः स्व. १ए बुंदगि'. २ सीतः । कैरि'. ३ ए क्षेः पुर. ४ थी पे मृ. ५ सी जिनौर्णादिना वर्तते ये. ६ ए तंते ये. ७ बी वक्षमा . ८ बी यशो'. ९ए तल. १० ए सी पते कु. Page #309 -------------------------------------------------------------------------- ________________ [ है० ६.३.६४. ] पोडशः सर्गः । २८५ कोपान्त्य । ऐare | कच्छादि । काच्छैः । सैन्धवैः । अत्र "कोपान्त्या चाण" [ ५६ ] इत्यण् ॥ शृगालगतय । इत्यन्न “गर्त ० " [ ५७ ] इत्यादिना - ईयैः ॥ कवकीयैः । अत्र "कट० " [ ५८ ] इत्यादिना-ईयः ॥ आश्वस्थिकीय ( यैः) । आयामुखीयैः । दाक्षिकन्थीयः (य) । दाक्षिपल ४ atr | दाक्षिनगरीय | दाक्षिग्रामीय । दाक्षिहदीयैः । इत्यत्र " कखोपान्त्य ० " [ ५९ ] इत्यादिना - ईयः ॥ पर्वतीयैः । अत्र "पर्वतात्" [ ६० ] इतीयः ॥ "अनरे वा" [ ६१ ] इति चेयः ॥ पर्वतीयवेपैः । पार्वतीं क्ष्माम् | अ पर्णीय कृणीय । इत्यत्र “पर्ण० " [ ६२ ] इत्यादिनेयः ॥ गीय | स्वकीयः । अत्र “गहादिभ्यः " [ ६३ ] इतीयः ॥ अध्यासितो माध्यममध्यमीयैः संवैणुकीयैर्गिरि रौत्तरीयः । आमrajशप्रभवपि यौष्माकीणप्रसादादयमस्मदीयः ॥ ३५ ॥ ३५. अयं गिरिरर्बुदे आस्माकवंशप्रभवोपि नन्द (न्दि ) नी हेतु के विश्वामित्रेण सह विरोधे तच्छिक्षार्थं वैसिष्ठेन परमारादिपुरुषो ह्य 99 र्बुद उत्पादित इति यद्यप्यस्माकं वंशस्य परमारान्वयस्योत्पत्तिस्थानं तथापि यौष्माकीणप्रसादादस्मदीयोयं युष्मत्किंकरत्वादस्माकम् । कीदृशोयम् । औत्तरीय उत्तरे प्रशंस्यदेशे भवोत एव सवैणुकीयैर्वेणुके 93 9.8 १ ए सवेणु. २ बी यः । अस्मा'. नगरे. १ सय । आ. २ बी पर्वतकी". बीन्यं । दा. 'रीयः । दा ५ एसी ती क्ष्मा. ६ वी 'त्र गिरे. सी कण । ई. ८ सी हीय: 1 स्व. बी 'द अस्मा'. १० सी ११ सी अद्याप्य. १२ सी श. १३ ए बी सवीणु. "विणु.. ४ बी ७ सी वशिष्ठे . १४ ए Page #310 -------------------------------------------------------------------------- ________________ २८६ व्याश्रयमहाकाव्ये कुमारपालः ] देशे भवा ये मुनिनरादयस्तद्युक्तैर्माध्यममध्यमीयैः पृथिवीमध्यं निवास एषां माध्यमाश्चरणाः पृथिवीमध्ये जाता भवा वा मध्यमीया नरा द्वन्द्वे तैरध्यासितः ॥ यौष्माकवंशे नु शरण्य आसाकीनादिमानामिह किंपुरुष्यः । अयुष्मदीया अपि तावकीना इवाभिगायन्ति यशस्त्वदीयम् ३६. इहार्बुदे वर्तमानाः किंपुरुष्यः किंनर्योयुष्मदीया अप्यन्यदीया अपि तावकीना इव त्वदीयं यशोभिगायन्ति । कीदृशीह । आस्माकीनादिमानामस्माकमादिमानामादौ भवानां पूर्वजानां शरण्ये महादुर्गत्वाद्रक्षाहेती यौष्माकवंशे नु यथा युष्माकं वंशश्चौलुक्यान्वयोस्मत्पूर्वजानां सदा स्वामित्वेन शरण्यः ।। न मामकीना न च तावका ये द्वैप्याः किलामामकवादिनस्ते । आख्यन्नमुं सोदरमीश्वरस्यााया मदीयोचितभक्तितुष्टाः ॥३७॥ ३७. ये द्वैप्या द्वीपे समुद्रसमीपस्थदेशे भवा मुनयो न मामकीना न च तावेका(काः) सन्ति । यतः । किलेति सत्ये। अमामकवादिनो ममेदं मामकं न तथामामकं तद्वदनशीला निर्ममत्वा इत्यर्थः । ते मुनयोमुमबुंदाद्रिमीश्वरस्य शंभोराया अर्धे शरीरार्धभागे भवाया गौर्याः सोदरं भ्रातरमाख्यन्नर्थान्ममाग्रे । अर्बुदो हि हिमाद्रेः पुत्र १ बी रुषाः । अं. २ बी रस्या . ३ एष्टाः ॥ द्वी. १ सी वा म. २ ए रुपाः किनार्यायु. ३ बी किनायों. ४ बी दृशाह । अस्मा'. ५ सी शी । आ. ६ ए नामादौ. ७ बी नादौ. ८ ए तौ युष्मा. ९ वी सी वकीनाः स. १० बी गौर्यायाः सो. Page #311 -------------------------------------------------------------------------- ________________ [ है० ६.३.७०. ] षोडशः सर्गः । ते इति रूढिः । ननु यदि निर्ममत्वेन न तावकास्तत्कथं तवा इदमाख्यनित्याह । यतो मदीयोचितभक्तितुष्टाः ॥ I मध्यमीयैः । अत्र “पृथिवी ० " [ ६४ ] इत्यादिना ईयो मध्यमादेशश्च ॥ माध्यम । इत्यत्र " निवासाञ्चरणेण " [ ६५ ] इत्यण् ॥ वैणुकीयैः । औत्तरीयः । अत्र " वेणुक० " [ ६६ ] इत्यादिना - ईयण् ॥ shre | यौष्माकी । आस्माक । आस्माकीन । इत्यत्र "वा युष्मद् ० " 1 [ ६७ ] इत्यादिना वाजीनजौ युष्माकास्माकादेशौ च । पक्षे त्यदादित्वेन दुसज्ञकत्वादीयः । युष्मदीयाः । अस्मदीयः । एकत्वे तु तवकममकौ । तावकाः । तावकीनाः । मामक । मामकीनाः ॥ पक्षे । त्वदीयम् । मदीय ॥ हैप्याः । अत्र " द्वीपा ०" [ ६८ ] इत्यादिना ण्यः ॥ अर्ध्यायाः । इत्यत्र "अर्धाद्यः " [ ६९ ] इति यः ॥ पूर्वार्ध्यसा नावतिपौष्कराधिकाद्रौ से पौर्वाधिक आश्रमोस्ति । अस्मिन्वसिष्ठस्य मदीयराष्ट्रपाचार्धपौर्वाधिक लोकवन्द्यः ॥ ३८ ॥ २८७ ३८. अस्मिन्नर्बुदे स महाप्रभावत्वादिना प्रसिद्धो वसिष्ठस्यर्षेराश्रमोस्ति । एतेनास्य महातीर्थत्वोक्तिः । कीदृक् । मदीयराष्ट्रस्याष्टादशशतेत्याख्यया प्रसिद्धस्यार्बुदेति मौलाभिधानस्य मदीयदेशस्य पश्चार्थे पूर्वार्धे च भवो यो लोकस्तेन वन्द्यस्तथा पौर्वार्धिकोद्रि पूर्वार्धे भवः । किंभूतेस्मिन् । पूर्वार्ध्यसानावद्रे: पूर्वार्धे भवाः सानवः प्रस्था १ एस पूर्वाद्धिक. २ सी 'वशिष्ठ'. १ ए सी 'माकी '. २ वी । अस्मा'. ३ ए 'नाजी. ५ बी सी 'याः । अत्र. बीर्वाद्र ६ सी वशिष्ठ'. ७ एश. q°. र्द्धभ ं. ३ ए पौवा . ४ एनाः । ८ बी - Page #312 -------------------------------------------------------------------------- ________________ २८८ व्याश्रयमहाकाव्ये [ कुमारपालः ] यत्र तस्मिंस्तथा पुष्करार्धे पुष्करद्वीपार्धे भवः पौष्करार्धिको योद्रि र्मानुषोत्तरस्तमुच्चैस्त्वेनातिक्रान्ते || पौeoरार्धिक | अत्र “सपूर्वादिक‍" [ ७० ] इतीकण् ॥ पूर्वार्ध्य । पौर्वार्धिकः । अत्र “दिक्पूर्वात्तौ " [ ७१] इति येकणौ ॥ I राष्ट्रपश्चार्धे । पौर्वार्धिक । इत्यन्न “ग्राम ० " [ ७२ ] इत्यादिनाणिकणौ ॥ परार्ध्यरत्नांशुभिरुत्तमार्ध्यावरार्ध्य वस्त्रे इव धत्त एषः । लक्ष्म्याधमायकृतशैलजातोन्तमस्तनूजोनवमो हिमाद्रे : ३९ ३९. एषोर्बुदः परार्ध्यनांशुभिः परे प्रकृष्टेर्धे भवानि परार्ध्यानि जात्यानि यानि रत्नानि तेषामंशुभिः कृत्वोत्तमर्ध्यावराव इवो - तरीयाधोवसने इव धत्ते । यतो लक्ष्म्या लक्ष्मीदेवतया कृत्वाधमा कृतमधमार्धे भवं कृतमधः कृतं शैलजातं गिरिवृन्दं येन सः । तथा हिमाद्रेर्हिमवतोवोधरस्मिन्देशे भवोवमो न तथानवमः प्रकृष्टोतमश्चरमस्तनूजः । यो हि लक्ष्म्या श्रिया कृत्वा सर्वोत्कृष्टो महतः प्रकृष्टपुत्रैश्च स्यात्स परार्थ्यरत्नांशुभिरुपलक्षिते उत्तमार्ध्यावरयेवले धत्त इत्युक्तिलेशः ॥ परार्ध्य | अवरार्ध्य । अधमायकृत । उत्तमार्ध्य । इत्यत्र “ परावर० ' [ ७३ ] इत्यादिना यः ॥ अन्तमः । अनमः । अधम । इत्यत्र “अमोन्त० " [ ७४ ] इत्यादिनामः ॥ 1 १ एधिकः । अत्र पू. २ए कि । अ'. ३ ए रतनुभिः ४ बी टेर्द्धभ• ५ बी 'मर्थ्या'. ६ ए 'मार्थ्य'. ७ बी 'वत्तोबोध'. ८ ए 'न्तश्च ९ एटश्च. १० सी या ११ सी लक्ष्यते. १२ वी 'रायें व १३ सी अतमः . १४ सी वम । अ. Page #313 -------------------------------------------------------------------------- ________________ [है० ६.३.७७.] षोडशः सर्गः । ____२८९ अनन्तिमा तीर्थतयाग्रिमाणामपश्चिमं वारिनिधेः कलत्रम् । पुनाति पुण्या सरिदादिमा सा मन्दाकिनी मध्यमभागमस्य ॥४०॥ ४०. सा प्रसिद्धा मन्दाकिनी गङ्गास्यार्बुदस्य मध्यमभागं पुनाति । कीहक् । पुण्या पावित्र्यहेतुरत एव तीर्थतयाग्रिमाणामपि । अपिरत्राध्याहार्यः । मुख्यानामप्यनन्तिमा मुख्या महातीर्थमित्यर्थः । तथा सरिदादिमा नदीषु मुख्यात एव वारिनिधेरपश्चिममाद्यं कलत्रम् ॥ अपश्चिमम् । आदिमा । अनन्तिमा । अग्रिमाणाम् । अत्र "पश्चाद्" [ ७५ ] इत्यादिना-इमः ॥ मध्यम । इत्यत्र "मध्यान्मः" [ ७६ ] इति मः ॥ मध्योपि चाध्यात्मिकपारलौकिकार्थाविदप्यत्र समागमेन । साजन्तुराकसिक एव सामानंदेशिको वार्षिकमेधकर्तुः ॥४१॥ ४१. अत्रार्बुदे समागमेनात्मसाधनार्थमागमनेन कृत्वा जन्तुः स्यात् । किंभूत इत्याह । आकस्मिक एवाकस्माद्भवस्तथाविधधर्मानुष्ठानाभावेनासंभाविततथाविधपदत्वादतर्कितोपनतो वार्षिकमेघकर्तुरिन्द्रस्य सामानदेशिकः समानचिकत्वेनेन्द्रसमाने देशे प्रदेशे भव इन्द्रसामानिको देव इत्यर्थः । किंभूतोपि । मध्योपि नात्युत्कृष्टो नाप्यपकृष्टो मध्यपरिणामोपि विशिष्टशुभपरिणामरहितोपीत्यर्थः । तथाध्यात्ममात्मनि भव आध्यात्मिकः परलोकस्यायं हितत्वेन यद्वा परलोके १ ए रिधेः. २ सी नी वारिनिधेः कलत्रम् । सा. ३ सी देशको. १ए 'या'. २ बी रिधे”. ३ एम् । प. ४ बी सी पश्चिमाद् . ५ ए नात्ससा. ६ सी त्मपावना. ७ ए ह । क. ८ सी तस्तथा'. ५ ए बी °स्य समा'. १० सी मान्यदेशकः. ११ बी नात्कृ. १२ ए णामर'. १३ बी सी लोकसु. ५ Page #314 -------------------------------------------------------------------------- ________________ २९० व्याश्रयमहाकाव्ये [कुमारपालः] परलोकसुखक्रियायां कुशलः पारलौकिक आध्यात्मिको यः पारलौकिकः स योर्थों धर्मलक्षणस्तस्याविदप्यज्ञातापि निर्धर्मोपि चेत्यर्थः । एतेनास्य महातीर्थत्वोक्तिः ॥ दत्त्वा द्विजैर्केहिपलालिकर्णमनैशिकीभूय विधीयते द्राक् । ऐन्द्रो महो मासिक आर्धमासिको वात्र धौतेपरवार्षिकाभ्रः ४२ ४२. अपरवार्षिकाभैरपरस्यां वर्षायां शरदि भवानि यान्यभ्राणि मेघास्तधौते प्रक्षालिते शरदीत्यर्थः । अत्रार्बुदे द्विजैरैन्द्रो महो विधीयते । कीदृग् । मासिक आर्धमासिको वा मासेर्धमासे वा भवः । किं कृत्वा । त्रैहिपलालिकर्णं व्रीहिपलालसहचरितः कालो ब्रीहिपलालं शरत् तत्र देयमृणं दाग दत्त्वा । तथा निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासो नैशिको न तथा शिकश्चावन(श्चान?)शिकीभूय निशाध्ययनाभ्यासं मुक्त्वेत्यर्थः । सुस्थीभूयैकाग्रीभूयं च मासमर्धमासं वा यावहिजैराश्विनमासेवेन्द्रमहः क्रियत इत्यर्थः । एतेनात्र गिरावन्यदेशेभ्यो विशिष्ट इन्द्रमहो भवतीत्युक्तम् । यतोन्यदेशेष्वष्टावेव दिनानीन्द्रमहः स्यात् । एवं चात्र धान्यसंपत्त्युत्कर्षो लोकानामतिप्रक्रीडितत्वप्रमुदितत्वे च सूचितानि । द्विजैरित्युपलक्षणत्वात्क्षत्रियादीनामपि ग्रहणं तेपि हीन्द्रमहं कुर्वन्ति ॥ १ ए दर्थाद्विजौ व्रीहिपलोलि°. २ बी क अर्ध. १ए किकः स. २ सी °स्तथावि'. ३ ए बी °स्तैधौते. ४ ए बी जै. रेन्द्रो. ५ वी त्वा । व्रीहि. ६ ए कर्ण व्री. ७ बी च का. ८ ए पलोलं. ९ ए को त?. १० ए °य मा. ११ ए °मासोत्रे. १२ ए यतेत्य. १३ ए पत्सु कत्युत्क. १४ ए द्विजैत्यु. सी द्विजेत्यु. Page #315 -------------------------------------------------------------------------- ________________ [ है ० ६.३.८२. ] षोडशः सर्गः । मध्यः । अत्र "मध्ये ० " [ ७७ ] इत्यादिना-अः ॥ आध्यात्मिक । आकस्मिकः । अत्र “अध्यात्मादिभ्य इकण्" [ ७८ ] इती ॥ सामानदेशिकः । पारलौकिक । इत्यत्र " समान ० " [ ७९] इत्यादिना - इकण् ॥ १० वार्षिक । ऋतोर्णप्रत्ययस्तदवयवादेऋ (ऋ) स्वतादपि भवत्यभिधानात् ॥ अपरवार्षिक | कालवाचि । मासिकः । आर्धमासिकः । अत्र “ वर्षाο" [60] इत्यादिनेक‍ ॥ बहुवचनं यथाकथंचित्कालवृत्तिभ्यः प्रत्ययप्रापणार्थम् । अनैशिकीभूये । हिपलालिकर्णम् ॥ श्राद्धक्रिया शारदिकीह मन्दाकिन्यामविघ्नं क्रियते जनेन । यच्छारदौ शारदिकेतरौ वा रोगातपौ नौषधिवृक्ष योगात् ॥ ४३ ॥ १४ ४३. इहार्बुदे मन्दाकिन्यों जनेन शारदिकी श्राद्धपक्षे भवा श्राद्धक्रिया पिण्डप्रदानादिकाविघ्नं निरुपद्रवं क्रियते । यद्यस्मादिहौषधिवृक्षयोगाच्छारौ शरत्काले भव शारदिकेतरौ वान्यर्तुषु भवौ वा रोगातपौ न स्त ओषधियोगाद्रोगो नास्ति वृक्षयोगाच्चातपो नास्ति || २९१ "" शारदिकी श्राद्ध क्रिया । इत्यत्र "शरदः ० ' [ ८१ ] इत्यादिनेकण् ॥ शारद शारद । इत्यत्र "न वा रोगातपे" [ ८२ ] इति चेक‍ ॥ १ 'वा' इत आरभ्य ' केतरौ' इत्यन्तं बी पुस्तके द्विरुक्तम् । पा. १ ए 'त्मिकः । अध्या २ सी इती. ३ सी ण् । समा ४ ए बी 'शिक । ५ बी लौक. ६ बी न्तावद". ७ एर्षिक । का'. ९ ए सी कः । अर्ध". ८ बी सिक । ११ सी य । षधेवृ. १५ ए १२ सी 'न्यां मन्त्रिज आ. व्रीहि.. सीक शा १० बी सी सिक । अ. १३ ए बी यस्मा १४ बी Page #316 -------------------------------------------------------------------------- ________________ २९२ व्याश्रयमहाकाव्ये प्रादोषिकेत्रानुदितेपि चन्द्रे नैस्त्वषो नैशिकमौ (मो ? ) षधीनाम् । प्रादोपदीपन्ति तमो हरन्त्येः शौवस्तिकाश्वस्त्यविदाश्रमेषु ॥ ४४ ॥ ४४. अत्रार्बुदे प्रादोषिके रजनीमुखभवे चन्द्रेनुदितेपि नश्यो रात्रौ भवो ओषधीनां त्विषैः प्रादोषदीपन्ति प्रदोषभवदीपवदाच - रन्ति । केषु । शौवस्तिकं श्वोभवं भविष्यदश्वस्त्यं च वर्तमानमतीतं च विदन्ति ये तेषां ज्ञानवन्मुनीनामाश्रमेषु । किंभूताः सत्यः । नैशिकं तमो रन्त्यः । एतेनास्य महाप्रभावौषधित्रिकाले विन्मुनिनिलयतोक्ता ॥ नैशिकम् नैश्यः । प्रादोषिके । प्रादोष । इत्यत्र “निशा०" [ ८३] इत्यादिवा ॥ शौवस्तिक । इत्यत्र “श्वसस्तादिः " [८४ ] इतीकण्वा स च तादिः ॥ पक्षै । "ऐषमोह्यःश्वसो वा ” [ ६. ३. १९ ] इति त्यच् । वस्त्य ॥ भान्तश्विरत्नेषु चिरंतनन्तस्तथा परुत्नेषु परुत्तनन्तः । सिद्धाः परान्त इतः परारितनेषु खेलन्ति विचित्ररूपाः ॥ ४५ ॥ ४५. इतोस्मिन्नर्बुदे सिद्धा विद्यासिद्धाः । खेलन्ति बालिका - चितक्रीडाभिः क्रीडन्ति । किंभूताः सन्तः | चिरत्नेषु चिरकालभवेषु वृद्धेषु मध्ये चिरंतनन्तो विद्याबलेन वृद्धवदाचरन्तस्तथा परु १ बी नैशास्त्वि'. २. एन्त्य: शा. १ए दे दो.. २ बी सी 'वा औष ५ ए बी 'लवन्मु . ६ बी 'स्तादेरिति क श्वस्त्यः । भा॰, ९ सी बालका.. १० ए [ कुमारपालः ] ३ एषः प्रदो ७ बी यदाचरंस्त. । एष'. ४ ए हह .. ८ एसी Page #317 -------------------------------------------------------------------------- ________________ [है० ६.३.८५.] षोडशः सर्गः। २९३ नेषु पूर्वस्मिन्संवत्सरे भवेषु बालेषु पत्तैनन्तस्तथा परारितनेषु परतरे संवत्सरे भवेषु तरुणेषु परानन्तोत एव विचित्ररूपा अत एव चे भान्तः ॥ हालाः परारितनचूतमध्ये पिबन्परारिनपरुन्तनीस्ताः। वंश्यान्पुराणांस्तव चारणौधो गायत्यमुष्मिनपुरातनान्नु ॥४६॥ ४६. अमुष्मिन्नर्बुदे चारणौघस्तव पुराणांश्चिरकालीनान्वंश्यान्पूजानपुरातनावधुनातनानिव गायति । तथा गायति यथेदानींतना इव ते भवन्तीत्यर्थः । कीहक्सन् । हालाः सुराः पिबन् । एतेन शब्दपाटवोक्तिः । क । परारितनचूतमध्ये तरुणाम्रतरुवनमध्ये । एतेन हालानामाम्रम जरीपातेनातिसौरभोक्तिः शत्योक्तिश्च । कीदृशीः । परारित्नपरुन्तनीः पुराणाः पुराणतराश्च । एतेन परिपूर्णत्वोक्तिः । अत एव ताः सुस्वादुत्वादिगुणैः प्रसिद्धाः ॥ चिरत्रेषु चिरंतनन्तः । परुत्नेषु परुत्तनन्तः । परारित्र परारितनेषु । अत्र "चिर०' [ ८५ ] इत्यादिना वा नः ॥ परारेस्ते रिलोप इत्येके । परानन्तः ॥ केचित्तु परुत्परार्योस्तनव्यन्त्यस्वरात्परं म्वागममिच्छन्ति । परुन्तनीः । परारिंतन ॥ पुराणान् पुरातनान् । इत्यत्र “पुरो नः" [ ८६ ] इति वा नः ॥ अर्यम्णि पौर्वाह्निक आपराह्निके चोचौः स्थगिते मुनीन्द्राः । विदन्ति पूर्वाह्नतेनीमथापरातनी नाडिकयेह संध्याम् ॥४७॥ १ बी सी राणास्त. २ बी सी तनी तथा'. ३ ए सी तनी ना. १ए रेषु भ. २ ए त्तनंस्त'. ३ ए च च भा'. ४ बी सी जान्पुरा' ५ बी नि गा. ६ बी ति च गायति । त'. ७ सी रुव. ८ वी सी नत्यन्त्य, ९ ए बी परन्त. १० बी नः । आर्य'. Page #318 -------------------------------------------------------------------------- ________________ २९४ व्याश्रयमहाकाव्ये [कुमारपालः] ४७. स्पष्टः । किं तु मुनीन्द्रा योगीशाः । पूर्वाह्न(?)तनी प्राभातिकीम् । अपराह्नेतनी प्रादोषिकीम् । नाडिकयोच्छ्वासेने निश्वासेन च कृत्वा विदन्ति । ईंडापिङ्गलाद्या नाड्यो नासिकोच्छ्छासनिश्वासरूपास्तासां हि सम्यग्ज्ञाने कालज्ञानं स्यात् ॥ पूर्वाह्नतनीम् । अपरीह्नेतनीम् । अन "पूर्वाह्न" [८७ ] इत्यादिना वा तनट् ॥ पक्षे । पौर्वाह्निके । अ(आ)पराह्निके । अत्र "वर्षाकालेभ्यः" [६.३.८०] इतीकण् । पाढेतनैरेव चिरंतनस्य पूजा प्रगेतन्यचलेश्वरस्य । दोपातनी च क्रियतेत्र सायंतनैर्विनिविविधप्रसूनैः॥४८॥ ४८. अत्रार्बुदे चिरंतनस्य चिरकालीनस्याचलेश्वराख्यशम्भोः प्रगेतनी प्राभातिकी पूजा विविधप्रसूनैः कृत्वा क्रियते। किंभूतैः । प्राढेतनैरेव प्राभातिकैरेव प्रभात एवोचितैरित्यर्थः । अत एव विनिद्रैविकस्वरैः । तथा दोषातनी च साध्या च पूजा सायंतनैरेव विनिद्रैः कुसुमैः क्रियते ।। सायंतनैः । चिरंतनस्य । प्राङ्केतनैः । प्रगेतनी ॥ अव्यय । दोपातनी। अत्र "सायं." [ ८८ ] इत्यादिना तनट् ॥ पदं नृणां शाश्वतमिच्छतां तत्साध्यप्रभाभं विदतां शरीरम् । ग्रैष्माहवद्वृद्धतरोपि पोपो नूपक्रमः सिध्यति शीघ्रमत्रं ॥४९॥ ४९. ग्रैष्माहवद् ग्रीष्मे भवं ग्रैष्मं यदहर्दिनं तदिव वृद्धतरोपि बहुकाले फलदत्वेन महत्तरोप्युपक्रमः परमपदप्राप्तिविषयस्ती–तपश्चर १ बी दशतां. २ बी पीपा नू . सी पौपस्तपःक्र. ३ ए °त्र । ग्रीष्मा. १ बी यो उच्छा. २ सी न च. ३ बी न निश्वासेन च कृ. ४ बी इलापि'. ५ बी लाद्योना. ६सी नासि. ७ वी नाशिको'. ८ सी नि:स्वास. ९.बी चालेत. १० बी राहत°, ११ सी श्वरस्य श. १२ ए व प्राभा'. १३ ए सांयी च. १४ सी वस्तप०. Page #319 -------------------------------------------------------------------------- ________________ [है० ६.३.९०. ] पोडशः सर्गः । णादिधर्मानुष्ठानोद्यमोत्रार्बुदे नृणां शीघ्रं सिध्यति फलति । उत्प्रेक्ष्य 1 1 3 पौषो नु पुष्येण चन्द्रयुक्तेन युक्ते काले भव इव । पौष हि कार्यारम्भो वृद्धतरोपि शीघ्रं सिध्यति । पुष्यस्य कार्यसिद्धौ पंदिष्टत्वात् । कीदृशां सतां नृणाम् । शरीरं सांध्यप्रभाभं संध्यारागवदस्थिरं विर्दतां जानताम् । एतेन भववैराग्योक्तिः । अत एव तच्छाश्वतं पदं मोक्षमिच्छताम् । योन्यत्र बहुकालेन फलति स मुक्त्युपायोत्र सिद्धक्षेत्रे मुमुक्षुभिरारब्धः क्षिप्रं फलतीत्यर्थः ॥ पौषः ॥ ऋतु | ग्रैष्म ॥ संध्यादि । सांध्य । शाश्वतम् । अत्र " भर्तुο" [ ८९ ] इत्यादिना ॥ २९५ सांवत्सराचफलवाञ्छयेह सांवत्सरे पर्वणि नाभिसूनोः । हैमन्तिकोषागुरुभक्तयः के नायान्ति हैमन्तदिनाल्पिताघाः 1140 11 ५०. इहार्बुदे नाभिसूनोः श्री ( श्रि ? ) ऋषभनाथस्य सांवत्सरे संवत्सरे भवे पर्वणि चैत्रकृष्णाष्टम्यां जन्मोत्सवे के लोका नायान्ति । कया | सांवत्सराचफलवाञ्छया सांवत्सरं संवत्सरे भवं सकैलसंवत्सरेणोपायमतिगुर्वित्यर्थः । यदचीयाः फलं स्वर्गादिप्राप्तिस्तस्येच्छया । किंभूताः सन्तः । हैमन्तिकी हेमन्ते भवा योपा रात्रिस्तद्वदुर्वी महती भक्तिर्येषां ते तथात एव हैमन्त दिनवदल्पितं लघुकृतमधं पापं यैस्ते । एतेनात्र श्रीनाभेयभवनं महातीर्थमस्तीत्युक्तम् ॥ 70 १ एत्प्रेक्षते २ बी पौपा नु. सी पौप: पु. ३ ए बी पौपा हि. ४ ए वृद्धोत. ५ बी पदिष्ठ . ६ सी 'दन्तां जा ७ बी 'ता । ए'. सी "च्छन्ताम्. ९ बी सिद्धि क्षे. १० एसी रेभ. ११ सी कलं सं. १२ ए यदाचार्याः फ. १३ ए सी यैस्तै । ए. Page #320 -------------------------------------------------------------------------- ________________ २९६ व्याश्रयमहाकाव्ये [कुमारपालः] वान्प्रादृषेण्यो न्वथ हैमनो नु वातोत्र सिंहाजिनरोमकम्पी । सैंहाजिनं प्रावरणं वसानैः सेव्यो रतान्ते शबराङ्गनौधैः॥५१॥ ५१. अबार्बुदे सैंहाजिनं सिंहचर्मण इदं प्रावरणं वस्त्रं वसानैः परिदधानैः शबराङ्गनौधै रतान्ते वातो वान सेव्यते यतः प्रावृषेण्यो न्वथ हैमनो नु गिरेरस्य जलबहुलत्वेन तरुच्छायाबहुलत्वेन च वायोः सदा शीतत्वाज्ज्ञायते प्रावृषि भव इवें हेमन्ते भव इव वा । तथा सिंहाजिनरोमकम्पी सिंहाजिने भवानि रोमाणि कम्पयति । एतेन मार्दवोक्तिः ॥ न माथुरौत्सं धनपुण्यमश्वत्थामा इहादुष्करदुर्लभार्थे । सुसंभवादुष्क्रयपुण्यकेश्वत्थाम्नोपरे वा ऋषयः स्मरन्ति ॥ ५२ ॥ ५२. इहार्बुदे वर्तमाना अश्वत्थामा अश्वत्थाम्नो द्रोणाचार्यपुत्रस्य महर्षेः संबन्धिन ऋषयोश्वत्थानोश्वत्थामसंबन्धिन ऋषिसमूहादपरे वा ऋषयो द्विजा न स्मरन्ति । किमित्याह । मथुरायां यागकरणादिना कृतं प्रतिग्रहादिना लब्धं वा माथुरं तथोत्सदेशे तीर्थस्नानपिण्डप्रदानादिरूपमूल्येन क्रीतं रोगाद्युपद्रवाभावेन संभूतं वौत्सं द्वन्द्वे माथुरौत्सं धनपुण्यं धनं मुनिप्रायोग्यं धान्यगवादि पुण्यं तीर्थस्नानपिण्डप्रदानाद्युद्भवो धर्मो द्वन्द्वे तन्माथुरं धनमौत्सं पुण्यं चेत्यर्थः । यतः । कीदृशीह। दुष्करश्चासौ दुर्लभश्च दुष्करदुर्लभो न तथादुष्करदुर्लभोर्थो द्रव्यं यत्र तस्मिन्ननेकवस्तूनामाकरत्वाददुष्करद्रव्ये वास्तव्ये श्व १ ए धेणो न्व. २ ए ङ्गनोधैः. १सी न वा. २ ए सी त्वाजाय. ३ ए सी व वा. ४ ए "म्पयिता । ए°. ५ सी यता । ए'. ६ सी त्थाम्नो अ. ७ सी स्य:. ८ बी गकार. ९ सीना वा ल'. १० सी धान्यं ग. ११ ए 'थुरध, १२ बी यत् त. १३ बी 'माकारत्वादु'. Page #321 -------------------------------------------------------------------------- ________________ [ है० ६.३.९०.] षोडशः सर्गः। २९७ रोदारलोकत्वाच्चादुर्लभद्रव्ये चेत्यर्थः। तथा सुसंभवं रोगाद्युपद्रवाभावेन धर्मोपष्टम्भकदानसद्भावेन च सुघटमदुष्क्रयं चानेकपुण्यक्षेत्राद्याधारत्वेन सुखक्रेतव्यं पुण्यं धर्मो यत्र तस्मिन् । इदमुक्तं स्यात् । किलान्यदेशेभ्यो मथुरायां स्वभावेन लोकस्य धार्मिकत्वादीश्वरोदारत्वाच्च प्रभूर्तयागादिप्रवृत्तिदानप्रवृत्तिभ्यां द्विजा बहु धनमुपार्जयन्ति लभन्ते च। उत्सदेशे चान्यदेशेभ्योतिपुण्यक्षेत्रात्मके द्विजानां प्रभूतस्य पुण्यस्य तीर्थवन्दनादिना क्रयः संभवश्व स्यात् । ताभ्यामपि सकाशादत्र गिरौ बहुतँमयागप्रवृत्तिदानप्रवृत्त्यादिनानेकपुण्यक्षेत्रदर्शनादिना चातिप्रभूतधनोपार्जनालाभाभ्यां प्रभूतपुण्यक्रयसंभवाभ्यां च मथुरायामुपार्जितं लब्धं च धनमुत्से च क्रीतं संभूतं च पुण्यं न स्मरन्ति ।। शंसन्ति नादेयमिवाशु नादेया राष्ट्रिय राष्ट्रियवच्च सम्यक् । ता रत्नखानीः पथकाः किराता इहाश्मकाकर्षकशिल्पिकानाम् ॥५३॥ ५३. इहार्बुदे पथकाः पथि कुशलाः किराता अश्मकाकर्षकशिल्पिकानामश्मनि पाषाणकर्मण्याकर्षे रमणे शिल्पे कलाविज्ञाने च कुशलानां सूत्रधारङ्तकारचित्रकारादीनां पुरतस्ताः प्रसिद्धा रत्नखानीर्जातौ जातौ यान्युत्कृष्टानि तानि रत्नानि तेषां खानीराकरॊन्सम्यगवितथमाशु प्रशंसन्ति । अश्मकानां पुर उत्कृष्टी अश्मखानीयू( )तव्यसने १ सी चा xxx प्रभूतया . २ ए धर्माप. ३ एन लोकस्य. ४ बी 'तयोगा'. ५ सी 'हुधा ध'. ६ सी त्रास्तिके. ७ बी तमाया. ८ ए तं पु. ९ सी च न. १० बी ‘त्रकरा. ११ सी °रः स्थाप्र. १२ ए सि. द्धरत्नाखानीपथकाः किराता इहास्मकाकर्षकशिल्पिकानोर्जा. १३ ए रासम्य'. १४ बी सी टाइम' १५ ए नीर्जाद्य. Page #322 -------------------------------------------------------------------------- ________________ न्याश्रयमहाकाव्ये [ कुमारपालः ] नात्यन्तमृणार्तत्वाद्रनाद्यर्थं परिभ्राम्येतामाकर्षकाणां च पुर उत्कृष्टरत्नखौनीः शिल्पिकानां च पुर उत्कृष्टधातुखानीरत्रत्या वर्णयन्तीत्यर्थः । यथा नादेया नयाँ नदीतरणे कुशला नाविका नादेयं लोकस्य निस्तारणादिना नयां कृतं लब्धं क्रीतं संभूतं वा धूनं प्रशंसन्ति । यथा वा राष्ट्रिया राष्ट्ररक्षणादौ कुशला भूपादयो राष्ट्रिय राष्ट्रे लोकपालनादिना कृतं लब्धं क्रीतं संभूतं वा द्रव्यं प्रशंसन्ति || सांवत्सराचफल | सांवत्सरे पर्वणि । इत्यत्र "संवत्सरात्० " [ ९० ] इत्यादिना ॥ हैमनः । हैमन्तः (त) । हैमन्तिक । अत्र " हेमन्ताद्वा तलुक् च " [ ९२ ] इति वाण तत्संनियोगे तलुक् च वा ॥ 43 प्रावृषेण्यः । अत्र " प्रावृष एण्यः " [ ९२ ] इत्येण्यः ॥ २९८ अश्वत्थाम्नः । अत्र “अः स्थाम्नः " [ ६.१.२२ ] इत्यप्रत्ययस्य सिंहजिन । इत्यन्त्राणश्च "स्थाम० " [ ९३ ] इत्यादिना लैब्वा । पक्षे । अश्वमाः ॥ हाजिनम् ॥ माथुरौत्सम् । नादेयम् । राष्ट्रियम् । अत्र " तत्र कृत ० " [ ९४ ] इत्यादिना यथायोगमणादय एयणादयश्च ॥ नादेयाः । राष्ट्रियवत् । इत्यत्र “कुशले " [ ९५] इति यथाविहितं प्रत्ययाः ॥ पथकाः । अत्र “पथोकः " [ ९६ ] इत्यकः ॥ अश्माकर्षक । इत्यत्र " कोइमादेः " [ ९७ ] इति कः ॥ १ एरला. ४ कृष्टं धा. २ बी म्यतमा. १३ बी खानी शि.. ५ ए यतीत्य ६ ए नद्या न०. ७ सी द्यां त ८ बी द्यां क्रीतं ९ ए शलभू. १० ए राष्ट्रैयं. ११ ए पालादि . १२ एन्तः । हेमन्तिकः । अ १३ बी योगोत . १४ए हाजन. १५ ए लुक् च वा । पं. त्थामा । मैं १७ ए 'मण्याद'. १६ बी Page #323 -------------------------------------------------------------------------- ________________ [ है० ६.३.१०१.] षोडशः सर्गः। २९९ कालेयवत्स्रौनवधूषु शारदकेष्विव प्रावृषिकाब्दवृष्टिः । ससिन्धुकापात्करिकापैकर्या च सैन्धवीहाप्सरसो विभान्ति ॥५४॥ ___५४. इहार्बुदेप्सरसो विभान्ति स्वर्गेपि दुर्लभैस्तैस्तैः शाद्वलवनखण्डादिरम्यैः क्रीडास्थानविशेषैर्विशेषितत्वाच्छोभन्ते । काः कास्तत्राह । ससिन्धुका सिन्धौ जाता सिन्धुका नाम देवी तैया युक्तापात्करिकापकरे कचवरे जाताकरिकाख्या देवी तथापकर्यैवंनाच्या देव्या सह सैन्धवी चैवं नाम्नी देवी चेति । यथा सौन्नवधूषु सुन्नदेशजातासु स्त्रीषु कलौ जातं कालेयं कुङ्कुमं वधूरूपादिविशेषेण विशेषितत्वाद्भाति यथा वा शारदकेषु शरदि जातेषु मुद्गविशेषेषु दर्भेषु वा प्रावृषिकाब्दवृष्टिर्व कालजातमेघवृष्टिः फलाापचयविशेषेण विशेषितत्वाद्भाति । एतेनैवं नामायं शैलो रम्यो येनात्र देव्योपि क्रीडन्तीत्युक्तम् । सिन्धुकादीनां देवीनां मिलितानां बहुत्वादप्सरस इत्यत्र बहुवचनम् । यद्वैकस्मिन्नप्यर्थे वाच्येप्सरश्शब्दः स्वभावेन बहुवचनान्त इति बहुवचनम् ॥ सौन्न । कालेय । इत्यत्र "जाते" [ ९८] इति यथाविहितं प्रत्ययाः ॥ प्रावृषिक । इत्यत्र "प्रावृष ईंकः” [ ९९ ] इतीकः ॥ शारंदकेषु । इत्यत्र "नाम्नि." [१०० ] इत्यादिनाकञ् ॥ सिन्धुका । सैन्धवी । अपकरिका । अपैकर्या । इत्यत्र “सिन्धु०" [११] इत्यादिना कोण्च ॥ १ ए °ब्दधृष्टिः. २ए पवार्या. १ बी सी भैः शाडल. २ ए बी न्ते । का का तत्रा'. ३ ए तत्रायु. ४ बी पकारि. ५ सी “देशेषु मुद्ग. ६ सी पु या प्रा. ७ ए °न व. ८ सी इती', ९ सी रदिके. १० बी सीपकार्या. Page #324 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कुमारपालः ] पूर्वाह्नकोसिन्नपराह्नकेन प्रदोषकोवस्करकाईकाभ्याम् । यक्षरमावास्यकपन्थकामावास्यैः सुरः खेलति मूलकश्च ॥ ५५ ॥ ५५. स्पष्टः । किं तु पूर्वाह्नकादीनि नामानि । पूर्वाले जात इत्यादिनिरुक्तिः कार्या ॥ पूर्वाह्नकः । अपराह्नकेन । आकाभ्याम् । मूलकः । प्रदोषकः। अवस्करक । इत्यत्र "पूर्वाह्न." [ १०२ ] इत्यादिनाकः ॥ पन्थक । इत्यत्र “पथः पैन्थ च” [ १०३ ] इत्यकैः पन्थादेशश्च ॥ अमावास्यैः । अमावास्यक । इत्यत्र "अश्व०" [ १०४ ] इत्यादिना-अ-अकौ वा । पक्षे । अ(आ)मावास्यैः ॥ आषाढ्यषाढं बहुलं श्रविष्ठाषाढीयमन्तस्तरु फल्गुनी च । श्राविष्ठयनूराधमिहामरी श्राविष्ठीय ऋच्छत्यथ फाल्गुनं च ॥५६॥ ५६. इहार्बुदेषाढाभिश्चन्द्रयुक्ताभिर्युक्तः कालोषाढास्तासु जातापाढी नामामरी देव्यषाढमषाढासु जातं देवमन्तस्तरु वृक्षखण्डमध्य ऋच्छति क्रीडायै गच्छति । तथा अविष्ठा धनिष्ठासु जातामरी बहुलं कृत्तिकासु जातं देवमृच्छति । तथा फल्गुनी च फल्गुन्योर्जाता चाम - र्याषाढीयं देवमृच्छति । श्राविष्ठी चानूराधमृच्छति । अथ तथा श्राविष्ठीया फाल्गुनं चर्च्छति ।। १ए विष्ठी'. १बी स्पष्टम् । किं. २ ए दीनां ना. ३ सी दिनिरु. ४ सी पन्था. ५ ए कः पन्थः प. ६ बी पथादे'. ७ बी युक्तका. ८ सी लोप्यषा. ९ बी देव्याषाढमाषाढा. १०बी क्षषण्ड', ११ सी धासु. Page #325 -------------------------------------------------------------------------- ________________ [है. ६.३.१०५.] षोडशः सर्गः। ३०१ पुष्योत्र स खातिविशाखहस्ताः सरैवतौ तिष्यपुनर्वसू च । सरोहिणी रेवतरोहिणौ च चित्रः सचैत्रः खचरा रमन्ते ५७ ५७. स्पष्टम् । किं तु स प्रसिद्धः पुष्यः । पुष्यादीनि नामानि ॥ चित्रा च रेवत्यथ रोहिणी च माघाश्विनौ कृत्तिककार्तिकौ च । गोस्थानगोशालकवत्सशाला नृपा असिध्यन्खरशालयुक्ताः॥५८॥ ५८. स्पष्टम् । किं तु गवां शाला गोशालं "सेनाशाला.” इत्यादिना क्लीवता। तत्र गोशालायां वा देशे जातो गोशालोज्ञातो गोशालो गोशालकः ॥ स वात्सशालोमुमुमासमानोदर्य ससोदर्य इयाय गूढः। कलापकाश्वत्थकमासिकं नु श्रीमातुरचर्चा क्षितिपः प्रदातुम् ॥५९॥ ५९. संसोदर्यः सहोदरेण युक्तः स प्रसिद्धो वत्सशाले वत्सशालायों वा देशे जातो वात्सशालो नाम क्षितिपो गूढः परराष्ट्रप्रवेशेन शत्रुभयात्प्रच्छन्नः सन्नुमासमानोदर्यं गौर्याः सहोदरममुमबुंदमियायाययौ । इण् धातुराङ विनाप्यागमनेर्थे दृश्यते । किं कर्तुम् । श्रीमातुर्लक्ष्मीदेव्या अर्चा प्रदातुम् । उत्प्रेक्ष्यते । कलापकाश्वत्थकमासिकं नु । यस्मिन्काले मयूराः केदारा इक्षवश्व कलापिनः स्युः स कालस्तत्साहचर्याकलापी तत्र देयमणं कलापकं तथा यस्मिन्कालेश्वत्थाः फलन्ति १ बी शाषह. २ ए सी हस्ता सौ. ३ बी सरेव. ४ सी सरोहिणो रे. ५ बी हिणै रे'. ६ ए तरौहि°. ७ ए सी कृत्तिक. ८ बी पान्ससि. ९ बी 'य गाढः. १ ए सी पुष्य । पु. २ बी पुष्फादी. ३ सीता । त्यत्र. ४ बीससौंद. ५ सी यां दे'. ६ एशे तो. सी शे वा जा. ७ बी र उपरा. ८ पत्र: मा. ९सी प्रेक्षते. १० बी "त्यकामा . ११ सीनः स्युस्त. Page #326 -------------------------------------------------------------------------- ________________ ३०२ व्याश्रयमहाकाव्ये [कुमारपालः] स कालोश्वत्थफलसहचरितोश्वत्थस्तत्र देयमृणमश्वत्थकं तथा मासे देयमृणं मासिकं समाहारद्वन्द्वे तदिव ॥ न गृष्मकं यावबुसक्यवनोमाव्यासकं नैषमकं न चापि । नाप्यावराचं समकं जनानामस्योपकण्ठेखिलधातुखानेः॥६०॥ ६०. अस्यार्बुदस्योपकण्ठे समीपे वर्तमानानां जनानी श्रेष्मक ग्रीष्मे देयमणं नास्ति । तथा यस्मिन्काले यवानां बुसं स्यात्स कालो येवबुसस्तत्र देयमृणं यवबुसकं तस्य भावो यावबुसक्यं तदस्यास्ति यावबुसक्यवद्यवबुसकमृणमित्यर्थः । नास्ति । तथोमाव्यासकमुमा व्यस्यन्ते यस्मिन्स काल उमाव्यासस्तत्र देयमृणं च नास्ति । न चाध्यैषमकमस्मिन्संवत्सरे देयमृणमस्ति । तथावराद्यं समकमवरा समा संवत्सरोवरसमा समाया अवरत्वमित्यवरसमं वा तत्र देयमणं नाप्यस्ति । यतः । किंभूतस्य । अखिला धातवः स्वर्णाद्या यासु ताः खानय आकरा यत्र तस्य ॥ अस्तापरप्राक्समकांग्रहायणकाः श्रियो मातुरुपेत्य लोकाः । फलानि सांवत्सरिकाणि दान्याः पर्वेह सांवत्सरिक दिशन्ति ६१ ६१. लोका उपेत्य दूरादागत्येहार्बुदे श्रियो मातुः सांवत्सरिक संवत्सरे देयमृणं पर्व यात्रोत्सवं दिशन्ति देति कुर्वन्तीत्यर्थः । यतः। किंभूताः । अस्ते श्रीदेव्यैव क्षिप्त आपरप्राक्समकमपरसमायामपरसमे __ १ ए मान्यास . २ ए °खानो । अ. सी खाने । अ. ३ बी काग्राहय. ४ बी लाणि सां. १ बी मारो दे'. सी मासि दे°. २ बी ण यवबुसकं तस्थ. ३ ए नां ग्रिष्म'. ४ एयबु. ५ ए बी यतद्य. ६ ए बी स्मिन्काल, ७ सी प्यैक. ८ ए °कस्मि. ९ ए प्यसि । य. १० ए द्याया:सु. ११ ए त्ये श्रि. १२ सी दन्ति कु. १३ ए सी वतीत्य. Page #327 -------------------------------------------------------------------------- ________________ [है० ६.३.१०५.] षोडशः सर्गः। ३०३ वा देयमाग्रहायणकमाग्रहायण्यां मार्गशीर्ध्या देयं च ऋणे येषां ते तथा। यतः। कीदृश्याः श्रियः। फलानि धनधान्यलाभादीनि दाव्याः। किंभूतानि । सांवत्सरिकाणि लोकैः सांवत्सरिकपर्वणाराधितत्वेन लोकानामवश्यं देयत्वेन संवत्सरे लक्ष्म्या ऋणभूतानि देयानि ॥ फलं च सांवत्सरकं प्रदायी पर्वेव मेमुं निकषैष देशः। द्राक्छारदेनोदलिताग्रहायणिको भृशं शालियवेन भाति॥१२॥ ६२. हे राजन्नमुमबुंदं निकास्य समीप एष प्रत्यक्षो देशश्च शालियवेन शालिभिर्यवैश्च कृत्वा भृशमत्यर्थं भाति । कीदृशा । शारदेन शरदि पच्यन्ते ते शारदाः शालयस्तथा शरद्युप्ताः शारदा यवाः समाहारद्वन्द्वे "स्थादावसंख्येयः" [ ३. १. ११९. ] इत्येकशेषे शारदं तेन । कीहक्सन् । सांवत्सरकं संवत्सरे देयमृणं पर्वेव श्रीदेव्युत्सवमिव फलं लक्षसंख्यराजग्राह्यभागद्रव्यादि मे मम विक्रमसिंहस्य प्रदायी । एतद्देशप्रदत्तेन द्रव्येण हि सांवत्सरकं पर्व श्रीदेव्या मया प्रतिवर्ष क्रियतेतश्च तत्पर्वणोनेन प्रतिवर्ष करणीयत्वादृणभूतं तद्यथासौ ददाति तथा फलमप्यनेकधनधान्यादि दददित्यर्थः । अत एव द्रागुदलितं विनाशितमाग्रहायणिकमाग्रहायण्यां देयमृणं येनार्थान्मम स तथा॥ ग्राम्या अमी हैमनवाससस्त्वेक्षन्तेनुवासन्ति महर्द्धयोनैः । आश्वात्परस्सिन्युजकैश्च वासन्तकैश्च वासन्तविलक्षणैश्च ॥६३॥ ६३. प्रस्तावादबार्बुदेनुवासन्ति वसन्ते पुष्प(ष्य?)न्ति १ बी त्सरिकं. २ ए बी पैक दे'. ३ ए सी द्राक् शार. १ए ऋमण. २ सी षाद्य स. ३ बी त्सरिकं. ४ ए ए द्रा. ५ बी द्राग्दलि. ६ बी तमग्रेहा. ७ सी यण्यां. ८ बी 'माग्राहा. Page #328 -------------------------------------------------------------------------- ________________ ३०४ ब्याश्रयमहाकाव्ये [कुमारपालः] वासन्त्यः कुन्दलतास्तासां समीपे वर्तमाना अमी प्रत्यक्षा ग्राम्यास्त्वा त्वामीक्षन्ते कौतुकात्पश्यन्ति । किंभूताः । हैमनानि स्थौल्यनिबिडत्वादिना हेमन्ते साधूनि वासांसि येषां ते तथान्नैर्धान्यैर्महर्द्धयः। किंभूतैः । आश्वात्परस्मिन्युजकैश्वाश्वयुजकैश्चाश्विनीपर्यायोश्वयुगाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमास्याश्वयुजी। यद्यप्यन्त्र पौर्णमासीत्यस्य साक्षादप्रयुक्त. त्वादण्लोपः प्राप्नोति तथापि चैत्रीत्यादिज्ञापकाद् "आश्वयुज्या अक" [६. ३. ११९] इति ज्ञापकाच्च पौर्णमास्यां वाच्यायां लोपो न स्यात् । तस्यामुप्तैश्च तथा वासन्ति(न्त?)कैश्च वसन्त उप्तैश्च । तथा वासन्तविलक्षणैश्च वसन्त उप्तेभ्य इतरैश्च ॥ योग्रैष्मसौष्मकसयभूम्योर्विप्रैणयो शिकयोश्च यो वा । अस्यान्यशैलस्य च तं विशेष प्रचक्षते राष्ट्रियदिश्यमुख्याः ॥६४॥ ६४. राष्ट्रियदिश्यमुख्या राष्ट्रियेषु राष्ट्रे देशे भवेषु दिश्येषु च सर्व दिग्भवेषु लोकेषु मध्ये मुख आदौ भवा मुख्याः श्रेष्ठा अस्यार्बुदस्यान्यशैलेंस्य च तं विशेष भेदं प्रचक्षते यः शावलत्वादिकृतो विशेषो. प्रैष्मसप्रैष्मकसस्यभूम्योगी(प्री)ष्म उप्तानि प्रैष्माणि सस्यानि न विद्यन्ते प्रैष्माण्यत्रागृष्मो विरोधेत्र नम्। तेन प्रीष्मर्तुविरोधी यो वर्षर्तुस्तत्रत्यसस्यान्वितो देशस्तथा प्रैष्मकैः सहास्ति यः स सौष्मको देशोग्रैष्मंश्च १ए °स्य तं. १ ए बी 'त्यक्ष्या ग्रा'. २ बी मीक्ष्यन्ते. ३ ए थान्यैर्धा'. ४ बी कैश्वाश्चि'. ५ बी पौर्णिमा ..६ बी °दल्लोपः. ७ ए त्रीत्यदि'. ८ ए च पूर्ण. ९ ए सी सन्तिवि. १० ए °लस्यो च. ११ सी कशस्य'. १२ ए भूम्यो 4. १३ सी णि शस्या. १४ बी यते |. १५ ए न त्रैष्म. १६ सी 'त्यदेशान्वि. १७ सी मकश्च. Page #329 -------------------------------------------------------------------------- ________________ [ है० ६.३.१०५.] षोडशः सर्गः। ३०५ संगृष्मकश्चेति सामान्येन द्वन्दं कृत्वा ततो विशेषविवक्षया स्त्रीत्वेप्रैष्मसप्रैष्मके ये सस्यभूमी तयोर्वर्षाकालग्रीष्मकालसस्यभूम्योरस्ति यो माधुर्यव्यक्ततादिकृतो विशेषो विप्रैणयोर्द्विजहरिणविशेषयोश्च स्यात् । कीदृशोः सतोः । नैशिकयोर्निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासो नैशिको द्विजस्तथा निशायां व्याहरति नैशिक एणो ईन्द्रे “स्यादावसंख्येयः' [ ३. १. ११९ ] इत्येकशेषे नैशिकौ । तयोः ।। गोविन्दपद्येव पुरोस्ति वर्णासैषांनुदक्येव सरिनिषेव्या । माध्यंदिना सानुमतोय मध्यंदिनाम्बुजा माध्यमकैरवा च॥६५॥ ६५. अस्य सानुमतोर्बुदस्य माध्यंदिना मध्ये भवैषा प्रत्यक्षा वसी वनौसेति नाम्ना प्रसिद्धा सरित्पुरोस्ति गोविन्दपद्येव पादे भवा पद्या गोविन्दस्य पद्या गोविन्दपद्या गङ्गा सौ यथा पुरोस्ति । किंभूतौँ । मध्यंदिनानि मध्ये भवान्यम्बुजानि यस्यां सा तथा माध्यमानि मध्ये भवानि कैरवाणि यस्यां सात एवानुदक्येवारजस्वला स्त्रीव निषेव्या लोकैः सेव्या ॥ द्राग्मध्यमीयाश्मचये स्खलन्त्योङ्गुलीयवत्वापि विभान्ति वीच्यः। कचिट्टवर्गीयवदत्र जिह्वामूलीयवत्कापि च वारिवाः ॥ ६६ ॥ ६६. अत्र वर्णासानद्यां वारिवा वारिवर्गे जलौघे भवा वीच्यः कल्लोलाः कापि प्रदेशेङ्गुलीयवन्मुद्रिकाकारा भान्ति कचिच्च टवर्गीयवट्ट१ ए णास्तेषा'. २ बी पावदुक्ये. १ बी समग्रै'. २ ए न्ये द. ३ सी ये शस्य. ४ ए °लग्रैष्म’. ५ बी भूमौरास्ति. ६ ए सी स्ति तथा यो. ७ बी °सतो . सी °सतोनिशि. ८ ए न सा. ९ बी द्वन्द्वं स्याद्याव. १० बी शिके । त. ११ सी °सा बना. १२ ए 'नाशेति'. १३ ए सा पु. १४ बीता । माध्यं. १५ ए मध्यदि. १६ बी वामुदक्योवा. १७ बी अव. Page #330 -------------------------------------------------------------------------- ________________ ३०६ व्याश्रयमहाकाव्ये [कुमारपालः] वर्गे भवाष्टवर्गीयाष्टठडढणास्तदाकारा भान्ति । कापि च जिह्वामूलीयवद्वाकारवर्णाकारा भान्ति । यतो मध्यमीयाश्मचैये नदीमध्यभवे शिलौघे द्राक्स्खलन्त्यः ॥ सुरेभवर्गीयगजाः सुराश्ववर्गीणवाहाः पृतनास्तटेस्याः । अर्हन्त्यवास्तेयसकालशेयदातेयघोषे तव विश्रमं तत् ॥ ६७ ॥ ६७. तत्तस्माद्धेतोहे राजंस्तव पृतनाः सेना अस्या वर्णासानद्यास्तटे विश्रममर्हन्ति । कीदृश्यः । सुरेभवर्गीया ऐरावणपक्षे भवा ऐरावणतुल्या इत्यर्थः । गजा यासु तोः । तथा सुराश्ववर्गीणा उच्चैःश्रवस्तुल्या वाहा अश्वा यासु ताः। यतः। किंभूते तटे। अविद्यमानं वास्तेयं वस्तौ पुरीषनिर्गमरन्ध्रे भवं पुरीषं यत्र तदवास्तेयम् । एतेन पावित्र्योक्तिः । अत एव कलश्यां घटे भवः कालशेयस्तथा हतौ खल्ले भवो दार्तेयो द्वन्द्वे कालशेयदातेयौ यौ घोषौ जलभरणोत्थौ शब्दौ ताभ्यां सहास्ति यत्तत्तथा । एतेन नदीजलस्य पेयत्वोक्तिः । विशेषणकर्मधारयेवास्तेयसकालशेयदातेयघोषं तस्मिन् ॥ आहेयभोगोपमहस्तहस्तित्रैवेयदामप्रतिबन्धपात्रम् । सन्त्वद्रिकौक्षेयमहीरुहः कुम्भास्तेयपङ्कारुणिताग्रशाखाः॥६८॥ ६८. कुक्षौ मध्ये भवाः कौक्षयों अद्रेरर्बुदस्य कौलेया ये महीरुहो वृक्षास्ते सन्तु । कथंभूताः । अहौ भव आहेयो यो भोगः कायस्तेनोपमा दीर्घत्ववक्रत्वादिना सादृश्यं येषां ते तथा हस्ताः शुण्डा येषां ते तथा ये हस्तिनस्तेषां ग्रैवेयाणि प्रीवासु भवानि यानि दामानि १ ए नातटे'. १ए टटगणा. २ एर्णा भा'. ३ ए°च न. ४ ए ऐण'. ५ ए सी 'ताः । सु. ६ ए सी यं वास्तौ. ७ ए °न पवि. ८बी तैययौ. ९ बी यत्र तत्तथा. १० सी लस्यापे'. ११ बी मध्यभ. १२ ए °या आदे. Page #331 -------------------------------------------------------------------------- ________________ [ है० ६.३.१०५.] षोडशः सर्गः। ३०७ बन्धनशृङ्खलास्तैर्यः प्रतिबन्धस्तस्य पात्रं स्थानम् । किंभूताः सन्तः । अस्ति विद्यमाने मदेङ्कुशप्रहारोत्थेसृजि वा भव आस्तेयो यः पङ्कः स आस्तेयपङ्को रजःपातादिना संजातो मदस्य रक्तस्य वा कर्दमः कुम्भेषु य था(आ)स्तेयपङ्कस्तेनारुणिताः कुम्भकण्डूयनेन रक्तीकृता अग्रशाखाः शाखाग्राणि येषां ते तथा ॥ श्री|वहाराहरदोस्तु चातुर्मासी नु गाम्भीर्यमनस्क पर्व । अदैव्यबाह्ये त्वयि देव चातुर्मास्यप्रियाणां क्षितिपाञ्चजन्येट् ६९ ६९. हे श्रीप्रैवहार श्रियः साम्राज्यलक्ष्म्या अलंकारकत्वाद्रीवाभवहारतुल्य तथा गम्भीरेषु दुरवगाहेषु वस्तुषु भवं गाम्भीर्यं मनो यस्य हे गाम्भीर्यमनस्क दुरवगाहत्वेन निश्चेतुमशक्येष्वपि कार्येषु निश्चायिकाबुद्धे तथा चतुर्पु मासेषु भवानि चातुर्मास्यानि यज्ञकर्माणि प्रियाणि येषां ते तेषां चतुर्णामाश्रमाणां देव रक्षकत्वात्स्वामिंस्तथा हे क्षितिपा चजन्येद् ऍथिव्यां पालकत्वाद्विष्णुतुल्य त्वयि सत्यदोद्यतनमहर्दिनं पर्वास्तु त्वदावासनिकया महानन्दहेतुत्वान्महोत्सवरूपं भवतु । यतः । किंभूते त्वयि । अदैव्यबाह्ये देवेषु भवा दैव्या देवा एवं तेभ्यो बाह्यो बहिर्भूतो न तथा तस्मिन रूपादिना देवतुल्य इत्यर्थः । चातुर्मासी नु यथा चतुर्यु मासेषु भवा चातुर्मास्याषाढी कार्तिकी फाल्गुनी वा पूर्णिमा पर्वदिनं भवति ॥ १ एवं । आदैयबाह्ये. २ सी दैवबा. १ सी पु था. २ बी ग्रेवेयहां. ३ बी सी षां तेषां. ४ ए देवा र. ५ बी रक. ६ बीञ्चयज्ञेद. ७ बी सी पृथ्व्यां पा. ८ वी समिक'. ९ ए °न्दत्वा. १० ए भूतैः । त्वद्यदै'. ११ ए धेषु दे°. १२ ए सी एते'. १३ बी °न् कूपा, १४ ए °स्याखाढी. Page #332 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः ] श्राविष्टीया । श्रविष्ठा । आषाढीयम् । अपाढम् । अत्र “ श्रविष्ठा ० " [१०५ ] इत्यादिना नानीय अश्व || अणमपीच्छन्त्येके । श्राविष्टी आपाढी ॥ ३०८ फा (फ) ल्गुनी । इत्यत्र “ फल्गुन्याष्टः " [ १०६ ] इति टः ॥ अणमपीच्छ• न्त्येके | फाल्गुनम् ॥ 1 बहुलम् । अनूराधम् । पुष्यार्थ । पुष्यः तिष्य । पुनर्वसू । हस्ताः । विशाख स्वाति । इत्यत्र "बहुल० " [ १०७ ] इत्यादिना नाम्नि भाणो लुप् ॥ चित्रा | रेवती । रोहिणी । इत्यत्र " चित्रा ० " [ १०८ ] इत्यादिना लुप् ॥ स्त्रियामिति किम् । चैत्रः । रैवतौ । रोहिणौ ॥ पुंस्येषां विकल्प इत्येके । चित्रः । रेवत । रोहिणौ ॥ 1 कृत्तिक कार्तिक । अत्र विकल्पेन || अश्विनौ । अत्र नित्यम् । “बहुलमन्येभ्यः " [ १०९ ] इति भाणो बहुलं लुप् ॥ क्वचिन्न स्यात् । माघ ॥ गोस्थान । गोशाल । खरशाल । इत्यत्र " स्थानान्त०” [ ११० • ] इत्यादिना लुप् ॥ वत्सशालाः चात्सशालः । अत्र " वत्सशालाद्वा" [ ११ ] इति प्रत्ययस्य लुब्बा ॥ 70 सोदर्यः । समानोदर्यम् । एतौ " सोदर्य ०" [११२] इत्यादिना निपात्यैौ ॥ मासिकम् । अत्र “काला ० " [ ११३ ] इत्यादिना यथाविहितं कालेक‍ ॥ कलापकाश्वत्थक । यावबुसक्य | उमाव्यासकम् । ऐषमकम् । अत्र " कलापि ० " [ ११४ ] इत्यादिना अकः ॥ ग्रैष्मकम् । आवरसमकम् । अत्र “ ग्रीष्म० " [ ११५ ] इत्यादिनाकन् ॥ अपरसमादपीच्छन्त्येके । आपरसमेकः ॥ १२ सांवत्सरिकाणि फलानि । सांवत्सरिकं पर्व | सांवत्सरकं फलं पर्वेव ॥ औग्र १ए या । श्रावि. २ ए सी 'म् । आषा, ३ बी 'ध्यार्थः । पु सू: । ह 1 ५ बी सी शाप | वा. ६ बी 'लु'. ७ बीसी ८ ए बी 'ब्वा । सौद ९ ए सी दर्य । स. १० ए बी तो सौद. सी मकः । सां. १२ ए आग्राहय'. ४ बी वास'. ११ ए Page #333 -------------------------------------------------------------------------- ________________ [ है० ६.३.१२९. ] षोडशः सर्गः । ३०९ हायणिकः । आग्रहायणकाः । अत्र "संवत्सर०' [ ११६] इत्यादिना-इकण् अकञ्च।। हैमन । वासन्ति । शारदेन शालिना । इत्यत्र “साधु०' [ ११७ ] इत्यादिना यथाविहितमृत्वण ॥ शारदेन यवेन । इत्यत्र "उप्ते' [ ११८ ] इति यथाविहितमृत्वण ॥ आश्वयुजकैः । अत्र “आश्वयुज्या अकञ्" [ ११९ ] इत्यकञ् ॥ प्मैक । अप्रैष्म । वासन्तकैः । वासन्त । इत्यत्रै “ग्रीष्म०" [ १२० ] इत्यादिना वाकञ् ॥ नैशिकयोर्विप्रैणयोः । अन "च्याहरति मृगे" [ १२१ ] इति “जयिनि च" [ १२२ ] इति च यथाविहितं कालेकण् ॥ राष्ट्रिय । ग्राम्याः । इत्यत्र "भवे" [ १२३ ] इति यथाविहितं प्रत्ययाः ॥ दिश्य । मुख्याः ॥ देहांश । पद्या । इत्यत्र “दिगादि०" [ १२४ ] इत्यादिना यः॥ उर्दक्या । इत्यत्र "नाग्नि०” [ १२५ ] इत्यादिना यः ॥ माध्यंदिना । माध्यमा(म)। मध्यमीय । इत्यत्र "मध्याद्' [ १२६] इत्यादिना दिनण्-ण-ईयास्तत्संनियोगे मागमश्च ॥ अन्ये तु दिनं णितं नेच्छन्ति । मध्यंदिन ॥ जिह्वामूलीय । अङ्गुलीय । इत्यत्र "जिह्वामूल." [१२७] इत्यादिना-ईयः ॥ चानुकष्टस्य मध्यस्येये मध्यीय इत्युदाहरणं स्वयं ज्ञेयम् ॥ टवर्गीय । इत्यत्र “वर्गान्तात्" [ १२८ ] इतीयः ॥ सुराश्ववर्गीण । वारिवर्याः । सुरेभवर्गीय । इत्यत्र “ईन.” [१२९] इत्यादिना-ईन-य-ईयाः ॥ अशब्द इति किम् । टवर्गीय ॥ १ ए "ज । अ. २ सी मकः । अं. ३ सी त्र ग्रैष्म'. ४ बी ञ् । नैशि. ५ ए मुख्या । दे'. ६ ए दकेत्य'. ७ वी ध्य । म. ८ बी नाण. ९ ए ली। अं. १० ए मूलीत्यादिना-इयः. ११ ए मध्ययेत्यु. १२ ए रेभिव'. Page #334 -------------------------------------------------------------------------- ________________ ३१० व्याश्रयमहाकाव्ये [कुमारपाल:] दार्तेय । कौ?य । कालशेय । वास्तेय । आहेय । इत्यत्र “दृति०" [१३० ] इत्यादिना-एयण ॥ आस्तेय । इति "आस्तेयम्' [ १३१ ] इत्यनेन निपात्यम् ॥ ग्रैवै । ग्रैवेय । इत्यत्र “ग्रीवा तोच" [ १३२ ] इति-अणेयणौ ॥ चातुर्मासी । इत्यत्र “चतुर्मासान्नाम्नि" [ १३३ ] इत्यण् ॥ चातुर्मास्य । इत्यत्र “यज्ञे ञ्यः' [ १३४ ] इति ज्यः ॥ गाम्भीर्य । पाञ्चजन्य । बाटे । दैव्य । इत्यत्र “गम्भीर०" [ १३५ ] इत्यादिना ज्यः ॥ अद्यानुपथ्यैर्गिरिपारिमुख्यैहैरिवान्तःपुरिकैः स्थुलाय्यैः । स्थित्वा प्रयातासि जयाय नः पारिग्रामिकैर्विप्रवरैः कृताशीः ७० ७०. हे राजंस्त्वं जयाय प्रयातासि प्रयास्यसि । कीक्सन् । वि. प्रवरैर्द्विजमुख्यैः कृताशीविहितयात्रामङ्गलः । किंभूतैः। पारिग्रामिकैः परिर्वर्जनार्थो ग्रामेभ्यः परि परिग्रामम् “पर्यपाङ्" [ ३. १. ३२] इत्यादिनाव्ययीभावः । परिग्रामे ग्रामवेज नगरादौ भवैः । एतेन सर्वविद्यासु कौशलमुक्तम्। किं कृत्वा प्रयातासि । अद्य नोस्माकं स्थुलाय्यैः श्रेष्ठगुप्यद्गुरुभिः(?) करणैः स्थिताः(तः ?) स्थुलाग्र्येषु स्थित्वेत्यर्थः । किंभूतैः । आनुपथ्यैः पथः समीपमनुपथं तत्र भवैस्तथा गिरिपारिमुख्यैः परितः सर्वतो मुखं परिमुखं “परिमुखादेरव्ययीभावात्' [ ६. ३. १३६ ] इति वचनादेवाव्ययीभावो वर्जनाओं वा परिः । “पर्यपाङ्" । [३. १. ३२] इत्यादिनाव्ययीभावः। परिमुखे भवानि पारिमुख्यानि गिरेरर्बुदस्य पा १ बी पारमु. २ बी लागः । स्थि'. ३ ए त्या प्रिया'. १ए कालेश. २ ए ग्रैवं । गै'. ३ एव चातु. ४ एर्मास । ई. ५ बी ह्ये । देव्य. ६ बीच गाम्भी. ७ एम् । परि परिग्रामम् । प. ८ बी 'रिमुखे. ९ सी वर्जन. १० सी के स्थला. ११ ए देव्यव्य. Page #335 -------------------------------------------------------------------------- ________________ [है० ६.३.१३६.] षोडशः सर्गः। ३११ रिमुख्यानि तैरतिबाहुल्येन गिरेः सर्वमुखेषु भवैर्लोकारोहाद्यर्थं गिरिमुखं पद्यां वर्जयित्वा भवैर्वेत्यर्थः। तथान्तःपुरिकैः पुरस्यान्तनगरमध्यभागे भवैगुहैरिव विस्तीर्णत्वस्वर्णकलशोल्लोचैचित्रपताकाद्युपेतत्वादिना नगरगर्भस्थधवलगृहतुल्यैरित्यर्थः ॥ अथावसत्तत्र चमूः सधान्यानुग्रामिकक्षेत्रभुवोभिरक्षन् । दृशौपकर्णिक्य ऋजूल्लसन्त्यौपजानुकोद्दामभुजो नरेन्द्रः॥७१॥ ७१. अथ नरेन्द्रस्तत्र वर्णासातटेवसत् । कीदृक् । औपजानुको प्रलम्बत्वाजान्वोः समीपे प्रायेण भवावुद्दामौ भुजौ यस्य सः । तथा सधान्या सस्याढ्यानुयामिकी ग्रामसमीपे भवा या क्षेत्रभूस्तस्याः सकाशाञ्चमूंरभिरक्षन्धान्यविनाशाभावाय निवर्तयन्सन् । कया कृत्वा । दृशा दृष्टया । कीदृशा । औपकर्णिक्यातिविस्तीर्णत्वेन कर्णसमीपे प्रायेण भवया तथा ऋजूल्लसन्त्या कोपादिविकाराभावेनाकुटिलं यथा स्यादेवं रक्षासंज्ञार्थमू:भवन्या ॥ रिरंसुमन्तःपुरिकादिलोकमस्यो(स्यौ)पनीविक्य ऋजुस्रजाथ । ज्ञात्वेव वन्यास्वगकर्णिकासु ललाटिकेवर्तव आविरासन् ॥७२॥ ___७२. अथर्तवो वसन्ताद्याः सर्वेप्याविरासन् । कीर्दशः । अगस्यार्बुदस्य विभूषकत्वात्कर्णिकासु कर्णाभरणतुल्यासु वन्यासु वनानां समूहेषु ललाटिकेव शोभाहेतुत्वाल्ललाटमण्डनतुल्याः । ललाटिकापि कर्णिकासु मध्ये शोभाविशेषाप्त्याविर्भवति । किं कृत्वेवाविरासन् । १ बी णिक्या ऋ°. २ बी सन्त्योप. ३ बी रंशुम. ४ सी °सु लाला. ५ ए बी केवात. १ बी गिरेमु. २ बी चविचि° सी चप'. ३ बी ना नाग. ४ बी यस्या सः. ५ बी 'मूभि. ६ बी दृष्टयाः । कीदृश्योप. ७ वी रक्ष्यासं. ८ ए दृशोस्या. ९ सी तुल्या । ल. Page #336 -------------------------------------------------------------------------- ________________ ३१२ घ्याश्रयमहाकाव्ये [कुमारपालः] अस्य कुमारपालस्यान्तःपुरिकादिलोकमन्तःपुर एकपुरुषपरिग्रहे स्त्रीसमूह उपचारात्तन्निवासे वा भवा आ(अ)न्तःपुरिका राज्यस्तत्प्रभृतिस्त्रीलोकं ज्ञात्वेव । किंभूतम् । औपनीविक्या नीवीसमीपे प्रायेण भवया ऋजुस्रजा सरलपुष्पमालया रिरंसुम् ॥ पारिमुख्यैः । आनुपथ्यैः । इत्यत्र “परि०" [ १३६ ] इत्यादिना ज्यः ॥ आन्तःपुरिकैः । अत्र “अन्तः०" [ १३७ ] इत्यादिनेकण् ॥ पारिग्रामिकैः । आनुग्रामिक । इत्यत्र “पर्यनोमात्" [ १३८ ] इतीकण् ॥ औपजानुक । औपनीविक्या । औपकणिक (क्या)। इत्यत्र “उपाजानु०" [ १३९ ] इत्यादिना-इकण् ॥ अन्तःपुरिका । इत्यत्र "रूढौ०" [ १४० ] इत्यादिनेकः ॥ कर्णिकासु । ललाटिका । इत्यत्र “कर्ण०" [ १४१ ] इत्यादिना कल ॥ अथ वसन्तर्तुमारभ्य सर्वर्तनामाविर्भावं वर्णयति । पिकोथ कााचिकपाञ्चहोतृकतार्किकाख्यातिकसांहितेषु । विघ्नो मुनीनां सहवाजपेयिकेषु व्यकूजन्नवचूतमत्तः ॥ ७३ ॥ ७३. अथ पिको व्यकूजव्यक्तं शब्दमकरोत् । कीडक्सन् । मुनीनां विघ्नः स्मरोद्दीपकत्वेनोन्मनीकारकत्वादन्तरायभूतः । केपु विषये[पु] । कार्तार्चिकपाञ्चहोतृकतार्किकाख्यातिकसाहितेषु कृतां तथा ऋचां मत्रविशेषाणां तथा पञ्चसु होतृषु भव इत्यणो लुपि पञ्चहोता ग्रन्थभेदस्तस्य तथा तर्काख्यातसंहितानां व्याख्यानानि यद्वा कृतादिषु भवानि व्याख्यानानि तेषु । किंभूतेषु । सह वाजपेयिकेषु वाजपेयस्य यज्ञस्य व्याख्यानं तत्र भवं वाजपेयिकं तेन युक्तेषु । यतः कीदृक् । नवचूतमत्तः प्रत्यग्राम्रफलास्वादनेन मत्तः ॥ १ बी जुश्रजा. २ बी शुम्. ३ बी नोग्रामा'. ४ बी ये कर्ता'. ५ बी कृदादिपु व्या . ६ बी सी °स्य व्या. ७ सी पेयकं, ८ एयिकां ते. ९ सी फलस्वा. Page #337 -------------------------------------------------------------------------- ________________ [ है० ६.३.१४५. ] षोडशः सर्गः । कीर्त । इत्यत्र “तस्य०” [ १४२ ] इत्यादिना यथाविहितमण् ॥ आख्यातिक । इत्यत्र “प्राय: ०" [ १४३] इत्यादिनेकन् ॥ प्रायोग्रहणात्कचिश्न स्यात् । सांहितेषु ॥ आर्चिक । ऋकारान्त । पाञ्चहोतृक । द्विस्वर । तार्किक । याग । वाजपेयकेषु । अत्र “ऋगृद्०” [ १४४ ] इत्यादिनेकण् ॥ वासिष्ट (ष्ठि) काध्यायकृते पुरोडाशंके पुरोडाशकि तिष्ठ टीके । क्षणो मुनिष्वप्ययमात्मयोनेर्वसन्त इत्यूच इवालिनादैः ॥ ७४ ॥ ७४. इतीवेदमिव वसन्तोलिनादैरूचे । तदेवाह । वसिष्ठका - ध्यायकृत उपचारार्द्धसिष्ठेनोको मन्त्रग्रन्थोपि वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा योध्यायस्तत्र मध्ये कृते हे पुरोडाशिके पुरोडाशाः पिष्टपिण्डास्तैः सहचरितो मत्रः पुरोडाशस्तस्य व्याख्यानानि तत्र भवे वा टीके निरन्तरव्याख्ये त्वं तिष्ठ । तथा हे पुरोडाशिकि त्वमपि तिष्ठ या वासिष्ठिकव्याख्याध्यायमध्ये कृता पुरोडाशिका टीकास्ति या चान्या hava पुरोडाशक टीकास्ति साप्यधुना मुन्यादिलोकानां धर्मकर्मणि व्यापारणरूपौत्स्वव्यापारान्निवर्ततामित्यर्थः । यतो मुनिष्वपि विषय आत्मयोनेः कामस्यायं क्षणः समयोस्ति यतो युष्मदुत्पाद्य धर्मपरिणामोच्छेदकः कामोधुना मुनिष्वपि व्यजृम्भतेत्यर्थः ॥ १० ३१३ 99 १ सी वाशिष्ट २ बी शिकि. ३ ए 'नादौ । इतीवेदमिव वसन्तोलिनादैः । इ. १ ए बी कार्तिकेय'. २ बी । अधिक. सी पु । अचि. ३ सी ऋग् ३. ४ सी वाशिष्ठका ५ ए राद्विसि ६ सी द्वशिष्टेनो ७ ए 'ख्या नेस्त'. ८ रोशि ९ए ख्यानि १० ए रोशि ११ बी की टिका १२ सी 'र'. १३ सी पावस्या नु कस्मिं. ७७ लोकपर्यन्तं ग्रन्थो नास्ति १४ बी प. १५ बी म्भत इत्य. O • ४० Page #338 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः ] छन्दस्यशैक्षायनाने नो पौरोडाशिकं वा जगुरौत्सशिष्याः । पैतृव्यकाचार्य कभीमुचस्तु खैरं विजहुर्वकुलावलोकात् ॥ ७५ ॥ ३१४ 3 ७५. औत्सशिष्या औत्साः पाठार्थमुत्सदेशादर्बुद आगतीरछात्रा न जगू रागविशेषपूर्वं न पेठः । कान् । छन्दस्यशैक्षार्गयनान् छन्दसो वेदस्य शिक्षाया वर्णप्रतिपादकग्रन्थस्य ऋगयनस्य वैदिकग्रन्थभेदस्य च व्याख्यानांस्तत्र भवान्वा ग्रन्थान् । पौरोडा शिकं वा पुरोडाशानां पिष्टपिण्डानामयं तत्र भवो वा पौरोडाशस्तत्संस्कारको मन्त्रस्तस्य व्याख्यानस्तत्र भवो वा यो ग्रन्थस्तं वा नो जगुः । यतः । किंभूताः । बकुलावलो - कात्केसरपुष्पेक्षणात्कामपरवशत्वेन पि (पै) तृव्य काचार्य कभी मुचः पितृव्यादाचार्याच्चागतां भियं मुञ्चन्ति ये ते तथा । तर्हि किं चक्रुरित्याह । तु किं तु स्वैरं विजहुर्वनादिषु ललनाभिः सह चिक्रीडुः ॥ ५ वासिष्ठिकाध्याय । इत्यत्र " ऋषेरध्याये " [ १४५ ] इतीक‍ ॥ पुरोडाशके । पुरोडाशकि । पौरोडाशिकम् । अत्र " पुरोडाश ० " [ १४६ ] इत्यादि ॥ छन्दस्य । इत्यत्र "छन्दसो यः " [ १४७ ] इति यः ॥ शैक्षार्गयनान् । इत्यत्र “शिक्षादेश्वाण्” [ १४८ ] इत्यण् ॥ औत्स । इत्यत्र "तत आगते” [ १४९ ] इति यथाविहितोन् ॥ विद्यासंबन्ध | आचार्यक ॥ योनिसंबन्ध | पैतृव्यक । इत्यत्र "विद्या० " [ १५० ] इत्यादिनाकञ् ॥ १ बी मते नो. १ बी 'ताछात्रा. ५ बी 'केशर'. दिनाक. ९ २ एन्न पौ २ बी पौराडा. ६ ए मुचापि . ३ बी पौवा'. ३ एपिष्टाप, ७ वी किं चिकु .. ४ बी पौराडा'. बीह । किं. Page #339 -------------------------------------------------------------------------- ________________ [ है. ६.३.१५५.] षोडशः सर्गः । ३१५ वणिग्नु पित्र्यापणिकैर्हिरण्यमंत्रर्द्विजः पैतृकहौतृकैर्नु । अभादशोकः कुसुमैरनृत्यत्तानिलैः शौण्डिकवच्च सद्यः ॥६॥ ७६. कुसुमैः कृत्वाशोकोभात् । यथा वणिम् हिरण्यैर्धनैर्भाति । किंभूतैः । पित्र्यापणिकैः पितुरागतैः पित्र्यैः कुलक्रमागतैरापणादागतैराणिकैः स्वयमुपार्जितैश्च । यथा वा मर्द्विजो भाति । किंभूतैः । पैतृकहौतृकैः पितुझेतुश्च यायजूकादागतैः । तथा सद्योशोकस्तानिलैस्तीर्थान्नद्यवतारादागतैर्वातैः कृत्वानृत्यञ्च न र्तेव च । शुण्डिकः सुरापणः सुराविक्रयी वा तस्मान्मद्यपानं कृत्वागतः शौण्डिको मद्यपो यथा नृत्यति ॥ पित्र्य । पैतृक । इत्यत्र "पितुर्यो वा" [१५१] इति वा यः ॥ हौतृकैः । पैतृक । अत्र "ऋत इकण्" [१५२] इतीकण् ॥ आपणिकैः । अत्र "आयस्थानात्" [१५३] इतीकण् ॥ शौण्डिक । तैर्थ । इत्यत्र “शुण्डिकादेरण" [१५४ ] इत्यण् ॥ द्वैजं च वै(बै?)दं च नयं विमोच्य द्विजान्नयन्यद्विजरूप्यकर्म । क नु क्रिया वो द्विजमय्यनिद्रेरितीव माधव्यहसीत्प्रसूनैः ॥ ७७॥ ____७७. माधवी कुन्दलतानिद्रैर्विकसितैः प्रसूनैः कृत्वा द्विजानहसीदिव । कथमित्याह । हे द्विजा वो युष्माकं द्विजमयी द्विजेभ्य आगता क्रिया ब्रह्मचर्यादिका क नु कस्मिस्थानेस्तीति । यतः । कीदृशी। माधवी। द्विजान् द्विजेभ्य आगतं द्विजरूप्यं न तथा यत्कर्म तद् ब्राह्मणानुचितां कामचेष्टां नयन्ती । किं कृत्वा । द्वैजं च द्विजेभ्य आगतं च १ बी कहोतृकै. २ ए कर्म । क. ३ ए व मध्ये व्य. १ ए णिकैपि . २ बी पणकैः. ३ बी कहोत. ४ बी नवर्ते'. ५ बी च । शोण्डिकवत् शु. ६ ए °ति । पैत्र्य. ७ बी तैर्छ । ३. ८ बी °देरित्य. ९ बी मादवी. Page #340 -------------------------------------------------------------------------- ________________ ३१६ व्याश्रयमहाकाव्ये [ कुमारपालः ] २ I वैदं च विदेस्यर्षेरपत्यानि वृद्धानि विद्वास्तेभ्य आगतं च नयं ब्रह्मचर्यादिधर्मानुष्ठानरूपं न्यायं विमोच्य त्याजयित्वा । माधवी वसन्ते पुष्प - ( ? ) ति निकामं मुनीनामपि कामोद्दीपिका च स्यादित्येवमुत्प्रेक्षा ॥ पापीयवत्पापमयान्यपापरूप्याण्यजानन्नु फलान्यनङ्गः । बिभेद यूनां हृदयान्यशङ्कः शक्रद्विपो हैमवती तटीर्वा ॥ ७८ ॥ ७८. अनङ्गो यूनां हृदयानि विभेद शरैरताडयत् । कीदृक्सन् । पापमयानि पापाद्धेतोरागतान्यपापरूप्याणि च धर्मादागतानि च फलान्यशुभशुभरूपाणि कार्याण्यजानश्वमन्यमान इव । पापीयवत्पापाद्धेतुभूतादागतः पापीयः पापिष्ठो नास्तिकादिर्यथा पापमयान्यपापरूप्याणि च फलानि न मन्यते । अत एवाशङ्कः पापभयरहितः । यथा शक्रद्विपोशङ्कः सन्हिमवतः प्रभवति हैमवती गङ्गा तस्यास्तटीस्तटानि भिनत्ति । वाशब्द उपमायाम् ॥ वैदम् । अत्र “गोत्रादङ्कवत् " [ १५५] इत्यण् ॥ अजिरूपय । द्विजमयी । द्वैजम् ॥ हेतु । अपापरूप्याणि । पापमयानि । I ० पापीयवत् । इत्यत्र “नृहेतुभ्यः ० " [ १५६ ] इत्यादिना वा रूप्यमय टौ ॥ • हैमवती । इत्यत्र “प्रभवति ” [ १५७ ] इत्यं ॥ अथ निदाघः ॥ वैडूर्यनीलं कदलीगृहं त्यन्मयोनिलस्तन्मयमासनं च । नादेयमम्भो नवमालिका तिस्रौग्नी (मी) रदा सेव्यमभून्निदाघे ७९ १ ए 'तिसौनी'. २ सी र्माधर्मानु १ एदस्यार्षे'. ५ बी 'तानि आपा ६ बी 'ङ्गास्तस्या १० सी । ९. ३ सी का च. ४ बी 'प्रेक्ष्या । पा. ७ बीरूपाणि ८ सी पापी. Page #341 -------------------------------------------------------------------------- ________________ [है० ६.३.१६१. ] षोडशः सर्गः । ३१७ ७९. निदाघेतिशीतलत्वात्सेव्यमभूत् । किं किमित्याह । वैडूर्यनीलं विडूरात्पर्वतात्प्रभवति वैडूर्यो मणिस्तद्वन्नीलं हरितवर्ण कदलीगृहं तथा यन्मयः कल्याः प्रभवन्ननिलो वायुस्तथा तन्मयं कदेल्याः प्रभवदासनं च तथा नादेयं नद्याः सैक्त ( क ? ) मम्भस्तथा नवमालिका च सप्तला च । किंभूता । अतिस्त्रौग्घ्नी(घ्नी)रदा खुन्नस्येयं स्रौघ्नी स्त्री तस्या रदान्दन्तां शौक्ल्येनातिक्रान्ता || वैदूर्य । इति "वैर्थः " [ १५८ ] इत्यनेन निपात्यम् ॥ त्यन्मर्यः । तन्मयम् । अत्र " त्यदादेर्मयट् ” [ १५९ ] इति मयट् ॥ स्स्रौघ्नी (घ्नी) । नादेयम् । अत्र " तस्येदम् " [ १६० ] इति यथाविहितं प्रत्ययाः ॥ द्राग्धालिकाः सैरिकपदासीनाः साम (मि ) धेनीविदुषो हसन्तः । कथा अकुर्वन्कुरुवृष्णिकाश्वावरा हिकाणामिह मल्लिकाघ्राः ॥८०॥ १० 99 १२ ८०. इह निदाघे हलस्येमे हालिका हलधराः कुरूणां वृष्णीनां च विवाहाः कुरुवृष्णिकास्तथा शुनां वराहाणां च युद्धानि श्वावराहिका द्वन्द्वे तासां कथा द्राग्मूर्खत्वेन वचनपल्लवनाशक्तेरविलम्बितं तदा कृषि - कर्माभावेन निष्प्रयोजनत्वादकुर्वन् । किंभूताः । सीराणामिमे सैरिका हलधरास्तेषां परिषत्सभा तत्रासीनास्तथा समिधामाधानी कूँ साम(मि) नी तत्र विदुषो ज्ञाद्विजान्हसन्तः । केलिप्रियत्वात्स्वरविशेषेणाङ्गुलीरचनाविशेषेण च साम (मि) धेनीः पठतो द्विजांस्तदनुकरणेनोपह १ बी 'दल्या प्र'. २ एसी दल्या प्र'. ५ एयं सौग्नी स्त्री . ६ सी सौग्नी स्त्री. “यः । त्यन्म'. एट् । सोग्नी. १२ ए निष्प्रयो. बी निःप्रयो. ३ ए सक्कम. ४ ए नुग्घ्नस्ये'. ७ सी 'ञ् शैत्येना'. १० बी 'नां वि. १३ बी के समाधे'. ८ बी ११ सी 'नि साव'. Page #342 -------------------------------------------------------------------------- ________________ ३१८ ब्याश्रयमहाकाव्ये कुमारपालः] सन्त इत्यर्थः । तथा मल्लिकाघ्रास्तदातिसुलभत्वादतिसुरभित्वाच्च विचकिलपुष्पाणि जिघ्रन्तः ॥ वैरं नु दैवासुरमप्रशान्तो राक्षोसुरं वाजनि मन्मथोत्र । झगित्यनाट्यानपि नाट्यमध्यापयन्दधत्पाटलचापयष्टिम् ॥ ८१ ॥ ८१. अत्र ग्रीष्मे झगिति ग्रीष्मर्तुप्रादुर्भावकाल एव मन्मथोप्रशा. न्तः सदोदीप्तोजनि । दैवासुरं राक्षोसुरं वा वैरं नु यथा देवानामसुराणां चे रक्षसामसुराणां च संबन्धि वैरं शावतिकवैरत्वात्कदापि न प्रशान्तं स्यात् । कीटैंशः सन् । पाटलायाः पुष्पं पाटलं प्रीष्मे हि पाटला पुष्प(प्य?)ति । तदेव चापयष्टिस्तां दधदत एव नास्ति नाट्यं नटानां धर्म आम्नायः संघो वा येषां ताननाट्यानपि नाट्यरहितान्मुन्यादीनपि नाट्यं नटानां नृत्तं स्मरोद्रेकोत्थं सविलासभ्रत्क्षेपादिकमध्यापयन् । योपि नाट्योपाध्यायः स्यात्सोपि शिक्षायष्टिं दधैदनाट्यान्नाट्यानभिज्ञान्नाट्यमध्यापयञ् शिक्षाग्राहणायानुपशान्तः स्यादित्युक्तिः ॥ छान्दोग्ययाज्ञिक्यमपास्य बाइच्यौक्थिक्यमाथर्वणकाठकं च । असिञ् शिरीषैर्दभुः सजो दण्डमाणवा अन्तसदश्च काण्वाः॥८२॥ ८२. अस्मिन्त्रीष्मे काण्वाः काव्यस्यपेरिमे दण्डमाणवा आश्रमिणां रक्षापरिचरणार्था दण्डप्रधाना माणवा अन्तसदश्वाध्ययनार्थाः शिव्याश्च सुरभित्वादतिशीतत्वाच कण्ठादौ न्यासाय शिरीषैः शिरीषवृक्षपुष्पैः स्रजो दद्दभुर्घश्नन्ति स्म । ग्रीष्मे हि शिरीषाः पुष्प(प्प्य?)न्ति । किं _१ बी न्तो रक्षो'. २ ए वाक्षनि. ३ ए थो नु । झ. १ ए सी विचिकि. २ बी पुष्पाणि, ३ सी ग्रीष्म'. ४ ए मे रिगि. बी मे द्धिगि'. ५ सी च सं. ६ सी 'श्वतवै. ७ सी 'दृक् पा. ८ ए सी लाया पु. ९ बी पुष्फ पा. १० बी सी धत. ११ सी नां नृस्मरों . १२ ए धना. १३ सी काण्वस्य. १४ सी °णार्थद. १५ ए र्था शि. १६ बी सी शिक्षाश्च. Page #343 -------------------------------------------------------------------------- ________________ [है० ६.३.१६१.] षोडशः सर्गः। ३१९ कृत्वा । छान्दोग्ययाज्ञिक्यं बाढच्यौक्थिक्यमाथर्वणकाठकं च छन्दोगानां याज्ञिकानों बढचानामौक्थिकानामाथर्वणिकानां कठानां च धर्ममाम्नायं सङ्घ वापास्य ॥ किं दाक्षकं रैवत(ति?)कीयगौरग्रीवीयकौपिञ्जलमातिथेयम् । उपस्थितं तचुलुकेश्वराय यदस्फुटन्काञ्चनकेतकानि ॥ ८३ ॥ ८३. काञ्चनकेतकानि ग्रीष्मर्तुभवानि स्वर्णवर्णकेतकीपुष्पाणि यदस्फुटन्विकसितानि तत्किं मन्ये चुलुकेश्वराय कुमारपालनिमित्तमातिथेयमातिथ्यमुपस्थितमुपागतम् । किंभूतम् । दक्षिकं रैवत(ति?)कीयगौरग्रीवीयकौपिञ्जलं दाक्षीणां रैवतिकानां गौरग्रीवाणां कौपिञ्जलानां चर्षीणां संबन्धि वनेवासिभिर्दाक्ष्यापिभिर्वनेषु विकसितानि काञ्चनकेतकानि नृपार्थमातिथ्यमिव प्रगुणीकृतमित्यर्थः । राज्ञो हि काञ्चनादिभिर्विशिष्टवस्तुभिरातिथ्यं क्रियते ॥ संधेषु घोषेषु च वै(बै?)दगार्गदाक्षेष्वलं हास्तिपदद्विजेषु । अमिन्नदृश्यन्त न वै(बै)दगार्गदाक्षाङ्कलक्ष्माण्यतिवात्परागैः।।८४॥ ८४. अस्मिन्प्रीष्मेतिवान्तो गाढवात्यावानेनात्यन्तं परिभ्राम्यन्तो ये परागाः कुसुमरजांसि तैः कृत्वा वैदगार्गदीक्षाङ्कलक्ष्माणि विदांनी गर्गाणां दाक्षीणामृषीणां सत्कान्यङ्काः स्वस्वामिसंबन्धविशेषज्ञापकाः स्वस्तिकादयो लक्ष्माणि च स्वस्यैव ज्ञापकानि शिखादीनि नादृश्यन्त । १ सी दाक्षिकं. २ ए च खेद'. ३ सी गार्यदाक्ष्येष्व. ४ सी गार्यदाक्ष्याङ्क. १ बी बाहन्यौक्थि. २ सी स्थिकमा. ३ बीनां वाढ. ४ ए सघं वा. ५ सी दाक्षिकं. ६ ए ग्रीबीणां. ७ बी °णां कोपि. ८ सी णां च सं'. ९ सी विकासि . १० बी ञ्चनकेतकादि. ११ ए बी न्तो ग्राढ'. १२ सी °दाक्ष्याङ्क. १३ बी लक्ष्म्याणि. १४ बीनां गार्गा. १५ ए बी क्षीणां स. १६ ए °त्कापि अङ्काः. १७ बी लक्ष्म्याणि. १८ सी नि शेखा. Page #344 -------------------------------------------------------------------------- ________________ ३२० व्याश्रयमहाकाव्ये [ कुमारपाल: ] केषु । संघेष्वोघेषु घोषेषु च गोकुलेषु । किंभूतेषु । वैदगीर्गदाक्षेषु विदानां गर्गाणां दाक्षीणामृषीणां संबन्धिषु । तथालं रक्षादौ समर्था हास्ति दस्यरिमे द्विजा येषु तेषु । श्रीष्मे हि बहुवात्यावानेन सर्वासु दिक्षु परागा उच्छलन्ति तैश्च लोकदृशामाच्छादितत्वाद्विदाद्यषिसमूहेषु विदत्वादि सूचीनि शिखादीनि लक्ष्माणि विदादीनां गोकुलेषु विदादिसत्कत्वसूचिनः स्वस्तिकाद्या अङ्काश्च लोकैर्नादृश्यन्तेत्यर्थः ॥ हालिकाः । सैरिक । इत्यत्र " हल० " [ १६१] इत्यादिनेक‍ ॥ सामिधेनी । इत्यत्र "समिध: ०" [ १६२ ] इत्यादिना टेन्यण् ॥ कुरुवृष्णिका । इत्यत्र “विवाहे ० " [ १६३] इत्यादिनाकल | १० श्वावराहिकाणाम् । अत्र "अदेव० " [ १६४ ] इत्यादिनाकल || अदेवासुरादिभ्य इति किम् । दैवासुरं राक्षोसुरं वैरम् ॥ " नाट्यम् । अन्न “नटान्नृत्ते ज्यः” [ १६५ ] इति व्यः ॥ 99 छान्दोग्य । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्य । अनाव्यान् । इत्यत्र "छन्दोग ०" [ १६६ ] इत्यादिना यः ॥ १२ आथर्वण । इत्यत्र “आथर्वणिकाद् ० " [ १६७ ] ईत्यादिनाणू ईकॅलोपश्च ॥ काटकम् । अत्र “चरणादकज् [ १६८ ] इत्यक ॥ १६ दाक्षकम् । अत्र “गोत्राद् ० " [ १६९ ] इत्यादिनाकञ् ॥ अदण्डमाणवशिष्य इति किम् । काण्वा दण्डमाणवा अन्तसदश्च । “शकलादेर्यजः " [ ६.३.२७ ] इत्यञ् ॥ १ बी 'घेष्वावे. २ सी पु गोकुलेषु च । किं . ३ बी 'गार्गेदा' सी 'गार्ग्यदाक्ष्येषु ४ बी पदाहाषिपद. ५ बी सी मे ब'. ६ वी 'त्वाविदा. ७ बी विदित्वादिशूची . ८ बी कैनादृ". ९ए सामधे. १० सी हेत्या. ११ ए न्दोग्यः । औ. सी न्दोग्यं । औ. १२ एवैणिक । इ'. १३ ए इना. १४ वी इक्लो. सी इलो'. १५ एञ् । अ. १६ बी गोत्रेत्या. Page #345 -------------------------------------------------------------------------- ________________ [है० ६.३.१७३.] षोडशः सर्गः । ३२१ रैवत(ति?)कीय । गौरग्रीवीय । इत्यत्र "रैवत(ति?)कादेरीयः” [ १७० ] इतीयः ॥ कौपिञ्जलम् । हास्तिपद । इत्यत्र "कौपिञ्जल०" [ १७१ ] इत्यादिनाण् ॥ वैदगार्गदाक्षेषु संधेषु घोपेषु। वैदगार्गदाक्षाङ्कलक्ष्माणि । इत्यत्र “संघघोष०" [ १७२ ] इत्यादिना ॥ अथ वर्षाः ॥ द्राक् शाकलैः शाकलकान्नु संघघोषानजानन्किल लक्षणाङ्कः । अशाकलाञ्शाकलकेतरैर्नु नीपैरथाग्नीध्रसदोपि वर्षाः ॥ ८५॥ ८५. अथ ग्रीष्मानन्तरमाग्नीध्रसदोप्यग्निमिन्धतेग्नीध आहिताग्नयस्तेषामिमानि गृहाण्याग्नीघ्राणि तद्वासिनोपि नीपैर्नीपतरुपुष्पैः कृत्वा वर्षाः प्रावृटकालमजानन् । किलान्ये लोकास्तथाविधनि बिडगृहाभावाद्हंश्योतनाग्रुपद्रवेण वर्षाकालं ज्ञातवन्त एव परं ये सदाग्निज्वालन. व्रता अग्निविध्याना(?)भावाय गृहाणामत्यन्ताच्छादितनिबिडत्वेन वर्षाकृतोपद्रवाभावाद्वर्षा न ज्ञातवन्तस्तेग्नीध्रस्था अपि धाराकदम्बपुष्पाणि दृष्ट्वा प्रावृडांगतेत्यजानन्नित्यर्थः । किलेति सत्ये । यथा किल शाकलैः शाकल्येनर्षिणा प्रोक्तं वेदं विदन्त्यधीयते वा “शकलादेर्यजः' [६.३.२७] इत्यजि शाकलास्तत्संबन्धिभिलक्षणाङ्कलक्षणैः शिखादिभिरकैश्च स्वस्तिकादिभिः कृत्वा शाकलान्संघघोषाँल्लोका जानन्ति यथा वा शाकल. १ वी वर्षा । अं. १ ए यः । कोपिजल°. २ ए सी त्र कोपि. ३ सी गार्ग्यदाक्ष्येपु. ४ सी गार्ग्यदा'. ५ ए °नो नी. ६ वी वर्षा प्रा. ७ ए प्राट्का. ८ बी हश्चोत. ९ बी त ए. १० सी विधाना. ११ बी कृत्योप०. १२ ए 'नीधस्था'. १३ बी स्थापि. १४ ए गत्येत्य. १५ बी नवपिं. १६ सी पाशाकलैः शाकलेल्यत्र शाकलादिकञ्च केभ्योन्य. ४१ Page #346 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ३२२ [ कुमारपाल : ] केतरैः शार्कलकेभ्यो लक्षणाङ्केभ्योन्यैरन्यमुनिसत्कैर्लक्षणाद्वैः कृत्वाशाकलाञ् शाकलेभ्यः संघघोषेभ्योन्यान्संघघोषाञ्जना जानन्ति || 1 अशाकलान् । शाकलकान्संघघोषान् । शाकलैः । शाकलैक । इत्यत्र "शाकलादकञ्च" [ १७३ ] इत्यण् अकञ्च ॥ आग्नीध्र । इत्यत्र “गृहे ०" [ १७४ ] इत्यादिना रण अन्तर्त्यं च तृतीयबा - धनार्थं धादेशः ॥ तत्केतकं रेथ्ययुगं नु नव्यं धूर्वग्र्यरथ्या नवकन्दली च । रथ्यो द्विरयत्रिरथो न वाश्वः पौरस्त्यवातश्च मनोभुवो भूत् ॥ ८६ ॥ ८६. तत्सौरभ श्वेत्यादिगुणैः प्रसिद्धं केतकं केतकीपुष्पं मनोभुवः कामस्य नव्यं रथ्ययुगं रथसत्कयूपमिवाभूत् । तथा नवकन्दली च नूर्तनाङ्क (ङ्कु?)रजातिर्वनस्पतिभेदो वा मनोभुवोप्रयरंध्यायः प्रधानं यो रथस्तदीया धूरिवाभूत् । यथा पौरस्त्यवातश्च पूर्ववायुश्च मनोभुवोश्वो न्वभूत् । कीदृशोवः । रथ्यो द्विरथ्यत्रिरथो वा महाबलत्वेन रथस्य द्वयो रथयोस्त्रयाणां स्थानां वा वोढा । वर्षासु हि श्वेतकेतकं नवकन्दली पूर्ववातच स्युस्तत्र केतकस्य रध्ययुगाकारत्वान्नवकन्दल्याश्च धुराकारत्वात्पौरस्त्य वायोश्चातिवेगत्वेनाश्व तुल्यत्वात्सर्वेषां चैषामुद्दीपनविभावत्वान्मनोभुवाध्यासितस्य जगज्जनचित्तरथैस्य संक्षोभहेतुत्वाचैवमाशङ्का । मनसि प्राणिनां चित्ते भवति तिष्ठति मनोभूस्तस्य मनोभुव १ ए रम्ययु. २ ए वाश्व पौ १ बी 'कलां. २ बी 'कान् । शाकलकान्सं . ३ सील । इ. ४ सी 'लादिक'. ५ ए 'हे'. ६ बी 'स्य तृ. ७ बी रथयु. ८ सी 'तनांति'. ९ बी रथोम्यः १३ सी रथ्यस्य. १२ए भासि प्रा. १० ए धानयो. ११ एत्सवैषां मु. १४ सी महसा. Page #347 -------------------------------------------------------------------------- ________________ [है० ६.३.१७८.] षोडशः सर्गः । ३२३ इति साभिप्रायस्मरनामन्यसनेनात्र जगज्जनमन एव स्मररथत्वेन सूचितमिति स्मररंथस्याङ्गिनोत्रानाशङ्कितत्वात्तदङ्गानां युगादीनामाशङ्का न घटत इति न वाच्यम् ॥ रथ्योश्वः । रथ्ययुगम् । सादि । त्रिरथोवः । अय्यरथ्यो धूः । अत्र " रथात् ०" [ १७५] इत्यादिनेदमर्थे यः प्रत्ययः स रथस्य वोढरि रथाङ्ग एव च स्यादित्यर्थनियमः । “य:" [ १७६ ] इत्यनेन तु यः ॥ त्रिरथः । इत्यत्र तु "द्विगोर्० " [ ६.१.२४ ] इत्यादिना यलुप् ॥ अन्ये तु स्वरादेरेव प्रत्ययस्य लुपमिच्छन्ति । तन्मते द्विरथ्यः ॥ आवेष (थ) पथ्याश्वरथाग्रेचकोत्थितैर्नु रेजे नवकेतकोत्थैः । आथं रथं पल्ययनं च सांवहित्रं रजोभिः स्थगयद्भिरङ्गम् ||८७|| ८७. अथ तथा नवॅकेतकोत्थैः प्रावृषेण्यकेतकीपुष्पोद्भवै रजोभिः परागै रेजे विस्फुरितम् । किंभूतैः सद्भिः । स्थगयद्भिरतिबाहुल्याच्याप्नुवर्द्धिः । किं किमित्याह । आश्वमश्वत्कं रथं तथाश्वं पल्ययनं च पर्याणं च तथा सांवहित्रं संवोदुः सारथेः सतर्कमङ्गं च यथाश्वेश्वसत्के पथ्यश्ववाह्या रथा आश्वरथास्तेषामिमान्याश्वरथानि यान्ययचक्राणि चक्राग्राणि तेभ्य उत्थितैरुच्छलितै रजोभिराश्वरथादिस्थगयद्भिः सङ्गी रेजे प्रस्तावात्कुमारपालयात्रायाम् ॥ आश्वरेथाग्रचक्र । इत्यत्र “पत्र०" [ १७७ ] इत्यादिनाञ् ॥ आवं रथम् । अत्र "वाहनात्" [ १७८ ] इत्यच् ॥ १ए वज्रोत्थि, २ बी 'तैनु रे. ३ ए 'भिः सृग १ सी 'स्या'. सीत्यर्थः ' . ८ए कर्मगं च. २ ए या धुः । अ. ३ बी 'नेम'. ५ बी 'वकै . ६ बी सी द्भिः । कि ं. ९ वी 'थास्तथानिमा . १० एन्यम्रच'. आ १२ सी रथ्या. ४ ७ सी यथ थाप ११ ए या । Page #348 -------------------------------------------------------------------------- ________________ ३२४ याश्रयमहाकाव्ये [ कुमारपालः ] आश्वं रथम् । आश्वे पथि । आवं पल्ययनम् । अत्र " वाह्य०" [१७९ ] इत्यादिना वाहनाद्यः प्रत्यय उक्तः स बाह्यादावेवेदमर्थे स्यान्नान्यत्रेत्यर्थ नियमः ॥ सौंवहित्रम् । अत्र “वहेः ० " [ १८० ] इत्यादिनाञ् तृशब्दस्य चादिरिकारः || द्राक्पाणिनीयार्थविदो नु मौदा नु जाजला वा कठकर्करा नु । सतैत्तिरीया अथ वारतन्तंवीयाँ नु चक्रुः शिखिनः खरास्तान् ८८ ४ ८८. शिखिनो मयूरा द्राग् वर्षाप्रादुर्भावसमकालमेव तानुदात्तादिभेदै रागविशेषैश्च पाणिनीयार्थविन्मौदादिषु प्रसिद्धान्स्वरांश्चक्रुः । अतश्चोत्प्रेक्ष्यन्ते पाणिनीयार्थविदो नु पाणिनिना प्रोक्तोयोर्थ उदात्तस्वरादिस्तज्ज्ञा इव । किं वा मोदेन जार्जलिना कठेन कर्करेण तित्तिरिणा वरतन्तुना वर्षिणा प्रोक्तान्वेदान्विदन्त्यधीयते वा ये ते मौदादय इव ॥ अथ शरत् ॥ शरत्प्रकाशाजनि खाण्डिकीयौखीयैथो वाजसनेयिभिर्नु । प्रणादिभिः शौनकभिर्नु वा छागलेयिभिर्नु खरचारुहसैः ॥ ८९ ॥ ८९. स्वरेण चारवो मधुरा ये हंसास्तैः कृत्वा शरत्प्रकाशा प्रकटाजनि । किंभूतैः । प्रणादिभिर्माधुर्यादिना प्रकृर्षु शब्दायमानैरतश्चो । । १२ स्प्रेक्ष्यते । खण्डिकेनोखेन वाजसनेयेन शौनकेनच्छगलिनीं वर्षिभिः १ बी नुमोदा. २ ए तथावी. ३ वी 'या न च', ५ ए यैर्नृथो. ६ बी सी 'नुं । प्राणा'. १ बी वाह ई. २ बी "दावाद'. ३ ए सांवाहि'. ४ बी विन्मोड़ा. ५ बी त्प्रेक्षते. ६ सी क्ष्यते पा. ७ बी 'दाय. ८ बी सी जल्पिना. ९ बी ते मोददाय. सीत्प्रेक्षते १० सी इति । अ. १३ ए 'ण्डिकेनो', १२ ए ११ बी सी तैः । प्राणा १४ एना चर्षि. ४ सी खाण्डकी. Page #349 -------------------------------------------------------------------------- ________________ [ है० ६.३.१८७.] षोडशः सर्गः। ३२५ प्रोक्तान्वेदान्विदन्त्य धीयते वा ये तैः खाण्डिकीयादिभिरिव । खाण्डिकीयादयो हि तत्तद्वेदपाठकाले प्रणदन्ति । पाणिनीय । इत्यत्र "तेन प्रोक्ते" [ १८१] इति यथाविहितं दोरीयः ॥ मौदाः । जाजलाः । अत्रै “मौदादिभ्यः" [ १८२ ] इत्यण् ॥ कलकर्कराः । अत्र “कठादिभ्यो वेदे लुप्" [ १८३ ] इत्यणो लुम् ॥ तैत्तिरीयाः । वारतन्तबीयाः । खाण्डिकीयौखीयैः । अत्र "तित्तिरि०" [ १८४ ] इत्यादिना-ईयण ॥ छागलेयिभिः । इत्यत्र “छगलिनो णेयिन्” [ १८५ ] इति णेयिन् ॥ शौनकिभिः । वाजसनेयिभिः । इत्यत्र “शौनकादिभ्यो णिन्" [१८६ ] इति णिन् ॥ शैलालिनः काश्यपिनश्च कौशिकिनश्च पाराशरिणश्च भिक्षोः । सत्पैङ्गिकल्पार्थविदश्च वाग्नु सद्योवदाता कुमुदालिराभात् ॥१०॥ ९०. सद्यः शरत्कालप्रादुर्भावक्षण एव कुमुदालिराभाठ्यकसदित्यर्थः । कीदृशी। अवदाता निर्मला वाग्नु यथा वाग्वाण्यवदातापशब्दादिदोषमलरहितत्वेन शुद्धा स्यात् । कस्य कस्येत्याह । शिलालिना प्रोक्तं नटसूत्रं काश्यपेन प्रोक्तं पुराणं कल्पं कौशिकेन प्रोक्तं पुराणं कल्पं पारास(श)र्येण प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा यस्तस्य शैलालिनः काश्यपिनश्च कौशिकिनश्च पाराशरिणश्च भिक्षोस्तथा पिङ्गेन प्रोक्तः पुराणः कल्पः पैङ्गिकल्पः सञ् शोभनो य: पैङ्गिकल्पस्तस्यार्थं वेत्ति यस्तस्य च ॥ १ ए बी सत्पेङ्गि. १ बी °त्तथेद. २ बी यः । मोदाः. ३ बी सी त्र मोदा. ४ ए अथ क. ५ ए खाडिकी . ६ बी योखी. ७ सीण् । कर्करा । छा. ८ ए णेयन्. ९ सी °ति णोयन्. १० ए°द्यः सर. ११ ए शिकेन. १२ बी °णः पुराणः क. १३ बी यः पि शि. १४ वी स्य स । पै. Page #350 -------------------------------------------------------------------------- ________________ ३२६ व्याश्रयमहाकाव्ये पैङ्गिकल्प । इत्यत्र “पुराणे कल्पे " [ १८७ ] इति णिन् ॥ काश्यपिनः । कौशिकिनः । अत्रे “ काश्यप ० " [ १८८ ] इत्यादिना णिन् ॥ शैलालिनः । पाराशरिणो भिक्षोः । अत्र " शिलालि० " [ १८९ ] इत्यादिना णिन् ॥ काशश्वकं वाधिशाश्व कर्मन्दिनीय कार्मन्दकमर्चनीयम् । सुकापिलेयिष्विव कापिलेयिकाम्नाय आभाच्छरदीह जाती ॥ ९१ ॥ ४ ६ ९१. इह जगति शरदि जाती मालतीपुष्पैमाभात्सौरभाद्युत्कर्षेण रेजे। वोपमायाम् । यथाधिकृशाश्वि कृशाश्वेन प्रोक्तं नटसूत्रं विदत्स्वधीया - नेषु वा नटेषु कार्शाश्वकं कृशाश्विनां धर्म आम्नायः संघो वार्चनीयं सद्भाति । यथा वा कर्मन्दिनि कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदत्यधीया वा भिक्षौ कार्मन्दकं कर्मन्दिनां धर्म आम्नायः संघोवार्चनीयं सद्भाति यथा वा सुकापिलेयिषु शोभनेषु कापिलेयेन प्रोक्तं नटसूत्रं विदत्स्ववीयानेषु वा नटेषु कापिलेयिका नीय: कापिलेयिनामाम्नायो गुरुपरंपर्येणोपदेशो भाति ॥ ९. 39 कृशाश्व । कर्मन्दिनि । इत्यत्र "कृशाश्व०" [१९० ] इत्यादिनेन् ॥ वेदवञ्चेत्यतिदेशाद्वेदेण् । ब्राह्मणमात्रे वेतिनियमाद्वेदित्रध्येतृविषयता ॥ " चरणादकञ्” [ ६. ३. १६८. ] इत्येकञ्च स्यात् । कार्शाश्वकम् । कार्मन्दकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके । सुकापिलेयिषु । कापिलेयिकाम्नायः ॥ 93 १ ए बी लेका. २ बी जाती: । ३. १ सीकस्याप. २ ए भिक्षो । अ. सर, ९ ५ बी 'पमभात् शौर ६ ए त्रं वद वद. १० ८ 'नायक'. १३ बी लेका. [ कुमारपालः ] • ३ ए 'न् । कर्शा'. ४ ए ति ७ए मैदेन. ८ ए सूत्रवि . ११ ए सी 'देन् । ब्रा'. १२ एच. Page #351 -------------------------------------------------------------------------- ________________ [ है. ६.३.१९४.] षोडशः सर्गः। ३२७ अभूष्यताब्जर्जलमत्र वाररुचैः सुवाक्यैरिव पाणिनीयम् । सन्माक्षिकं नु प्रियसारघाणां पेयं नृणां मानसवारितुल्यम् ॥१२॥ ९२. अत्र शरदि जलमब्जैरभूष्यत । कीदृक् । मनसा कृतं मानसं सरस्तस्य यद्वारि तत्तुल्यमगस्त्युदयेनातिनिर्मलमित्यर्थः । अत एव नृणां कर्तरि षष्टी । नरैः पेयं यथा प्रियं सरघाभिर्मधुमक्षिकाभिः कृतं सारघं मधु येषां तेषां सच्छोभनं माक्षिकं मक्षिकाभिः कृतं मधु पेयं स्यात् । यथा मानसवारितुल्यमपशब्दमलरहितत्वेन विशुद्धमत एव नृणां पेयं श्रोतव्यं पाणिनीयं पाणिनेन पाणिनिनावोपज्ञातं व्याकरणं वाररुचैर्वररुचिना कृतैः सुवाक्यैः कर्तृभिरभूष्यत ॥ पाणिनीयम् । अत्र "उपज्ञाते" [ १९१ ] इति यथाविहितं दोरीयः ॥ वाररुचैः । मानस । इत्यत्र "कृते" [१९२] इत्यण् ॥ कृते ग्रन्थ एवेच्छन्त्यन्ये । तन्मते तु कृतेर्थे मानसेति न स्यात् ॥ माक्षिकम् । सारघाणाम् । अत्र "नाम्नि० " [ १९३ ] इत्यादिनाण् ॥ असार्वचर्माणमिवान्यदुज्झन्ती सर्वचर्मीण इवाजकोशे । चिक्षेप लक्ष्मी शरदम्बु कौलालके क्षिपेद्वारुटके न कश्चित् ॥९३॥ ९३. शरदन्यदढ्जकोशादितरत्पुष्पमुज्झन्ती सती लक्ष्मी सौरभविकाशादिशोभामब्जकोशे पद्मकुमले चिक्षेप । अन्योपि हि लक्ष्मी कोशे भाण्डागारे क्षिपति । शरदि ह्यब्जकोशेन्यपुष्पेभ्यः सर्वेभ्योप्यतिशयिता श्रीः स्यात् । यथा काचिन्नायिकासार्वचर्मीणं सर्वश्चर्मणा १ ए दुह्यन्ती. ९ए °क्ष्मी सर. ३ ए के पे. १ ए 'त्र सर. २ ए तं सरघं ये'. ३ ए पेयश्रो. ४ ए °णिने. ५ सी यः । वेर'. ६ बी सी ते कृ. ७ ए धाणम्. ८ ए भवका . ९ बी ममुकुले. १० सी यि श्रीः. ११ सी कापि नायि. Page #352 -------------------------------------------------------------------------- ________________ ३२८ व्याश्रयमहाकाव्ये [कुमारपालः] कृतः सार्वचर्माणो न तथासार्वचर्मीणस्तं वस्त्रादिकृतं कोत्थलिकादिमसारत्वेन पाटनभयादुज्झन्ती सती सर्वचर्मीणे दाव(ब?)डीति प्रसिद्धायां चर्ममय्यामाभरणकरण्डिकायां लक्ष्मीमलंकारादिऋद्धिं क्षिपति । युक्तं चैतत् । यतः सर्वोपि कश्चिदम्बु कौलालके कुलालेन कृते घटघटीशरावादिभाण्डे क्षिपेन्न तु कश्चिद्वारुटके वरुटेन कृते सूर्पपिटकपटलिकादौ भाण्डे ॥ कौलालके । वारुटके । अन्न "कुलालादेरक" [ १९४ ] इत्यकञ् ॥ सर्वचर्माणे । असार्वचर्माणम् । अत्र “सर्व०" [ १९५] इत्यादिनेन ईनञ् च ॥ अथ हेमन्तशिशिरौ ॥ येनौरसोरस्यविरिञ्चिपुत्राः सौभद्रविज्योतिषवेदिनश्च । तैरप्यतयंप्रभवो हिमतुश्छन्दस्यवद्वारि हिमं चकार ॥ ९४ ॥ ९४. हिमतुः शीतकालो हेमन्तः शिशिरश्च वारि हिमं शीतलं चकार। कीदृक् । अतयंप्रेभवोकस्मादाविर्भवनेनाज्ञेयोत्पतिकः । कैः। तैरपि य उरसा कृता औरसा न तथानौरसा मानसाः सनकाद्यास्तथोरस्या उरसा कृताः स्वाङ्गोद्भवाः काश्यपाद्या द्वन्द्वेनौरसौ(सो)रस्या ये विरिञ्चिपुत्रा विधिपुत्रा मुनयोभूवंस्तथा ये सौभद्रविज्योतिषवेदिनश्च सुभद्रामर्जुनपत्नीमधिकृत्य कृतं ग्रन्थं ये विदन्ति ये च ज्योतीष्यधिकृत्य कृतं ग्रन्थं विदन्ति ये महाज्ञानपात्राणीत्यर्थः । छन्दस्यवत् । १ ए बी विरनिं. २ बी तुच्छन्द'. १ सी °तः सर्व'. २ सी त्थलकादिकम'. ३ बी णे डाव. ४ ए ते स्वर्प. ५ सी प्रभावो. ६ सी त्तिकालः । कैः. ७ ए बी वाः कश्य'. ८ ए °पाद. ९ एभूवस्त° सी भूवन्ये तथा. १० सीन्थं वा ये. ११ सी ये म. Page #353 -------------------------------------------------------------------------- ________________ ३२९ [ है० ६.३.२०७.] षोडशः सर्गः। ओश्रावयेति चतुरक्षरम् । अस्तु औषडिति चतुरक्षरम् । ये यजामह इति पञ्चाक्षरम् । यजेति व्यक्षरम् । ब्यक्षरो वषट्कारः । एष वै सप्तदशाक्षरेश्छन्दस्यो यज्ञमनुविहितः। अत्र स्वार्थे यः । यथानुष्टुवादिरक्षरसमूहस्तथैषां सप्तदशानामक्षराणां समूहश्छन्दस्य उच्यते । स यथापौरुषेयत्वान्महाज्ञानिभिरप्यतय॑प्रभवः स्यात् । यद्वा यथा छन्दसेच्छया स्वाभिप्रायेण कृतश्छन्दस्यश्छन्दोनुवर्ती दासः शीतोपचारैर्वारि शीतलं करोति तथा हिमर्तुश्चकार ॥ उरस्य । अनौरस । इत्यत्र “उरसो याणौ” [ १९६ ] इति याणौ ॥ छन्दस्य । इति “छन्दस्यः" [ १९७ ] इत्यनेन निपात्यते ॥ सौभद्र । इत्यत्र “अमोधि०" [ १९८ ] इत्यादिनाण् ॥ ज्योतिष । इति "ज्योतिषम्" [ १९९] इत्यनेन निपात्यम् ॥ शैशुक्रन्दं यद्वदीयुः शिशुक्रन्दीयाभिज्ञाः षट्पदाः कुन्दयष्टिम् । उद्गायन्तः किं किरातार्जुनीयं किं वा सीतान्वेषणीयं प्रहृष्टाः ९५ ९५. षट्पदाः कुन्दयष्टिं कुन्दपुष्पलतामीयुः श्रिताः । यद्वद्यथा शैशुक्रन्दं शिशुक्रन्दं प्रस्तुत्य कृतं ग्रन्थं बालपुस्तिकाशास्त्रं शिशुक्रन्दीयाभिज्ञा बालपुस्तिकाशास्त्रस्य ज्ञातारः श्रयन्ते । किंभूताः षट्पदाः । प्रहृष्टाः कुन्दसौरभोत्कर्षाघ्राणेन प्रमुदिता अत एवोद्गायन्त उच्चैःस्वरेण १ बीद्वदायुः. २ बी ष्टि । उ°. ३ बी किं करा . ४ बी सी वा शीता. ५ ए °षणी प्र. १ बी °स्तु स्रोष'. सी °स्तु सौष . २ बी 'रच्छन्द'. ३ बी सी हच्छदन्द. ४ ए यंभ. ५ सी प्रभावः. ६ सी न्दस्वेच्छौं. ७ ए बी तच्छन्द. ८ बी सी स्वच्छन्दो'. ९ सी न्दस्येत्य. १० ए °ति समित्य. ११ बी यति । किं. Page #354 -------------------------------------------------------------------------- ________________ १३० घ्याश्रयमहाकाव्ये [कुमारपालः] शब्दायमानाः । अत एव चोत्प्रेक्ष्यन्ते । किं किरातार्जुनीयं किरातरूपधारी शम्भुः किरातोर्जुनः पार्थो द्वन्दे तावधिकृत्य कृतं ग्रन्थं किं वा सीतान्वेषणीयं सीतान्वेषणमधिकृत्य कृतं ग्रन्थमुद्गायन्तः ॥ शिशुक्रन्दीय । सीतान्वेषणीयम् । अत्र "शिशु०" [२०० ] इत्यादिनेयः ॥ शिशुक्रन्दशब्दान्नेच्छन्ति केचित् । शैशुक्रन्दम् ॥ किरातार्जुनीयम् । अत्र "द्वन्द्वात्प्रायः " [२०१] इतीयः । शालिनी छन्दः ॥ स्रौना दूतासेवकाः सौनमार्गद्वारेपूच्चैर्यद्वदर्तवोस्थुः । पुष्पैर्माहाराजिकांन्त्रीणयन्तः पूपाल्येवापूपिकाः सौपकारान् ९६ ___ ९६. स्रुघ्नं पुरं गच्छन्ति सौन्ना दूतास्तथा चुनं भजन्ति स्रौना आसेवका द्वन्द्वे “स्यादावसंख्येयः" [३.१.११९] इत्येकशेषे स्रौन्नास्तथा स्रुघ्नं गच्छन्ति स्रौना मार्गास्तथा स्रुघ्नमभिलक्ष्यीकृत्य निष्कामन्ति कन्यकुब्जद्वाराणि स्रोन्नानि द्वन्द्वे “एकार्थं चानेकं च” [ ३. १. २२ ] इति क्लीबस्य शेपे स्रौन्नानि तानि च तानि मार्गद्वाराणि च स्रौनमार्गद्वाराणि तेध्विति विषमपदार्थः। वाक्यार्थस्त्वयम्। अत्रार्बुद ऋतवोस्थुः। यद्वद्यथा स्रौनाः मुन्नं गच्छन्तो दूताः स्रौन्नेषु स्युम्नं गच्छत्सु मार्गेषु तिष्ठन्ति । यथा वा स्रौनाः स्रुघ्नं भजन्त आसेवका वास्तव्यलोकाः स्रोप्नेषु स्रुघ्नं लक्ष्यीकृत्य निर्गच्छत्सु द्वारेषु कन्यकुब्जप्रतोलीद्वारेषु सुन्ने वास्तव्यत्वेन सुन्ने गन्तुकामत्वात्तिष्ठन्ति । कीदृशा ऋतवः । पुष्पैः सर्व १ ए °मारावा. २ ए कान्प्रणीय. . ३ ए पालोवा. १ बी कृत्यं ग्र. २ बी यं शीतोन्वे'. ३ सीन्दीयः । सी. ४ बी य । शाता. ५ ए °य । अ. ६ ए न्ति स्रोता. ७ बी °न्ति स्रोमा. ८ बी 'न्ति स्रोता. ९ सी नि तानि च मार्गाणि द्वा. १० बी लक्षीकृ. ११ वी त्सु. १२ बी त्तित्तिष्ठ'. Page #355 -------------------------------------------------------------------------- ________________ [ है० ६.३.२०५. ] षोडशः सर्गः । ३३१ 1 कुसुमैः कृत्वा महाराजं भेजन्ति माहाराजिकाः कुमारपाल सैनिका स्तन्प्रीणयन्तः । यथा सौपकारान्भोजनाय सूपकारान्भजतो लोकानापूपिका अपूपान्भजन्तः कान्दविका: पूपाल्या पोलिकाश्रेण्या कृत्वा प्रीणयन्ति ॥ ऋतुभिः स हैमननिशाविंशालधीर्मुमुदेन्तरुत्क वदुपस्थितैर्नृपः । गुरु दाक्षकार्जुनकवासुदेवकं महिमाथ नाकुलकमद्रकं दधत् ॥ ९७ ॥ २ ५ ९७. अथ स नृपः कुमारपाल उत्कवद्युगपच्छीघ्रं चोपस्थानादुत्कण्ठितैरिवोपस्थितैरृतुभिः कृत्वान्तचित्ते मुमुदे । कीदृक् । हेमन्तं भ हैमनीया निशा तद्वद्विशालधीरत एव महिम माहात्म्यं दधत् । किंभूतम् । गुरु महत्तथा दाक्षकार्जुनकवासुदेवकं दाक्षिमृषिमर्जुनं वासुदेवं च भजदथ तथा नाकुलकमद्रर्क नकुलं चतुर्थपाण्डवं भजत्तथा मद्राणां देशस्य राजा मद्रस्य राज्ञोपत्यं वा माद्रः " पुरुमगध ० ' [६.१.११६ ] इत्यादिना । माद्रं माद्रौ मद्रान्वा भजेद्वा दक्ष्यिादिसंबन्धीत्यर्थः ॥ 33 aarty | इत्यत्र "अभि० " [ २०२ ] इत्यादिना‍ ॥ स्रौघ्नमार्ग | स्त्रौघ्ना दूताः ॥ अत्र “ गच्छति ० " [ २०३ ] इत्यादिना ॥ I स्रौघ्ना आसेवकाः । अत्र " भजति ” [ २०४ ] इत्यण् ॥ महाराजिकान् । इत्यत्र " महा० " [ २०५ ] इत्यादिनेकण् ॥ १ सी विलासव'. २ ए 'हिनाथ, १ बी भवन्ति. २ एस्ताप्रणीय. ३ ए सी था सूप ४ एतैरुतु. बी 'ऋतु'. ५ ए 'देवदासी 'देवं कं . "तु पा ८ बी. सी 'मार्गः । स्रौ', ६ सी कं च न'. १० बी दाक्षादि. ९ वादा, ७ सी ११ वी Page #356 -------------------------------------------------------------------------- ________________ ३३२ घ्याश्रयमहाकाव्ये [कुमारपालः] आपूपिकान्(काः) । इत्यत्र "अचित्ताद्" [२०६ ] इत्यादिनेकण् ॥ अचित्तादिति किम् । सौपकारान् ॥ अदेशकालादिति किम् । स्रौना आसेवकाः। हैमननिशा ॥ वासुदेवकम् । अर्जुनक । इत्यत्र “वासुदेव०" [ २०७ ] इत्यादिनाकः ॥ गोत्र । दक्षिक । क्षत्रिय । नाकुलक । इत्यत्र “गोत्र" [ २०८ ] इत्यादि. नाकज ॥ मद्रकम् । अत्र "सपूर्वा (रूपा)द्" [२०९ ] इत्यादिना प्रकृतिः प्रत्ययश्च राष्ट्रवत् ॥ नन्दिनी छन्दः । स्जौ स्जौ गो नन्दिनी ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनव्याश्रयवृत्तौ षोडशः सर्गः ॥ १ ए कान्° २ बी सी न् । आदे'. ३ ए °म् । आर्जु. ४ ए दाक्षः । क्ष. बी दाक्षिक'. ५ बी रशिौं, ६ सी डशस. मकर की ही जा । मातुः, ४ वाम Page #357 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये सप्तदशः सर्गः । सैन्यात्सौदामनीलोला वर्णासातो वनेष्वयुः । नार्योथ पुष्पायुंचेतुपुरस्तःकृत्य वेल्लभान् ॥ १॥ १. अथ सर्वर्तुप्रादुर्भवनानन्तरं नार्यः पुष्पाण्युच्चेतुं सैन्याद्वनेध्वयुः । कीदृक्षु । वर्णीसातो वर्णासया नद्यैकदिक्केषु यस्यां दिशि व सा तस्यां सत्स्वित्यर्थः । किं कृत्वा । वल्लभा रस्तःकृत्योरसा तुल्यदिशः कृत्वातिवाल्लभ्यादृदयाने कृत्वेयर्थः । किंभूताः सत्यः । सुदामाद्रिस्तेनैकदिक् सौदामनी विद्युत्सुदामा नामाद्रिर्यस्यां दिशि तस्यां विद्युत्तेन सा सुदाम्ना सहकदिगुच्यते । तल्लोला वनाभिमुखचलनेन चञ्चलाशयः॥ तत्रोरस्यीकृता वृक्षाः सौनीभिः कौचवार्यया । शाण्डिक्यासैन्धवीवाणवीभिर्वल्लीयुता न्वभान् ॥ २॥ २. तत्र वनेषु वृक्षा वल्लीयुता नु वल्लीवेष्टिता इवाभान् । यत उरस्यीकृता उरसैकदिकाः कृता हृदयसंमुखीकृताः पुष्पोच्चयनार्थमारो १ बी दामिनी'. २ बी वर्णसोतो. ३ ए योव पु. ४ ए ण्यत्वेतु. बी °ण्युच्चैतु. ५ बी वन्नभा. ६ ए भातः । अ. ७सी त्रोत्तर'. ८ ए सी रसीकृ. ९ बी क्षाः । स्रोनी. __ १ बी अत्र सं. २ ए °ण्युच्छेतुं. ३ बी र्णासया नाडुकादि. ४ ए °नुहस्वःकृ. ५ सी कृत्वा . ६ बी तुल्यादि'. ७ बी सी दामिनी. ८ ए °मा वामा. ९ ए सी द्यत्वेन. १० ए नेच चौ. ११ बी °सैकादिकाः कृ. १२ सी दिशि कृ. Page #358 -------------------------------------------------------------------------- ________________ ३३४ घ्याश्रयमहाकाव्ये [कुमारपालः] हविषयीकृता इत्यर्थः । काभिः। स्रौनीभिः सन्नो देशो निवास आभिजनो निवासो वा यासां ताभिस्तथा कौचवार्यया कूचवार आभिजनो निवासो यस्यास्तया च तथा शाण्डिक्यासैन्धवीवार्णवीभिः शण्डिकः सिन्धुर्वर्णश्चाभिजनो निवासो यासां ताभिश्च स्त्रीभिः ॥ सौदामनी । इत्यन्न "टस्तुल्यदिशि” [ २१० ] इत्यण् ॥ वर्णासातः । अन "तसिः' [ २११ ] इति तसिः ॥ उरस्तःकृत्य । उरस्यीकृताः । अत्र "यश्वोरसः” [ २१२ ] इति यस्तसिश्च ॥ स्रौनीभिः । अत्र "से" [ २१३ ] इत्यादिना "आभिजनात्” [२१४] इति चाण् ॥ शाण्डिक्या । कोचवार्यया । इत्यत्र “शण्डिकादेण्यः" [ २१५ ] इति ण्यः॥ सैन्धवीवार्णवीभिः । अत्र "सिन्ध्वादेरज्" [ २१६ ] इत्यन् ॥ सालातुरीयास्तौदेय्यो वामतेय्यश्च शत्रिभिः । हृद्गोलीयैः कृतारक्षाः कुसुमान्यवचिच्यिरे ॥ ३॥ ३. सालीतुरस्तूदी वर्मती च देशा आभिजना निवासा आसां ताः सालातुरीयास्तौदेथ्यो वामतेय्यश्च नायिकाः कुसुमान्यवचिच्यि १ ए देय्यौ वा. सी देव्यो वा. २ ए तेयश्च. बी तेर्व्यश्च. ३ ए 'न्यविचि. ४ ए रे । शालातुलस्तू'. १ ए त्यर्थका . २ बी भिः । स्रोती'. ३ बी या त°. ४ बी भिः शाण्डि'. ५ बी न्धुवर्ण. ६ बी सी दामिनी. ७ बीत्र स्तु. ८ ए कृत्यः । उ. ९ बी सी रसीकृ. १० बी श्च । स्रोती. ११ बी देर्णः इ. १२ बी सी वीवर्ण. १३ ए ञ्। शाला. १४ बी लास्तुलस्तू. १५ ए देव्यौ वा. सी देव्यो वा. १६ ए बी तेर्यश्च. १७ ए न्यविचि'. १८ बी चिरे. Page #359 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। ३३५ रेचुण्टयन् । किंभूताः सत्यः । हगोलो गिरिराभिजनो निवासो येषां तैर्हगोलीयैः शस्त्रिभिः शस्त्राजीवैः कृतारक्षाः ॥ सालातुरीयाः । अत्र "सला." [ २१७ ] इत्यादिनेयण् ॥ तौदेव्यः । वामतेय्यः । अत्र "तूदी०" [ २१८ ] इत्यादिनैयण् ॥ हृद्गोलीयैः । अत्र "गिरे०" [२१९] इत्यादिनेयः ॥ त्रयोविंशः पादः ॥ आक्षिकी चाक्षिकादाक्षिकं लिप्सुः पुष्पमुच्चतः । काप्युत्क्षिपन्ती दोमूलं कौतुकादीक्षिताभ्रिकैः ॥ ४ ॥ ४. कापि कामिन्याभ्रिकैरभ्या तीक्ष्णाग्रया काष्ठमय्या कुद्दालिकया खनद्भिरश्रान्तखननेनातिश्रान्तैरपीत्यर्थः । कौतुकात्साभिलाषमीक्षिता । यतो दोर्मूलं कक्षाप्रदेशमुक्षिपन्त्यूचं नयन्ती । एतदपि कुत इत्याह । यत उच्चतो वृक्षस्योचादुपरिभागात्पुष्पं पुष्पजातिं लिप्सुर्लब्धुमिच्छुः । यथाक्षिक्यक्षैः पाशकैजयन्ती रूयाक्षिकाद:र्दीव्यतो द्यूतकारादाक्षिकमर्जितं पणं लिप्सुः स्यात् ॥ आक्षिकम् । आक्षिकी। आक्षिकात् । आभ्रिकैः । अत्र "तेन." [२] इत्यादिना जितादिष्वर्थेषु “इकण्" [१] इतीकण् ॥ मौद्गदाधिककौलत्तैन्तिडीकेष्विवोज्झती। कौलस्थमनवं पुष्पं पुष्पेष्वन्यान्यदाददे ॥५॥ १ वी ताम्रकैः. २ बी मौद्गादा'. ३ ए त्यतेन्ति . ४ ए सी लत्थम. ५ सी न्यपाद. __१ ए सी देव्यः । वा. २ सी नेति'. ३ ए पन्तीमूवं. ४ सी पाशै. दीव्य. ५ ए कैदी, ६ सी जितपाणिं लि. ७ सी °क्षिकी। अक्षि'. Page #360 -------------------------------------------------------------------------- ________________ ३३६ व्याश्रयमहाकाव्ये [कुमारपालः ] ५. अन्या रुयन्यत्पुरोणपुष्पेभ्य इतरन्नवं पुष्पमाददे । कीदृक्सती । पुष्पेषु मध्येनवं पुराणं पुष्पमुज्झती मौदाधिककौलत्थेतैन्तिडीकेष्विव यथा मुद्रैर्दध्ना कुलत्थैस्तिन्तिडीकया चाम्लिकया संस्कृतेषु मुद्रयूषरसालाकुलत्थयूपाम्लिकापानकादिषु वस्तुषु मध्ये कोपि कौलत्थं ( स्थं ) कुलत्थ(स्थ)संस्कृतं वस्तूज्झति मौद्गाद्यपेक्षया कौलत्थ (स्थ ) स्वर - सत्वेन परियत्वात् ॥ दाधक । इत्यत्र "संस्कृते" [ ३ ] इतीकण् ॥ कौत्थ । कोपान्त्य । तैन्तिडीकेषु । इत्यत्र "कुलत्थ० " [ ४ ] इत्यादिना ॥. अन्ये तु कुलत्थ ( स्थ) शब्दात्संकाराकान्तथकारादणं मन्यन्ते । कौलस्थम् । अन्ये तु कवर्गोपान्त्यादपीच्छन्ति । मौन || I न तथा दाधिकमविणैश्वणि घार्तिकैः । यथाप्रणादत्रिस्ता काचिदालिङ्गनैः प्रियम् || ६ | १० ६. स्पष्टः । किं तु दाधिकैर्दध्ना संसृष्टैः शालिकरम्बादिभिर्मोद्द्वैमुद्रैः संसृष्टैर्मुद्रयुक्तैः शाल्यादिभिरित्यर्थः । लवणैर्लवणेन संसृष्टैः शाकादिभिवर्णिघातिकैवर्णेन कर्पूरादिक्षोदेन संसृष्टाचूर्णिनो मोदकादयस्तथा घृतेनोपसिक्ता घार्तिका घृतपूरा द्वन्द्वे तैश्च सर्वगुणसंपूर्ण सरसरसवतीकरणेनेत्यर्थः ॥ १४. दाधिकैः । अत्र “संसृष्टे” [ ५ ] इतीकण् ॥ १ बी .. १ए राणापु. ५ एन्त्य । तिन्ति', ९ सी शाका. १३ सीन शर्करा . 3 २ ए बी 'घातिकै :. २ ए 'त्यतिडी'. ६ए कुलित्थ. ० ३ बी सी 'थाप्राणा'. ३ ए °ति मुद्रा ७ए सरका १० ए 'भिमौमुनै:. ११ एवणे. १४ बी सी 'नापीत्य'. ४ सी 'याकुल'. ८ ए सी 'लत्थम्. १२ ए बी घातकै'. Page #361 -------------------------------------------------------------------------- ________________ [ है० ६.४.११.] सप्तदशः सर्गः लवणैः । अत्र "लवणादः " ] इत्यः ॥ १ चूर्णि । मौद्वैः । अत्र “चूर्ण ०" [७] इत्यादिना इन्- अणौ ॥ घार्तिकैः । अत्र "व्यञ्जनेभ्यः ० " [८] इत्यादिना इकण् ॥ कस्यचित्प्रेयसो जातपुष्पोच्चयश्रमाम्भसि । अनाविका नौडुवि (पि.) क्यघटिकेव ममज दृक् ॥ ७ ॥ ७. प्रेयसो दृक्कस्यांर्चित्स्वप्रेयस्यां ममज्जाबुडच्चिरमवस्थितेत्यर्थः । यतो जातं संपन्नं पुष्पोच्चयेन श्रमाम्भः खेदजः स्वेदो यस्यां तत्रै 'स्थूलमुक्ताफलकल्पैः स्वेदबिन्दुभिरदृष्टपूर्वी श्रियं प्राप्तायामित्यर्थः । अनाविकानौडुविक्यघटिकेव । इवः प्रत्येकं संबध्यते । यथा नावा तर्योडुवेन वेन घटेन चातैरती (न्ती) रूयम्भसि मज्जति ॥ 1 अनौडुविकी । इत्यत्र “तरति” [ ९ ] इतीकण् ॥ अनाविका । अघटिका । इत्यत्र “नौहि ०" [ १० ] इत्यादिकः ॥ दाधिकेत्याक्षिपन्त्यन्या ययाचे पदिकं पतिम् । उच्चस्थपुष्पं दुष्प्रापं पिकाश्विक हास्तिकैः ॥ ८ ॥ ३३७ ८. अन्या काचित्पर्पिकाविकहास्तिकैः पर्पेगोडुपेनाश्वेन हस्तिना च चरद्भिरपि नरैरुचतेरेदुस्तटीस्थतरुस्थत्वेनात्युन्नततमत्वादुष्प्रापमुच्चस्थपुष्पमुचवृक्ष शिखरस्थानि पुष्पाणि पतिं ययाचे । यतः पदिकं पादचारिजैमं । पदिको हि पादबलेन वैपम्यौन्नत्योपेतमपि वृक्षमारुह्य १ एसी विका'. २ ए पपिकांश्चि बी पथिका ". १ए णि । मुदैः २ बी णौ । घर्ति'. ३ बी यस्यो दृ". ४ सीचि - प्रेय. ५ एत्र मु. ६ बी 'ल्पैः श्वेद'. ७ वी व तश्रि. बनवा. १० ए 'तरं रू. ११ ए बी 'नौडवि' १३ एतनत्वा". १४ ए मुचवृ. १५ बी म् । पादि. १६ ए बी 'पम्योन्न', ८ बो 'नौडवि'. १२ बी "तरुदु". ४३ Page #362 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः ] पुष्पाद्यानेतुं समर्थः । कीदृक्सती । दना चरति भक्षयति यस्तत्संबोधनं हे दाधिकेत्येवंप्रकारेणाक्षिपन्ती पत्युरनभिमतपुष्पप्रदायित्वेन रुषितत्वाद्धे दनाघ्राण किमितीदं पुष्पमर्पयसीति तं दाधिकत्वेन निन्दन्तीत्यर्थः ॥ गत्यर्थ । हास्तिकैः । भैक्षार्थ । दाधिक । इत्यत्र “चरति" [११] इतीकण् ॥ पर्पिकाश्विक । इत्यत्र “पादेरिकट्" [१२] इतीकद ॥ पदिकम् । “पदिकः" [ १३ ] इति निपात्यते ॥ श्वागणिकज इत्युक्त्वार्पयन्पुष्पं प्रियोन्यया । ऊचे प्रत्या श्वगणिकजावैतनिक इत्यलम् ॥९॥ ९. अन्यया नत्या नर्मकेल्या ताडयन्त्या सत्यालमत्यर्थं प्रिय ऊचे । कथमित्याह । श्वगणिकजावैतनिक इति श्वगणेन चरति श्वगणिक आखेटिकस्तस्माजाता श्वगणिकजा तस्या वेतनेन जीवति वैतनिको भृत्यस्त्वमसीति मम दासस्त्वं तस्मात्स्वाभिमतं त्वया कारयिष्याम्येवेति तात्पर्यार्थ इति । यतः कीदृक् । पुष्पमर्पयन् । किं कृत्वा । उक्त्वा । किमित्याह । हे श्वागणिकजे हे आखेटिकपुत्रि मया सुकुमालेना(रेणा?)स्य पुष्पोच्चयनरूपस्य कष्टकर्मणो विधापनेनात्यन्तं निर्दय इत्यर्थ इति ॥ अवैशिक्यो विलासिन्यो लीलानां पुष्पवल्लिषु । ऋयिका विक्रयिकाः किं क्रयविक्रयिकाः किमु ॥१०॥ १ए हे धिकोत्ये . २ ए सी भक्ष्यार्थ'. ३ बी "ते । स्वाग'. ४ ए यत्या स. ५सी ह । स्वर्ग. ६सी ति स्वग. ७सी °ति स्वर्ग'. ८ ए ध्यामोवे'. बी घ्यामेवे'. ९ ए बी यत् । किं. १० ए मिक्याह, ११ बीचयेन. Page #363 -------------------------------------------------------------------------- ________________ [है० ६.४.१७. ] सप्तदशः सर्गः । ३३९ १०. अवैशिक्यो वेशेन वेश्यागृहेणाजीवन्त्यः कुलाङ्गनाः पुष्पवल्लिषु पुष्पोच्चयार्थ पुष्पाढ्यलतानां समीपे लीलानां विलासानां क्रयिका विक्रयिकाः किं क्रयविक्रयिकाः किमु क्रयेण विक्रयेण क्रयसहितो विक्रयः क्रयविक्रयस्तेन वा जीवन्त्य इवासन् । मूल्येन ग्राहिका इव दायिका इव वा । ग्रहणदाने द्वे अपि कुर्वाणा इव वासन्नित्यर्थः । यतश्चलनादिवैशिष्टयं विलासः सोस्यासां विलासिन्यः । स्त्रीपु लतासु चे चलनादिवैशिष्टयरूपाणां विलासानां सद्भावादेवमाशङ्का ॥ श्वगणिक श्वागणिक । इत्यत्र "श्वगणाद्वा" [ १४ ] इति वेकट् ॥ वैतनिकः । वैशिक्यः । अत्र "वेतनादेर्जीवति" [१५] इतीकण् ॥ ऋयविक्रयिकाः । ऋयिकाः । विक्रयिकाः । अत्र "व्यस्ताच्च०" [१६] इत्यादिनेकः ॥ वनिकायुधिकानायुधीयवातीनदारवत् । किं द्रून्भ्राम्यसि पत्येति श्रान्तोचे कापि संभ्रमात् ॥ ११॥ ११. कापि स्त्री श्रान्ता पुष्पोच्चयनार्थमनेकतरुषु भ्रमणात्खिन्ना सती पत्या संभ्रमात्प्रेमातिरेकोत्थादादरादूचे । कथमित्याह । वस्नं मूल्यं तेन जीवन्ति वस्निकाः कर्मकरास्तथायुधेनोपचारादायुधकर्मणास्त्रकरणादिना जीवन्त्यायुधिका लोहकाराद्या अनायुधीया आयुधकर्मानुपजीवि ६५ १ बी त् । कं दू. १ए वेश्येन. २ सी °यिकाः किं. ३ ए यः वि. ४ ए मूलोन. ५ सी द्वे कु. ६ सी णा अपि वा. ७ सी ललना. ८ ए शिष्यं वि. ९ ए च वल. सी च लल°. १० ए °णिकः श्वा. ११ सी क । इ. १२ सी 'नेकेषु त. १३ बी पत्याः सं. १४ ए स्तिका क. १५ सी मकारा'. १६ ए वी लोहारा . Page #364 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये व्याश्रयम [ कुमारपालः] नश्चर्मकाराद्यास्तथा नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वातास्तत्साहचर्यात्तत्कापि वातं तेन जीवन्ति वातीना भास्महिकादयो द्वन्द्वे तेषां दारा यथा काष्ठतृणादिग्रहणाय दून्भ्राम्यन्ति तथा त्वं किमिति द्रूस्तरून्भ्राम्यसीति ॥ वस्तिक । इत्यत्र “वस्त्रात्" [ १७ ] इतीकः ॥ अनायुधीय । आयुधिक । इत्यत्र "आयुधादीयश्च" [१४ ] इतीयेकौ ॥ वातीन । इत्यत्रं “वातादीनञ्” [१९] इतीनञ् ॥ स्मी वैरं किमाक्षयूतिकत्यागिमगातिकम् । आपमित्यकवत्पत्येत्यूचेन्या कुसुमैनती ॥ १२ ॥ १२. अन्या कामिनी केलिवशात्केनापि भर्तृव्यलीकेन रुष्टत्वाद्वा कुसुमैनती सती पत्योचे । कथमित्याह । त्वं किमाक्षातिकत्यागिमगातिकमक्षद्यूतेन त्यागेन गतेन च निर्वृत्तं वैरं स्मी यत्त्वं पुष्पैर्मा ताडयसि तत्किं यत्त्वं मया पुराक्षबूतेन दानेन गत्या च पराजिता तेन निवृत्तं वैरं स्मरसीत्यर्थः । आपमित्यकवेदपमित्य प्रतिदानेन बुद्धिस्थेन निवृत्तमापमित्यकमुद्धारेण गृहीतं वस्तु कदैतदहं प्रतिदास्यामीति यथा काचित्स्मरतीति ॥ काप्ययाचितकप्रेम्णि ताम्यत्यौत्सङ्गिके प्रिये । तिरोभवन्नमणाशु पुष्पपैटाकिकी द्रुषु ॥ १३ ॥ १ बी मा. २ बी गिनम'. ३ ए त्यतेत्यू. १ बी मकरा २ बी त्तत्तत्क. ३ बी "न्ति व्रती . ४ बी सी भाम्महि'. ५ ए दार य. ६ बी ति द्रून्भ्रातरून् न्यसी. ७ बी तीयको. ८ ए येको। वा.' ९ वी त्र व्रतादीन्ञ्. १० सी केना. ११ बी यत्तं पु. १२ ए °न मत्या. १३ सी निवृत्तं. १४ ए ववद. १५ सी निवृत्त. Page #365 -------------------------------------------------------------------------- ________________ [है० ६.४.२४. ] ३४१ १३. कापि कामिनी नर्मणा हास्यादाशु झटिति द्रुषु तिरोभवत् । क सति । प्रिये ताम्यति "पेष्टी वानादरे" [२. २.१०८ ] इति सप्तमी । प्रियाया अदर्शनात्खिद्यमानं प्रियमनाद्दैत्येत्यर्थः । किंभूते । अयाचिंतकं न याच्ञया निर्वृत्तं स्वाभाविकं प्रेम यस्य तस्मिन्नत एवौत्सङ्गिक उत्सङ्गेन हरति प्रियां नयति निमेषमात्रमपि प्रियाविरहस्यासहिष्णावित्यर्थः । कीदृक्सती । पुष्पाणां पैटाकिकी पिटाकेन पिउ इति प्रसिद्धेनं वंशभाजनेन हरन्ती पुष्पाहरणार्थं पिटकं वहन्तीत्यर्थः ॥ ९ 90 93 सप्तदशः सर्गः १४ आक्षद्यूतिक । गातिकम् । अत्र “निर्वृत्तेक्ष० " [२०] इत्यादिनों इण् ॥ I त्यागिम । इत्यत्र “भावादिमः” [२१] इतीमः ॥ अयाचितकेँ । आपमित्यक । इत्यत्र “याचित०" [२२] इत्यादिनां कण् ॥ औत्सङ्गिके | पैटाकिकी । इत्यत्र “हरति० " [ २३ ] इत्यादिनेकण् ॥ I १ एम्बु स्त्रि'. कादित्वा भस्त्रिकादंशभारिकात् । सखीं श्रान्तां निकुञ्जान्तर्भूत्वा विवैधिकी स्वयम् ॥ १४ ॥ १४. काचिन्निकुञ्जान्तर्वनगहनमध्ये श्रान्तां पुष्पोच्चयेन खिन्नां सखीमौक्षीत्सिपेच । किं कृत्वा । विवधेन मार्गेणें हरति विधिक १९ २ बी श्रान्ता नि . ३ ए की. १ सी षष्ठि प्र. २ बी 'यमानादृतेत्य'. ३ ए दृनेत्य' ४ बी चितं न . ५ बी निवृत्त. ६ ए प्रियं न', ७ बी नयाति. एपेटा'. ९ बी पिटके. १० बी सी पिडउ. ११ बी नवांश १२ सी पाभर १३ ए "र्थः । अक्ष'. १४ सी निवृत्ते. १७ बी ना- इक. १८ ए न सखीं खिन्नां मौ. १५ सीना - अक". १६ सी तक: । आ. १९ ए बी विविधे'. २० एण वा ह°. Page #366 -------------------------------------------------------------------------- ________________ ३४२ याश्रयमहाकाव्ये [कुमारपालः] श्रान्तसख्या वाहिकादानान्मार्गदायिनी स्वयं भूत्वा । तथा भस्त्रिकाद्भस्त्रया दृतिना जलं हरतो भृत्यादेरम्बु गृहीत्वा । किंभूतात् । अंशो भागभूतो भारो जलभारोंशभारस्तेन हरत्यंशभारिकस्तस्माद्वितीयेन सहाम्बुभारं वहत इत्यर्थः ॥ क्काप्यवीवधिके कुज्जे नीत्वा वैवधिकच्छलात् । कांचित्कौटिलिकीभूय प्रियो भ्रमयति प्रियाम् ॥ १५ ॥ १५. कांचित्प्रियां प्रियो भ्रमयति नर्मणेतस्ततो नयति तत्कालापेक्षया धर्तमाना। किंकृत्वा । वैवधिकच्छलान्मार्गेण नेतुश्छलादहमत्र मार्गेण नेतास्मीति व्याजादित्यर्थः । क्वापि कुजे वनगहने नीत्वा। किंभूते। अत्यन्तं वृक्षादिभिर्गुप्तिलत्वान्नास्ति वीवधिको मार्गेण नेता यत्र तस्मिन् खिल इत्यर्थः । तथा कौटिलिकीभूय कुटिलिकाशब्देनाग्रे व लोहादिमय्यङ्गाराकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षेपणो वक्रो दण्डो वा परिव्राजकोपकरणभेदो वा चौराणां नौगृहाद्यारोहणार्थ दामाग्रप्रतिबद्ध आयसोर्धाङ्कशो वोच्यते । यथा कर्मारकर्षकपरिव्राजकचौरा अङ्गारपलालपुष्पनावः कुटिलिकया हरन्त्येवं वैवधिकच्छलेन प्रियाया आकर्षकीभूयेत्यर्थः । यद्वा कुटिलिकया कुटिलगत्या हॉरकीभूय ॥ १ ए चित्कोटिकी. २ बी सी कौटलि'. १सी ख्या बाहि. २ ए वाहनादा. ३ बी सी नायि”. ४ बी तो तृत्त्वादे. सी तो दे'. ५ ए बी तुच्छला. ६ ए °ण नोता. बीण नैता. ७ बी जे ग. ८ बी सी गुपिल'. ९ एस्मिन्नखि. सी स्मिनखि. १० सी कौटलि'. ११ ए °टिकी . १२ सी टिलका. १३ बी वका लो'. १४ ए का लेहा. १५ बी कर्षिकी. १६ ए त्यर्थे । य. १७ बी टिलाग'. १८ ए सी हारिकी. Page #367 -------------------------------------------------------------------------- ________________ । है० ६.४.२७.] सप्तदशः सर्गः । ३४३ भस्त्रिकात् । अंशभारिकात् । इत्यत्र “भस्वादेरिकद" [ २४ ] इतीकट् ॥ विवधिकी । वीवधिके । अत्र "विवध०" [२५] इत्यादिनेकड्वा॥ पक्षे । इकणे। वैवधि ॥ कौटिलिकीभूय । इत्यत्र “कुटिलिकाया अण्" [२६] इत्यण् ॥ आम्भसिकानौजसिको मरुदप्रातिलोमिकः । अमूः साहसिको भूत्वा समस्पाक्षीच्छ्रमश्लथाः ॥ १६ ॥ १६. मरुद्वातः श्रमश्लथाः पुष्पोच्चयोत्थखेदेन निःसहा अमूः कामिनीः समस्त्राक्षीत् । कीदृक् । अम्भसा वर्तत आम्भसिकः सजलकणः से चासौ न ओजसा बलेन वर्ततेनौजसिकश्च मृदुः स तथा । तथा न प्रतिलोमं वर्ततेप्रातिलोमिकः पृष्ठवाहित्वेनानुकूलः । किं कृत्वास्पृशत् । सहसा वर्तते साहसिकः परदारस्पर्शोत्थस्यायतौ विनिपातस्यानालोचकत्वादविमृश्यकारी पारदारिक इव भूत्वा । साहसिक एव हि स्मरोद्रेकोत्थस्वेदेनाम्भसिकोनौजसिकोप्रातिलोमिकश्च सन् परनारीः स्पृशति ॥ गोत्रं पुष्पार्पणे प्रातिकूलिक्या गृह्णतापरा । प्रातीपिक्यानुकूलिक्याज्ञायि प्रौढा प्रियेण न ॥१७॥ १७. प्रियेणापरा कामिनी प्रतीपं वर्तते प्रातीपिकी प्रतिकूलानुकूलं वर्तत आनुकूलिक्यनुकूला वा नाज्ञायि । कीदृशा । पुष्पार्पणे प्रातिकूलिक्याः प्रतिकूलं वर्तमानायाः सपत्न्या गोत्रं नाम गृह्णतोचारयता १ ए बी कूलक्या. १बी विविधि'. २ बी विविध . ३ सी ण् । कौटलि'. ४ एक । कैटि'. ५ बी स वाष्णो न. ६ सी था न. ७ ए सिकानौ . ८ ए ° पर्वते. Page #368 -------------------------------------------------------------------------- ________________ ३४४ घ्याश्रयमहाकाव्ये [कुमारपालः ] गोत्रस्खलितापराधं कुर्वतापीत्यर्थः । यतः कीदृक् । प्रौढा । प्रौढा हि गम्भीराशयत्वेन गूढाकारेङ्गिता स्यात् । यदुक्तम् । लेब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा आक्रान्तनायकमना नियूंढविलासविस्तारा ॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे न च तत्र विवेक्तुमलं कोयं काहं किमेतदिति ॥ कुपितापराधिनि संवृत्याकारमधिकमाद्रियते । कोपमप[त्यास्ते धीरी हि रहस्युदासीना ।। इति ॥ . अपारिमुखिकी पारिपार्श्विकैन्यानुलोमिके । पत्यौ हासादनान्वीपिक्यक्षिपत्पौष्पिकी स्रजम् ॥ १८ ॥ १८. अन्या पत्यौ हासान्नर्मणा स्रजमक्षिपत् कण्ठे चिक्षेप । कीहक्सती । अनान्वीपिकी न प्रतिकूलं वर्तमानानुरक्तेत्यर्थः । अत एवापारिमुखिकी। परिर्वजनेत्र । न मुखं वर्जयित्वा वर्तमाना संमुखीनेत्यर्थः । तथा पुष्पाण्युञ्छति पौष्पिकी पुष्पाण्युञ्चिन्वती । पत्यौ च किंभूते । आनुलोमिकेनुकूलं वर्तमानेनुरक्त इत्यर्थः । अत एव पारिपाविके । परिः सर्वतोभावेत्र । यतो यतः प्रियासमीपं ततस्ततो वर्तमाने सदा पार्श्वस्थे । १ सी °ढा हि गभीराश्रय”. २ ए लब्धय'. ३ बी यतिप्र. ४ ए °ममा नि. ५ सी तेन नि . ६ ए नायिक. ७ सी स्यान्ते । न. ८ सी "राधनि. ९ सी रापि र. १० ए त् कं चि. ११ ए सी एव पा. १२ बी वापरि . १३ बी सी रिवर्ज°. १४ बी ने च न. Page #369 -------------------------------------------------------------------------- ________________ है ० ६.४.३०.] सप्तदशः सर्गः। पत्या नागरिकेणान्यान्वीयते स्म वने ह्यसौ । मा भैषीद्भीषणेस्मिन्पाक्षिकमात्सिकमार्गिकैः ॥ १९ ॥ १९. अन्या नागरिकेण नगरं रक्षता तलारेण पत्या भळ वनेन्वीयते स्मानुगम्यते स्म । हेतुमाह । अस्मिन्वनेसौ मत्प्रिया मा भैषीत् । यतः पाक्षिकमात्सिकमार्गिकैः पक्षिणो मत्स्यान्मृगांश्च नद्भिलुब्धकधीवरैः कृत्वा भीषण इति ॥ मैनिकः खाँगिकोसौ सौकरिकः पारिपन्थिकः । इत्युक्त्वा भेषयन्कान्तोपस्रजा सखजेन्यया ॥ २०॥ २०. अन्ययापस्रजा पुष्पोच्चयाकरणात्पुष्पमालारहितयैव सत्या कान्तः सस्वजे । यतो भेषयन् भेग भये णिगन्तः । प्रियामेव भाययन् । किं कृत्वा। उक्त्वा । किमित्याह । हे प्रियेसौ प्रत्यक्षो मीनान्खगान्सूकरांश्च नल्ल(ल्लुब्धकः परिपन्थं पन्थानं वर्जयित्वा तिष्ठति पन्थानमेंभिव्याप्य हन्ति वा पारिपन्थिकश्चोरोस्तीति ॥ अनौजसिकः । साहसिकः। आम्भसिकः। अत्र “ओजः०" [२७] इत्यादिनाइकण् ॥ प्रातिलोमिकः । आनुलोमिके । प्रातीपिकी । अनान्वीपिकी । प्रातिकूलिक्याः । आनुकूलिकी । इत्यत्र "तं प्रति०" [ २८ ] इत्यादिनेकण् ॥ पारिमुखिकी । पारिपाश्चिके । अन्न “परे' [२९] इत्यादिनेकण् ॥ नागरिकेण । पौष्पिकी । इत्यत्र "रक्षदुन्छतोः' [ ३० ] इतीकण् ॥ १ बी न्यानीय'. २ बी स्मिन्माक्षि. ३ बी खानिकोसो सोक. १बी पसृजा. २ बी सी भापयन्. ३ एह । प्रि. ४ बी सी न्थं परिप. ५ ए मस्तिव्या . ६ ए वा परि . ७ ए कः । आ. ८ ए 'नान्वपि', ९ ए पाश्विके, १० सी विकी । अं. ११ बी पौषिकी. Page #370 -------------------------------------------------------------------------- ________________ ३४६ ध्याश्रयमहाकाव्ये [ कुमारपालः] पाक्षिक । मासिक । मार्गिकैः । अत्र “पक्षि०" [३१] इत्यादिना-इकण् ॥ अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च स्यात् । खागिकः । मैनिकः । सौकरिकः ॥ पारिपन्थिकः । अत्र “परि०" [ ३२ ] इत्यादिनेकण् ॥ पत्या द्वैगुणिकेनेवान्या पारिपथिकी वजम् । दत्त्वाल्पां प्रार्थ्यतानल्पां वृद्धि गृह्णाति लोभ्यहो ॥२१॥ २१. पारिपथिकी पन्थानं वर्जयित्वा व्याप्य वा तिष्ठन्त्यन्या पत्यानल्पां महतीं सज प्रार्थ्यत । किं कृत्वा । अल्पां लध्वी स्रजं दत्त्वा द्विगुणं गृह्णाति द्वैगुणिकस्तेन यथाल्पं दत्त्वाधमो बहु याच्यते । युक्तं चैतत् । यस्माल्लोभी वृद्धि कलान्तरं गृह्णाति । अहो इत्यामन्त्रणे ॥ पारिपथिकी । इत्यत्र “परिपथात्” [ ३३ ] इतीकण ॥ द्वैगुणिकेन । इत्यत्र “अवृद्धे' [३४] इत्यादिनेकण् ॥ अवृद्धेरिति किम् । वृद्धिं गृह्णातीति वाक्यमेव ॥ दशैकादशिकी नास्मि दशैकादशिका तु सा । कुसीदिकेति जल्पन्ती पत्ये पुष्पाणि काप्यदात् ॥ २२॥ २२. कापि पत्ये पुष्पाण्यदात् । कीदृक्सती। जल्पन्ती क्षणमियमीया करोत्विति प्राक्पुष्पाण्यनाददानं शठं पतिं वदन्तीत्यर्थः । कथमित्याह। कुसीदं वृद्धिस्तदर्थं द्रव्यमपि कुसीदं तद्गृह्णाति यस्तत्संबोधनं हे कुसीदिक त्वं हि स्वयं कलान्तराजीवी ततो मामप्यात्मसदृशीमाशङ्कय त्वं मत्तः पुष्पाणि नादत्से तत्त्वयुक्तमेवेत्यर्थः । यतोस्म्यहं न दशैकादशि १बी प्रार्थिता. १ सी णात्प?. २ बी सौरि'. ३ बी लध्वीश्रजं. ४ बी सी मणे व. ५ ए वृद्धिक. ६ ए वृद्धिर् . ७ ए अत्रवृ. ८ सी ति वाक्पु. ९ए त गृह्णा". १० ए शङ्का त्वं. Page #371 -------------------------------------------------------------------------- ________________ [है० ६.४.३८.] सप्तदशः सर्गः। ३४७ की दशभिरेकादश दशैकादशास्तान्न गृह्णामि सा तु त्वद्वल्लभा दशैकादशिका सैव त्वत्तोलंकारादि ग्रहीतुं तव पुष्पदानाद्युपचारं करोत्यह त्वकृत्रिमप्रेम्णैव ते पुष्पाणि ददामीत्यभिप्राय इति । कुसीदिक । इत्यत्र “कुसीदादिकंद" [ ३५ ] इतीकट् ॥ दशैकादशिका । दशैकादशिकी । इत्यत्र “दश०" [३६] इत्यादिनेक इकट् च ॥ आर्थिकी पादिकी चार्धपदिक्यपि च नावदत् । काचिल्लालामिकपातिकण्ठिकाद्विवसन्त्यलेः ॥ २३ ॥ २३. काचिन्नावदत् । किंभूता । आर्थिक्यप्यर्थं गृहत्यपि प्रयोजनवत्यप्यत एव पादिक्यपि चार्धपदिक्यपि च पदमर्धपदं वा मनसा गृहत्यपि विवक्षुरपीत्यर्थः । तर्हि कुतो नावददित्याह । यतोलेवित्रसन्ती भणने मुखसौरभाकृष्टोयमोष्ठादि मा दशदिति विभ्यती यतो ललामं तिलकं गृह्णाति लालामिकः स चासौ प्रातिकण्ठिकश्च प्रतिकण्ठं कण्ठं लक्ष्यीकृत्य पुष्पमालादि गृहंस्तस्मात्तिलककण्ठमालादिगन्धलोभेन मुखान्तिके भ्राम्यत इत्यर्थः ॥ आर्थिकी । पादिकी । आर्धपदिकी । लालामिक । प्रातिकण्ठिकात् । इत्यत्र "अर्थ०” [ ३७ ] इत्यादिनेकण् ॥ पारदारिक सामर्तकिकालं ते सजानया । भूपये प्रतिपथिकां तामितीद चिक्षिपेन्यया ॥ २४ ॥ १ बी आथिकी . २ बी च न व'. ३ बी यति प्र. १ सी लाति सा. २ ए सी नादत्युप. ३ ए कती. ४ बी गृह्णात्य . ५ ए धपादि'. ६ ए मा दिश. सी मा देश. ७ ए ‘ति ललामि. ८ ए बी लक्षीकृ. ९ ए "स्तस्तस्मा . १० सी 'दिलो'. ११ ए की । अर्थ. १२ बी र्धपादि. Page #372 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] २४. अन्ययेड् भर्ता चिक्षिपे स्रजं ददन्निरस्तः । कथमित्याह । हे पारदारिके परस्त्रियं गच्छंस्तथा हे साभर्तृकिक सपत्नीं गच्छन्ननया ते तव स्रजा ममालं सृतं किं त्वनया स्रजा कृत्वा प्रतिपथिकीं (कां) कुलटात्वेन प्रतिपथं पन्थानं पन्थानं प्रति गच्छन्तीं तां स्वप्रियां स्वमनोभीष्टां परदारादिकां भूषयेति ॥ १० ३४८ मुधास्याक्रन्दिकी दाण्डमाथिकी त्वां लताधिया । यत्प्रातिपथिंको नालिस्त्यक्तेत्यन्या सखीमशात् ।। २५ ।। 93 २५. अन्या सखीमशादर्वेदत् । कथमित्याह । हे सख्यसि त्वमेलिभयेन मुधा निरर्थकमाक्रन्दिक्याक्रन्दन्ति यत्र स देश आर्केन्द औन्द्यत इति वाकन्द आर्तायनं शरणमुच्यते । तं धावसि । तथा दण्डमाथी माथशब्दः पथिपर्यायो दण्ड इव माथो दण्डमाथ ऋजुमार्गस्तं च धावसि । यद्यस्मादलिस्त्वां लतोंधियानेकपुष्पमालापरिधानेन पुष्पगन्धोद्धुरत्वाल्लतेयमिति बुद्ध्या न त्यक्ता न यक्ष्यतीति ॥ पादविक्या लतामध्ये खिन्नाङ्गया नर्मकर्मठः । कस्याश्चिदानुपदिकः पतिः सौस्नातिको भवत् ॥ २६ ॥ १ बी थके ना. २ ए 'स्तित्य'. ३ सीत् । यतः. १ एक स्त्रि' ५ सी स्थान ग.. ९. १३ सी 'न्दिनी आक्र १७ ए जुर्मार्ग १८ बी 'धाव'. २ बी ते नव. ६ ए "नंग'. १० ए 'दिकं भू. १४ ए क्रन्द्य ं. ३ एव पति ७ ए सी च्छन्ती तां. ११ ए वत्. १५ सी आती .. १९ बी 'ताया. ४ बी सी 'तिपंथ'. ८ बी तां प्रि. १२ वी 'मलिये. १६ एण्डमाथ". २० ए बी त्यक्षति. Page #373 -------------------------------------------------------------------------- ________________ [है० ६.४.४३.] सप्तदशः सर्गः । ३४९ २६. कस्याश्चिन्नार्याः पतिः सौत्रातिकः सुनातं पृच्छन्नभवत् । यतः स्विन्नाङ्गथाः । कुत एतदित्याह । लतामध्ये पुष्पोञ्चयनार्थं पादविक्याः पदवीं मार्गं धावन्त्याः । कीदृक्सन । नर्मकर्मठो हास्यक्रियायां साधुस्तथानुपदिको नुपदं पदस्य पश्चाद्धावन्प्रत्यासत्त्या धावन्नित्यर्थः । स्विन्नाङ्गीं प्रियां दृष्ट्वा पतिर्हास्येन सुनातं पप्रच्छेत्यर्थः ॥ सौखशय्यैिक्यभूत्पत्युः शय्यां निर्माय पल्लवैः । प्राभूतिकवैचित्रिकसौवस्तिकस्य काचन ॥ २७ ॥ २७. काचन पल्लवैः शय्यां निर्माय पत्युः सौखशेव्यिक्यभूत् । हे भर्तः सुखकारिणी शय्येति प्रपच्छेत्यर्थः । यतः प्राभूतिकवैचित्रिकसौवस्तिकस्य प्रेमातिरेकेणातिवैदग्ध्येन चानेकचाटुकार वक्रोक्त्यादिभाषित्वात्प्रभूतं विचित्रं स्वस्ति च शुभं च ब्रुवाणस्य ॥ पारदारिक। साभर्तृकिक । इत्यत्र “पर० " [ ३८ ] इत्यादिनेकन् ॥ प्रतिपथिकाम् । प्रातिपथिकः । अत्र "प्रति ० " [ ३९ ] इत्यादिनेकेकणौ ॥ दाण्डमाथि । पादविक्या: । आन्विकी । इत्यत्र " माथ० " [ ४० 1 इत्यादिकण् ॥ आनुपदिकः । अत्र “पश्चाति० " [ ४१ ] इत्यादिकं ॥ सौस्नातिकः । सौखशय्यिकी । अत्र “सुत्रात ०" [ ४२ ] इत्यादिने कण् ॥ प्राभूतिक । वैचित्रिक । इत्यत्र " प्रभूत०" [ ४३] इत्यादिनेकण् ॥ क्रियाविशेषणादयमिष्यते । क्वचिदक्रियाविशेषणादपि । सौवस्तिकस्य ॥ 1 १ ए सौख्यशक्य. २ बी 'व्यिकभू ३ सी 'त्युः सौख ४ ● १ एन. २ बी शय्यar. ५ बी . ६ ए सी कि । अ. ९. ३ बी सुखिका. ७ सी कन्दकी. वैः । क्यभू. ४ एरियं याति प ८सी ण् । प्रा. Page #374 -------------------------------------------------------------------------- ________________ ३५० व्याश्रयमहाकाव्ये काचिन्माशब्दिकी शाब्दिक्यामप्याल्यां लतान्तरे । नैत्यशब्दिक वाचालसपत्न्या अशृणोद्वचः ॥ २८ ॥ २८. काचिल्लतान्तरे लतामध्ये नित्यशब्द इति ब्रूते नैत्यशब्दिको मीमांसकस्तद्वद्वाचाला या सपत्नी तस्या वचोशृणोत् । किमेषा पत्यु वक्त्याकर्णयत् । कीदृक्सती । शाब्दिक्यामपि वैयाकरणीत्वेनाविनष्टं शब्दमुच्चारयन्त्यामप्याल्यां सख्यां विषये माशब्दिकी माशब्द इति ब्रुवाणा मा शब्दः क्रियतामिति ब्रुवाणेत्यर्थः ॥ 3 लालाटिकं कौकुटिक दार्दरिक्या सह स्थितम् । प्रियं दृष्ट्वा लतान्तः काप्यवभालतयैव हि ।। २९ ॥ २९. कापि कोपातिरेकेण बन्धनान्तरग्रहणे कालक्षेपासहिष्णुत्वाल्लतयैव प्रियमबध्नात् । किं कृत्वा । लतान्तदर्दिरिक्या दर्दरो घटो वा E 19 दित्रं च । तत्र वादित्रं कुर्वत्येवमुच्यते । तया सह स्थितं दृष्ट्वा । यतः कौकुटिकं दाम्भिकचेष्टा कुक्कुटी तामाचरन्तं मायिनं तथा ललाट पश्यति ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेने च कार्येष्वनुपस्थानं यः प्रियो दृष्टं प्रियाललाटमिति दूरतो याति न तु तदभिप्रेतकार्य उपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपप्रसादेज्ञानायै यः पश्यति सल (ला) लाटिकस्तम् ॥ शब्द । नैत्यशब्दिक । इत्यन्त्र " माशब्द० " [ ४४ ] इत्यादिनेकण् ॥ १ बी 'मप्यल्या. १ एतद्वा'. ५ बी 'रा घटौ वा ९ सीन का यः . १३ ए २ बी सी असृणो. २ वी 'चोसृणो. ३ ए ६ सी कुवित्ये. १० एनं प्र. यत्पश्य. [ कुमारपालः ] ३ एकं ददारि". "र्थः । ललाटि'. कु ११ सी यादृष्टं प्रियाल ४ बी दादर " . ४ सी रो.. ८ सी नं यः. १२ सी 'दनामा Page #375 -------------------------------------------------------------------------- ________________ [है० ६.४.४९.] सप्तदशः सर्गः । शाब्दिक्याम् । दार्दरिक्या । लालाटिकम्। कौक्कुटिकम् । इत्येते "शाब्दिक०" [४५] इत्यादिना निपात्याः ॥ काचित्सामाजिकान्सैन्यान्पारिषद्याश्च सैनिकीः । पार्षद्या रञ्जयामास स्रजं गीतिं च गुम्फती ॥ ३०॥ ३०. काचित्सामाजिकान्समाज समवेतान्सभास्थान्सैन्यान्सेनां समवेतान्सेनानरांस्तथा पारिषद्याः परिषदं समवेताः सैनिकीश्च सेनां समवेताः स्त्रीश्च रजयामास । कीहक्सती । पर्षदं समवैति पार्षद्या सभायां निषण्णा तथा स्रजं गीतिं च गुम्फती रचयन्ती ॥ सामाजिकान् । इत्यत्र “समूह." [ ४६ ] इत्यादिनेकण् ॥ पार्पद्या । इत्यत्र “पर्षदो ण्यः' [ ४७ ] इति ण्यः ॥ परिषच्छब्दादपीच्छन्त्येके । पारिषद्याः ॥ सैन्यान् । इत्यत्र “सेनाया वा” [ ४८ ] इति वा ण्यः ॥ पक्षे । सैनिकीः ॥ आधर्मिक्या आपणिक्यास्तस्या धार्मिक देह्यदः। ऊचे स्रजोर्पयन्दृष्टकक्षानख इनोन्यया ॥ ३१ ॥ ३१. अन्ययेनो भर्ताद एतत्कर्मोचे । तदेवाह । हे धार्मिक धर्म न्यायं चरन्नुपहासवचनमिदम् । तस्याः स्वप्रियायाः स्रजो देहि । कीदृश्याः । आपणिक्या आपणस्य हट्टस्य धायाः पण्याङ्गनाया अत एवाधर्मिक्या अधर्म पापमाचरन्त्या इति । कुतोयमूचेद इत्याह । यतो १ सी क्या । ललाटि. २ ए द्याः प. ३ सी निकैश्च. ४ बी वेता स्त्री . सी वेतांश्च र. ५ ए मवेति. ६ सी पद्याः स. ७ बी पन्ना त. सी पण्णाः त. ८ ए दिनाक'. ९ एरिच्छ. १० बी सी निकी । आ. ११ एह । धा. १२ सी धर्म्य न्या. १३ ए याया स्र. १४ बीवाधामि . १५ सी तो हेतोय. - Page #376 -------------------------------------------------------------------------- ________________ ३५२ ध्याश्रयमहाकाव्ये [कुमारपालः] दृष्टाः कक्षायां नखास्तन्नखक्षतानि यस्य सः । एवंविधोपि कुत इत्याह। यतः स्रजोर्पयन् ॥ धार्मिक । आधर्मिक्याः । अत्र "धर्म" [ ४९ ] इत्यादिनेकण् ॥ आपणिक्याः । अन्न “षष्ठ्या धैर्ये" [५० ] इतीकण् ॥ सजानानां पतन्ती च प्रियोन्यामहसीदिति । नावैशस्त्रेपि नारे स्त्री पेटुः शास्त्रे नु माहिषः ॥ ३२ ॥ ३२. प्रियोन्यामहसीत् । कीदृशी सतीम् । गोत्रस्खलिताद्यपराधिनं प्रियं स्रजानानां पतन्तीं च कोपाटोपेन पत्युर्घाताय प्रयत्नात्स्वयमभिसरणेन पत्यौ च धातभयेन पश्चादपसरति घातेन सह स्खलितत्वादन्तरीले पतन्तीं च । कथमहसीदित्याह । रूयवैशस्त्रेपि विशसितुः क्रूरस्य धयं वैशस्त्रं न तथावैशस्त्रं तस्मिन्नपि कोमलेपि नारे नरस्य धर्म्यं नरोचिते प्रहारादौ विषये न पटुः । यथा महिष्या धयों माहिषः पिण्डारोवैशस्त्रेपि प्रसन्नत्वेन कोमलेपि शास्त्रे शास्तुध(4)] ग्रन्थे विषये मूर्खत्वान्न पटुः स्यात्तस्माद मन्यायं कुर्वती त्वं युक्तं पेतिथेत्यर्थ इति ॥ वैभाजित्री मालिकीव सखीनां काप्यदात्त्रजः । गौल्मिकेच्छोर्वक्रयं नु वनस्य ददती श्रियम् ॥३३॥ १ बी सी तन्ती च. २ ए सी पटु शा. ३ सी लिनीव स. ४ ए गौलिके. १बी सी दृष्टा क. २ एन् । कार्मिकः । आधार्मिक्या । अ. ३ सी °मिका । अं. ४ बी धर्मे इ. ५ बी गोत्रे स्ख. ६ सीताप. ७ बी 'राधेनं. ८ बीनां ती च. ९ बी घाते भ. १० ए रालो प. ११ बी म्ये नारो'. १२ सी धर्मो मा . १३ ए म्यों महि. १४ बी शास्त्रध. सी शास्त्रवण्ये ग्र. १५ ए ग्रन्थं वि . १६ ए मुन्या. १७ ए क्तं पतिष्वेत्य, Page #377 -------------------------------------------------------------------------- ________________ [है. ६.४.५५.] सप्तदशः सर्गः। ३५३ ३३. कापि मालिकीव मालापण्येव मालिनीव वैभाजित्री विभाजयिता विभागकारी तद्धर्मादनपेता विभागकारिणी सती सखीनां स्रजोदात् । किंभूता । वनस्य वक्रयं नु भाटकमिव श्रियं लीलाविहारादिना शोभां ददती । कीदृशस्य । गौल्मिकेच्छोर्गुल्माना लतादिस्तम्बानां गुल्माया वा वनस्य पुष्पायुच्चयेनोभुक्तानामवक्रयो भाटकं गौल्मिकस्तस्येच्छोः ॥ शास्त्रे । नरादि । नारे । माहिषः । इत्यत्र "ऋन्नरादेरण्" [५१ ] इत्यण् ॥ वैभाजित्री । वैशस्त्रे । अत्र “विभाजयितृ०" [५२ ] इत्यादिनाण् । विभाजयितुर्णिलुक् । विशतुश्चेड्रलुक्क ॥ गौल्मिक । इत्यत्र "अवक्रये" [५३ ] इतीकण ॥ मालिकी । इत्यत्र "तदस्य पण्यम्" [५४ ] इतीकण ॥ शालालुक्यां किशरिकी तगैरिक्या शलालुकी। विलक्षमूचे हन्तैताः कुसुमैरेव वासिताः ॥ ३४ ॥ ३४. शालालुक्या शलालुगन्धद्रव्यपण्यया स्त्रिया किशरिकी किशरगन्धद्रव्यपण्या स्त्री शलाल्वादिगन्धद्रव्याणामवक्रयसंभावनया विलक्षमूचे । एवं तगरिक्या शलालुकी चोचे । किमित्याह । हन्तेति खेदे । एता विलासिन्यः कुसुमैरेव वासिता इति । इतिरत्र ज्ञेयः ॥ किशेरिकी । तगरिक्या । इत्यत्र “किशरादेरिकट्" [ ५५ ] इतीकट् ॥ १ सी क्या तगरकी त°, २ बी शरकी. ३ ए बी गरक्या. १ सी लिनीव मा. २ बी टमि'. ३ बी च्छोगुल्मा . ४ सी पभोक्ता'. ५ बी किशारि'. ६ सी 'शरकी. ७ ए °पणा स्त्री. ८ बी स्त्री शाला'. ९ ए °व्यामविक्र. १० बी मविक्र. ११ ए दे । वि. १२ ए सी शरकी. १३ ए °रिका । इ'. Page #378 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये [ कुमारपालः ] लालुकी । शालाक्या । इत्यत्र “शलालुनो वा " [ ५६ ] इतीकड्डा ॥ मा किक्यो झारिक्यः काञ्चीनादैः स्त्रियः श्रमात् । माहुकीं झार्झरीं नूर्मिनादैः स्नातुं नदीमयुः || ३५ ॥ ३५. स्त्रियः पुष्पोच्चयोत्थाच्छ्रमाद्धेतोर्नदीं वर्णासां स्नातुमयुः । कीदृश्यः सत्यः । गमनवशात्काञ्चीनादैः कृत्वा मडकझझेरौ वायभेदौ तद्वादनं शिल्पं यासां ता माडुकिक्य इवँ झार्झरिक्य इव वा किंभूताम् । ऊर्मिनादैः कृत्वा माइकीं नु झार्झरीं नु ॥ E माड्डुकिक्यः । झार्झरिक्यः । अत्र “शिल्पम् " [ ५७ ] इतीक‍ ॥ ३५४ १० " माडुकीम् । झार्झरीम् । अत्रे “ मञ्जुक० " [ ५८ ] इत्यादिना वा ॥ पक्षे | माटुकिक्यः । झार्झरिक्यः ॥ ताम्बूलक्योरै: सिन्धुसांस्थपद्मदलश्रियाम् । नार्यश्छायो नु चौर्यो नु तूष्णीकैस्तर्किताः प्रियैः ॥ ३६ ॥ 93 ३६. प्रियैस्तूष्णी कैस्तूष्णींशीलैः सावधानैः सद्भिरित्यर्थः । नार्य - स्तर्किताः । कथमित्याह । अधरैः कृत्वा छात्र्यो नु शिष्या इव चौर्यो नु चुराशीला इव । कसाम् । सिन्धौ वर्णासायां संस्था संस्थानं शीलमेषां सांस्थानि स्थास्तूनि यानि पद्मदलानि प्रस्तावाद्रक्तोत्पलपर्णानि तेषां ४ बी झाझरी. 1 १६ १ बी झाझरि २ वी काचीना'. ३ ए श्रनात् । नाडु॰. ५ एतामूलि .. १ बी की । शलालुका । इ° २ सी 'लुका । ३. ३ बी 'लुमो वा. ४ ए • ७ सीव वा । किं. बी 'ववा ६ बी 'नं शल्पं . ९ बी झाझरी च्छ्रनाद्धे ५ ए नंदीव झाझरि'. ८ सीम् । झझरी'. " मालुक्य इ. १२ ए किया: । झा कस्या सि. १० एरी । अ. ११ वी १४ सीवा । १५ बी कासीं सि°. १३ एष्णशैलै.. १६ सी नि प . Page #379 -------------------------------------------------------------------------- ________________ [है० ६.४.६५. ] सप्तदशः सर्गः । श्रियां रक्तत्वादिलक्ष्मीणाम् । यतः कीदृश्यः । ताम्बूलिक्यस्ताम्बूलभक्षणशीलास्ताम्बूलिकीत्वात्तासामधरा रक्तोत्पलदललीला वितर्कः ॥ ताम्बूलिक्यः । अत्र " शीलम्" [ ५९ ] इतीकण् ॥ सांस्थ | छात्रयः । चौर्यः । अत्र “अस्था० " [ ६० ] इत्यादिनान् ॥ तूष्णीकैः । इति " तूष्णीकः " [ ६४ ] इत्यनेन निपात्यते ॥ ताः पारश्वधयाष्टीका स्तरोधः कण्टकां नदीम् । पारश्वधिकशाक्तीककृतरक्षास्ततोविशन् || ३७ ॥ ३५५ ३७. ततस्ता नार्यो नदीमविशन् । किंभूताः । पारश्वधिकैः पशुप्रहरणैः शाक्तीकैश्च शक्तिप्रहरणैः कृता रक्षा यासां ताः । कीदृशीम् । पारश्वधयाष्टीकास्तरोधः कण्टकां पशुप्रहरणैर्यष्टिप्रहरणैश्चत्क्षिप्ततटकण्टकाम् ॥ पारश्वधिक । इत्यत्र "प्रहरणम्" [ ६२ ] इतीकण् ॥ पारश्वध । इत्यत्र “ परश्वधाद्वाण्" [ ६३ ] इति वाण् ॥ पक्षे । पारश्वधिके ॥ शाक्ती । याष्ट्रीक । इत्यत्र " शक्ति ० " [ ६४ ] इत्यादिना टीकण् ॥ ता ऐष्टिकैरिवैष्टीका नास्तिकैरिव चास्तिकाः । आम्भसीकैः समं कान्तैराम्भसिक्यः प्रजहिरे ॥ ३८ ॥ 9 इत्येवं ३८. आम्भसिक्यो जलप्रहरणास्ता नार्य आम्भसीकैर्जलग्रहरणैः कान्तैः सह प्रजहिरे । यथैष्टीका इष्टिरभिचारार्थी याग एव प्रहरणं येषां ते कुत्सितविज ऐष्टिकैरभिचारार्थयागप्रहरणैः सहेष्टिरूपप्रह १ बी 'रधि". १ एत्येव विती । ता . २ बी यासां । की. ३ ए सी क । या ं, ४ ए थ योग. ५ एज एष्टि. Page #380 -------------------------------------------------------------------------- ________________ ३५६ ब्याश्रयमहाकाव्ये [कुमारपाल:] रणैरेव कृत्वा प्रहरन्ति । यथा चास्ति परलोकः पुण्यं पापमिति वा मतिरेषामास्तिका नास्तिकैः सह प्रहरन्ति विरुद्धमतत्वाद्विवादेन युध्यन्ते ॥ दैष्टिकैकान्यिकैकादशान्यिकानैकरूपिकम् । शिष्यं गुरुहन्नब्जर्नाम्येका स्खलितं पतिम् ॥ ३९ ॥ ३९. एका नाम्नि स्खलितं सन्तं पतिमब्जैः कृत्वाहन् । यथा गुरुरुपाध्यायः शिष्यं कम्बया हन्ति । किंभूतं सन्तम् । दिष्टं दैवं पुण्यं तत्प्रमाणं न तु व्यवसाय इति मतिरस्य दैष्टिकस्तथैकमन्यदपपाठोनुयोगे परीक्षायां वृत्तमस्यैकान्यिकस्तथैकादशान्यान्यपपाठरूपाण्यनुयो-. गेस्य वृत्तान्येकादशान्यिकस्तथैकं रूपं वारोध्ययने वृत्तमस्यैकरूपिको न तथानेकरूपिकोतिमन्दप्रज्ञत्वेनासकृद्धोषको विशेषणकर्मधारये तं तथा ॥ हृष्टास्तरङ्गैः कान्ताभ्रलास्यद्वादशरूपिकैः । राजाग्रभोजनिक्येन सैन्या मौदकिका इव ॥ ४० ॥ ४०. सैन्यास्तरङ्गैर्नदीकल्लोलैः कृत्वा हृष्टाः । यतो द्वादशरूपाणि वारा अध्ययने वृत्तान्येषां द्वादशरूपिकाः कान्ताभ्रूलास्यानां द्वादशरूपिकास्तैः कुटिलत्वेन स्वप्रेयसीविलासभ्रूतुल्यैरित्यर्थः । यथा मोदका भक्ष्यं हितमेभ्यो मौदकिका रौजाग्रभोजनिक्येनाप्रभोजनमस्मै १ए °न्या मोद. १ ए बी था वास्ति. २ ए सी लोक पु. ३ ए वा मिति'. ४ सी °ष्टिकै स्त. ५ ए योगो ५०. ६ बी दश्यांन्या. ७ ए बी पान्यनु. ८ सी पितोति'. ९बी कास्तिकः कु. १० सी न सप्रे ११ बी भक्षं हि. १२ ए रान. Page #381 -------------------------------------------------------------------------- ________________ [है० ६.४.७१.] सप्तदशः सर्गः। ३५७ नियुक्तं दीयंत आग्रभोजनिको राज्ञ आग्रभोजनिको राजाप्रभोजनिकस्तस्य भावेन राज्ञोप्रभोजनेन मोदकादिना कृत्वा हृष्यन्ति ॥ ऐष्टीकाः । ऐष्टिकैः । आम्भसीकैः । आम्भसिक्यः । अत्र “वेष्टयादिभ्यः" [६४ ] इति वा टीकण् ॥ नास्तिकैः । आस्तिकाः। दैष्टिक । इत्येते "नास्तिक०" [ ६६ ] इत्यादिना निपात्याः ॥ ऐकान्यिक । इत्यत्र "वृत्त०' [६७] इत्यादिनेकण् ॥ अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छन्ति । अनैकरूपिकम् ॥ एकादशान्यिक । इत्यत्र "बहु०" [ ६८ ] इत्यादिना-इकः । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादशरूपिकैः ॥ मौदकिकाः । अत्रं "भक्ष्यं०" [ ६९ ] इत्यादिनेकण् ॥ राजाप्रभोजनिक्येन । इत्यत्र "नियुक्तं दीयते' [७० ] इतीकण् ॥ मांसौदनिकया श्राणिकेव मांसौदनिक्यपि । श्राणिक्येवामिलन्नार्यः सपत्नीभिर्न वापि ॥४१॥ ४१. नार्यः सपत्नीभिः सह वापि जलेष्वपि मध्ये नामिलन् । जलेषु ह्येकेन भर्ना सह जलकेलेः क्रियमाणत्वेनात्यासन्नत्वान्मिथोमेलकः सुघटः परं तत्राप्यतीर्ष्यालुत्वेन वचनालापसंमुखेक्षणाङ्गस्पर्शादिरक्षयों न मिलिता इत्यर्थः । यथा श्राणा यवागूनियुक्तमस्यै दीयते १ बी भिनर्वा. १बी त अग्रेभो . २ ए ने मो. ३ बी °ष्टिकाः । आ. ४ ए 'सिकः । अ. ५ बी स्तिका । दै. ६ ए सी वृत्येत्या. ७ सी मात्रप्र. ८ ए प्यने पू. ९ बी त्र भिक्षं इ. १० ए ले: श्रिय. ११ सी या मि. १२ बी गूनियु. Page #382 -------------------------------------------------------------------------- ________________ ३५८ व्याश्रयमहाकाव्ये [ कुमारपालः ] श्राणिका पथ्याशिनी मांसौदनो मांसमिश्र ओदनो नियुक्तमस्यै दीयते मांसौदनिका तया प्रबलाम्या स्त्रिया सहे विरुद्धधर्मतया न 3 ४ मिलति । यथा च मांसौदनिक्यपि श्राणिक्या सह न मिलति ॥ ५ श्राणिका श्राणिक्या | मांसौदनिकया मांसौदनिकी । इत्यत्र “श्राणा० [ ७१ ] इत्यादिनेको वा ॥ भाक्तास्यभाक्तिको न्वोदनिक्यनौदनिकी च किम् । अनोजस्काम्बुधातेष्वित्यूचे दम्पतिभिर्मिथः ॥ ४२ ॥ ४२. दम्पतिभिर्मिथो नर्मणोचे । किमित्याह । भक्तमस्मै नियुक्तं दीयते हे भाक्त प्रिय यथासि त्वमभाक्तिको भक्तभोजनरहितः सन्ननोजस्को भवसि । तथाम्बुघातेषु सत्सु किमित्यनोजस्को जलप्रहारविधुर - त्वेनं निस्तेजस्कोसीति । तथैौदनो नियुक्तमस्यै दीयते हे ओदनिक प्रिये यथा त्वमनौदैनिक्योदनभोजनरहितानोर्जेस्का भवसि तथाम्बुघातेषु सत्सु किमित्यनोजस्कासीति । अनोजस्काम्बुधातेष्वित्यत्रानोजा अम्बुधाविति पाठो युक्तः प्रतिभाति । स्त्रीलिङ्गे पुल्लिङ्गे चास्य समानरूपत्वात् । परमैनोर्जेस्काम्बुधातेष्विति पाठः प्रायो दृश्यते । तस्मादनोजस्केत्ययं पुंसि स्त्रीलिङ्गव्यत्ययेन योज्यः || १४ "" १८ भाक्त । ओदनिकी (कि) । अत्र “भक्त०" [ ७२ ] इत्यादिनाणिकटौ । पक्षे | अभाक्तिकः । अनौदनिकी ॥ १ ए दनौ मां". २ सी. ३ सी निकापि. ४ए 'ति । प्राणि', ५ सी निकी. ६ बी हे भक्त. ७ सीन रह. ८ बी 'तस्य दी. बी "दनक्या भो'. १० ए बी 'तानौज '. ११ बी जस्को भ १२ एसी पु कि. १३ ए 'जसस्का'. १४ सी 'ङ्गे चास्यमा "जस्कां घा १७ बी 'ज्यः । भांक्त. १५ बी ममोज १६ ए १८ ए "निकिः । अ Page #383 -------------------------------------------------------------------------- ________________ [ है. ६.४.७५.] सप्तदशः सर्गः । ३५९ क्ष्मां नावयज्ञिकी पाकयज्ञिकी च द्विजा यथा । अहतेच्छा आतरिकैर्नार्योगाहन्त निम्नगाम् ॥ ४३ ॥ ४३. नार्यो निम्नगामगाहन्त व्यलोडयन् । कीदृश्यः सत्यः । आतरिकैरातरे नद्यादितीर्थे नियुक्तैनरैरहतेच्छा अयं नदीप्रवेशोवगाह्य इत्यस्खलिताभिलाषाः । यथा द्विजा ऋत्विजोहतेच्छाः सन्तो यागक्रियाभिः क्ष्मामवगाहन्ते । किंभूताम् । नवयज्ञा नवैरन्नैः साध्या योगा अस्यां वर्तन्ते तां नावयज्ञिकी तथा पाकयज्ञः पाकेन हविर्विशेषेण साध्यो यज्ञोस्यां तां पाकयज्ञिकीम् ।। नावयज्ञिकीम् । पाकयज्ञिकीम् । अत्र “नवयज्ञ." [७३] इत्यादिनेकण् ॥ आतरिकैः । अत्र “तत्र०" [ ७४ ] इत्यादिनेकण् ॥ सरायुधागारिकाणां वारिघातैः स्मरायुधैः । युवानो मुमुहुस्तासां सांध्यिकाशुचिका इवै ॥ ४४ ॥ ४४. साध्यिकाशुचिका इव यथा संध्यायामध्यायिनोशुचौ देशेध्यायिनश्चाकालादेशाध्ययनोत्थेन विनेन मुह्यन्ति तथा तासां स्त्रीणां वारिघातैः कृत्वा युवानो मुमुहुर्मूर्छिताः। यतः स्मरायुधैर्विशेष्यार्थानुकूल्येनात्र स्मरायुधशब्देनोपचारात्स्मरायुधधाता उच्यन्ते । तेन कामशरप्रहारतुल्यैः । कीदृशीनाम् । स्मरायुधागारिकाणां स्मरस्यायुधानि जलक्रीडास्तेषामगारं गृहं नदी तत्र नियुक्तानाम् । जलकेलि १ बी °च्छा या आ. २ बी सी सांधिक्याशु. ३ ए सी व । य. १ए तीर्धनि. २ बी सी शोनाव. ३ ए यागो अ. ४ ए शोस्या तां. ५ बी देशोध्या'. ६ ए 'शेध्ययि'. ७ ए बी मरायु. Page #384 -------------------------------------------------------------------------- ________________ ३६० व्याश्रयमहाकाव्ये [ कुमारपाल : ] रूपमायुधं हि स्मरस्यैतद्दत्तमेव स्यात् । अन्योपि भटः शस्त्रागारनियुक्ताच्छत्रं गृहीत्वा शत्रून्प्रहरति ततश्च ते मूर्छन्ति ॥ 3 स्मरायुधागारिकाणाम् । अत्र " अगारान्तादिकः " [ ७५ ] इतीकैः ॥ अदेश | आशुचिकाः ॥ अकाल | सांकि । इत्यत्र “अदेश०" [ ७६ ] इत्यादिक ॥ किंनु नैकटिकीवासीत्युदित्वा वार्क्षमूलिकी । सांस्थानिक सतीर्थ्याम्भस्येकयाकृष्य चिक्षिपे ॥ ४५ ॥ ४५. समानतीर्थे गुरौ वसति सतीर्थ्या सख्ये कयाकृष्याम्भसि चिक्षिपे जलक्रीडार्थं क्षिप्ता । कीदृक्सती । वृक्षमूले वसति वाक्षमूलिकी तथा संस्थानेवयवरचनायां व्यवहरत्याचरति सांस्थानिकी माम्भसि न प्रवेष्टव्यमित्यवस्थानविशेषेण तिष्ठन्तीत्यर्थः । किं 99 I १४ कृत्वा चिक्षिपे । उदित्वा । किमित्याह । किं नु नैकटिकवासि निकटे वसति नैकटिक्यारण्य क्या भिक्षुण्या प्रामत्कोशे वस्तव्यमिति यस्याः शास्त्रितो वासः सैवमुच्यते । यथा सा भिक्षुणी कामविकाररहितत्वाज्जलकेलिं न करोति तथा त्वं किमिति न करोषीत्यर्थ इति ॥ लौहप्रस्तारको गौसंस्थानिको वासि किं त्वि (वि)ति । प्र (प्रा)स्तारिक्या कयाप्यूचे दृशोर्वारि क्षिपन्पतिः ॥४६॥ १ बी सी किं तु नै . "निकी स ५ सी को वा. १ सी 'रसैन्याह २ सी आदे. ५ ए बी 'देश: । आ'. चिक्षेप ज.. °. १२ सीमा, २ ए 'कटकी'. ३ बी "टिकावा. ६ बी 'रिक्षप. 'युक्तच्छ'. ३ सी तेन मू I ६ बी ध्यिक्ये तत्र. ७ ए ४ बी कः । इतत्र . ८ ए ९ एहति आरति सां. १० एव वस्तव्य. ११ बी सी किंतु १३ ए मकेलिर. १४ ए 'ति । रिक्या विशाला'. ४ ए Page #385 -------------------------------------------------------------------------- ________________ [ है० ६.४.७७.] सप्तदशः सर्गः । ३६१ ४६. प्रस्तारो नयनादीनां विस्तारस्तस्मिन्व्यवहरति तया प्रास्तारिक्या विशालाक्ष्येत्यर्थः । कयापि पतिरूचे । कीदृक्सन् । दृशोर्विस्तीर्णत्वेन वारि क्षिपन् । कथमैच इत्याह । त्वं किं नु लोहप्रस्तारे लोहहट्टे व्यवहरति लौहप्रस्तारिकोसि । लोहवणिग् हि स्थूलत्रयात्वाल्लोहं यत्र तत्र क्षिपन्स्थूलहस्त एव स्यात् । किं वा गोसंस्थाने व्यवहरति गौसंस्थानिक गवयसि । स किंचिज्ज्ञ एव स्यादिति ॥ कापि वांशकठिनिकी वारिहत्याधिका प्रियात् । द्वैचन्द्रायणिकी चान्द्रायणिक्या इव वाभवत् ॥ ४७ ॥ ε Q ४७. वाशब्दः पूर्ववाक्यार्थापेक्षया समुच्चये कापीत्यत्र योज्यः । कापि च वंशकठिने वंशस्य कठिने तापसभाजने पीठे वा व्यवहरति airaठिनिकी वरुटी वारिहत्या जलाघातेन कृत्वा प्रियत्सकाशादधिकाभवत् । यथा चान्द्रायणिक्याश्चान्द्रायणं तपोभेदं चरन्त्याः सकाशाद्वैचन्द्रायणिकी द्वे चन्द्रायणे चरन्ती रूयधिका स्यात् । चन्द्रायणं हि तपो द्वेधा । तत्रैकं शुक्लपक्ष आरभ्यते द्वितीयं तु कृष्णपक्षे | द्वयमप्येतन्मासप्रमाणम् । तत्राद्ये शुक्लप्रतिपद आरभ्य पूर्णिमां यावदेकैकैकवलवृद्धिर्यावत्पूर्णिमायां पञ्चदश वलास्तत एकैकैकवल्हानिर्यावदमावास्यायामेकः कवलः । द्वितीये तु चन्द्रायणे कृष्णप्रतिपद 1 १ बी वाचि. २ सी 'रिसत्या'. ३ ए 'त् । द्वे. २ बी 'लाक्षेय. ३ ए 'मूचेत्या ६ए 'ठिनता. ७ बी पीठो व्य. १० बी णे भोजने पीठो वा च े १३ बी माया प १४ बी कला तत ए. १ सी या प्रस्ता सी स्थानो ग ९बी की है . ५. १२ एक. १६ सी लवृद्धौ. ४६ ४ बी 'णकत्वा'. ८ बी सी या सका. ११ सीत् । चान्द्रा . १५ ए क . Page #386 -------------------------------------------------------------------------- ________________ ३६२ व्याश्रयमहाकाव्ये आरभ्यामावास्यां यावदेकैककवलहानिर्यावदमावास्यायामेककवलस्ततः प्रतिपद्यप्येकः : कवलस्तत एकैकैकवलवृद्धौ पूर्णिमायां पञ्चदश कवला इति श्रीजैना: स्मार्ताश्च ॥ हारं द्विशौर्षिकं न्यस्यन्बुन्तीं कोप्यधात्मियाम् | गौदानिकं गौदानिको न्वादित्यवति किप्रभः ॥ ४८ ॥ [कुमारपालः] ४८. कोपि भर्ता ब्रुडन्तीं प्रियांमधाद्धारेणाधारयत् । कीदृक्मन् । द्विशौर्पिकं नु द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । अत्र " शूर्पाद्वाञ्" [ ६. ४. १३७ ] इत्यञ् । “अनाम्यद्विः लुप्” [ ६. ४. १४१ ] इति लुप् । द्विशूर्पेण क्रीतं द्विशौर्पिकं नु रज्ज्वादिकमिवै प्रेमातिरेकाद्रज्ज्वाद्यवगनयेत्यर्थः । हारं न्यस्यन्प्रियाया आधारार्थं जले क्षिपन् । जले लघुत्वात् नापि संधार्यते । यथा गौदानिको वेदपाठविषयायां यथोक्तायां ब्रह्मचर्यसंधायां संपूर्णीयामपि यावद्विजेभ्यो गोदानं न करोति तावद्ब्रह्मचर्यं चर्यमिति यच्छ्रुत्युक्तं ब्रह्मचर्यं तगोदानमुच्यते । तच्चरन्नरो गौदानिकं यावद्भवां दानं द्विजेभ्यो न करोमि तावद्ब्रह्मचर्य - मितिप्रकारं गोदानस्य ब्रह्मचर्यं दधाति । कीदृक्सन् । आदित्यव्रतानामृचां ब्रह्मचर्यमादित्यत्रतिकम् । आदित्यत्रतसंज्ञा हि ऋचो ब्रह्मचर्येणाधीयन्ते तदस्यास्तीत्यादित्यव्रतिकी तेन प्रभा साम्यं यस्य स तथा ॥ नैकटिकी | वा मूलिकी । इत्यत्र " निकट०" [ ७७ ] इत्यादिनेकण् ॥ १ ए बी 'डन्ती को. २ ए 'तिकिं पुनः । को. ३ बी 'प्रभाः । को. १ बी 'मेकः क. २ ए कव ५ ए सी व प्रेमातिरेकाद्रज्ज्वादिकमिव प्रे. ८ बीवीदा. 'तीने आदि . ३ ए यामेधा'. ६ बी हि वुड. ४ ए नाम्नादि : '. ७ बी सी यां पू. Page #387 -------------------------------------------------------------------------- ________________ [ है० ६.४.८३. ] सप्तदशः सर्गः । सतीर्थ्या । इति “सतीर्थ्य:" [ ७८ ] इति निपात्यम् ॥ १ प्रास्तारिक्या । सांस्थानिकी । तदन्ते । लौहप्रस्तारिकः । गौसंस्थानिकैः । वांशक ठिनिकी । इत्यत्र “ प्रस्तार०" [ ७९ ] इत्यादिनेक‍ ॥ द्वैचन्द्रायणिकी । इत्यत्र “संख्यादेः ० " [ ८० ] इत्यादिना संख्यापूर्वीया अपि वक्ष्यमाणः प्रत्ययः ॥ अच इति किम् । द्विशौर्षिकम् । पुनरपि "शूर्पाद्वान्" [ ६. ४. १३७ ] इत्यञ् न स्यात् ॥ 1 C गौदानिकम् | आदित्यप्रतिकि । इत्यत्र " गोदान० " [८१] इत्यादिनेक‍ ॥ चान्द्रायणक्याः । गौदानिकः । इत्यत्र "चन्द्रा० " [४२] इत्यादिनेकण् ॥ देववती महात्रत्यष्टाचत्वारिंशको नु किम् । चातुर्मासी नु वेत्युक्त्वा तटस्थोद्भिर्हतोन्यया ॥ ४९ ॥ ४९. तटस्थो नदीतीरस्थः प्रियोन्ययाद्भिर्हतः । किं कृत्वा । उक्त्वा । किमित्याह । हे प्रिय किं देवत्रतमाजन्म ब्रह्मचर्यं तथा "यमी एव १० देशकालसमयानवच्छिन्ना महाव्रतम्” इति पतञ्जलिसूत्रम् । तथा प्रतिवेदं द्वादश वर्षाणि ब्रह्मचर्यक्रियाविधिरित्यष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टाचत्वारिंशत्तच्च तथा चतुर्षु मासेषु भवानि " यज्ञे ज्यः" [ ६. ३. १३४ ] इति न्ये चातुर्मास्यानि नाम यज्ञास्तत्सहचरितानि चातुर्मास्यानि । तानि चरन्निव किं न्वसि । देवत्रत्यादयो हि १२ ३६३ १ ए रिक्या: । संस्थानिकां । त सी रिक्या: । सांस्थानिक्यां । त'. २ बी सी त । लोह'. ३ बी 'हप्रास्तारिक्या सांस्थानिकी । तदन्त । लौहप्रस्तारिकः । गौ. ४ए कः । वाश'. ५ बी वैचान्द्रा ७ बी पि सूप'. पात'. ८ सी निकी । आ. बीमा १२ बी 'ति ने चतु . ११ सी 'शच. १४ ए च वदन्निव किमन्व'. ६ ए लुब ई. . १० बी ति १३ ए स्यादि ना. Page #388 -------------------------------------------------------------------------- ________________ ३६४ व्याश्रयमहाकाव्ये [कुमारपालः] महाव्रतस्थत्वेन कामविकारहेतुं जलकेलिं न कुर्वन्ति । त्वमप्यकुर्व किमेवं व्रतीत्यर्थ इति ॥ किं नु चातुर्मासिकैषाष्टाचत्वारिंश्येष किं नु वा । मिथः प्राप्यै पयः केल्यां तयेते स्मेति कावपि ॥ ५० ॥ ५०. कावपि दम्पती पयःकेल्यां जलक्रीडायामपि लोकैस्तयैते स्म । कथमित्याह । एषा प्रत्यक्षा तरुणी किं नु चातुर्मासिका चातुर्मास्यव्रतचारिणी । वा तथैष युवा किं न्वष्टाचत्वारिंश्येष्टाचत्वारिंश। तचारी किमर्थं मिथः प्राप्यै भवान्तरेप्यन्योन्यं संबन्धायेति । चातुमसिकाष्टाचत्वारिंशिनौ व्रतिनौ यथा स्नानार्थं नदीजले निम्नगौ जलप्रहाररहितौ च स्यातां तथा कावपि जले निम्नगौ प्रेमकलहादिनाम्बु प्रहाररहितौ चाभूतामित्येवं वितर्कः ॥ મ 'देवव्रती । महाव्रती । अत्र "देव०" [ ८३ ] इत्यादिना डिन् ॥ भष्टाचत्वारिंशकः । अष्टाचत्वारिंशी । इत्यत्र "डकश्च ० " [ ८४ ] इत्या दिना डको डिन् च ॥ चातुर्मासिका । चातुर्मासी । इत्यत्र " चातुर्मास्सं०" [ ८५ ] इत्यादिना rasht otपश्च ॥ 寒 एषा चातुर्मासिकाष्टाचत्वारिंश्येष किं नु वा । इति छन्दोभङ्गाभावाय पठितुं युक्तमिति भाति । १ ए 'सिकैः षा'. तर्केत स्मे'. १ सी वा त्येष. π°. ५ ए 'हासहितौ स्या'. २ सी किं युवा. २ सी इष्टच. ३ सी 'प्राप्तौ प ३ सी प्राप्तौ भ. ७ए 'सिकः । चा. ६ सी अष्टच ४ बी ४ ए रिंशनो Page #389 -------------------------------------------------------------------------- ________________ [ है० ६.४.८८.] सप्तदशः सर्गः। नदी यौजनिकी क्रौशाद्यौजनाच शतिक्यसौ । आत्मतुल्यतयेवोत्का सैन्यान्सस्वञ्ज ऊर्मिभिः ॥५१॥ ५१. यौजनिकी तीर्थत्वादनेकपद्माद्यद्भुतवस्तुनिधित्वाच्च योजनादभिमुखगमनमर्हन्ती तथा क्रौशाद्यौजनाच्च शतिकी क्रोशशताद्योजनशताच्चाभिगमनमर्हन्ती नदी सैन्यानूमिभिः सस्वजे । उत्प्रेक्ष्यते । आत्मतुल्यतया स्वसादृश्येनोत्केवोत्कण्ठितेव । नद्या सह तुल्यता च सैन्यानी यौजनिकीत्यादिनदीविशेषणानां लिङ्गव्यत्यये सैन्यानामपि विशेषणत्वेन शब्दसाम्यात् । तथा हि योजनं क्रोशशतं योजनशतं च दिग्विजयाद्यर्थं यान्ति ये तान्यौजनिकान क्रौशशतिकान्यौजनशतिकान् । या हि रूपादिगुणोत्कर्षेण योजनिक्यादिः स्यात्सानुरूपं पति भुजाभिराश्लिष्यति ॥ क्रौशशतिकी । यौजनशतिकी । यौजनिकी । इत्यत्र "क्रोश." [८६] इत्या. दिना-इकण् ॥ आत्मतुल्यतयेतिज्ञापितेषु । क्रौशशतिकान् । यौजनशतिकान् । यौजनिकान् । इत्येतेषु “तद्यात्येभ्यः" [ ८७ ] इतीकण् । श्रान्ताञ्जहसुरश्रान्तास्ते पान्थाः पथिकानिव । युवानो वारिपथिका जाङ्गलपथिकानिव ॥ ५२ ॥ ५२. अश्रान्ता जलकेल्याखिन्नास्ते जले क्रीडन्तो युवानस्तरुणा१ ए सी की क्रोशा. २सी शायोज. ३ एतयोथोत्का. ४ ए 'भिः । योज'. ५ ए वानौ वा. १ए शायोज'. २ ए प्रेक्षते. ३ ए "कते'. ४ ए °नां योज. ५ बी त्ययसै'. ६ सी था यो'. ७ ए तान्योज'. ८ ए न् क्रोश'. ९ए "कान्योज'. १० ए निकादिः. ११ बी तिं भुंजा. १२ बी की । योज'. Page #390 -------------------------------------------------------------------------- ________________ द्व्याश्रयमहाकाव्ये [कुमारपाल: स्तरुण्यश्च श्रान्तान यूनो जहसुः । यथा पान्था नित्यं पन्थानं यान्तो नरा नित्यगमनेन गमनाभ्यासादान्ताः सन्तः पथिकान्पन्थानं यातो नरान्कादाचित्कगमनेनाभ्यासाभावाच्छ्रान्तान्सतो हसन्ति । यथा वा वारिपथिका वारिपथः सजलमार्गस्तेनानीता यान्तो वा नराः शीतलजलपानादिनाश्रान्ताः सन्तो जाङ्गलपथिकान्मरुमार्गेणानीतान्यातो वा नरांस्तृष्णादिनातिश्रान्तान्सतो हसन्ति । प्रादृषीव तदोद्रोधोभूत्स्थालपथिकं पयः । तदाजपथिकं शाङ्कपथिकं च विगाहनात् ॥ ५३॥ ५३. तदा जलकेलिकाले तत्पयो नदीजलं विगाहनादम्पतिभिर्विलोडनादुद्रोधो रोधसस्तटादुक्रान्तमभूत् । कीक्सत् । स्थालपथिक स्थलपथं यात्तथा पथिकं यत्राजाः संचरन्ति तेजपथा दण्ड. कास्तैर्यात्तथा शङ्कपथैः कीलकगांभिर्यात् । यथा प्रावृषि स्थालपथिकमाजपथिकं शाङ्कुपथिकं च स्थलपथैनाजेपथेन शङ्कुपथेन चानीतं नदीजलमतिबाहुल्यादुद्रोधः स्यात् ।। पुरेवौत्तरपथिकी कान्तारपथिकी च सा । मज्जजम्पतिभिस्तैस्तैनंदी रेजे प्रतीपगा ॥ ५४॥ ५४. सा नदी रेजे। कीटक्सती । तैस्तैरनेकैर्मज्जजम्पतिभिः स्माद्भिर्दम्पतिभिः कृत्वा प्रतीपगा जम्पतीनामतिबाहुल्येन सेतुबन्धेन १ ए की च. २ ए बी स्तन . १ए यान्तो न. २ ए सन्तो ह. ३ सी यातो वा. ४ ए कान्गर'. २५ सी दृक् स्था ६ ए जजप. ७ ए बी के यात्रा. ८ सी कास्थैर्या . ९ ए जलप०. १० बी लबा. ११ ए 'कैमज. १२ बी भिः नद्भि. १३ बी प्रदीप Page #391 -------------------------------------------------------------------------- ________________ [ है० ६.३.३६.] सप्तदशः सर्गः । वा नु श्रो(स्रो?)तोमार्गस्य रुद्धत्वात्पश्चान्मुखं वहन्त्यत एव पुरेवे यथा जलकेलेः पूर्वमौत्तरपथिकी कान्तारपथिकी चोत्तरपथेनोत्तरदिग्मार्गेण कान्तारपथेन चारण्यमध्यवाहित्वादरण्यस्थमार्गेण वा नीता । तथा जलकेलिकालेप्युत्तरपथेन कान्तारपथेन च यायौत्तरपथिकी कान्तारपथिकी च ॥ पथिकान् । इत्यत्र “पथ इकट्" [ ८८] इतीकद ॥ पान्थाः । अन्न “नित्यं०" [ ८९ ] इत्यादिना णः पन्थादेशश्च ॥ शाङ्कुपथिकम् । औत्तरपथिकी । कान्तारपथिकी। आजपथिकम् । वारिपथिकाः । स्थालपथिकम् । जाङ्गलपथिकान् । इत्यत्र “शत्तर०" [९० ] इत्यादिनेकण् ॥ कान्तनोत्खातपझेषु काप्याच्छिद्याब्जमाददे । मधुके मरिचे स्थालपथे शुल्कं नु शौल्किकः ॥ ५५॥ ५५. कापि कान्तेनोत्खातपद्मेषु मध्यादब्जमाच्छिद्य नर्मणोहाल्याददे । यथा स्थालपथे स्थलपथैनाहते मधुके मधुयष्टिजातौ मरिचे मरिचजातौ च मध्याच्छुल्कं शुल्कशालादेयं भागं शौल्किकः शुल्के नियुक्तो गृह्णाति ॥ स्थालपथे मधुके मरिचे । अत्र "स्थलादे०' [ ९१ ] इत्यादिनाण् ॥ तौरायणिकपारायणिकानां तद्भुवामपि । आसन्सांशयिकान्यजवने वक्राणि सुभ्रुवाम् ॥ ५६ ॥ १ वी जयने. २ ए °णि सुर्ध.. १ सी नु श्रुतो'. २ ए °व जथा. ३ ए °रमार्गे. ४ सी च उत्त. ५ एव मित्या. ६ ए "देश्च. ७ सीम् । उत्त. ८ सी गोमाल्या. ९बी लपंथे. १० बी सी नाहते. Page #392 -------------------------------------------------------------------------- ________________ ३६८ व्याश्रयमहाकाव्ये [कुमारपालः] ___५६. अब्जवने पद्मखण्डमध्ये सुध्रुवां वाणि सांशयिकानि किमेतानि वक्राण्यव्जानि वेति संशयं प्राप्तान्यासन् । केषाम् । तुरायणं नाम यज्ञस्तं यजन्ते तौरायणिकाः पारायणं वेदग्रन्थमधीयते पारायणिका ईन्द्रे तेषां मुनीनाम । कीदृशाम् । सा नदी भूः स्थानं येषां तेषामपि नदीतटवासित्वेन परिचिताब्जानामपीत्यर्थः । एतेन सुभ्रूवक्राणामब्जवनस्य च मिथोतिसादृश्यमुक्तम् ।। तौरायणिक । पारायणिकानाम् । अत्र "तुरायण" [ ९२ ] इत्यादिनेकण् ॥ सांशयिकानि । इत्यत्र “संशयं०" [ ९३ ] इत्यादिना-इकणे ॥ यौगिकी पद्ममालां काप्यक्षिपद्दयितोरसि । सांग्रामिकं कार्मुकं नु योग्यं कुसुमधन्वनः ॥ ५७ ॥ ५७. यो(यौ)गिकी प्रौढात्वेन योगायालिङ्गनाय शक्ता कापि दयितोरसि प्रियकण्ठे पद्ममालोमक्षिपत् । किंभूताम् । आरोपितार्केष्टचापाकारत्वाद्धृदयसंक्षोभकारित्वाच्च कुसुमधन्वनः पुष्पचापस्य कार्मुकं नु । किंभूतम् । सांग्रामिकं संग्रामाय शक्तमत एव योगाय शक्तं योग्यं ग्रहीतुमुचितमित्यर्थः ॥ यौगिकी । सांप्रामिकम् । अत्र "तस्मै योग०" [ ९४ ] इत्यादिनेकण् ॥ योग्यम् । कार्मुकम् । अन्न “योग०" [ ९५ ] इत्यादिना योकौ ॥ CE १ बी सी सि । संग्रा. १ सी °ने वनषण्ड’. २ बी कान्यब्जा. ३ बी णिका पा. ४ सी मते. ५ बी 'णिके द्व. ६ सी द्वन्द्वं ते. ७ सी म्। सा. ८ ए यण्य इ. ९ सीण् । योगि'. १० ए की प्रोढा'. ११ सी य सक्ता. १२ बी ला. नक्षि. १३ ए कृष्णचा. १४ ए कार्मकं. १५ सी कं अत्र. १६ बी चितुगि". १७. ए बी तसौ यो'. Page #393 -------------------------------------------------------------------------- ________________ [है० ६.४.९९. ] सप्तदशः सर्गः । *यथाग्निष्टोमिकीमाग्निष्टोमिकैर्दक्षिणां धनैः । नैशाश्लेषैस्तथा नक्रत्रस्तान्यादान्मुदं प्रिये ॥ ५८ ॥ ५८. अन्या नक्रत्रस्ता सती नैशाश्लेषैर्निशायां देयैः कार्येवालिङ्गनैः कृत्वा प्रिये मुददात् । यथा यजमान आग्निष्टोमिकैरग्निष्टोमे देयैनैः कृत्वाग्निष्टोमिकी ममिष्टोमसंबन्धिनीं दक्षिणां ददाति ॥ 19 आग्निष्टोमिकीम् । अत्र “यज्ञानां ० " [ ९६ ] इत्यादिनेक‍ ॥ आग्निष्टोमिकैः । अत्र “तेषु देये" [ ९७ ] इतीकं ॥ नैश । इत्यत्र “काले ०" [ ९८ ] इत्यादिनी भवेर्थ इवान् ॥ प्रियहस्त्याम्बुजोत्तंसैर्नैत्यवैयुष्टवद्धभौ । याथाकथाचैरप्यन्या कार्णवेष्टकिकानना ।। ५९ ।। I १४ १५ ५९. अन्या स्त्री प्रियहस्त्याः प्रियस्यै हस्तेन देयाः कार्या वा येम्बुजोत्तंसाः पद्मशिरः शेखरास्तैः कृत्वा बभौ । कीदृशी । कर्णवेष्टकाभ्यां न शोभतेकार्णवेष्टकिकमाननं यस्याः सापि । अपिरत्रापि योज्यः । कुण्डलरहितापि । किंभूतैः । याथाकथचैरपि यथाकथाचशब्दोव्ययसमुदायोनादरेणेत्यर्थे वर्तते । अस्या एते तुच्छमित्य * सी पुस्तके श्लोकोयं टीका च नास्ति. १ एकैदक्षि २ बी 'नैः । नेशा'. ५ बी "त्रेष्टिकि". १ ए अध्या न. ५ बी 'मिदे'. ६ बन्धेन . ९ण् । निश. १० एना भावे १३ ए दृशीं । क. ४७ २ एवालङ्ग ३ बी 'दमुदा ७ बी 'ति । अग्नि ११ए 'यसा ह° १२ १५ बी किकामा ३६९ १४ ए सी तेकर्ण. ३ 'लेषितथा. ४ बी 'सैनैत्य'. ४ ए यज्ञमा . ८ बी की । अ बी 'स्य हास्ते'. १६ सी था. Page #394 -------------------------------------------------------------------------- ________________ ३७० व्याश्रयमहाकाव्ये [ कुमारपालः] भिप्रायेणानादरेण शिरसि देयैरपि कार्यैरपि वा विशिष्टरचनारहितैरपीत्यर्थः । परं नैत्यवैयुष्टवन्नित्यं सदा व्युष्टे प्रभाते च देयैरिव कारिव वा नैत्यवैयुष्टा ह्यवतंसाः प्रायो विक्रयार्थत्वेनादरेण दीयन्ते क्रियन्ते चेत्यादरेण देयैरिव कार्यैरिव वा विशिष्टरचनैरिवेत्यर्थः । प्रियहस्त्यत्वेन सर्वसपत्नीषु मध्ये सौभाग्यातिशयस्य ख्यापकत्वात्तेषाम् । यद्वान्या स्त्री कार्णवेष्टकिकाननापि कुण्डलशोभमानवापि सती प्रियहस्त्याम्बुजोत्तंसैरेवं बभौ । किंभूतैः । याथाकथाचैरपि कार्णवेष्टकिकाननश्रीविशेषालोकनाक्षिप्तचित्तत्वात्प्रियस्य विसंस्थुलेरचनैरपि नैत्यवैयुष्टवद्विशिष्टरचनैरिव कुण्डलयोः सतोरपि प्रियहस्त्यत्वादम्बुजोत्तमैरेवाभादित्यर्थः॥ वैयुष्ट । नैत्य । इत्यत्र "ट्युष्टादिष्वण्” [ ९९ ] इत्यण ॥ याथाकथाचैः । अत्र “यथा." [१०० ] इत्यादिना णः ॥ हस्त्य । इत्यत्र "तेन." [ १०१ ] इत्यादिना यः ॥ कार्णवेष्टकिक । इत्यत्र “शोभमाने" [ १०२ ] इतीकण् ॥ असमर्थनन्समासोप्यस्मिन्विषये भवति । अकार्णवेष्टकिक ॥ एका वेष्यं पतिं स्नानस्पष्टवेश्यानखत्रणम् । अकर्मण्येति जल्पन्ती कर्मण्या कमलैरहन् ॥ ६॥ ... १ बी °ण्या कामलेर. - १ बी येना. २ ए °पि वा. ३ ए त वा. ४ ए त्यवेयु. ५ सी 'न्ते चैत्या. ६ बी प. ७ सी नीम. ८ वी कानाना'. ९ सी व संब. १०बी तैः । यथा . ११ सी विषयालो'. १२ सी लस्यवच'. १३ ए सी प्रिय. १४ ए सी हस्त । ६. १५ एनन्दामा, १६ ए °किकाः। ए, सी किका । ए. Page #395 -------------------------------------------------------------------------- ________________ [ है० ६.४.१०४. ] सप्तदशः सर्गः ३७१ ६०. कर्मण्या पतिव्रतानुरूपेण कर्मणा शोभमानैका स्त्री पति कमलैरहन् । कीदृशम् । वेष्यं वेषेण स्वच्छत्वातिसूक्ष्मत्वादिगुणोपेतेन नेपथ्येन शोभमानम् । यद्वा । मण्डनादीनां जलेनोत्पुंसितत्वात्राणां च न्निवद्वेषेणाशोभमानम् । कीदृक्सती । रे अकर्मण्य दुराचारेति जल्पन्ती । यतः । किंभूतम् । स्नानेन स्पष्टानि वेश्याया नखव्रणानि नखक्षतानि यस्य तम् ॥ कर्मण्या | वेष्यम् । अत्र " कर्म ०" [ १०३ ] इत्यादिना यः ॥ पूर्ववन्नसमासः स्यात् । अकर्मण्य | अवेष्यम् । केचिद्वेषस्थाने वेशं पठन्ति । वेशो वेश्यागृहं तेन शोभते वेश्या ॥ मासिक्या सेवया मानो यः प्रसादश्च मासिकः । तमाह्निक्याजयले भेम्भः केल्या कोपि सुभ्रवः ॥ ६१ ॥ ६१. सुभ्रुवो यो मानोहंकारोतितीव्रत्वान्मासिक्या मासेन का - या मासेन सुकरया वा सेवया कृत्वा मासिको मासेन परिजेतुमुपशमयितुं शक्यस्तथा सुभ्रुवो यः प्रसादश्च प्रसन्नता च मासिक्या सेवया कृत्वा मासिको मासेन लभ्यस्तं मानं कोपि काम्याह्निक्याह्ना निर्वृत्तयाम्भः केल्या कृत्वाजयदुपशमयत् । तथा तं प्रसादमाह्निक्या: केल्या लेभे प्राप || म्भः १२ मासिकः । मासिक्या । इत्यत्र " कालात्परि०" [ १०४ ] इत्यादिनेकन् ॥ बी 'हिक्यजियले भः के. १ बी सी 'तात्वरू', त्वातिशूक्ष्म. ५ ए ले". वेष्टयम्. सी 'वे चि. ११ सी ल्या भेदेन प्रा . २ सी 'य'. ४ बी स्वस्थ २ सीमानं यद्वा. ३ ए पति क ६ ए'त्वाद्वेषित्वाद्वे'. ७ एस्य ताम्. ८ बी ९ए 'नोकारोती . १० बी पासम. सी पास्मम १२ सी 'सिका । ह' Page #396 -------------------------------------------------------------------------- ________________ ३७२ व्याश्रयमहाकाव्ये [ कुमारपालः] आह्निक्या । इत्यत्र “निर्वृत्ते'' [ १०५ ] इतीकण् ॥ संख्यो दास्यश्च मासिक्यो मासिकीभूतभाविनीः । क्रीडा निनिन्दुः कस्याश्चित्पयसां क्रीडया तया ॥६२॥ ६२. कस्याश्चित्कामिन्याः सख्यो दास्यश्च तयानेककौतुकाद्याधारत्वेन प्रसिद्धया पयसां क्रीडया कृत्वा क्रीडा अन्याः केलीनिनिन्दुः । कीदृश्यः संख्यः । मासिक्यो मासायाधीष्टा मासं यावन्मत्पाश्र्वे स्थातव्यमित्यादिप्रकारः सत्कृत्य व्यापारिताः । दास्यश्च मासाय भृता मासं यावत्कर्मणे क्रीता इत्यर्थः । किदृशीः । मासिकीभूतभाविनीर्मासं भूता भविष्यन्तीश्च यकाभिः स्वसत्तया मासो व्याप्तो व्याप्स्यते वा ता अपि क्रीडा अस्याः क्रीडातो हीना एवेत्यनिन्दन्नित्यर्थः । मासिकीरित्यत्रेकण् अन्यस्मिन्नर्थे संभवतीति तद्व्यवच्छेदाय भूतभाविनीरित्युक्तम् ॥ मासिकीः । अत्र "तं भाविभूते" [१०६ ] इतीकण् ॥ मासिक्यो दास्यः सख्यः । इत्यत्र "तस्मै०" [ १०७ ] इत्यादिनेकण् ॥ षण्मासिकैमित्रभृत्यैः सखीदासीभिरप्यर्थं । पाण्मास्याभिर्जम्पतीनां प्रतीपिरे जलच्छटाः ॥ ६३ ॥ ६३. जम्पतीनां षण्मासिकैमित्रभृयैः षड्भिर्मासैनिवृत्तैः षण्मा १ ए सख्या दा. २ बी सिक्यौर्मासि'. ३ ए सी "विनी । क्री. ४ बी °थ । षण्मा ५ ए र्जपती. बीजपन्तीनां. १ बी मिन्या सं. २ ए "दृशाः स. ३ वी सख्योः मासिक्या मासा. ४ सी त्कृत व्या. ५ सी मासं. ६ ए नी मांसं. बीनी मासं. ७बी °न्ती अय. ८ सी 'डातो. ९ सी तयुक्तच्छे'. १० निवृत्तः, Page #397 -------------------------------------------------------------------------- ________________ [है० ६.४.१०८.] सप्तदशः सर्गः । सान्भाविभिभूतैर्वा । यद्वा षण्मासेभ्योधीष्टैमित्रैः षण्मासेभ्योभृतै त्यैश्च । अथ तथा पाण्मास्याभिः सखीदासीभिरपि परस्परं जलच्छटा जलाघाताः प्रतीपिरे वाञ्छिताः । पतिसत्कैमित्रैर्जायासत्काभिः सखीमिः सह पतिसत्कै त्यैर्जायासत्काभिर्दासीभिश्च सहान्योन्यं जलकेलिश्चक्र इत्यर्थः । एतेन परिवारस्यापि जलकेलिरुक्ता ॥ समीनमीनत्रस्तान्या षण्मास्यमृगलोलदृक् । द्विसमीना यहीना नु लिल्ये संकुच्य भर्तरि ॥ ६४ ॥ ६४. अन्या षण्मासान्भूतः षण्मास्यः शिशुर्यो मृगस्तद्वल्लोलहक्सती संकुच्य भर्तरि लिल्ये लीना । द्विसमीना ब्यहीना नु । द्वाभ्यां समाभ्यामहोभ्यां वा निर्वृत्ता द्वे समे अहनी वा भूता भाविनी वा नु बालिकेवें । किमित्येवं लिल्य इत्याह । यतः समया वर्षेण निवृत्तः समां भूतो भावी वा समीनो यो मीनो मत्स्यस्तस्मात्रस्ता ॥ द्वैयह्निकं त्रिरात्रीणं च द्विसंवत्सरीणवत् । व्यसरत्कापि पत्यागोद्भि_समिकशीधुवत् ॥६५॥ ६५. द्विसंवत्सरीणवद्यथा काचिट्ठाभ्यां संवत्सराभ्यां निर्वृत्तं तौ भूतं वागश्चिरकालीनत्वाद्विस्मरति तथा काचित्पत्यागो भत्रपराधमद्भिर्जलकेलिरसातिरेकेणेत्यर्थः । व्यस्मरत् । किंभूतम् । द्वाभ्याम १ सी कसीधु. १ बी विभूतै . २ एभ्यो त्यै . ३ ए सी ण्मासाभिः. ४ सी लाटाः प्र. ५ वी शुयो मृ. ६ ए योग मृ. ७ ए नानु व्य. बी 'ना बु य. ८ सी निवृत्ता. ९ सी अहिनी. १० बी व । लिकि. ११ बी सी निवृत्तः. १२ ए यो नीतो म. १३ सी निवृत्तं. १४ ए भर्तप. १५ ए केलीर. १६ बी लिसा. Page #398 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [ कुमारपालः] होभ्यां तिसृभी रात्रिभिश्च निवृत्तं द्वे अहनी तिस्रो रात्रीर्वा भूतं वा द्वैयहिकं त्रिरात्रीणं च । चोप्यर्थ उभयत्रापि योज्यः। नूतनमपीत्यर्थः । द्वैसमिकेशीधुवद्यथा द्वाभ्यां समाभ्यां निवृ(वृ)त्तैस्ते भूतैर्वा परिपूर्णनिष्पन्नैरित्यर्थः । शीधुभिर्मद्यैः कृत्वातिमत्तत्वात्पत्यागो विस्मरति ॥ द्विसांवत्सरिकी कापि भार्या प्रेम द्विवार्षिकम् । द्वैरात्रिकमिवात्याक्षीत्पत्यावन्यां जलैनति ॥ ६६ ॥ ६६. स्पष्टः । किं तु द्विवार्षिकं चिरप्ररूढमपीत्यर्थः । द्वैरात्रिकमिवाप्ररूढमिव ॥ द्विवर्षीणांत्रिवर्षांश्च पद्मकन्दान्ददत्यलम् । रेमे हंसैविढिमास्यैर्मास्यैश्च काचन ॥ ६७ ॥ ६७. स्पष्टः । किं तु द्वौ वर्षों द्वौ मासौ मासं च भूतैः॥ मीनान्मासीनषण्मास्यानभि पाण्मासिके बके। छन्नस्थे त्वद्वदेषोस्तीत्येकयोचे शठः पतिः ॥ ६८ ॥ ६८. एकया शठः पतिरूचे । क सति । पाण्मासिके बके । किंभूते । मासीनषण्मास्यांश्च मासं पण्मासांश्च भूतान्मीनानभिलक्ष्यीकृत्य छन्नस्थे मीनभक्षणार्थं मायया छन्नं तिष्ठति । यथोचे तथाह । हे शटैष प्रत्यक्षो बकस्त्वद्वदस्ति यथा त्वं शठत्वान्मामीक्षसेन्यां च ध्यायसि तथैषोप्यन्यदीक्षतेन्यच्च ध्यायतीत्यर्थ इति ॥ १ ए लैनति. २ बी द्विवापी'. ३ ए द्विमा . बी पेंद्विर्मास्यै'. ४ ए 'स्यैश्च. ५ सी पण्मास्या . ६ सी भिषण्मा . - १ बी सी निवृत्तं द्वे अह. २ सी कसीधु . ३ सी त्वासत्तथात्रियागो. ४ ए °त्वात्या. ५ सी भूतौ । मी . ६ सी "ति । षण्मा”. ७ बी सिब. ८ सी सीनान् प०. ९ ए सी ण्मास्याश्च. १० ए °ण्मासंश्च. ११ बी लक्षीकृ. १२ सी स्त्वदतस्ति. १३ ए पोन्य, १४ बी सी ते मीनांश्च ध्या, Page #399 -------------------------------------------------------------------------- ________________ [है० ६.४.११४.] सप्तदशः सर्गः । मासिकं ब्रह्मचर्य ते मासिकब्रह्मचारिवत् ।। किं पाण्मास्यार्भमुग्धेति तटस्थो जहसेन्यया ॥ ६९ ॥ ६९. तटस्थः पतिरन्यया जहसे । कथमित्याह । रे पाण्मास्या - मुग्ध जलकेलिरसानभिज्ञतया षण्मासान्भूतो योर्भो बालकस्तद्वन्मूर्ख यत्त्वं जलकेलिं न करोषि तत्कि ते मासिकब्रह्मचारिवन्मासोस्य ब्रह्मचारिणो मासिको यो ब्रह्मचारी तस्येव ब्रह्मचर्यमस्ति। कीदृशम् । मासोस्य ब्रह्मचर्यस्य मासिकमिति ॥ पाण्मास्याभिः सखीदासीभिः। पण्मासिकैमित्रभृत्यैः । अत्र “षण्मासाद्" [१०८] इत्यादिना ण्येकौ ॥ अवयसीति किम् । षण्मास्यमृग ॥ समीन । इत्यत्र “समाया ईनः" [ १०९ ] इतीनः ॥ त्रिरात्रीणम् । व्यहीना । द्विसंवत्सरीण । द्विसमीना । इत्यत्र “रात्रि." [ ११० ] इत्यादिना वा-ईनः ॥ पक्ष इकण् । द्वैरात्रिकम् । द्वैयह्निकम् । द्विसांवत्सरिकी । द्वैसमिक ॥ त्रिवर्षान् । द्विवर्षीणान् । अत्र "वर्षादश्च वा” [१११] इति अ-ईनश्च वा ॥ पक्षे । द्विवार्षिकम् । इकण् ॥ द्विवर्षेहँसैः । अन्न "प्राणिनि भूते" [ ११२ ] इति अः ॥ द्विमास्यैहसः। अत्र “मासाद' [ ११३ ] इत्यादिना यः ॥ मासीन । मास्यहँसैः । अत्र "ईनञ्च' [ ११४ ] इति-ईनञ् यश्च ॥ १ बीयं त मा. १ बी साभि. २ ए लवास्त°. ३ सी को ब. ४ बी तस्यैव. ५ सी र्यस्य मासि'. ६ ए ह्मचारस्य'. ७ बी 'ति । घण्मा. ८ बीभिः । पाण्मा. ९ सी यवादिति. १० बी ग। मी. ११ ए त्रीणां । य'. १२ सी हीनाः । दि. १३ सी मिकः । त्रि. १४ ए °न् । त्रिव. Page #400 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये [कुमारपालः] पेमास्यान्मीनान् । पाण्मास्या । पाण्मासिके बके । अन्न “घण्मासाद्०" [ ११५ ] इत्यादिना ययणिकणः ॥ मासिकम् । मासिक । इत्यत्र " सोस्य ० " [ १६ ] इत्यादिना इकण् ॥ आभिषेचनकैस्तोयैः क्रमैकागारिकैर्नदी | ३७६ एवमानन्दयद्योषाचौडश्राद्धैरिवोत्सवैः ॥ ७० ॥ ७०. नदी वर्णास तोयैः कृत्वैवमुक्तरीत्या योषा आनन्दयत् । यत आभिषेचनकैरभिषेकप्रयोजनैस्तथा कुमै ऐकागारिकैश्चरैः खेदोच्छेदकैः । यथा चौडश्राश्रूडाप्रयोजनैः श्रद्धाप्रयोजनैश्चोत्सवैर्मुण्डनोत्सवैः श्राद्धोत्सवैव कृत्वा काचिद्योषा आनन्दयति ॥ 1 आभिषेचनिकैः ः । अत्र " प्रयोजनम्" [ ११७ ] इतीकर्णी ॥ ऐकागारिकैः । अत्र “एक० " [ ११८ ] इत्यादिनेक‍ ॥ चौडश्राद्धैः । अत्र “चूडादिभ्यो ” [ ११९ ] इत्यं ॥ दोवैशाखैर्विगाह्याम्भः क्षुभ्यदाषढिवीक्षिताः । कामोपस्थापनीयोत्थापनीयास्तास्तटीमयुः ॥ ७१ ॥ ७१. ता नार्यस्तटीं नदीतीरमयुः । किं कृत्वा । दोवैशाखैर्बाहुमन्थानकैः कृत्वाम्भो विगाह्य विलोड्य । कीदृश्यः सत्यः । स्नानेन शोभातिशयात्कामस्योपस्थापनं निकटीकरण मुत्थापनं चोल्लासनं प्रयोजनमासां ताः कामोपस्थापनीयोत्थापनीया अत एव क्षुभ्यन्तो य आषादिन आषाढो मुनिदण्डस्तद्वन्तो मुनयस्तैरपि वीक्षिताः सकामं दृष्टाः ॥ 93 १ बी 'पान्सौड'. २ बी सी 'शावि'. ३ सी पाढवी . ५ सी 'था खोड'. ६ वी 'त्सर्वमु'. • १ बी षण्मस्या. २ एन् । पण्मा. म एका " । एका. दोविंश'. बी ९ बीदित्यादिभ्यो'. ३ बी त्या येषा. ४ ए बी ७ एवै: कृ. ८ बी सी १० बी 'ण् । दो'. ११ एव । । दौ १२ सी स्थानं. १३ बी योस्थाप. १४ एद्वदन्तो. · Page #401 -------------------------------------------------------------------------- ________________ [ ३० ६.४.१२२. ] सप्तदशः सर्गः 1 वैशाखैः । आषादि । इत्यत्र "विशाखा ० " [ १२० ] इत्यादिना ॥ उत्थापनीयाः । उपस्थापनीय । इत्यत्र “उत्थापनादेरीयः” [ १२१] इतीयः ॥ ४ प्रियेच्छापूरणीयाः संवेशनीयास्ततोगमन् । वशाप्रपदनीयाश्वारोहणीयाः स्वधामं ताः ।। ७२ ।। ७२. ततस्ता नार्यः स्वधाम स्वकीयं गृहमगमन् । कीदृश्यः सत्यः । संवेशनं सुरतं प्रयोजनमासां संवेशनीया अत एव प्रियेच्छापूरणीयाः प्रियाभिलाषपूरणप्रयोजना अत एव च शीघ्रं जिगमिपया वशाभिर्हस्तिनीभिः प्रपदनं गमनमश्वस्यारोहणं च प्रयोजनमासां ताः ॥ अहःसमापनीयोथ प्रतीची मगमद्रविः । स्वग्यैः काम्यैः स्तुतः स्वस्तिवाचनैः शान्तिवाचनैः ॥ ७३ ॥ ७३. अथ रविः प्रतीचीं पश्चिमामगमत् । कीदृक् । अहः समापनं दिनसमाप्तिः प्रयोजनं यस्य सोहः समापनीयस्तथा स्वस्तिवाचनैः स्वस्तिवाचनप्रयोजनैर्द्विजैः : स्तुतः । कैः कृत्वा । शान्तिवाचनैः शान्तिवाचनप्रयोजनैर्मन्त्रैः । किंभूतैः । उभै ( भयै ? ) रपि । स्वग्यैः स्वर्गप्रयोजनैः परलोकप्रयोजनैरित्यर्थः । तथा काम्यैः कामप्रयोजनैरिह लोकप्रयोजनैश्चेत्यर्थः ॥ संवेशनीयाः । अश्वारोहणीयाः । वशाप्रपदनीया | प्रियेच्छापूरणीयाः । अहः १० 17 समापनीयः । अत्र “विशिरु हि ० " [ १२२ ] इत्यादिनेयः ॥ १ बी णीया स्व. २ ए मतः । त'. १ सीनीया । उ°. २ बी उत्थाप. ७२ संवेशमापनीत्थ प्रतीची. त्यर्थः • • ८ बी 'द्विजै स्तु 'नीयाः । प्रि. ११ बी विशारु.. ४८ ३ सी उपस्थाप. ५ बी व शी. ६ ए 'नव'. ९ए याः । अश्वारोहणीयाः । व ३७७ ४ सी 'तीय ॥ ७ सी नैरि १० ए सी Page #402 -------------------------------------------------------------------------- ________________ ३७८ घ्याश्रयमहाकाव्ये [कुमारपालः] स्वर्गादिः । स्वग्यः । काम्यैः । स्वस्तिवाचनादि । स्वस्तिवाचनैः । शान्तिवाचनैः । अत्र "स्वर्ग०" [१२३ ] इत्यादिना स्वर्गादिभ्यो यः स्वस्तिवाचनादिभ्य इकणो लुगू ॥ द्यौः सामयिकरागेण लतेवातवपल्लवैः । प्राशित्री तिमिरैः काल्यैरभवत्षट्पदैरिव ॥ ७४ ॥ ७४. समयः कालः प्राप्तोय सामा(म)यिको यो रागः संध्यारागस्तेनोपलक्षिता द्यौयोमाभूत् । कीदृशीव । *तुः प्राप्त एषामार्तवा ये पल्लवास्तै रुपलक्षिता लतेव । तथा काल्यैः प्राप्तकालैस्तिमिरैः कृत्वा द्यौः प्राशिता भक्षकः प्राप्तोस्याः प्राशिव्यभूत् । यथा काल्यैः कालप्राप्तैः षट्पदैर्भृङ्गः कृत्वा लता प्राशित्री भवति । यथा सौगन्ध्याकृष्टै ङ्गैलता व्याप्यते तथा तिमिरैः किंचिद्व्याप्ता द्यौरभूदित्यर्थः ॥ सामा(म)यिक । इत्यत्र "समयायाप्तः' [ १२४ ] इतीकण् ॥ आर्तव । प्राशित्री । इत्यत्र "ऋत्वादिभ्योण्" [ १२५ ] इत्यण् ॥ काल्यैः । अत्र “कालाद्यः” [ १२६] इति यः॥ विभ्रतः कालिकं वैरं दैत्यानाकालिकान्नते । विंशकैस्त्रिंशकैः पात्रैरकायार्घमदुन के ॥ ७५ ॥ १ ए सामायि'. २ ए काल्येर. ३ ए °व । दाम'. ५ सी °लिका. ६ बी नतो। वि. ४ बी कालकं. १बी स्वादिः. २ ए बी स्तिवच०. ३ बी प् । द्यौ सा. सी प् । योः समायक. ४ सी °स्य समा. ५ सी को रा. ६ ए ऋतु प्रा. ७ ए वास्तेरु. ८ ए तेवा । त?. ९ए तोस्या प्रा. १० ए भृगैः कृ. सी भंगै कृ. ११ सी था सोग'. १२ सी लतां व्या. १३ ए चिद्याप्ता. १४ सीधः । समा'. १५ एभ्योत्य. Page #403 -------------------------------------------------------------------------- ________________ [है. ६.४.१३०. सप्तदशः सर्गः । ३७९ ७५. अर्कायार्घ पूजां के नादुनै ददुः। कैः कृत्वा। पात्रैः पुष्पफलजलादिवस्तुसंपूर्णैस्ताम्रभाजनैः । किंभूतैः । विंशकैस्त्रिंशकैर्विंशत्या त्रिंशता वा रूपकादिभिः क्रीतविंशतिं त्रिंशतं वार्हद्भिर्वा । कीदृशाय । दैत्यान्मन्देहाख्यान्दानवान्नते । किंभूतान् । कालिकं दीर्घकालं वैरं बिभ्रतस्तथाकालं समकालं वा भवन्त्याकालिकास्ताञ् जन्मानन्तरमेव रविणा विनाश्यमानत्वादाजन्मकालमेव भवतः । उदीयमान एव हि रविरमून्दैत्यान्हन्तीति स्वरूपविशेषणमेवेदं रवेः॥ कालिकं वैरैम् । अत्र “दीर्घः" [ १२७ ] इतीकण् ॥ आकालिकॉन् । इति "आकालिकम्०” [ १२८ ] इत्यादिना निपात्यम् ॥ त्रिंशकैः । विंशकैः । अत्र "त्रिंशद्' [ १२९ ] इत्यादिना डकः ॥ त्रिंशत्कं विंशतिकं वा बहुकं कतिकं न्विति । मुग्धाभिस्तर्कितं सांध्यभाकौसुम्भं प्रतीच्यधात् ।। ७६ ॥ ७६. सांध्यभैव संध्याराग एवं कौसुम्भं कुसुम्भेन रक्तं वस्त्रं प्रतीची पश्चिमाधात्परिदधौ । कीदृशम् । मुग्धाभिस्तर्कितमतिरमणीयतया संभावितम् । कथमित्याह । त्रिंशता विंशत्या बहुभिः कतिभिर्वा रूपकादिभिः क्रीतमेतदिति ॥ पाश्चाशत्कं साप्ततिकं पाष्टिकं शतिकं क्षणात् । शत्याधिकं च नेपथ्यं दधुर्वासकसजिकाः ॥ ७७ ॥ १ बी कौशुम्भं. २ ए तिकषा. ३ बी सी °त् । सत्या ४ ए °त्याविकं. १ ए °याचं पू. २ बी दुनदुः. ३ सी °शकारू. ४ बी सी तैर्विश'. ५ ए शति वाहंद्भि. ६ ए° त्यानादेहा', ७ ए वान्न किं. बी वान्घृते. ८ सी था अका. ९ वी शेपेण'. १० सी र इति दी. ११ ए कामिति. सी कागिति अका. १२ बी ए कौशुम्भं कुशुम्भेन. १३ बी भिः कतिभिः क. १४ सी 'ति । पञ्चा. Page #404 -------------------------------------------------------------------------- ________________ ग्राश्रयमहाकाव्य [कुमारपालः] ७७. वामकसज्जिकाः सुरतायेष्यति प्रिये हर्पण स्वं मण्डयन्त्यः स्त्रियः क्षणान्नेपथ्यं वस्त्रालंकारमण्डनादिवेषं दधुः । किंभूतम् । शत्याधिकं शतेन क्रीतादधिकं च । शिष्टं स्पष्टम् ॥ शतकैः स्तूयमानोपि स्तवनैः कान्दिशीकवत् । यावत्कं तावतिकं नु रविरत्यजदेम्बरम् ॥ ७८ ॥ ७८. रविरम्बरं व्योमात्यजत् । कान्दिशीकवदम्बरं नु । यथा कान्दिशीको भयद्रुतोतिझयेनाम्बरं वस्त्रं त्यजति । किंभूतम् । यावत्कं तावतिकं यावता तावता च क्रीतं महाघमपीत्यर्थः । कीदृक् । शतं श्लोका मानमेषां शतकैः स्तवनैः कृत्वा स्तूयमानोपि । अपिर्विरोधे । निग्रहानुग्रहसमर्थो हि लोकैः स्तूयते स च न कान्दिशीकर्वदम्बरं त्यजतीति विरोधः । परिहारस्तु स्पष्ट एव । अर्थं च यः शतकैस्तवनैः स्तूयते स स्तावकेभ्यो महाय॒ (र्घ?)मप्यम्बरं त्यजति ददातीत्युक्तिलेशः ॥ संख्या । बहुकम् । डति । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अत्र "संख्या०" [ १३० ] इत्यादिना कः ॥ अशत्तिष्टेरिति किम् । पाञ्चाशत्कम् । साप्ततिकम् । पाष्टिकम् ॥ शंत्य । शतिकम् । अत्र “शतात्०" [१३] इत्यादिना येकौ ॥ अतस्मिनिति किम् । शतकैः स्तवनैः ॥ १ बी तकै स्तू. २ ए वनै कादिशी'. ३ ए सी वत्क ता. ४ ए °कं तू र. ५ ए दन्तर". १ सी शतेन. २ बी "त्यादिकं. ३ ए सी हाय॑म. ४ ए शतिकैः. ५ ए सी 'पिविरों". ६ बी वदंत्य . ७ सी °थ वा यः. ८ ए क । षा. ९ ए शत्या । श०. बी शति. १० बी तस्तस्मि'. Page #405 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः । ३८१ तावतिकम् । यावत्कम् । अनं “वातोरिकः [ १३२ ] इनाको वा ॥ रूप्यस्य प्रतिकी कार्षापणिकी काश्चनस्य किम् । किमर्धपलिकी मुक्ता तारी त]त्युदैदिवि ॥ ७९ ॥ ७९. तारा नक्षत्रं दिव्युदैत् । कीदृक् । ता । कथमित्याह । किमियं रूप्यस्य रजतस्य प्रतिकी कार्षापणेन कर्षेण मानभेदेन क्रीता मुक्ता मुक्ताफलं किं वा काञ्चनस्य कार्षापणिकी कार्षापणेन क्रीता मुक्ता किं वा रूप्यस्य काञ्चनस्य वार्धपलिक्यर्धपलेन क्रीता मुक्तेति ।। अर्धकंसिक्यर्धकर्षियर्धिकीकसिकीभृशम् । साहस्रीः शातमानीश्च दीपिकाश्चक्रिरे स्त्रियः ॥ ८० ॥ ८०. स्त्रियो दीपिका दीपान्भृशमत्यर्थं चक्रिरे । कीदृशीः । अर्धकंसादिभिः क्रीताः । कंसकौ स्वर्णादिमानभेदौ । अर्धो रूपकार्धः । सहस्रं रूपकादीनाम् । शतमानं भूभागविशेषः ॥ कार्षापणिकी । प्रतिकी । इत्यत्र "कार्षापणाद्” [ १३३ ] इत्यादिनेकॅट । कार्षापणस्य च प्रतीत्यादेशो वा ॥ अर्धपलिकी । अर्धकसिकी । अर्धकर्षिकी । इत्यत्र "अर्धात्पल." [१३४ ] इत्यादिनेकट् ॥ कंसिकीः । अर्घिकी । इत्यत्र “कंसार्धात्०" [ १३५ ] इतीकट् ॥ १ सी रूपस्य. २ एरा तात्यु. ३ बी सिकाध. ४ एकषिक्य. ५ बी पिकाधि . ६ वी हस्री शा. १सी त्र वतो . २ सी रूपस्य. ३ बी सी पणेन. ४ ए पाद्भश. ५ बी कंशादि. ६ ए प्रणिकी. ७ बी सी ट् । कर्षा'. ८ बी स्य प्र. ९ बी कंशिकी । अर्थपलि. । अर्धकापि . १० ए कषिकी. ११ बी अधोत्प. १२ बी अद्विकी. १३ ए इकीक. Page #406 -------------------------------------------------------------------------- ________________ ३८२ व्याश्रयमहाकाव्ये [ कुमारपालः ] साहस्रीः । शातमानीः । अत्र " सहस्र० " [ १३६ ] इत्यादिना ॥ 9 शौर्पाधिकं शौर्षिकं वासनं वैशतिकं तथा । द्राद्विविंशतिकीनं च सर्वमेक्यकरोत्तमः ॥ ८१ ॥ । 3 ८१. सर्वं वस्तु कर्म तमः कैक्यकरोदेभिन्नी चक्रे । कीदृशं वस्तु । शौर्पाधिकं शूर्पेण क्रीतादधिकं शौर्पिकं शूर्पण क्रीतं वासनं वसन वस्त्रेण क्रीतं वैशतिकं विंशती रूपकादीनि मानमस्य विंशतिकं तेन क्रीतं द्विविंशतिकीनं च द्वाभ्यां विंशतिभ्यां क्रीतं च । यदपि तमोज्ञानं तत्सर्वमपि वस्त्वेकीकरोतीत्युक्तिः ॥ E शॉर्प । शौर्पिकम् । अत्र “शूर्पाद्वाञ्” [ १३७ ] इति वान् ॥ वासनम् । इत्यत्र “वसनात् " [ १३८ ] इत्यं ॥ वै (वैं ) शतिकम् । अत्र “विंशेतिकात्" [ १३९ ] इत्यं ॥ द्विविंशतिकीनम् । अत्र “द्विगोरीन : " [ १४० ] इतीनः ॥ 33 3 द्विशौपिकं द्विकं द्विषष्टिकं वांशुकं निशः । पाञ्चा(च) लोहितिकोन्मेयं तमो नीलमतर्क्यत ॥ ८२ ॥ ८२. पञ्च लोहिन्यो मानमस्य "मानम्" [ ६.४.१६९ ] इतीकणि “जातिश्च णि०” [३.२.५१] इत्यादिना पुंवद्भावे पाञ्चलोहितिकं परिमाणभेद 93 ३ सी कं १ एनं विंश' बी 'नं वेशति'. दिनः । पा ४ बी सी 'हितको'. ५ २ बी था । प्राविश. ए क्तः । प. १ बी कतैक्य २ सी 'दपिनीच' ३ बी 'कं शौर्पेणदित्याकी'. सीतं वैश. ५ बी 'तिकाभ्यां सी 'तिकांभ्यां. शौपः । शौ. ८ एञ् । वैश'. ९ सी 'शत्यका ११ बी सी 'तीन । द्वि ४ बी ७ बी ६ बी "तंय. १० एञ् । द्विवि १२ सी पाञ्चालो. १३ ए बी 'तिकपरिणामभे. " Page #407 -------------------------------------------------------------------------- ________________ [है. ६.४.१४२.] सप्तदशः सर्गः। ३८३ स्तेनोन्मेयमतिप्रभूतमित्यर्थः । नीलं कृष्णं तमोतयंत । किंभूतम्। निशो रात्रिकामिन्या नीलमंशुकम् । किंभूतम् । द्वाभ्यां शूर्पाभ्यां क्रीतम् । अञो लुपि द्विशूर्प वस्तु तेन क्रीतं द्विशौर्पिकम् । शिष्टं स्पष्टम् ॥ द्विकसम् । अत्र “अनाम्नि." [ १४१ ] इत्यादिनेकणः प्लुप् ॥ अद्विरिति किम् । द्विशौर्पिकम् । अनाम्नीति किम् । पाञ्चलोहितिक ॥ संख्याताविगोलपं नेच्छन्त्यन्ये । द्विषाष्टिकम् ॥ द्विसहस्रं त्रिसाहस्रं वाश्वमारुह्य मङ्खयुः । द्विसुवर्णत्रिसौवर्णिकांशुका अभिसारिकाः ॥ ८३ ॥ ८३. स्पष्टः । किं तु द्विसहस्रं द्वाभ्यां सहस्राभ्यां द्रम्मादिभिः क्रीतम्। सुवर्णो मानं सुवर्णकर्षः । अभिसारिकाः । परपुरुषैः सह रन्तुं संकेतस्थानमभिसरन्त्यः स्त्रियः॥ द्विकार्षापणिकान्पञ्चकार्षापणानवर्तयन् । सद्गन्धान्वित्रिबहाद्यनिष्कविस्तांश्च योषितः ॥ ८४ ॥ ८४. स्पष्टः । किं तु कार्षापणः कर्षः षोडशपणा वा । अवर्तयन् विलेपनाद्यर्थ श्लक्ष्णीचक्रुः । सद्गन्धान्कर्पूरादीन् । द्वित्रिबह्वाद्यनिष्कबिस्तांश्च द्विनिष्कास्त्रिनिष्कान्बहुनिष्कांश्च द्विविस्तांखिबिस्तान्बहुबिस्तांश्च । निष्को हेनोष्टोत्तरं शतं पलं वा । बिस्तः सुवर्णादीनां परिमाणविशेषः ॥ १ बी 'तिभू. २ बी सी भ्यां सूर्पा'. ३ बी सी द्विसूर्प. ४ सी द्विसौपि. ५ सी हितक. ६ ए सी नं स्वर्ण. ७ बी पंः । आभि. ८ ए वा । आव'. ९ बी कांन्व, १० सी स्त्रिवस्तांश्च. ११ सी कोष्टो'. Page #408 -------------------------------------------------------------------------- ________________ ३८४ याश्रयमहाकाव्ये [ कुमारपालः] नैष्किका बैस्तिका द्वित्रिबह्वाया द्विशता अर्थ । त्रिशत्या रत्नदीपा नु गिरावोषधयोद्युतन् ॥ ८५ ॥ ८५. गिरावर्बुद ओषधयोद्युतन । उत्प्रेक्ष्यन्ते । रत्नदीपा नु । कीदृशाः । द्वित्रिबहाद्या नैष्किका बैस्तिका द्विनैष्किकास्सिनैष्किका बहुनैष्किका द्विवैस्तिकास्त्रिबैस्तिका बहुबैस्तिकाः । शिष्टं स्पष्टम् ॥ द्विसहस्रम् । त्रिसाहस्रम् । अत्र “न वाणः' [ १४२ ] इत्यणो वा लुप् ॥ द्विसुवर्ण । त्रिसौवर्णिक । पञ्चकार्षापणान् । द्विकार्षापणिकान् । अन्न “सु. वर्ण०" [ १४३ ] इत्यादिना प्रत्यस्य वा लुप् ॥ द्विनिष्कं द्विनैष्किकाः। त्रिनिष्क त्रिनैष्किकाः । बहुनिष्क बहुनैष्किकाः । द्विबिस्तान् द्विबैस्तिकाः । त्रिबिस्तानं त्रिबैस्तिकाः । बहुबिस्तान् बहुबैस्तिकाः । अत्र "द्वित्रि." [१४४ ] इत्यादिना प्रत्ययस्य लुब्वा ॥ त्रिशत्या(त्याः) । द्विशताः । अत्र “शताद्यः” [ १४५ ] इति वा यः ॥ पक्षे संख्यालक्षणः कस्तस्य लुप् ॥ अध्यर्धशाणा द्वैशाणी त्रैशाणी पञ्चशॉण्यिका । महाशाणा नु भास्त्राणां दीपनी यामिनी बभौ ॥ ८६ ॥ ८६. यामिनी रात्रिर्महाशाणा नु महच्छत्रोत्तेजनोपकरणमिव बभौ । यतो भास्त्राणां नक्षत्रायुधानां दीपन्युज्ज्वालिका। कीदृग्महाशाणा। १ ए सी थ । त्रिंश. २ बी नद्वीपा. ३ बी णी त्रिशा'. ४ बी सी शाणिका. ५ सी दीपिनी. ६ ए नीव ब. ७ ए भौ ॥ यतो. १ बी 'राकडू. २ ए द्विनेष्किकास्त्रैनेष्कि. ३ सी किकाः । शि. ४ सी वा इ. ५ एक द्वैनिष्किकाः । त्रैनै. ६ एनिष्क: ब. ७ ए न् त्रैबै. ८ सी "स्य प्रत्यय ॥ अ. ९ बी त्रिमहा १० सी दीपिन्यु. Page #409 -------------------------------------------------------------------------- ________________ [ है० ६.४.१४९. ] अध्यर्धेने सार्धेन शाणेन स्पष्टम् ॥ द्विशाणिनि द्विशाण्यं नु त्रिशाण्यं नु त्रिशाणिनि । तमः खेभाद्व्यादि पण्यं पाद्यं माध्यं नु तद्वति ॥ ८७ ॥ सप्तदशः सर्गः । ३८५ मानभेदेन क्रीताध्यर्धशाणा । शिष्टं ८७. खे तमोभात् । यथा द्वाभ्यां शाणाभ्यां क्रीतं वस्तु द्विशाणं तदस्यास्ति द्विशाणी पुरुषस्तस्मिन्द्विशाण्यं द्वाभ्यां शाणाभ्यां क्रीतं वस्तु भाति । यथा वा त्रिशाणिनि त्रिशाण्यं भाति । यथा वा तद्वति द्विपण्यादिवस्तुमति नरे द्विपण्यं द्विपाद्यं द्विमाष्यं च वस्तु भाति । पणः कार्षापणः । पादो माषादीनां चतुर्थो भागः । माषः स्वर्णमानभेदः || पञ्चशायिका अध्यर्धशाणा । इत्यत्र “शाणात् " [ १४६ ] इति वा यः ॥ पक्षे | इकणो लुं ॥ 1 द्विशाण्य में । द्वैशाणी | त्रिशाण्यम् । त्रैशाणी । इत्यत्र “द्वियादेर्याण्वा" [ १४७] इति व याणौ ॥ पक्षे । द्विशाणिनि । त्रिशाणिनि । इकणो लुप् || द्विपण्यम् । द्विपाद्यम् । द्विमाध्यम् । अत्र " पण०" [ १४८] इत्यादिना यः ॥ द्विकाकणीकषट्खाकप्रास्थिकवदन्तरम् । ताराणामविदल्लोको मौद्धिक क्षेत्र भासि खे ॥ ८८ ॥ 54. ८८. खे तीराणामन्तरं गुरुत्वलघुत्वादिकृतं विशेषं लोकोविद १ बी शाणि. २बी भावादि. ३ एर। ता. १ बी नशा. २ बी 'स्यास्तीति द्वि. ३ ए स्मिन्दिशा यं द्विपार्थ. ५ ए द्विपाण्यं. ८ ए इताच शा. ११ बी देयावा. १५ ए लोकाऽविदत् । यतो. ४९ ४ सी बी मानुष्यं ७ सी शाणिका. ६ ए माद्य च ९ सी प् । द्विपण्यं । द्विपाद्य . १२ ए वा यणौ १० १३ ए 'पणाम् बी म् । द्विशा'. १४ ए तारोणा'. Page #410 -------------------------------------------------------------------------- ________________ ३८६ व्याश्रयमहाकाव्ये [ कुमारपालः ] भे । ज्ञातवानित्यर्थः । विलन्ती लाभे । यतो मुद्गानां वापो मौद्रिकं यत्क्षेत्रं तेद्वद्भासि तमसाति कृष्ण इत्यर्थः । द्विकाकणीकषट्खारीकप्रास्थिकवत् । यथा द्विकाकण्यादिभिः क्रीतानां वस्तूनां मध्येल्पमहत्वादिकृतं विशेषं लोको वेत्ति । कपर्दकविंशतिः काकणी ॥ पदखारीक । द्विकाकणीक । इत्यत्र “खारी ०" [ १४९ ] इत्यादिना कच् ॥ प्रास्थिक । इत्यत्र “मूल्यैः क्रीते" [ १५० ] इतीक‍ ॥ मौद्रिक क । इत्यत्र " तस्य वापे" [ १५१ ] इतीकण् ॥ वातिकः पैत्तिकचाथं श्लैष्मिकः सांनिपातिकः । अवियुक्तवियुक्तानां प्रदोषो भूत्प्रियाप्रियः ॥ ८९ ॥ ८९. प्रदोषवियुक्तानामविरहिणां रतिहेतुतया प्रियोभूत् । कीदृक्सन् । वातिकः पैत्तिकश्चाथ तथा लैष्मिकः सांनिपातिको वातपित्तश्लेष्मसंनिपातानां शर्मनः । प्रदोषो हि स्वभावेन साधारणः कालः वियुक्तांनी त्वप्रियोभूत् । यतो रत्यभवोत्थदुःखेन सर्वधातू द्रेकहेतुत्वाद्वातपित्तश्लेष्मसंनिपातानां कोपनः ॥ 5: 1 1 वातिकः । पैत्तिकैः । श्लैष्मिकः । सांनिपातिकः । अत्र "वात ०" [ १५२ ] इत्यादिकण् ॥ १ ए बी लेष्मि. २ सी भूत्सदाप्रि १ सी कं तत्क्षे. २ ए बी तद्भा. कृष्णेत्य. ५ ए हत्तादि'. ६ ए शेषलो. ९ए द्विकीय. १० ए था लेष्मि. ११ वि. सी कालयु. १३ ए नां त्वेप्रि. 'कः । मि. सी कः । श्लेष्मकिकः. ३ सी 'द्भाति त ४ ए सी ७ सी मू ८ दिनेक एनः । प्रादो १२ बी काल१४ बी 'भावात्थदुरकेन. १५ बी Page #411 -------------------------------------------------------------------------- ________________ [है० ६.४.१५३.] सप्तदशः सर्गः । सूत्पातमिव पुत्रीयं शत्यमीड्योग मिच्छवः । ससज्जुः कुलध्वपि पुत्र्यधन्यैषिणो न के ॥ ९० ॥ २ ९०. कुलवध्वोप्यासतां वेश्याद्यङ्गनाः कुलाङ्गना अपि ससज्जुः संभोगाङ्गभोगादिना प्रगुणीबभूवुः । कीदृश्यः सत्यः । पुत्रीयं पुत्रहेतुं शत्यं सुवर्णादिशतहेतुं चेड्योगं प्रियसंबन्धमिच्छवो यथा पुत्रीयं शत्यं च सूत्पातं शुभसूचकं महाभूतपरिणाममिच्छवः स्युः । युक्तं चैतत् । यस्मात्पुंत्र्यधन्यैषिणः पुत्रधनहेत्वीड्योगपुत्रधन हेतुसूपाताभिलाषिणः के न स्युः ॥ आश्विकौर्णिकखारीकपञ्चकानामकाँङ्क्षिणीम् । ईड्यो ब्रह्मवर्चस्ये ददृशुर्दिव्यरुन्धतीम् ॥ ९१ ॥ ३८७ ९१. अरुन्तीं सप्तर्षिसमीपस्थां वसिष्ठभार्यां दिवि व्योम्नि लोका ददृशुः । किंभूताम् । आश्विकौर्णिकखारीकपञ्चकानामश्वानामूर्णायाः खार्याः पञ्चानां रूपकादीनां हेतवः संयोगा उत्पाता वा ये तेषामकङ्किणीम् । क सति । ब्रह्मणः परमज्ञानस्य वर्चः प्रतापो ब्रह्मवर्चसं तस्य हेतौ ब्रह्मवर्चस्य ईड्योगे पतिसंबन्धे । महासतीत्वात्पतिसंबन्धमेवेच्छन्तीमित्यर्थः ॥ 9'5 शत्यमीढ्योगं सूत्पातमिव । इत्यत्र " हेतौ ० " [ १५३ ] इत्यादिना यथाविहितं यः ॥ १ बी सी यं सत्य. २ सी पि आस'. ३ एकाङ्क्षणी. सी काङ्क्षणी । ई. ४ बी 'णी । इड्यो'. १ ए ंप्यास्तीवे', २ एणीरभू ३ सी 'वर्णश'. ४ ए 'दित्वात'. ५ सी यं सत्यं. ६ ए शुचसू. ७ बी सीत्पुत्रध', ८ बी हेतुं ९ ए 'मीस्थां. १० सी वशिष्ठ. 'रज्ञा'. १४ सी बन्धमे. ११ ए कप १२ एकाक्षिणी १३ सी 0 १५ बी 'धः । सत्य'. Page #412 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] पुत्र्य । पुत्रीयम् । अत्र "पुत्राद्येयौ” [ १५४ ] इति येयौ ॥ धन्य । ब्रह्मवर्चस्थे । अन "द्विस्वर०" [१५५] इत्यादिना यः ॥ असंख्यापरिमाणावादेरिति किम् । संख्या । पञ्चकानाम् ॥ परिमाण । खारीक । अश्वादि। आश्विकौणिक ॥ पार्थिवः सार्वभौमश्च मृत्पातपुण्ययोगवत् । अथेन्दुरुदगाद्वन्द्यः सार्वभौमैः सपार्थिवः ॥ ९२ ॥ ९२. अथानन्तरं सपार्थिवः पृथिव्या ईशः पार्थिवो राजा प्रस्तावादत्र कुमारपालस्तेन सहित इन्दुश्चन्द्र उदगात् । कीदृसन्निन्दुः पार्थिवश्व । पार्थिवः पृथिव्या ज्ञातः । पृथिव्येकदेशे प्रसिद्धोपि पार्थिव इत्युच्यत इत्याह । सार्वभौमः सर्वभूमेख़तोत एव सार्वभौमैः सर्वभूमेरीशैर्नृपैर्वन्द्यः प्रणम्यः । सूत्पातपुण्ययोगवत् । यथा पार्थिवः सार्वभौमश्च पृथिव्याः सर्वभूमेश्च हेतुः सूत्पातः पुण्ययोगश्च सार्वभौमैर्वन्द्यः श्लाघ्यः स्यात् ॥ सपार्थिवः । सार्वभौमैः । पार्थिवः । सार्वभौमः । अत्र "पृथिवी." [१५६] इत्यादिना ॥ न्यधादिन्दुः करं प्राच्या लौकिक्यां सावलौकिकः । अधिकेष्वर्धिक इव पञ्चकेष्विव पञ्चकः ॥ ९३ ॥ १ ए °र्थिवसा. २ बी र्वभूमैः. १बी त्रादेयौ. २ बी संख्यप. ३ ए संख्याः । प. ४ बी राकः । अ. ५ बी र्णिकः । पा. ६ ए ‘न्तर स. ७ सी व्या ज्ञा. ८ बी क्सनिन्दुः. ९ बी पाथिवः. १० बी सी भौमः स. ११ सी श्च हे. १२ ए सी भौमः । अ. Page #413 -------------------------------------------------------------------------- ________________ [है. ६.४.१५७.] सप्तदशः सर्गः। ३८९ ९३. सार्वलौकिकः सर्वलोकस्य ज्ञात इन्दुलौकिक्यां लोकस्य ज्ञातायां प्राच्यां दिशि कर किरणं न्यधान्यक्षिपत् । अर्ध रूढ्या रूपका) तथा पञ्च द्रम्मादय एषु शतेषु ग्रामेषु पटेषु व्यवहारेषु शतेषु वृद्धिरायो लाभ उपदा शुल्कं वा देयमधिकानि पञ्चकानि पञ्चशतादीनि तेषु । तथार्धं पञ्च वास्मै वृद्धिरायो लाभ उपदा शुल्कं वा देयमर्धिकः । पञ्चकश्च व्यवहारकादिः । यथाधिकोर्धिकेषु पञ्चकः पञ्चकेषु च द्रम्मशतादिषु करं हस्तं रूपकार्धद्रम्मपञ्चकादिग्रहणाय क्षिपति ।। पष्ठिकान्पष्टिकस्येवं भाग्यस्येव च भागिकाने । द्रौणिकीभिः समं द्रौणाः परभागं विधोर्ददुः ॥९४॥ ९४. द्रौणिकीभितॊणं पचन्तीभिः स्त्रीभिः समं सह द्रौणाः द्रोणं पंचन्तो नरा विधोरिन्दोः परभागं गुणोत्कर्ष ददुः पाकेन संतप्तत्वात्सन्तापविद्रावकं चन्द्रोदयं प्रेशशंसुरित्यर्थः । यथा षष्ठो भागोस्मै वृद्ध्यादीनामन्यतमो देयः षष्ठिको व्यवहारकादिस्तस्याधमर्णाः षष्ठो भागो वृद्ध्यादीनामन्यतम एषु द्रम्मशतादिषु देयः षष्ठिकास्तान्षष्ठभागदानेन ददति । यद्वा षष्ठिकशब्देनोपचारात्स्वावयवः षष्ठभागोप्युच्यते यथा पटो दग्ध इत्यादौ पटैकदेशेपि पटशब्दस्ततः पष्ठिकाषष्ठभागान्र्ददति । एवं भाग्यस्येव च भागिकान् भागशब्दो रूपकार्धे रूढः ॥ १ सी व भोग्य. २ सी भाग्यका'. ३ ए बी न् । द्रोणि'. ४ बी मं द्रोणाः, ५ ए बी दुः । द्रोणि. १ ए लोकि. २ ए °न्दुलोंकि . ३ ए पु शाते . ४ ए. नि वश. ५ बी च चास्मै. ६ ए वहरकादि । य. ७ ए हस्तरू. ८ बी सी द्रौणा द्रो'. ९ ए पञ्चतो न'. १० ए विधौरि . ११ बी प्रशंशंशुरि . १२ ए वहर. १३ बी म पशु द्र. १४ बी देशोपि. १५ सी शे प. १६ ए 'न्दति. १७ बी ग्यस्यैव, १८ ए रूपाधै . Page #414 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः ] लौकिक्याम् । सार्वलौकिकः । अत्र “लोक ०" [१५७ ] इत्यादिना-इक‍ ॥ पञ्चकेषु । पञ्चकः । अत्र " तदत्र ० " [ १५८ ] इत्यादिना यथाविहितं कः ॥ षष्टिकान् । षष्टिकस्य | अर्धिकेषु । अर्धिकः ॥ अत्र " पूरण० " [ १५९ ] इत्यादिनेकः ॥ भाग्यस्य । भागिकान् । इत्यत्र “भागाद्येकौ " [ १६० ] इति येकौ ॥ द्रौणाः । द्रौणिकीभिः । अत्र "तं ० " [ १६ ] इत्यादिना वीज् ॥ ३९० २ ज्योत्स्ना फेनादढकी पात्रिका चिति कैर्जनैः । प्राच्युखोत्प्रेक्षि पात्रीणाचितीना ढकिकी तदा ।। ९५ ॥ ९५. तदा चन्द्रोदयकाल आढि (ढ) कीनपात्रिका चिति कैराढकं चतुःप्रस्थी पात्रं पात्रमितमन्नमाचितं मानभेदमितमन्नं च पचद्भिर्जनैः पाचकँलोकैः प्राची पूर्वदिगुखा स्थात्युत्प्रेक्ष संभाविता । कुतो ज्योत्स्ना फेनाज्ज्योत्स्नैवातिश्चैत्याद्धान्ये राज्यमाने स्थालीमुखोत्थः फेनस्तस्मात् । की रेखा । पात्रीणाचितीनाढकिकी पात्रमाचितमाढकं वा पचन्ती । यद्वा संभवन्ती प्रमाणानतिरेकेण धारयन्तीत्यर्थः । यद्वा 93 93 वहरन्ती प्रमाणातिरेकेण धारयन्तीत्यर्थः । ज्योत्स्नाया राध्यमान ओदने स्थालीत उत्फर्ण फेन कल्पत्वादुत्प्रेक्षकाणां च पाचकत्वेन सुपरिचितस्थालीनत्वादेवमुत्प्रेक्षा ॥ १ए दाडिकी बी 'दाढिकी'. ४ ए 'नाडकि'. २ सी 'कैराढकं. १ए लोक. २ एण् । के. ३ ए अर्धके. ४ बी नेकणः । भा. ५ एयेको । द्रौं. ६ सी वाकञ्. ७ बी 'चकालो'. ८ बी 'दिग्मुखा. ९ एखात्थायु'. १० बी सी श्युपा । पा. ११ ए न्ती णा. १२ ए बी "त्पेन. १३ बी 'त्प्रेक्ष्यका '. ३ ए प्राच्यखो'. Page #415 -------------------------------------------------------------------------- ________________ [है० ६.४.१६४.] सप्तदशः सर्गः । ३९१ आढकिकी । इत्यत्र "संभवद्" [ १६२ ] इत्यादिनेकण् ॥ पात्रीणाचितीना । आढकीन । इत्यत्र “पान." [१६३ ] इत्यादिना वा-ईनः ॥ पक्षे । पात्रिकाचितिकैः । आढकिकी ॥ ध्याचितैाचितीनोखा द्विपात्रीणैर्द्विपात्रिकी। बाढकी द्याढकीनैर्नु ज्योत्स्नाभाजि चकोरकैः ॥ ९६ ॥ ९६. स्पष्टः । किं तु यथा व्याचितैवाचितौ पंचद्भिर्वाचितीना द्वावाचितौ पचन्ती संभवेन्त्यवहरन्ती वोखा भज्यते ॥ याचितिकी वाढकिकी द्विपात्री द्विकॅलिज्यथ । खेन्वमीयत शीर्णोखा कीर्णैस्तारकतन्दुलैः ॥ ९७ ॥ ९७. कीर्णैरितस्ततो विक्षिप्तैस्तारकतन्दुलैस्तारका एव श्वेतत्वात्तन्दुला राद्धशालयस्तैः कृत्वोखा तन्दुलस्थाली खे शीर्णा भग्नान्वमीयत यत्वे तारकतन्दुला दृश्यन्ते तस्मादत्र महती तन्दुलस्थाली भग्नेति लोकैरनुमितमित्यर्थः । किंभूतोखा । अथाथ वा टिकुलिजी द्वे कुलिजे मानभेदौ पचन्ती संभवन्त्यवहरन्ती वा । एवं प्राग्विशेषणार्थोपि ज्ञेयः। महाप्रमाणेत्यर्थः ॥ नवेन्दो_िकुलिजिकैः सद्वैकुलिजिकीजनैः । नभोद्विकुंलिजीनोखाचूर्णलेखा न्वलक्षि भाः॥९८॥ १ए चितिकीा. २ ए याढिकी. ३ बी याढिकि. ४ ए कुलीज्य'. ५ बी लिजाथ. ६ बीणोंषाकी. ७ ए सी वेदोर्डिं. ८ ए बी कुलजि. ९ बी कुलजी. १० बी क्षिताः ॥ स. सी 'क्षिभा ॥ स. १ए भवादत्या'. बी भवाद्. २ ए पात्राणा'. ३ बी ‘ना ईनः. ४ बी पतद्भि. ५ ए वत्यथह. ६ ए °शालाय. ७ बी त्वोषा त. ८ ए बी यते य. ९ए 'मितिमि. १० बी कुलजी. ११ ए बी कुलजे. १२ ए वत्यह. Page #416 -------------------------------------------------------------------------- ________________ ३९२ व्याश्रयमहाकाव्ये [कुमारपालः ९८. सद्वैकुलिजिकीजनैढे कुलिजे पचन्तीनां स्त्रीणां जनेन सहितैर्द्विकुलिजिकै₹ कुलिजे पचद्भिनरैनवेन्दोर्भा अलक्षि ज्ञाता । किशी । नभ एव कृष्णवाहिकुलिजीनोखा द्वे कुलिजे पचन्ती संभवन्त्यवहरन्ती वा स्थाली तस्यां या चूर्णलेखा चूर्णस्य खटिकादिक्षोदस्य रेखा सा नु । स्थाली हि शोभार्थमुपरिभागे खटिकादिश्वेतचूर्णेन मण्ड्यते । बालेन्दुकान्तीनां व्योमपार्श्ववर्तित्वादुत्प्रेक्षकाणां पाचकत्वेन सुपरिचितस्थालीव्यापारत्वाच्चैवमुत्प्रेक्षा ॥ द्विपात्रीणैः। द्विपात्रिकी । व्याचितीना । व्याचितिकी । ब्याढकीनैः । ब्यादकिकी । अत्र "द्विगो०" [ १६४ ] इत्यादिना वेनेकटौ । पक्ष इकण् । तस्य "अनाम्नि०" [६. ४. १४१ ] इत्यादिना लुप् । द्विपात्री । ब्याचितैः । ब्याढकी॥ द्विकुलिजीना । द्विकुलिजिकैः । अत्र "कुलिजाद्वा लुक्क(लुप् च?)" [१६५ ] इतीनेकैटौ वा । पक्ष इकणो लुब्वा । द्विकुलिजी । द्वैकुलिजिकी॥ वांशिकैः कौटिकैर्वांशभारिकैः कौटभारिकैः । द्रव्यकैर्वस्न(स्नि?)कैः श्रान्तैः सुधांशुर्ददृशे मुर्दा ॥ ९९ ॥ ९९. सुधांशुर्मुदा ददृशे । कैः कैः। वांशिकादिभिरतिस्थूलत्वमहत्त्वादिना भारभूतानल्पान्वंशानेवं भारभूतानल्पान्कुटौंन्घटांस्तथा १ बी कैः कोटि'. २ ए कैः कोट'. ३ ए वन्नकैः. ४ वी तैः शुधा". ५ ए सुधाशु. ६ बीदा। शुधां. १ बी कुलजि. २ बी 'नैर्द्विकु. ३ बी कै कु. ४ सी गे खाटि'. ५ बी पाचव'. ६ बी प्रेक्ष्यका. ७ बी त्प्रेक्ष्या । द्वि०. सीत्प्रेक्षाः । द्वि. ८ सी पात्रि. ९ ए °त्रीणै। द्विपात्रीकी. १० सी तीकी . ११ बी °कवौ वा. १२ सी लिजि . १३ ए लत्वा . १४ ए टान्वंटां'. Page #417 -------------------------------------------------------------------------- ________________ - [ है० ६.४.१६८.] सप्तदशः सर्गः । ३.९३. वंशभारं वेण्वोघमेवं कुटभारं तथा द्रव्यं तथा वस्नं मूल्यं हरद्भिर्देशान्तरं प्रापयद्भिर्वहद्भिर्वोक्षिप्य धारयद्भिरावहद्भिर्वोत्पादयद्भिर्भूत्यैः । यतः कीदृशैः । श्रान्तै रहरणादिना खिन्नैः। श्रान्ता हि श्रमोत्थसन्तापोच्छेदकं चन्द्रोदयं स्पृहयन्ति ॥ वांशभारिकैः । कौटभारिकैः । वांशिकः । कौटिकैः । अन्न “वंशादे० " [१६६ ] इत्यादिना-इकण् ॥ द्रव्यकैः । वस्न(स्नि?)कैः । अत्र "द्रव्य०" [१६७ ] इत्यादिना केकौ ॥ .. लसन्ती खेष्टके दिग्भिश्चदैवहतैस्तदा । पञ्चकैवष्टकं वासो ज्योत्स्ना द्रौणिक्यकामि न ॥१०॥ . १००. तदा तस्मिन्काले ज्योत्स्ना । अपिरत्र ज्ञेयः । विश्वविश्वाह्नादिका चन्द्रिकापि चक्रैश्चक्रवाकैर्नाकामि न वाञ्छिता । यतो दैवहतैर्निष्पुण्यैः । दैवहतानां हि सर्वानन्दकमपि वस्त्वसुखायैव स्यात् । कीदृशी । द्रोणो मानमस्या द्रौणिक्यतिप्रभूतेत्यर्थः । अत एव दिग्भिः कृत्वाष्टावंशा भागा अस्याष्टकं तत्राष्टके खे लसन्ती दिशो व्योम च व्याप्नुवतीत्यर्थः । यथा पञ्च द्रम्मा भृतिः कर्ममूल्यं येषां तैः पञ्चकैभृत्यदैवहतैः सद्भिरष्टौ द्रम्मा वस्नं मूल्यं यस्य तदष्टकं वासः परिधानार्थ नेष्यते ॥ १ एनर्देव. २ ए कैनष्टवा'. ३ ए सी त्स्ना द्रोणि'. ४ ए °कागिना । त. ५ बी मि नः । त. . १ बी धकु. २ बी हरिभिर्दे'. ३ बी द्भिभृत्यैः. ४ बी दृश्य । श्रा. ५ ए कैः । वंशि'. सी कैः । वाशि'. ६ ए देक. ७ ए कैः । दस्तकैः. ८ सी का च. ९सी वाक्यैर्ना. १० सी ता । या दै'. . ११ बी सी तैनि:पुण्यैः. १२ ए °ण्यैः । देव. १३ ए नदक. १४ बी खा तं का. १५ ए द्रोणा मा. १६ ए त्यैर्देव. . Page #418 -------------------------------------------------------------------------- ________________ ३९४ व्याश्रयमहाकाव्ये [कुमारपालः] पञ्चकैः । अष्टकं वासः । अष्टके । अत्र "सोस्य० [ १६८ ] इत्यादिना यथाविहितं कः ॥ दौणिकी । इत्यत्र "मानम्" [ १६९ ] इतीकणे ॥ द्विषाष्टिका वरस्तोत्रैरष्टिकाधीतयोष्टकैः । बभन्तः पञ्चकान्संघान्द्विजराज जगुर्द्विजाः ॥ १०१॥ १०१. द्वे षष्टी वर्षाणि जीवितमानमेषां द्विषाष्टिका अतिवृद्धा द्विजो ऋत्विजो द्विजराजं चन्द्रं जगुर्गायन्ति स्म । यो हि येषां राजा स्यात्स तैर्गीयते । कीदृशाः सन्तः । अष्टावृचो मानमेषां तैरष्टकैः षभिर्वरस्तोत्रैः सोमस्तुतिरूपषऋगष्टकमयेन बृहता स्तोमेन कृत्वेत्यर्थः । अष्टौ रूपाणि वारा मानमस्या अष्टिका साधीतिः पाठो येषां ते स्तोत्रस्वरूपाणि षड्नगष्टकान्यष्टौ वारान्पठन्त इत्यर्थः। तथा पञ्चावयवा मानमेषां पञ्चकान्संघानजौघान्बन्धन्तः । किलायुष्टोमयाग आयुवृद्ध्यर्थं परमायुभिरेव यज्वभिः क्रियते तत्र च तैः पूर्णिमाचन्द्रोदय आलम्भाय पञ्चाजान्यूपस्तम्भे बनद्भिरष्टाचत्वारिंशदृग्मयमष्टाचत्वारिंशाख्यं महास्तोममष्टौ वारान्गायद्भिश्च चन्द्रः स्तूयत इति याज्ञिकाः ।। द्विषाष्टिकाः । अत्र "जीवितस्य सन्" [ १७० ] इतीकण् स च सन् ॥ पञ्चकान् । अष्टकैः । अष्टिका । इत्यत्र “संख्यायाः०" [१७१] इत्यादिना कः ॥ १ एकावीत. २ बी नन्ता प. ३ सीन्संध्यान्वि'. १ ए अथकं. २ बी ण् । द्वेषा. ३ सी जा द्वि'. ४ बी गीयते. ५ ए सी स्तोत्र सो'. ६ ए सावीतिः. ७ सी त्ररू. ८ ए°युभिः य. बी युभिरिव. ९ बी चन्द्र श्रूये ई. सी चंद्र स्तू. १० ए काः । अं. ११ बी कैः । षष्टि. १२ सी अष्टका. Page #419 -------------------------------------------------------------------------- ________________ [ है. ६.४.१७४.] सप्तदशः सर्गः । ३९५ पञ्चका नु शकुनयः काप्युड्डीय तमांस्ययुः । इन्दौ निदधति व्योनि विंशति त्रिंशतं करान् ॥१०२॥ १०२. पञ्चेति संख्या मानमेषां पञ्चैवे वा पञ्चका नाम शकुनैयः पक्षिणो यथा क्वाप्युड्डीय यान्ति । शिष्टं स्पष्टम् ॥ पञ्चकाः । अत्र "नाम्नि" [१७२ ] इति कः ॥ विंशतिम् । त्रिंशतम् । एतौ "विंशत्यादयः" [१७३ ] इति निपात्यौ ॥ ब्राह्मणैाह्मणास्त्रैशचात्वारिंशैरिवानधैः । जहषुर्यज्वनां पत्युरोषधिद्योतिभिः करैः ॥ १०३ ॥ १०३ यज्वनां पत्युरिन्दोः करैः कृत्वा ब्राह्मणा ऋत्विजो जहषुः । यत ओषधिद्योतिभिः सोमवल्ली नाम महौषधी यदेन्दुः क्षीयते तदा प्रतिदिनमेकैकपत्रपातेन क्षीयते । यदा विन्दुर्वर्धते तदासौप्येकैकपत्रवृद्ध्या वर्धते । सा च यागेषु महोपकरणमिति ऋत्विग्भिगिरिषु गवेष्यमाणासौ चन्द्रांशुभिः प्रकाश्यत इत्य॒त्विजां हर्ष इत्यर्थः । यथा ब्राह्मणैर्वेदविशेषैः कृत्वा स्वसिद्धान्ततया ब्राह्मणा हृष्यन्ति । किंभूतैः । त्रिंशचत्वारिंशञ्चाध्याया मानमेषां तैस्तथानधैर्निष्पापैः ॥ त्रै(त्रै!)शैच्चा(चा?)त्वारिंशैः। एतौ "त्रैश०" [१७४] इत्यादिना निपात्यौ ॥ १ ए का मु श. २ एयः काप्यु. ३ ए सी शचत्वा'. ४ बी जहपुर्यज्वानां. १ सी चैवं प. २ बी व प. ३ ए °नय प. ४ सी °न्ति । प. ५ ए शति । त्रिं. सी शतं । त्रिं. ६ बी यज्वानां. ७ ए रिन्दो क. ८ बी हृषु । य. ९ए कैप. १० ए दा साप्ये. ११ बी इत्यत्वि'. १२ ए शत्वाध्या. १३ ए सी पैः । त्रिंश : १४ बी शच्चत्वा. सी शव्यत्वा. १५ ए तो त्रैश. Page #420 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] दशकेषु दशद्वर्गो यथा पञ्चत्सु पञ्चकः । तथा शशिकरेष्वन्तर्बभूव ज्योतिषां प्रभा ॥ १०४॥ १०४. दशमानमेषां तेषु दशकेषु वर्गेषु मध्ये दशद्वर्गो दशसंख्यामान एकः समूहो यथा यादृशोल्पत्वेनालक्ष्यः स्याच्छशिकरेष्वन्तर्मध्ये ज्योतिषां ताराणां प्रभा तथा तादृश्यलक्ष्या बभूव । शिष्टं स्पष्टम् ॥ पञ्चत्सु । दशत् । इत्येतौ “पञ्चद्" [ १७५ ] इत्यादिना निपात्यौ वा ॥ पक्षे । पञ्चकः । दशकेषु ॥ विंशस्तोमविदां मत्रैर्यज्ञियान आभिषेचनिकस्योर्दण्ड्यं वध्यं तमोद्रवत् ॥ १०५ ॥ १०५. तमोद्रवदनश्यत् । कीदृक्सत् । शीतगोरिन्दोरुपैः किरणैः कृत्वा दण्ड्यं वध्यं च निग्रहं हिंसां चाहत्। कीदृशस्य । आभिषेचनिकस्य सकलपृथ्व्याह्लादकत्वादभिषेचनं राज्याभिषेकमहतः। योप्याभिषेचनिको राजा तस्य दण्ड्यो वध्यश्च संस्तमस्तुल्यश्चौरादिर्भयेन नश्यति । यथा यज्ञो नाम क्रियासमुदायः कश्चित् । तदभिव्यङ्गथं वापूर्वमित्या. हुस्तमहतां यजमानानां तमः पापं द्रवति। कीदृक्सत् । विंशतिऋचो मा मस्य विंशो यः स्तोम ऋक्समूहस्तं विदन्ति ये तेषामृत्विजां मन्त्री कृत्वा यागकाले दण्ड्यं वध्यं च ॥ विंशस्तोम । इत्यत्र "स्तोमे डट्' [ १७६ ] इति डट् ॥ ९ ५० १ ए प्रभाः । द. २ ए गोः । अभि. ३ बी ण्ड्यं बध्यं. १ सी करोधान्त. २ ए ना पा. ३ बी पक्षं । प. ४ ए रुस्तो कि. ५ ए श्चादि. ६ ए पूर्वामि'. ७ ए नस्य. ८ ए °स्य विशो. ९ बी विंशतो यः. १० सी शो य स्तो'. ११ ए °ट् । अभि. Page #421 -------------------------------------------------------------------------- ________________ [है० ६.४.१८०. ] सप्तदशः सर्गः । आभिषेचनिकस्य । इत्यनं “ तमर्हति " [ १७७ ] इतीकण् ॥ दण्ड्यम् । वध्यम् । अत्र " दण्डादेर्य : " [ १७८ ] इति यः ॥ यज्ञियानाम् । अत्र “यज्ञादियः " [ १७९ ] इतीयः ॥ प्राप्येन्दोः पात्रियात्रेश्मीन्व्यक सेन्कुमुदान्यथ । स्थालीबिलीयं पात्र्यं वा कडंगर्या इवौदनम् ॥ १०६. अथ तथेन्दो रश्मीन्कान्तीः प्राप्य कुमुदानि व्यकसन् । किंभूतान् । पात्रियानतिप्रधानत्वात्पात्रमर्हतः । यथा कडंगर्या : कडंगरं पलाल मर्हन्तो वृषा ओदनं प्राप्य हर्षाद्विकसन्ति । कीदृशम् । स्थालीबिलीयं स्थालीविलमर्हन्तं पाकाई मित्यर्थः । पात्र्यं वातिप्रधान - त्वात्पात्रमर्हन्तं वा ।। १ बी 'स्मन्व्य'. दक्षिण्यो दक्षिणीयानामपीन्दुः स्वधियैक्षि खे । कडंगरीयैही(हीं) स्थालीबिल्यै हैयङ्गवीनकम् ॥ १०७ ॥ 1 १०७. दक्षिणीयानामपि दक्षिणाहणां द्विजानामपि दक्षिण्यो दक्षिणार्हः पूज्यः खे वर्तमान इन्दु विस्मये । कडंगरीयैः । अपिरत्र ज्ञेयः । वृषभादिर्पशुभिरपि स्वधियैक्षि ज्ञातः । कीदृक् । स्थालीबिल्ये - हैयङ्गवीनकम् । ईवोत्रावसीयते । स्थालीबिल्यं स्थालीबिल महत्पाका मन्थन्यां पिण्डीकृतमित्यर्थः । येद्वैयङ्गवीनकं ह्योगोदोहस्य 99 १३ ५ एन्दुः स्वाधि ८ बी बिल हैंगवी.. २ ए "सकुमु ६ बी 'धियैः क्षि'. ९ ए॰ल्यहेयगवी ं. १. " कामि'. ६ बी 'र्हतं वा. 'हेय. १० ए इत्रोत्रा २ ए 'त्वात्पत्र'. ३ ए 'दनाम्. यै स्था. ३९७ ७ १०६ ॥ ३ सी गरं. ७ एसी क्षिणो द ४ए तो तृषा. ८ सी पशूना ५ सी ९ए ११ बी बिल १२ ए यद्वेय . १३ ए गोदेह' . ४ ए दक्षणी.. बी यै स्था. Page #422 -------------------------------------------------------------------------- ________________ ०३९८ व्याश्रयमहाकाव्ये [कुमारपालः] विकारस्तदव पशूनामपि सद्य उत्तीर्णनवनीतपिण्डवचन्द्र आह्लादको - भूदित्यर्थः । यद्वा ही खेदे । सकलजगत्पूज्योपीन्दुः पशुभिः स्वतुच्छबुद्ध्या नवनीतपिण्डक इव ज्ञात इत्यर्थः ॥ पात्र्येम् । पात्रियान् । अत्र " पात्रात्तौ ” [ १८० ] इति य- इयौ ॥ दक्षिणीयानाम् । दक्षिण्यः । कडंगरीयैः । कडंगर्याः । स्थालीबिलीयम् । स्थालीबिल्य । इत्यत्र "दक्षिणा ०" [ १८१ ] इत्यादिना - ईययौ ॥ छैदिको भैदिकः शीर्षच्छेद्यः किं न विधुंतुदः । इति वैरङ्गिकोप्चे विधोरानन्दितः करैः ॥ १०८ ॥ १०८. वैरङ्गिकोपि विरागमर्हन्नीरागो मुनिरपि विधोरिन्दोः करैरानन्दितः सन्नूचे । किमित्याह । विधुंतुदो ग्रेसनेन विधोर्व्यथको राहुश्छैदिको भैदिकः शीर्षच्छेद्यः किं न । छेदं द्विधाकरणम् । भेदं । विदारणम् । शीर्षच्छेदं च किं नित्यं नार्हति किं त्वत्येवेति ॥ ७ अपकौपीनशालीनैराविजीनैरिवाम्बुजैः । स्थितं संकुच्य चक्रे शैर्षच्छेदिकमानिभिः ।। १०९ ॥ 7 १०९. अम्बुजैश्चत्रैश्चक्रवाकैश्च संकुच्य स्थितम् । यतः शेषच्छैदिकमानिभिश्चन्द्रविपक्षस्यार्कस्याश्रितत्वेनेन्दुना शीर्षच्छेदाहं स्वं मन्यमानैरिव । ये हि विपक्षाश्रितत्वेन स्वं राज्ञा शीर्षच्छेदार्हं मन्यन्ते तैर्भयात्कुत्रापि संकुच्य स्थीयते । यथार्त्विजीनैर्ऋत्विजं यायजूकमर्ह १ ए 'दिका शी'. २ बीच शीर्ष'. १ एत्र्य । पा. ५ ए हुइछेदि ७ ए किं अर्ह'. १० बी सी याजयूक. २ बी ग्रसेने. बी 'हुच्छेदिको मैदिकः बी किं त्वाह, ३ ए विधौर्व्य. ६ ए च कि नि° ८ बी सी 'तः शीर्ष. ४ बी 'धोव्यथ'. सी च कि ना. ९ए हैं स्वम', Page #423 -------------------------------------------------------------------------- ________________ [ है० ७.१.१.] सप्तदशः सर्गः। ३९९ द्भिर्यजमानैर्ऋत्विकर्माहक्रित्विग्भिरेव वा संकुच्य स्थीयते । कीदृशैः सद्भिः। कूपप्रवेशनमर्हति कौपीनः । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते । अपगतं कौपीनं चीवरखण्डं येषां तेपकौपीना नग्ना अत एव लज्जया शालीनाः शालाप्रवेशमहन्तो ये तैः ॥ छैदिकः । भैदिकः । अत्र “छेदादेर्नित्यम्" [ १८२ ] इतीकण् ॥ वैरङ्गिकः । अत्र "विरागाद्विरङ्गश्च" [१८३ ] इतीकण् विरागस्य विरङ्गश्च ॥ शीर्षच्छेद्यः शैषच्छेदिक । इत्यत्र “शीर्ष०' [ १८४ ] इत्यादिना वा यः ॥ शालीनैः । कौपीन । आविजीनैः । एते "शालीन०" [ १८५ ] इत्यादिना निपात्याः ॥ चतुर्विंशः पादः ॥ गोविन्दोर्युग्यधुर्येषु द्विरथ्येष्विव हारिषु । प्रासङ्ग्या नु भधौरेया न धौरेयकतां दधुः ॥ ११० ॥ ११०. इन्दोर्गोषु कान्तिषु हारिषु दीप्रतया मुख्येषु सत्सु भैधौरेया धुरं यानमुखं भारं वा वहन्ति धौरेया मुख्यवृषभा उपचारादन्येपि मुख्या उच्यन्ते । भेषु नक्षत्रेषु धौरेया दीप्रतया मुख्याः शुक्रादयो धौरेयकतां मुख्यतां न दधुः । इन्दुकनिस्तेजसोभूवन्नित्यर्थः । यथा प्रासङ्गयाः प्रासङ्गो यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते तद्वहन्तो दम्यवृषा धौरेयकतां मुख्यवृषभतां न दधति । केषु सत्सु । गोषु वृषभेषु । कीदृक्षु । द्विरथ्येषु बलिष्ठत्वाद्वौ रथौ वहत्स्वत एव युग्यानां युगं वहती घृषाणां मध्ये धुर्येषु मुख्येषु ॥ - १ सी शैः । कू'. २ ए वरेणे. ३ सी शनम'. ४ ए ङ्गस्य । शी. ५ सी ते शलीत्या. ६ सी भधोरेया मुख्य. ७ए तयं मु. ८बी दन्यवृ. ९ए तां नृपाणां. १० सी वृषभाणां. Page #424 -------------------------------------------------------------------------- ________________ ४०० याश्रयमहाकाव्ये [कुमारपाल:]. धुर्यो वामधुरीणाः सर्वधुरीणा मनोभुवः । धुरीणैः सर्वधुयैश्चेशै रन्तुं प्रावृतन् स्त्रियः ॥ १११ ॥ १११. स्त्रिय ईशैः सह रन्तुं प्रावृतन् । कीदृश्यः। मनोभुवो धुर्यो धुरं गाढरिरंसादिकरणरूपं कार्यप्राग्भार वहन्त्यस्तथा वामधुरीणा यथा वामधुरां वहन्द्वेषभः सातिशयं भारं वहति तथा सातिशयं स्मरकार्यप्राग्भार वहन्त्य इत्यर्थः । किं बहुना मनोभुवः सर्वधुरीणाः । किंभूतैः । ईशैर्मनोभुवो धुरीणैः सर्वधुर्यैश्च ॥ द्विरथ्येषु । युग्य । प्रासङ्गन्याः । अत्र “वहति०" [ २ ] इत्यादिना वहत्यर्थे "यः" [१] इति यः ॥ धुर्येषु । धौरेयाः । अत्र “धुरो यैयण" [ ३ ] इति यणौ ॥ कश्चित्तु यदएयकणावपीच्छति । धुर्यः । टित्वादन ङीः । धौरेयकताम् ॥ वामधुरीणाः । सर्वधुरीणाः । अत्र "वामाद्यादेरीनः" [ ४ ] इतीनः ॥ सर्वधुर्यैः । अत्रे यप्रत्ययोपीति कश्चित् ॥ धुरीणैः । अत्र केवलादपीन इत्यैन्यः ॥ - रामेण हालिकेनैकधुरीणो हालयाधिनोत् । रेवत्यैकधुरां कान्तां कोप्यूर्जन्गौसैरिकः ॥ ११२ ॥ - ११२. कोपि युवा कान्तां हालया सुरयाधिनोदप्रीणात् । सुरामपाययदित्यर्थः। कीदृग् । ऊर्जन्बलिष्ठः । यथासैरिकः सीरं हलमवहन * १ ए. रीणा सर्व धु. २ ए नोभ्रुवा । धु'. ३ ए Wश्चशै. बी यैश्चशै रन्तं प्रा. ४ ए कान्ता को'. ५ एजन्मोर्च'. बी जन्ौन्वसै. ...१.५ °य विशैः. २ बी नोभवो. ३ सी र रि. ४ ए न्वृषः सा. ५ ए शयस्म. ६ ए हन्त इ. ७ ए नोभवो. ८ ए धुणैश्च. ९ बी थे इ. १० ए धुर्य । टि. ११ सीरीणा । अं. १२ बीत्र प्र. १३ ए त्यनः । रा. १४ ए सी कान्ता हा. Page #425 -------------------------------------------------------------------------- ________________ [है० ७.१.८.] सप्तदशः सर्गः। गौष ऊर्जन्हलवहनाभावेनात्रुटितबलः स्यात् । अत एव मद्यप्रियत्वाच्च हालिकेन हलं वहता रामेण बलभद्रेणेकधुरीण एका सदृशी धुरां वहन्सदृशः सन्नित्यर्थः । कीदृशीं कान्ताम् । रेवत्या बलदेवभार्ययैकधुरां तुल्याम् ॥ एकधुराम् । एकधुरीणः । अत्र "अश्चैकादेः" [५] इति-अ ईनश्च ॥ हालिकेन । सैरिकः । अत्र "हल." [६] इत्यादिनेकण् ॥ तोत्रशिकटानुक्ष्णो यथा द्वैशकटी पुमान् । मधुमत्तान्सरो यूनो विव्याधोरस्यसायकैः ॥ ११३ ॥ ११३. स्मर उरो हृदयं विध्यन्त्युरस्या ये सायका बाणास्तैः कृत्वा मधुमत्तान्मद्यपानेन क्षीबान्यूनस्तरुणांस्तरुणीश्च विव्याधाताडयत् । यथा द्वे शकटे वहन्ति द्वैशकटा दे॒षाः सन्त्यस्य द्वैशकटी पुमान द्विशकटान्द्वयोः शकटयोर्वोदऋनुक्ष्णो भ्रूषांस्तोत्रैः प्रवयणैः कृत्वा विध्यति ।। द्वैशकटी । इत्यत्र “शकटादण्" [ ७ ] इत्यण् ॥ ननु च "तस्येदम्" [ ६.३.१६० ] इति शकटादण् सिद्ध एव । यो हि यद्वहति स तस्य संबन्धी स्यात् । सत्यम् । रथवदेव तदन्तार्थमुपादानम् । तेनाबापि द्विगौ द्वैरूप्यं स्यात् । द्वितीयं तु रूपं द्विशकटान् ॥ उरस्य । इत्यत्र “विध्यति." [ ८ ] इत्यादिना यः ॥ अनन्येनेति किम् । सरो यूनो विव्याध सायकैः । अत्र हि स्मरो यूनो विध्यन्सायकैविध्यति ॥ ५ सी कटिकी पु. १ए °लं दह'. २बी धुरेण. ३ बी सी धुर व. ४ बी सीम् । रैव. ५ सी लभद्रभा. ६ सी °रिक । अ. ७ ए वृषा स. ८ बी वृवास्तो'. ९ सी यणोः कृ. १० सी टी । तत्र. ११ सी द्विगो द्वैः. १२ बी "अशोय. Page #426 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्य | कुमारपालः] धन्या गण्यान्नेवातुल्यं हृद्यपथ्यं न मध्वधात् । जिज्ञासुः प्रेयसो भावं मधुवश्यस्य काचन ।। ११४ ॥ ११४. काचन मधु मद्यं नाधान्नापिबत् । कीदृग् । हृद्यपथ्यं हृद्यं हृदयस्य प्रियमपि पथ्यं रोगोपशमकमपि तथातुल्यं पेयवस्तुषु मध्ये. त्युत्कृष्टमपि । यतः कीदृशी । मधुवश्यस्य मत्तस्य प्रेयसो भावमनु. रागविषयमभिप्राय जिज्ञासुः । यथा धन्या धनं लब्ध्री वेश्या गण्या च गणं पुरुषसमूहं लब्ध्री कुलटा चान्ना चान्नं धान्यं लब्ध्री दासी च पुरुषम्य भावं जिज्ञासुः सती मधु न पिबति । अमूल्यपद्यकस्तूरीलेखां नु लुलितालकैः । अतिजन्यवयस्यास्ये चक्रे हाला मृगीदृशाम् ॥ ११५ ॥ ११५. हाला सुरा मृगीदृशामास्ये मुखेषु लुलितालकैर्मत्ततावशेनेतस्ततो लुंठितैश्चूर्णकुन्तलैः कृत्वा चक्रे । काम् । अमूल्या मूल्यं विना सुधिकयैव(?) संपन्नेत्यर्थः। तथा पदमस्यां दृश्यं पद्या नातिद्रवा नातिशुष्केत्यर्थः । या कस्तूरी तस्या लेखी नु मण्डनविच्छित्तिमिव । अत एव कीदृग् हाला । अतिजन्यवयस्या जनीं 'वधूं वहन्ति जन्या जामातुः स्निग्धा वयस्याः सख्यो द्वन्दे ता अतिक्रान्ता तत्तुल्येत्यर्थः । जामातृवयस्याः स्वसख्योपि हि वधूमुखेषु कस्तूरीलेखां कुर्वन्ति ।। १ सी धन्यग. २ ए थ्यं मम . ३ बी न व. ४ बी खां तु लु. १ ए कापि म°, २ सी यम'. ३ सी ल्यं प्रेय. ४ बी प्राय जि. ५ बी नं वे. ६ ए चान्न धा. ७ ए भाव जि. ८ बी मुख्येपु. ९सी "खेप्युललि'. १० ए सी लुचित'. ११ ए ना मुधि. १२ सी मस्य दृ. १३ ए सी तस्यां ले. १४ बी खां नु म. १५ ए सी वधू व१६ सी "ता तुलने. १७ सी राति . Page #427 -------------------------------------------------------------------------- ________________ [है ० ७.१.५.] सप्रदशः सर्गः । धनी धेनुष्यया धो गार्हपत्येन ना यथा । नदी नाव्यैजलैर्वासां क्रीडयातीयत स्मरः ॥ ११६ ॥ ११६. आसां स्त्रीणां क्रीडया मद्यपान केल्या स्मरोप्रीयत विज़म्भित इत्यर्थः । यथा धेनुष्ययाधमणेनोत्तमय ऋणप्रदानादोहार्थ धेनुर्दीयते सा धेनुरेव धेनुष्या पीतदुग्धेति यस्याः प्रसिद्धिस्तया कृत्वा धनीश्वर उत्तमर्णः प्रीयते । यथा वा गार्हपत्येनाग्निभेदेन कृत्वा धो धर्मादनपेतो धार्मिको ना नरः प्रीयते । यथा वा नोव्यैन वा ताजलैः कृत्वा नदी प्रीयते विजृम्भत इत्यर्थः ॥ विष्यः कोपीति न न्याय्यमर्थ्य मत्यमिति स्मरन् । गुडकल्पेन ताः कामो मद्यास्त्रेणाक्षिपत्ततः ॥ ११७ ॥ ११७. ततो विजम्भणानन्तरं कामो गुडकल्पेनेषदपरिसमाप्तगुडे न प्रायो गुडमयेनेत्यर्थः । मद्यास्त्रेण कृत्वा ता अङ्गना अक्षिपन्निरा. चक्रेहन्नित्यर्थः । यतः स्मरन् । किमित्याह । कोपि शत्रुरपि विष्यो विषेण वध्य इत्येतन्नार्थ्यमर्थादर्थशास्त्रादनपेतं न । यो गुडेनापि म्रियते स शत्रुरपि विषेण न वध्य इत्युक्तेरिदं नीतिशास्त्रोत्तीर्णमित्यर्थः । अत एवं न न्याय्यं न युक्तमत एव च न मत्यं मतस्याभीष्टस्य करणं न कस्याप्येतन्न संमतमित्यर्थ इति ॥ धन्या । गण्या । इत्यत्र “धन." [ ९ ] इत्यादिना यः ॥ १ ए नाध्यैर्जलेवासां. २ बी व्यैजलै'. ३ सी वासं की, १ ए केल्यां स्म'. २ बी मीया ऋ. ३ ए नादौहा. ४ बी को न. ५ ए नान्येनावा. ६ बी ताज'. ७ ए 'यजलैः. ८ ए. पेनैप. ९ ए त्वा . १० बी "पि मृयते स सत्रु. ११ ए रिदानीति'. १२ ए व न्या. १३ ए गणा । ई. Page #428 -------------------------------------------------------------------------- ________________ ४०४ व्याश्रयमहाकाव्य [कुमारपाल.] आना । इत्यत्र “णोन्नात्" [१०] इति णः ॥ हृद्य । पद्य । तुख्यम् । मूल्य । वैश्यस्य । पथ्यम् । वयस्था । धेनुष्यया । गार्हपत्येन । जन्य । धर्म्यः। इत्येते "हृद्यपद्य०" [११] इत्यादिना निपात्याः ॥ नाव्यैः । विष्यः । अत्र “नौ०" [ १२ ] इत्यादिना यः ॥ न्याय्यम् । अर्थ्यम् । अत्र "न्याय.” [ १३ ] इत्यादिना यः ॥ मत्यम् । मद्य । अत्र “मत०" [ १४ ] इत्यादिना यः ॥ कृता सामन्यया मद्यातिथेय्यासीत्तथा प्रिया। वासतेय्यां न पाथेयस्वापतेयं यथा नृणाम् ॥ ११८ ॥ ११८. मद्यातिथेयी मद्यमेवाह्लादकत्वादातिश्यं तथा प्रियस्य प्रियाभीष्टासीद्यथा पाथेयस्वापतेयं संबलद्रव्यं नृणां न प्रियं स्यात् । यतः कीदशी । सामन्यया सामनि सामोक्तौ साध्व्या प्रियया वासतेय्यां वसतौ साध्व्यां रात्रौ कृता प्रियं प्रति । संबलद्रव्यं किल पथि जीवनतुल्यत्वान्नृणामतिप्रियं स्यात्तस्मादपि प्रियया स्वयंकृतत्वेन मद्यातिथेयी प्रियस्यातिप्रियाभूदित्यर्थः ।। सामन्यया । इत्यत्र "तत्र साधौ” [१५] इति यः ॥ पाथेय । आतिथेयी । वासतेय्याम् । स्वापतेयम् । अत्र "पथि." [१६] इत्यादिनैयण ॥ भाक्तशालिभुवं हालां पीत्वा पारिपदैः प्रियैः । नापारिषद्यं पार्षद्याः पार्षदेचिरे स्त्रियः ॥ ११९ ॥ १ सी त्वा परि'. . १ ए वशस्य. २ सी यः। कृता. ३ ए यः । कृता. ४ बी श्रेयाम'. ५ एकत्वां ति. ६ ए दृशीः सा. ७ ए साध्या प्रि. ८ ए साध्यां रा. ९ ए सामान्य. १० बीत्र सा. ११ ए दिनेय. Page #429 -------------------------------------------------------------------------- ________________ [है ० ७.१.१९.] सप्तदशः सर्गः । ११९. स्त्रियः पार्षदेषु पर्षदि सभायां साधुषु विचक्षणेष्वित्यर्थः । प्रियेषु विषयेपारिषद्यं सभायामनुचितं ग्राम्यं वचो मदवशानोचिरे । यतः पार्षद्या विचक्षणाः । सदा सदभ्यस्तसभ्यवचना इत्यर्थः । किं कृत्वा । पारिषदैः प्रियैः सह हालां पीत्वापि । किंभूताम् । भक्त ओदने साधुर्भाक्तो यः शालिस्तस्माद्भूरुत्पत्तिर्यस्यास्ताम् । हाला हि शालिपिष्टक्षेपेण संधीयते ॥ भाक्त । इत्यत्र "भक्ताण्णः" [ १७ ] इति णः ॥ पार्षद्याः । पार्षदेषु । इत्यत्र "पर्षदो ज्यणौ" [ 10 ] इनिण्यणौ ॥ परिष दोपीच्छन्त्यन्ये । पारिषद्यम् । पारिपदैः ॥ जितोप्यास्यैः शशी सार्वजन्यः सार्वजनीनगुः । अचिचेष्टन्मदाचेष्टाः सतां प्रातिजनीनता ॥ १२० ॥ १२०. शशीन्दुरास्यैः कृत्वा स्त्रीभिर्जितोपि मंदाचेष्टा अतिरिक्तमद्यपानोत्थक्षीबतया निश्चेतनीभूताः स्त्रीरचिचेष्टत् । शीतकिरणैर्मदस्योपशमनात्सचेतनीचक्रे । कीहक्सन । सार्वजन्यः सर्वजनेषु शत्रुष्वशत्रुपु चाह्लादकत्वात्साधुस्तथा मार्वजनीनाः मर्वजनेषु साधवो गावः किरणा यम्य सः । अथ च यः सार्वजन्यः सजनः स्यात्सं सर्वजनीना गावो वाचो यम्य स तथा स्यात् । युक्तं चैतत् । यदास्यैर्जितोपि शशी स्त्रीरचिचेष्टद्यतः सतां माधूनां प्रातिजनीनता प्रत्यर्थिनो जनाः प्रतिजनाः शत्रवस्तेष्वपि साधुता स्यात् ॥ १ बी सार्धज. १ सीत्वा । परि . २ ए°ण सीधी. ३ बी "ते। भोक्त. ४ बी पारिषदे'. ५ सी महाविष्टा. ६ बी शमात्स.७ बी त्रुषु. सी त्रु आह्ना'. ८ बी सर्व. ९ बीत् । यादा. १० सी 'नां प्रीति. ११ वी सी नताः प्र. Page #430 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये [कुमारपाल सांयुगीनमनङ्गस्य काथिकं गौणिकं मधु । देवानां देवदेवत्वं पुष्ट्यै हविरिवाभवत् ॥ १२१॥ १२१. मधु मद्यमनङ्गम्य पुष्टयै पोषायाभवत् । यतोनङ्गस्य काथिकं कामोद्दीपकत्वेनानङ्गकथायां साधु । तथानङ्गस्य गौणिक गुण उपकारे साधूपकारकं तथानङ्गस्य सांयुगीनं संयुगे रणे साधु । देवदेवत्यं हविरिव । देवताशब्देन देवस्य हविरादेः प्रतिगृ(ग्रोहीता स्वामी संप्रदानमुच्यते । देवाश्च ते देवताश्च ताभ्य इदं हव्यं यथा देवानां पुष्टयै स्यात् ॥ सार्वजन्यः । सार्वजनीन । इत्यत्र "सर्व." [१९] इत्यादिना ग्य ईनञ्च ॥ प्रातिजनीनँ । सांयुगीनम् । अत्र "प्रनि०" [ २० ] इत्यादिनेनन् । काथिकम् । गौणिकम् । अत्र 'कथादेरिकण" [२१] इतीकण् ॥ देवदेवत्यम् । अत्र "देवता०" [ २२ ] इत्यादिना यः ॥ तदार्घ्यपाद्यमातिथ्यं प्रियाभ्यः पूर्वतोधिकम् । आसेदुः कामिनोहल्याविहल्यातः फलं यथा ॥ १२२ ।। १२२. तदा मद्यपानकाले कामिनः प्रेयसीनां स्मरातुरतया प्रियाभ्यः सकाशादासेदुः प्रापुः । किमित्याह । आतिथ्यम् । किमातिथ्यमियाह । अर्घ्यपाद्यमर्घः पूजोपचारस्तस्मायिदमयं स्रग्विलेपनादि तथा पादायेदं पाद्यमुदकादि । द्वन्द्वे तत् । कीदृशमासेदुः । १ वी काविकगा. २ बी सेदु का'. १ ए °स्य सं. २ बी न हे देवस्य. ३ सी देवस्य. ४ ए देता. ५ वी इदह'. ६ सी जनी. ७ सी नता । सां. ८ बी कायिक. ९ ए दिनेयः.. १० ए तथा म. ११ बी पाने का १२ सी किमि'. Page #431 -------------------------------------------------------------------------- ________________ [हे० ७.१.२७.] सप्तदशः सर्गः। पूर्वतोधिक मद्यपानकालाद्यत्पूर्वमातिथ्यं तस्मादतिरिक्तम् । यथा हल्यादेकस्माद्धलकर्षाद्यत्फलं स्यात्ततोधिकं द्विहल्यातो द्वयोहलयोः कर्षासकाशाल्लोका आसादयन्ति ॥ पाद्यम् । अयं । इत्येतो “पाचार्ये" [ २३ ] इत्यनेन निपात्यौ । आतिथ्यम् । अत्र “ण्योतिथेः' [ २४ ] इति ण्यः ॥ हल्यात् । इत्यत्र "सादेश्चातदः" [२५] इत्यधिकाराद् द्विहल्यातः । इत्यत्र च "हलस्य कर्षे" [२६] इति यः ॥ आमिक्षीयमनामिक्ष्याद्विसीत्यं सीत्यतो यथा । अत्यशेत प्रियागण्डूपासवश्चषकांसवात् ॥ १२३ ॥ १२३. चषकासवाञ्चषकेभ्यः प्राप्तान्मद्यात्सकाशात्प्रियागण्डूषासवः प्रियामुखेभ्यः प्राप्तं मद्यमत्यशेत । प्रेमातिशयोल्लासकत्वेन प्रियाणामतिसुस्वाद्वभूदित्यर्थः । यथा शुते क्षीरे दधि क्षिप्तमामिक्षा तस्यायिदं दध्यामिक्षीयमनामिक्ष्यात्सकाशादतिशेते। यथा वा द्विसीत्यं सीता लागलपद्धतिः। सस्यं वा द्वाभ्यां सीताभ्यां संगतं क्षेत्रं सीत्यत एकयों सीतया संगतात्क्षेत्रादतिशेते ।। ओदनीयैर्यथौदन्यमपूपीयमपूप्यकैः । तन्दुल्यं तन्दुलीयैर्वा स्त्रीणां मद्यैर्मदोधत् ॥ १२४ ॥ ५२४. स्त्रीणां मधैर्मदः श्रीबतावृधत् । यथौदन्यमोदनायेदं १ ए पावसच. २ ए कावमात. ३ बी यथाद. ४ ए णां माथै . १ सी पानाथ. २ बी हल्यांतोयो . ३ ए तोधिकं द्विहल्यातो द. ४ बी अर्घ । ई. ५ सी यमेतो. ६ सी चाघे इ. ७ ए बी चकषास'. ८ सी शादतिशेते ।. ५ बी णामिति. १. ए मिश्नान्ग , ११ पशाइतिशाद. १३ सी या सं. ३ बी गयोद', Page #432 -------------------------------------------------------------------------- ________________ ४०८ ट्याश्रयमहाकाव्ये [ कुमारपालः] स्तोकतन्दुला ओदनीयैरोदनार्थैर्बहुभिस्तन्दुलैः कृत्वा वर्धते । एवमप्रेपि योजना कार्या । अपूपायेदमपूपीयं पिष्टकणिकाघृतदध्यादि । तथा तन्दुलेभ्य इदं ब्रीह्यादि तन्दुल्यम् ।। सीत्यतः । द्विसीत्यम् । अत्र “सीतया संगते" [२७] इति यः ॥ हविभेद । अनामिक्ष्यात् आमिक्षीय । अन्नभेद । ओदन्यम् ओदनीयैः । अपूपादि । अपूप्यकैः अपूपीयम् । तन्दुल्यम् तन्दुलीयैः । अत्र "हविरन्न" [ २९ ] इत्यादिना वा यः ॥ पक्षे "ईयः" [ २८ ] इत्यधिकृत ईयः ॥ शङ्कव्यीकुरुते युग्यं नभ्यं सूच्यं च दारु कः । नोष्णीषीचक्रिरे नाभ्यं वसनान्तं मदेपि ताः ॥ १२५ ॥ १२५. ता नायिका मदेपि नाभ्यं नाभये हितं नाभिदेशस्थमि. त्यर्थः । वसनान्तमन्तशब्दः शोभार्थो वस्त्रश्रेष्ठमधोवसनं नोष्णीषी. चक्रिरे । सदा सदभ्यस्तलज्जावशेन मदेनात्यन्तं वैकल्य॑स्याभावाच न मूर्धवेष्ठनीचक्रुः । दृष्टान्तमाह । दारु काष्ठं कः शङ्कव्यीकुरुते कीलकार्थदारु करोति न कोपीत्यर्थः । यतः कीदृशम् । युग्यं नभ्यं स्रुच्यं च। युगो यूपः। अरकमध्यवर्त्यक्षधारणश्चक्रावयवो नाभिः । स्रुग् यज्ञोपकरणं दर्वी । एतेभ्यो हितमेतेस्य स्युरिति वा तत् ॥ उवर्ण । शङ्कव्यीकुरुते । युगादि । युग्यम् । स्रुच्यम् । अत्र "उवर्ण." [३०] इत्यादिना यः॥ १ बी स्रुभ्यं च. १ सी ां । आपू. २ बी भंदः । अ. ३ ए °न्दुली. ४ बी शस्थिनभि. ५ बी शब्दशो'. ६ सी ल्यत्वाभा'. ७ ए बुभ्यं च. ८ ए तेप्य र. सी युथ सु. Page #433 -------------------------------------------------------------------------- ________________ ४०९ । है० ७.१.३५.] सप्तदशः सर्गः। नभ्यम् । अत्र “नाभेर ०" [३१] इत्यादिना यो नाभेर्नभू च ॥ अदेहांशा. दिति किम् । नाभ्यम् ॥ ऊधन्यवत्स्तनस्पर्शी शुन्ये शून्यदृशं प्रियाम् । तुलामिव सकम्बल्यां घूर्णन्ती(न्तीं) कोपि सखजे ॥१२६॥ १२६. कोपि कामी शुन्ये शुने हिते विजनप्रदेशे प्रियां सस्वजे । आलिङ्गत् । कीदृशीं सतीम् । मदवशेन घूर्णन्तीं तुलामिव सकम्बल्यां कम्बलोस्य स्यात्कम्बल्यं परिमाणमूर्णापलशतमुच्यते । अशीतिशतमित्यन्ये । षट्षष्टिशतमित्यपरे । तेन सहिता तुला भारा. क्रान्तत्वाद्यथा घूर्णति । तथा शुने हितं शून्यं विजनप्रदेशः । अत्र चोपचाराच्छून्ये विशिष्टचैतन्यव्यापाररहिते दृशौ यस्यास्ताम् । कीहक्सन् । स्तनस्पर्शी प्रियास्तनौ स्पृशन् । यथोधसे हित ऊधन्यो गोधुक् स्तनस्पर्शी दोहनाय गोस्तनस्पर्शकः स्यात् ।। ऊधन्य । इत्यत्र “न्चोधसः” [ ३२ ] इति यो नश्चादेशः ॥ शुन्ये । शून्य । इत्यत्र "शुनः०" [ ३३ ] इत्यादिना यः । वश्च उरूपं ऊरूपश्च स्यात् ॥ सकम्बल्याम् । अत्र "कम्बलान्नाम्नि' [ ३४ ] इति यः ॥ नाचार्याय ब्राह्मणाय राज्ञे वृष्णे हितास्तथा । यथासन्कामुकाः स्त्रीभ्यो मैरेयमदविह्वलाः ॥ १२७ ॥ १ बी वस्त्तनशी पुन्ये. २ ए तुल्यामि'. १ ए यो भे. २ ए °म् । औध'. ३ ए °म्बल्यां प. ४ बी घूर्णति. ५ ए हितौ दृ. ६ ए यथौध'. ७ ए बीत औध'. . ८ ए स्तन्यस्पशी दो. ९ सी °स्पशी दो'. १० ए °त् । औध'. ११ ए °शः । शून्ये. १२ बी °प उरू. १३ बी म्वल्यम्. १४ ए बी लानाम्नि. Page #434 -------------------------------------------------------------------------- ________________ ४१० ज्याश्रयमहाकाव्ये १२७. स्पष्टः । किं तु वृष्ण इन्द्राये । मैरेयो मद्यम् ॥ I , राज्ञे आचार्याय ब्राह्मणाय वृष्णे हिताः । अत्र “ तस्मै हिते " [३५] इति प्राप्त ईयो "न रोज ०" [ ३६ ] इत्यादिना न स्यात् ॥ वाणिनीमणितैः कण्यैर्मुमुदे कामिनां गणः । रथ्यवृष्यखल्य तिल्यमाष्ययव्यैरिवेतरः ।। १२८ ॥ १२८. स्पष्टः । किं तु वाणिनीमणितैश्छेकानां मत्तानां च स्त्रीणां रतकूजितैः । कण्यैः कर्णेभ्यो हितैः सुखदैः । रथाय हितो रथ्यः सममार्गस्तथा वृषेभ्यो वृषभेभ्यो हितो वृष्यो बुसादिर्यद्वा वृपाय मैथुनाय हितं वृष्यं क्षीरपाणं तथा खलाय हितं खल्यमग्निरक्षणं तथा तिलेभ्यो हितस्तिल्यो वातस्तथा मापेभ्यो हितो मान्यो वातैस्तथा यवेभ्यो हितो यव्यस्तुषारो द्वन्द्वे एतैः कृत्वा यथेतरो ग्राम्यलोको याद्यर्थत्वामोदते ॥ मानं मत्तापि नज्झत्काप्यजध्याविध्यवृत्तयः । ब्रा ( ? )ह्मण्याचार कीणा माणवीना वा भवन्ति किम् ।। १२९ ।। [कुमारपालः] E 1 १२९. काप्यतिमानिनी स्त्री मत्तापि मानं नौज्झत् । युक्तं चैतत् । यतो ये ब्रह्मणे ब्रह्मचर्याय ब्राह्मणाय वा चरकेभ्यो द्विजभेदेभ्यो माणवेभ्यो वा हिता भवन्ति धार्मिकाः स्युरित्यर्थस्तेजेभ्यछागेभ्यो हिता अजध्या अजापालास्तथाविभ्य ऊ ( उ ? ) रणेभ्यो हिता अविध्या अविपाला द्वन्द्वे तेषामिव वृत्तिर्व्यापारो येषां ते निर्धर्माः किं भवन्ति ॥ १ एप नोझ'. १ए । मेरे . चर'. सी यो वा. ५ बी ' ततस्त'. ८ २ ए हिता अ. ३ ए राज्य ई. ४ सी 'नां स्त्रीणां ६ बी पि मौनं. ७ एभ्यो द्विजभेदेभ्यो मा. बी भ्यश्चागे. ९ बी 'ति व्यापा'. Page #435 -------------------------------------------------------------------------- ________________ [ है० ७.१.४०.] सप्तदशः सर्गः ४११. कण्यः । रथ्य । खल्य । तिल्य । यव्यैः। वृष्य । ब्रह्मण्याः । माष्य । इ. त्यत्र “प्राणि०” [ ३७ ] इत्यादिना यः । अविथ्य । अजथ्य । इत्यत्र "अव्यजात्थ्यप्" [३० ] इति थ्यप् ॥ चारकीणाः । माणवीनाः । अत्र "चरक०" [३९] इत्यादिनेनञ् ॥ आत्मनीनस्तदा यूनां स्त्रीभोगीणो निशामरुत् । जहे पञ्चजनीनः सर्वजनीनो रतश्रमम् ॥ १३०॥ १३०. तदा निशामरुयूनां रतश्रमं जरूं । कीदृक्सन् । पञ्चजनीनः सर्वजनीनश्च । रथकारपञ्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा । पञ्चजनेभ्यः पञ्चजनाय वा सर्वजनेभ्यश्च हितः शैत्यादिगुणैः सुखदोत एव स्त्रीभोगीणो नारीसंभोगाय हितोत एव यूनामास्मनीन आत्मने हितः॥ मरुद्विश्वजनीनोताय्यमाहाजनिक मरम् । हितः सार्वे न्वसर्वीये यः सार्वजनिकः स हि ॥ १३१॥ ५३१, विश्वजनीनः सर्वलोकेभ्यो हितः सन्मरुत्स्मरमतायि पालितवानवर्धयदित्यर्थः । किंभूतम् । अमाहाजनिकं महान्पूज्यो जनो मुनिलोकस्तस्मै हितो माहाजनिको न तथाँ तमपि । युक्तं चैतत् । हि यस्मादसर्वीयेपि न सर्वेभ्यो हितेपि नरे सार्वे नु सर्वस्मै हित इव यो हितोनुकूलः स्यात्स सार्वजनिकः सर्वस्मै जनाय हितः॥ १एनीने: स. २ ए निकस्म'. ३ सीतः सर्वे. १ बी सी यव्यै । वृ. २ ए प्राणिम इ. ३ ए सी कीणा । मा. ४ बी सी वीना । अ. ५ ए दामिनि. ६ सी नीनश्च. ७ ए गीणा ना. ८ बी सी °संगा". ९ बी र्धयेदि. १० ए तमहा. ११ सी अमहा. १२ बी सी तो महा. १३ ए °थाम'. १४ बी स्यात्सार्वज्ञज'. Page #436 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये स्त्रीभोगीणः । आत्मनीनः । अत्र "भोग०" [ 80 ] इत्यादिनेनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । अत्र "पञ्च०" [ ४ १ ] इत्यादिनः ॥ २ महाजनिकम् । सार्वजनिकः । अत्र " महत्० " [ ४२ ] इत्यादिनेकण् ॥ ४१२ सौ । सर्वये । अत्र "सर्वाण्णो वा" [ ४३ ] इति वा णः ॥ 1 अङ्गं विरहिणीनां दार्वङ्गारीयमिवादहत् । बापानद्यचमेवादारयच्च मनः स्मरः || १३२ ॥ [ कुमारपाल: ] १३२. स्मरो विरहिणीनामङ्गमदहत्संतापितवान् । यथा कश्चिदङ्गारीयमङ्गारार्थं दारु दहति । तथा स्मरो विरहिणीनां मनोदारयथा वैद्वामुपानहे पादुकायायिदमौपानां च चर्म चर्मक ७ दारयति ॥ हृदयं कस्य नामनात्स्मर उच्छृङ्खलस्तदा । यथाभ्यश्छादिषेय तृणबालेयतन्दुलान् ॥ १३३ ॥ 1 १३३. पूर्वार्धं स्पष्टम् । छदिषे छादनाये मानिच्छादिषेयाणि यानि तृणानि तानि तथा बलय इमे बालेया ये तन्दुलास्ते तथा द्वन्द्वे तीन्यथा ऋषभायायमार्षभ्यो वत्स उच्छृङ्खलः सन्खादनेन मनाति || अङ्गारीयं दारु । इत्यत्रे " परिणामिनि० " [ ४४ ] इत्यादिनेयः ॥ 93 वार्धं । इत्यत्र “चर्मण्यज्" [ ४५ ] इत्यज् ॥ १ बी रही. २ वा. बी वार्थोपा ३ बी भरछा". ४ ए १ एनीयः । अ. २ बी सी नेन । मा'. ३ एसा । स. "रणी. ५ बी वर्षाये. सी वधाये.. ६ सी वाधमु. ७ बी सी द्वाद्यदा. सी 'द्वद्य'. . ८ बी'नाम', सी 'नायेनि". १२ सी च्छदिर्. १० ए तान्व्यथा. ११ एरीया. Page #437 -------------------------------------------------------------------------- ________________ [है० ७.१.५१.] सप्तदशः सर्गः। ४१३ आर्षभ्यः । औपानह्य । इत्यत्र "ऋषभ०" [ ४६ ] इत्यादिना न्यः ॥ छादिषेय । बालेय । इत्यत्र “छदि०" [ ४७ ] इत्यादिनैयण ॥ इष्टंकौषैः प(पा?)रिखेयप्राकारीयैर्यथा भुवः । पारिखेयप्राकारीयाः कान्ताः कातैः(न्तैः) सरोयुनक् ॥१३४॥ १३४. स्मरः कान्ताः कान्तैः सहायुनक् संयोजितवान् । यथा कश्चिद्वर्धकिरिष्टको (कौ)धैः सह भुवः परिखाप्राकारनिष्पत्तये युनक्ति । यतः कीदृशीः । परिखा प्राकारश्वासु स्यात्पारिखेयप्राकारीयाः । किंभूतैः । परिखा प्राकारश्चैषां स्याद्वहुत्वात्पारिखेयप्राकारीयास्तैः ॥ पारिखेयैरिष्टकोधैः । अत्र “परिखास्य स्यात्" [ ४८ ] इत्येयण् ॥ पारिखेया भुवः । अत्र "अत्र च" [ ४९] इत्येयण् ॥ प्राकारीयैः । प्राकारीयाः । अत्र "तद्" [५० ] इति यथाविहितमीयः ॥ आचरन्कामवत्कामः क्षत्रवत्प्रहरंस्तथा । तृणवन्मानिनीबूंन्वन्भृत्यवत्सेवितो न कैः ॥ १३५ ॥ १३५. कामो भृत्यवद्धृत्यैरिव कैर्न सेवितः । कीदृक्सन् । कामवत्कामाई यथा स्यादेवमाचरन् । त्रैलोक्येनापि स्वशासनं मूर्ध्नि वाहयन्नित्यर्थः । तथा क्षत्रवत्क्षत्रिय इव प्रहरन्नत एव मानिनीस्तृणवद्धन्वन्मानास्पातयन्नित्यर्थः । योपि क्षत्रियः प्रहरंस्तृणानीव मानिनो धूनोति स भृत्यैरिव कैन सेव्यते ॥ १ बी सी ष्टकोधैः. २ बी रिपेय'. सी °रिषय'. ३ बी यप्रका. ४ सी कातै स. १ बी भ्यः । उपा. २ ए दिनेय'. ३ बी सी दृशी । प. ४ सी रिपेय'. ५ बी रिपेयिरि'. ६ बीष्टकोघैः. ७ ए कामर्हि य. ८ ए लोकोना. ९ ए°शानं. १० ए वत्क्षित्रयप्र. Page #438 -------------------------------------------------------------------------- ________________ ४१४ व्याश्रयमहाकाव्ये [कुमारपालः ] प्रतीच्यै स्पृहय-श्रीवद्रुवत्खाच्छश्यवातरत् । द्रष्टुं ताः पूर्वदद्रौ स्त्रीः पूर्वदगुरुत श्रियम् ॥ १३६ ॥ १३६. शशी द्रुववृक्षादिव खादवातरदुत्ततार । यतः प्रतीच्यै पश्चिमायै स्पृहयश्रीवद्यथा कश्चिच्छ्रेिये स्पृहयत्यस्तं जिगमिषनित्यर्थः । उत्प्रेक्ष्यते । द्रष्टुमिव । काः । पूर्वत्पुर्यामिवाद्रावधंदे वर्तमानास्ताः सुरतासक्ताः स्त्रीः । उताथ वा पूर्वत्पुरस्येवाद्रेवुदस्य श्रियं प्राग्वर्णितां शोभाम् । चन्द्रस्यास्तोन्मुखत्वेनाकाशादवतीर्णत्वादर्बुदस्य च पश्चिमदिग्वर्तित्वेनेन्दुनिकटत्वाच्चैवमाशङ्का । अन्योपि यो नीचैःस्थं वस्तुं व्यक्त्या द्रष्टुमिच्छति स उच्चस्थानादवतरैति ॥ आचारन्कामवत् । इत्यत्र "तस्य०" [५१ ] इत्यादिना वत् ॥ क्षत्रवत्प्रहरन् । तृणवन्मानिनीबूंन्वन् । भृत्यवत्कैन सेवितः। प्रतीच्यै श्री. वत्स्पृहयन् । द्रुवत्खादवातरत् । इत्यत्र "स्यादेरिवे" [ ५२ ] इति वत् ॥ पूर्वदौ । अत्र "तत्र" [ ५३ ] इति वत् ॥ पूर्वदद्वेः श्रियम् । अत्र "तस्य" [ ५४ ] इति वत् ॥ गोतावतो यथा गोत्वं शुक्लत्वं शुक्लतावतः । प्रबोधित्ववतो राज्ञस्तथाथाभूत्प्रबोधिता ॥ १३७ ॥ १३७. स्पष्टः । किं तु प्रबोधित्ववतः प्रबोधो जागरणं बुद्धिश्चा१ ए तीत्यै स्पृ. २ बी च्छस्यवा'. ३ ए द्रष्टुतापू. ४ ए वद्रे'. १ए यता प्र. २ सी °च्छ्तिये. ३ बी पुर्या". ४ बी वात्पूर्व'. ५ सी णितशो'. ६ बी °स्य प. ७ बी ग्वतत्वे . ८ ए त्वेनैन्दु'. ९ बी सी स्तु वक्त्या. १० ए °तरंति. ११ सी तीच्यैः श्री. १२ ए दिद्रौ १३ बी द्रेः, १४ ए बुश्चिश्चा. १५ सी द्विरस्या. १४१५ Page #439 -------------------------------------------------------------------------- ________________ [ है ० ७.१.५५. ] सप्तदशः सर्गः । ४१५ स्यास्ति प्रबुध्यत इत्येवंशीलो वा प्रबोधी तस्य भावः प्रबोधित्वं तद्वतो 3 जागरूकस्य धीमतश्च सतो राज्ञः कुमारपालस्य । अथ चन्द्रास्तानन्तरं प्रबोधिता जागरणं प्रयाणकविषया बुद्धिश्च ॥ डित्थत्वराजपुरुषत्वधनैरवालिश्यागाडुलीकमजिरं नृपतेरभाजि । प्राची तमोगडुलतां हरता च सद्यो देवेन चक्रगडुलत्वविमोचनेन ॥ १३८ ॥ १३८. डित्थत्वराजपुरुपत्वे धने येषां तैर्डित्थादिसंज्ञे राजपुरुषैः कर्तृभिरित्यर्थः । नृपतेः कुमारपालस्य । जिरमा वासभूमिरभाजि । राज्ञः सेवार्थमाश्रितम् । कीदृशम् । अबालिश्यं बालिशानामभावाद्वालिश्येन मौर्येणं रहितं च तद्गाडुलीकं च कालुष्यवतामभावाद्गाडुल्या कालुष्येण रहितं च तत् । तथा तेन देवेन च रविणा च सद्यः प्राची पूर्वा भाजि । उदितमित्यर्थः । कीदृशा सता । तमोगडुलती ध्वान्तकृतं कालुष्यं हरता । तथा चक्रगदुलत्वविमोचनेन चक्रवाकाणां विरहव्यथाकृतस्य चित्तकालुष्यस्य त्याजकेन ॥ जातिवचनेभ्यो जाती । गोत्वम् । गोता ॥ गुणशब्देभ्यो गुणे । शुकत्वम् । शुकुता ॥ समासात्संबन्धे । राजपुरुषत्व ॥ कृतस्तद्धिताच्च संबन्धे । प्रबोधित्व | प्रबोधिता ॥ डित्थादेः स्वरूपे । डित्थत्व । इत्यत्र “भावे त्वतल्” 10 १ बी 'वाया'. १ एबोधांत'. ५ सी 'णरणरहि'. का'. ९ सी गोता. २ एधितत्वं. ३ सी धीतमश्च. ४ सीमावस्याभू ६ बी 'भांजि ७ बीतां ध्वांक्ष. • ए चित्तः १० एधिताः । डि°. ११ वी रूपा डि.. Page #440 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] [५५] इति स्वतलौ ॥ "प्राक्त्वादगडुलादेः" [५६] इति त्वप्रत्ययात्प्रा. क्त्वतलावधिकृतौ ज्ञेयौ गडुलादीन्वर्जयित्वा ॥ अगडुलादेरिति किम् । गाडुली । बालिश्य ॥ गडुलादेरपि केचिदिच्छन्ति । गडुलत्व । गडुलताम् ॥ वसन्ततिलका छन्दः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनयानयवृत्तौ सप्तदशः सर्गः ॥ Page #441 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये अष्टादशः सर्गः। कैरविण्यपटुताकृति पाथोजापटुत्वहति तेजसि भूपः । सोथ धीप्रथिमतो जगदावुध्याचतुर्यहरणः प्रचचाल ॥ १॥ १. अथ से भूपः कुमारपालः प्रचचालान्नं प्रति प्रतस्थे । क सति । तेजसि रवेरुद्योते । कीदृशे । कैरविण्यपटुताकृति कुमुदिनीनां संकोचकारके तथा पाथोजापटुत्वहति पद्मसंकोचस्यापनेतरि । कीहक्सन् । धीप्रथिमतो बुद्धेविस्ताराद्धेतोर्जगतो यदायुध्येनाबुधत्वेनाज्ञानेनाचतुर्यं कृत्याकृत्यविषयमकौशलं तस्य हरणोपनेता पृथ्वी न्याये प्रवर्तयन्नित्यर्थः ।। स्वागताच्छन्दः ॥ पार्थवेन स बलस्य निरास्यद्दिक्पृथुत्वमवनीपृथुतां च । ध्वान्तचण्डिमहरस्य च चण्डत्वं रजोनिचयचण्डतयांशोः॥२॥ २. स भूपो बलस्य पार्थवेन विस्तारेण कृत्वा दिक्पृथुत्वं दिशां विस्तारमवनीपृथुतां च निरास्यन्निराचक्रे । तथा रजोनिचयचण्डतयाश्वखुराद्युत्खातधूलिनिकरनिविडतया च कृत्वांशो रवेश्चण्डत्वं संतापकत्वेन तीव्रतां निरास्यत् । किंभूतस्य । ध्वान्तचण्डिमहरस्य । दिशो भूमिं च सैन्यैरक च तद्रजोभिराच्छादितवानित्यर्थः ।। १ बी सी पार्थिवे. २ बी निस्यदिक्पृ. ३ ए °स्यदिक्पृ. ४ बी मरहस्य. १ ए स नृपः. २ बी सी रुद्योते. ३ बी सी बुद्धेना' ४ बी ना. जानु. ५ बी पृथ्वी न्या. ६ सी पार्थिवे. ५३ Page #442 -------------------------------------------------------------------------- ________________ [ कुमारपालः ] चाण्ड्यदादृढतास्पदमन्वत्राजि सढिमसद्रढिमांसः । पार्थिवैः श्रितदृढत्ववृढत्वैवैरिवार्द्धदृढते से हरिष्यन् ॥ ३ ॥ ४१८ ३. स कुमारपालः श्रितदृढत्ववृढत्यैराश्रित बलोत्साहै: पार्थिवैरन्वत्राज्यनुव्रजितः । यतो वैरिवाढते अन्नस्योत्साहयलौ (ले?) हरिध्यन्नपहर्तुमनाः । ईशोपि कुत इत्याह । यतः सत्रदिमानौ सोत्साही संदिमानौ च सवावंसौ स्कन्धौ यस्य सः । तथा चाण्ड्यं सत्त्वानभिभवनीयता हेतुर्भीमत्वगुणो वा (दा) बलिता ह ( वृ) ढतोद्यम एषामास्पदम् ॥ व्याश्रयमहाकाव्ये व्योम्यशुक्किमनि शौलचंद मामाच्छत्रमस्य निजशुकृतयोच्चैः । ε क्ष्मापतित्वपिशुनं श (स) मशुक्लत्वाधिपत्यमिव विश्रददभ्रम् ||४|| ४. अस्य राज्ञछत्रमामात् । कीदृक्सत् । क्ष्मापतित्वपिशुनं नृपसूचकं तथादत्रं संपूर्ण समशुक्लत्वाधिपत्यमिव समं सर्वं यच्छुत्वं शुक्लो गुणस्तस्य स्वामित्वमिव विभ्रत् । कया कृत्वा । उच्चैरतिशयितया निजशुकृतथा । अत एवाकिमनि कृष्णे व्योनि शौari शुक्तां ददत् । यो हि यस्या लक्ष्म्याः स्वामी स्यात्स तां लक्ष्मी तलक्ष्मदरिद्रस्य नरस्य ददौरवास्पदत्वेनं शोभते || १ बी सी ''. २ वी 'वै श्र सहिष्य'. ५ बी 'दमा'. ६ एनं त्सम', २ ए पालं श्रलै'. माना:. ५ सी सदृ निशु ९ सीन लभ'. ३ ए बी . २ एवढ ६ए 'त् । क्ष्म्याप', ७ बी 'व'. ३ वी "साहेब" ४ ए - ८ ए ४ ए Page #443 -------------------------------------------------------------------------- ________________ [ है ० ७.१.५७.] अष्टादशः सर्गः । ४१९ साध्वादिव दिवस्पतितभृद्यौवराज्यमधिराजतया सः । मूढताँवियुगयन्नधिराजत्वाप्तमौढ्य रिपुनिर्दलनाय ॥ ५ ॥ ५. स राजा साधुर्य (धु यथा स्वादेवं दिवस्पतिताभृचौवराज्यमिवैन्द्रयुवराजतामिवाधादधार । कीदृक्सन् । मूढतावियुक् । तादृक्प्रचण्डवैरिविरोध उपस्थितेपि व्याकुलचित्ततारहितो धीर इत्यर्थः । अत एवाधिराजत्वाप्तमौन्य रिपुनिर्दलनायाधिको राजाधिराजंस्तस्य भावोधिराजत्वमधिकराज्यलक्ष्मीस्तेनाप्तं मौढ्यं मोहो विचेतनत्वं येन स तथा योरिपुरान्नस्तस्य निर्दलनायायैन्गच्छन् । कया कृत्वा । अधिराजतया महासैन्यादिसंपदा | संपदुत्कर्षेण यान्कुमारपाल इन्द्रेस्य युवराज व जात इत्यर्थः ॥ १७ राजतापि कविताप्यविमूढत्वान्यराज्यपरकाव्यजिदेव । इत्यसावरमगादरिराजत्वेप्सुरभ्युदितवन्दिकवित्वः ॥ ६॥ 3 I ६. असौ राजारं शीघ्रमगात् । यतोरिराजत्वेप्सुरान्नराज्येच्छुः । कुत इत्याह । राजतापि कवितापि च नास्ति मूढत्वं लक्षणया निन्यत्वं यस्यां साविमूढत्वाप्रशस्या । कीदृक्सती । अन्यराज्यपरेकाव्यजिदेवान्यराज्यं शत्रुराज्यं परकाव्यमन्यदीयकवित्वं चोकृष्टत्वाज्जयन्त्येवेति हेतोः । तथाभ्युदितान्युल्लसितानि वन्दिनां भट्टानां कवित्यानि काव्यानि यत्र सः ॥ १८ १ ए ध्वदि० वी 'ध्वदादि". १ ए 'जा यथा साधु स्या'. 'सुथरा घेको. "न्द्र 'त्कृत्वा'. १४ ५ बी तात्रि. ६ सी विध. ९४ जव १० ए हो वेचे. १३ बी व ज्ञात. १७ सी यत्येवे. २ वी 'तायौ' ३ बी 'तात्रिय'. २ ए "भूचैव'. ३ बी 'वेन्दुयौव ४ ए ७ वी स्थितोपि ८ वी 'या११ सी यन्कया. १२ ए १६ ए १५ बी "परिका". १४ एरिपुरा . १८ ए 'ति हितो:. Page #444 -------------------------------------------------------------------------- ________________ ४२० घ्याश्रयमहाकाव्ये [कुमारपालः ] अपटुत्व । अपटुता । अत्र "न." [५७ ] इत्याद्यधिकारावतलावेव ॥ अबुधादेरिति किम् । आबुध्याचतुर्य ॥ प्रथिमतः । चण्डिम । इत्यत्र "पृथ्वादेरिमन्वा" [ ५८ ] इतीमन्वा । प्राक्त्वादित्यधिकारात्वतलौ च। चावचनाद्यश्चाणादिः प्रायोति सोपि स्यात् । पृथुत्वम् । पृथुताम् । पार्थवेन । चण्डत्वम् । चण्डतया । चाण्ड्य ॥ शौक्य । शुक्लिमनि । शुक्लत्व । शुक्लतया ॥ दृढादि । दाळ । द्रदिम । दृढत्वं । दृढते । वाढ्य । बढिम । बृढत्वैः । वृढता । इत्यत्र “वर्ण०" [५९] इत्यादिना व्यणिमनौ वा । त्वतलौ चाधिकृतत्वात् ॥ पत्यन्त । आधिपत्यम् । क्षमापतित्व । दिवस्पतिता ॥ राजान्त । यौवराज्यम् । अधिराज्य(ज)त्व । अधिराजतया । गुणाङ्ग । मौढ्य । अविमूढत्वा । मूढता। राजादि । राज्य । राजस्व । राजता । काव्य । कवित्व । कविता । इत्यत्र "पति." [ ६० ] इत्यादिना व्यण ॥ त्वतलौ चाधिकृतौ ॥ अर्हत्तयार्हन्त्यजुषां यथैवाहत्त्वाद्वि(वि)पश्रुक्षुभुरस्य तद्वत् । द्विपोपैसाहायकया सहायताकाजिसाहाय्यकृतो ध्वर्जिन्या ७ ७. यथार्हन्त्यजुषामर्हतामहत्तथा देवकृताष्टमहाप्रोतिहार्यादिलक्ष्मीरूपेणार्हतो भावेन कर्मणा वाहत्त्वाद्वि(हि)पोन्यदर्शनिनः क्षुभ्यन्ति तद्वत् तथास्य राज्ञो ध्वजिन्या सेनया कृत्वा द्विर्षश्चक्षुभुर्बिभ्युः । १ बी सी हेत्वदि. २ ए पश्चक्षु'. ३ ए 'पहासायिक . सी पहासाय”. ४ बी जिन्याः । य. १ ए इत्यधि. २ ए पृथ्यादे'. ३ ए बी वाच', ४ ए सी थुता. ५ ए क्लथम. ६ ए °ढत्वं । वृढता । वा. ७ सी त्व । वृद्ध. ८ सी जता. ९ए । तत्व. १० ए हतोर्ह . ११ बी महत्त. १२ बी प्रातीहा'. १३ बी सी हत्वद्वि. १४ ए पश्चक्षु'. Page #445 -------------------------------------------------------------------------- ________________ [ है ० ७.१.६१.] अष्टादशः सर्गः । ४२१ कीश्या । अपसाहाय कयापगतान्यकृत साहाय्यया । यतः । कीदृशोस्य । सहायताकाङ्क्षिणां साहाय्यैषिणां साहाय्यकृतो महाबलत्वेन प्रत्युत साहाय्यकारिणः । उपजातिच्छन्दः ॥ स दो सहायत्वधनोपसख्यं वणिक्तयारिं गणयन्नथाप | तमःसखित्वासखिते दधानै रजोस्त्रभो (भौ)वैः कथिताग्रसैन्यः॥८॥ ८. अथ स राजापारिमेव प्राप । कीदृक्सन । दोपोर्बाहोः सहायत्वं साहाय्यं धनं यस्य स तथा भुजबलान्वितोत एवापसख्यमपगतमैत्रीकमरिमान्नं वणिक्तया गणयन्वणिजमिव निःसत्त्वं मन्यमान इत्यर्थः । तथा जो भौघै रेणुभिः शस्त्र कान्तिपूरैश्च कथितामसैन्यः । किंभूतैः । तमः सखित्वा सखिते दधानैरुद्यो (यो) तस्योच्छेदकत्वात्तमसः सखित्वं दधानै रजोभिस्तथा तमउच्छेदकत्वात्तमसोसखितां शत्रुतां दधानैरभौघैः । उपेन्द्रवज्रा || समिद्वणिज्यासु नवाग्रदूत्या आकर्ण्य हेषा यमदूतताः । दूतत्वयोग्यं हि वणिक्त्वभाजामुक्त्वेत्यथाजाबुदतिष्ठतान्नेः ॥९॥ 1 1 ९. अथान्न आजौ रणायोदतिष्ठतोदयच्छत् । किं कृत्वा । हेपा आकर्ण्य । कीदृशीः । समितः संग्रामा एव जयश्रीलाभ हेतुत्वाद्वणिज्याः क्रयविक्रयादीनि वणिकर्माणि तासु विषये नवमदूत्यमेवं यासां ती: : व्यवसाया इव रणवणिज्यानां मेलिका इत्यर्थः । अत एवं यमदूत 93 १ बी 'र्ण्य मूषा. २ ए सी 'नः । तथा. १ ए दृशा । अपहासाय . २ एस. ३ ए प्राप्य । की. 'भो. ५ सी 'खित्वं श ६ ए भू:. ७ ए बी 'वज्राः ९ वी गूत्वा या. १० वी सी ताः । व १२ ए व म'. १३ बी 'दूता. ८ बीनि वाणि मेलका. ४ बी । स ं. ११ ए Page #446 -------------------------------------------------------------------------- ________________ ४२२ व्याश्रयमहाकाव्ये [ कुमारपालः ] ता यमस्य कर्म तस्य योग्या यमपार्श्वनेक प्राणिनामा कारिका यमदूतीरिवेत्यर्थः । तथोक्त्वा च किमित्याह । योजनं योग्यं भावप्रत्ययान्तोयम् । दूतत्वस्य दूतक्रियाया योग्यगौचित्यं हि स्फुटं वणिक्त्वभाजां वणिजामेव । यद्वा दूतत्वस्य योग्यमुचितं प्रधानप्रेषणादिकं वणिजामेव स्याद्भीरुत्वात्तेषां न तु क्षत्रियाणामिति ॥ आर्हन्त्य | अर्हत्य | अर्हत्तया । इत्यन्त्र " अर्हतस्तोन्त् च " [ ६१ ] इति ट्यण् । तस्य न्त (न्त्) आदेशश्च । त्वतलौ चाधिकृतौ ॥ साहाय्य | साहायकया । सहायत्व | सहायता । इत्यत्र "सहायाहा " [ ६२ ] इति यण्वा । पक्षे योपान्यलक्षणोकज् । स्वतौ च ॥ ८ सख्यम् । सखित्वासखिते । वणिज्यासु । वणिक्त्व । वणिक्तया । दूत्याः । दूतत्व | दूतता । इत्यत्र " सखि० " [ ६३ ] इत्यादिना यः । त्वतलौ च ॥ उपजातिः ॥ सोस्तेन त्वायाः स्तेनतामन्यकीर्ते रक्षोज्ञातेयं ज्ञातितां कालरात्रेः । मृत्योर्ज्ञातित्वं वीरेहृत्स्तेयकारी प्रेप्सुर्निष्कापयो सिमादत्त दत् ॥ १० ॥ १०. स आन्नो दर्पाद सिमादत्त । कीदृक्सन् । नास्ति स्तेनत्वं चौर्य यस्यास्तस्याः केनाप्यहृताया इत्यर्थः । अन्यकीर्तेः शत्रुकीर्तेः स्तेनतीं प्रेप्सुर्जयप्राप्त्या जिहीर्षुरित्यर्थः । अत एव कापेयात्कपिकर्मण १ बी 'रहस्य'. २ बी निष्का'. १ एतो दूतक्रि'. २ सी 'यायो'. आहे'. ५ बी या । साहा'. ८ सी 'दिक'. ४ सी न्त्य । ६ ए'त्र साहा'. ७ बी सी च । संख्य. क्विया । दूत्या । दूत. ९ ए सी तो च. १० छ यस्याः के. ११ बी 'स्तस्या के. १२ ए अन्यः की. १३ बी नताः प्रेष्टुर्ज.. Page #447 -------------------------------------------------------------------------- ________________ [ है. ७.१.६४.] अष्टादशः सर्गः । ४२३ श्वापलान्निष्क्रान्तो निष्कापेयो युद्धे स्थिरचित्त इत्यर्थः । अत एवं वीरहृत्स्तेयकारी शूराणां हृदयावर्जकस्तथा तदातिरौद्रत्वाद्रक्षोज्ञातेयं राक्षसखजनतां कालरात्रेः कृष्णचतुर्दशीरात्रेििततां मृत्योर्शातित्वं च प्रेप्सुः ॥ वैश्वदेवी छन्दः ॥ कपितावतामिव कपित्वमश्वेताश्चवतां नु शावमिव शावतावताम् । युवतेव यौवनवतामहंकृतिर्ददृशेस्य सौष्ठवयुवत्वशालिनः ॥११॥ ११. स्पष्टम् । किं त्वाश्ववतामश्वत्वान्वितानामश्वानाम् । शावमिव वाल्यमिव । अस्यान्नस्य सौष्टवयुवत्वशालिनः सौष्ठवेनातिशयेन यावत्वं तारुण्यं तेन शोभमानस्य ॥ नन्दिनी छन्दः ॥ निःशावत्वाश्वत्वभाक्सुरद्विउँनेत्रारुणिमा क्रुधास्य रेजे । चातुहायनपञ्चहायनत्वनवहायनताभाजिनो नु मद्यात्॥१२॥ १२. अस्यान्नस्य क्रुधा नेत्रारुणिमा रेजे । मद्यान्नु यथा सुरातो नेत्रारुणिमा राजते । किंभूतात् । चातुर्हायनपञ्चहायनत्वेनवहायनताभाजिनश्चतुर्वार्पिका[त्पञ्चवार्षिका?]नववार्षिकाद्वातिजातादित्यर्थः । निःशावत्वाश्वत्वभाक्सुरद्विवन्निःशावत्वं बालत्वान्निष्क्रान्तं यदश्वत्वमश्वजातिनिःशावत्वाश्वत्वं तरुणाश्वतेत्यर्थः । तद्भजते यः सुरद्विङ्केशिदानवस्तस्य यथा विष्णु वैरिणं प्रति क्रुधा नेत्रारुणिमा रेजे । १ ए श्वव. २ बी शाम'. ३ सी नः ॥ ११ ॥ सौष्ठवे'. ४ बी "डनेत्रा. १ वी लान्नि:क्रान्तो. २ सी व च वी. ३ बी सी रहस्तेय'. ४ बी री सूरा. ५ वी सी राने कृ. ६ बी प्रेष्टुः । वै. ७ ए किं त्वश्व'. ८ ए 'नत्वप. ९ ए त्वव. १० ए डुन्निशा. ११ सी द्विवलत्वं. १२ वी वानिःकान्तं. १३ बी तिर्निशा. १४ ए केशदा. Page #448 -------------------------------------------------------------------------- ________________ ४२४ व्याश्रयमहाकाव्ये [कुमारपालः] स्तेय । अस्तेमत्यायाः । स्तेनताम् । अत्र "स्तेनान्नलुक्क" [६४ ] इति यो नस्य लुंक्च । स्वतलौ च ॥ निष्कापेयः । कपित्वम् । कपिता । ज्ञातेथम् । ज्ञातित्वम् । ज्ञातिताम् । अत्र "कपि.” [ ६५ ] इत्यादिनैयण ॥ त्वतलौ च ॥ प्राणिजाति । आश्व । अश्वत्य । अश्वता ॥ वयोर्थ । शाम् । शावाव । शावता । इत्पन्न “प्राणि.” [ ६६ ] इत्यादिनाच् । त्वतलौ च ॥ यौवन । सौष्ठव । इत्यम "युवादेरण" [ ६७ ] इत्यणू । स्वतलौ च । युवत्व । युवता ॥ चातुहीयन । पञ्चहायनत्व । नवहायनसा । इत्यत्र "हायनान्तात्" [६] इत्यण् । त्वतलौ च ॥ औपच्छन्दसकापरान्तिका ॥ आरातकार्शानवगौरवस्य पैत्रं दधत्पौरुषसौरभाढ्यः । भेजे स भूपैः पुरुषत्वभारिमार्दै दधानैहृदयत्वारी ॥१३॥ १३. स आन्नो भूपैर्भेजे। कीदृक् । पौरुषस्य यत्सौरभमुत्कर्ष इत्यर्थः । तेनाढ्योत एवारातेभीवः कर्म वारातं वैरं तदेव कार्शानवं कृशानुकर्म ज्वलनं तस्य यद्गौरवं महत्त्वं तस्य पैनं पितृत्वं जनकतां दधजाज्वल्यमानं महद्वैरं कुर्वन्नित्यर्थः । तथा हृदयत्वधारी स्वकीयभूपेषु लेहवान् । किंभूतैर्भूपैः । पुरुषत्वभाग्भिः पौरुषान्वितैस्तथा हाईमान्ने स्नेहं दधानैः ॥ इन्द्रवज्रा छन्दः ॥ सौहृदैय्यघनसत्पुरुषत्वभ्राजिभिर्हृदयतायुगमात्यैः । श्रौत्रवत्पुरुषताभृदिवैष श्रोत्रियत्वदयितैः प्रतिपेदे ॥ १४ ॥ १ बी नैहृद. २ बी धाराः । स. सी धारैः । स. ३ सी दत्वघ. १ए नानलु . २ बी लुकू त्व'. ३ बी पेय । क. ४ सी व । शा. ५ बी न । शौष्ठ. ६ बी वादिरित्य. ७ ए चहान'. चपाय'. ८ ए पैभेजे. Page #449 -------------------------------------------------------------------------- ________________ [ है. ७.१.६९.] अष्टादशः सर्गः। ४२५ ___ १४. अमात्यैः स (त्यैरेष?) आन्नः प्रतिपेद आश्रितः । कीदृक्सन। हृदयतायुगमात्येष्वनुरागवान् । यतः किंभूतैः । सौहृदय्यघना गाढानुरागसान्द्रा ये सत्पुरुषत्वभ्रार्जिनः सत्पुरुषत्वेन साधुपुरुषस्य भावेन कर्मणा वा स्वाम्यद्रोहसुबुद्ध्यादिना भ्राजिष्णवस्तैः । यथा श्रोत्रियस्य भावः कर्म वा श्रौत्रं तदस्यास्ति श्रौत्रवान्यः पुरुषताभृत्पुरुषो वैदिकद्विज इत्यर्थः । वेदपाठाद्यर्थमाश्रीयते । कैः । श्रोत्रियत्वं छान्दसत्वं दयितं प्रियं येषां तैर्वेदार्थिभिर्द्विजैरित्यर्थः ॥ स्वागता छन्दः ॥ आचार्यताश्रोत्रियताप्तसुप्रख्यत्वो नयाचार्यकभागमात्यः । द्विपद्यशश्चौरकधौर्तिकाचार्यत्वं दधानं तमथेत्युवाच ॥ १५ ॥ १५. अथामात्य आगतामात्येषु मुंख्यो मन्त्री तमान्नमिति वक्ष्यमाणमुवाच । कीटक्सन् । आचार्यतया नीतिशास्त्रादिसर्वशास्त्रव्याख्यातृत्वेन यद्वोपचारान्मत्रिषु मुख्यतया श्रोत्रियतया च वैदिकद्विजतथा चाप्तं प्राप्तं सुप्रैख्यत्वं शोभना विख्यातिर्येन स तथात एव नयाचार्यकभाग्न्यायस्य सम्यक्प्रतिपादयितेत्यर्थः। कीदृशं सन्तं तम्। द्विपतः कुमारपालस्य यद्यशस्तस्य ये चौरकधौर्तिके द्विपत्पराभूत्यापहरणवञ्चने इत्यर्थः । तयोपिये यदाचार्यत्वमतिनैपुणं तदधानं युद्धायोद्यतमित्यर्थः ॥ उपजातिः ॥ खाम्यायुक्तानी चौरतां वेत्त्वचौरत्वं वा शैष्योपाध्यायिकां वाथ कुर्यात् । १ ए नवाचा. २ सी चौरिक. ३ ए नां चोर' १ए °दस्यघ. २ ए जिताः स. ३ ए वा श्रोत्रं. ४ ए बी स्ति श्रोत्र'. ५ वी न्दसं द. ६ ए मुखो म. ७ ए णवा. ८ सी यत्वत. ९ ए प्रमुख्य . १० सी पुण्यं त. ११ बी जाति । स्वा. सी जातिच्छन्द । स्वा, Page #450 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये Rotarत्याकारौ गार्गिका का ठिकाभ्यां भाषेतामात्यस्तथ्यपथ्यं तथापि ॥ १६ ॥ १० १६. स्वामी प्रभुरायुक्तानामधिकृतानां मत्रिणीमहितमानितया चौरतां वेत्त्वचौरेंत्वं वा हितमानितया साधुतां वा वेत्तुं शैष्योपाध्यायिकां व किंचिज्ज्ञमानित्वाच्छिष्यत्वं वा वेत्त्वतिविज्ज्ञमानित्वादुपाध्यायतां वा वेत्तु । अथाथ वा गार्गिकाकाठिकाभ्यां गार्ग्यत्वेन कठत्वेन च लोघात्याकारौ कुर्यात् । सत्यवादित्वादिगुणोपेतस्य गर्गस्यर्षेरपत्यत्वेन सत्यवादित्वादिगुणोपेता एत इति । तथा हेयोपादेयार्थोक्तियुक्तस्य सर्वशास्त्रसारस्य कठप्रोक्त वेदस्य वेदित्रध्येतृत्वेन सर्वशास्त्र रहस्यज्ञा विधे - यज्ञाश्चमी इति श्लाघां करोतु । पुलिन्दस्येव सदा वनेवासिनो गर्पेरयत्वेनाकिंचिज्ज्ञा एत इति । तथा कठवेदाभ्यास जडत्वे न नीतिशास्त्रज्ञा नापि लोकव्यवहारमात्रस्याप्यभिज्ञा इति निन्दां वा करोतु स्वामीत्यर्थः : । तथाप्यमात्यस्तथ्यपथ्यं स्वामिनः सत्यहितं वचो भाषेत वक्तुमर्हति । वैश्वदेवी छन्दः ॥ १२ तथ्यपध्या भणनेमात्यस्य दोषमाह || ब्रह्मत्वपोत्रीयधपि गार्गिकां सकाठिकां क्ष्मावगतामवाप्य च । पापः स यो नावति शाकशाकटेक्षुशाकिने नुं स्वनियोगमुद्यतः ॥ १७ ॥ १७. यो नियुक्तो मन्त्रयुद्यतः सावधानः सन्स्वनियोगं स्वाम्यादिष्टं तथ्यपथ्यभाषणादिकं स्वव्यापारं नावति न रक्षति स पापो निन्द्यः १ बी नु स्वानि.. १ एाहि. ५ सी 'अथा. ९ बी अध्यात्या. १० वी सी 'दिगु. १३ एभ्यासाज', ४२६ २ ए 'यातचोर'. ६ ए वाऽकिं". ३ ए 'चोर', ७ बी 'विज्ञमा. ११ बी 'शार १५ ए पथ्यो', १४ बी सी 'ननी', [कुमारपाल: ] ४ बी 'रत्वाहि', ८ बी 'गिंककाठि १२ बी ' वेदन्यास '. Page #451 -------------------------------------------------------------------------- ________________ [ है० ७.१.७५.] अष्टादशः सर्गः। ४२७ स्यात् । कीदृक् । ब्रह्मत्वपोत्रीयधरोपि ब्राह्मणत्वपोतृत्वे धारयन्नपि । ब्राह्मणोपि ऋत्विग्विशेषोपि वेत्यर्थः । तथा क्षमावगतां पृथ्व्या ज्ञातां सकाठिका काठिकया कठप्रोक्तवेदित्रध्येतृत्वेनान्वितां गार्गिकां गर्गापत्यत्वमवाप्यापि च । अपिरत्रापि योज्यः । पृथ्व्यां प्रसिद्धो गार्योपि कठोपि वा भूत्वेत्यर्थः । यथोद्यतः सन्यः शाकशाकटेनुशाकिने शाकक्षेत्रमिक्षुक्षेत्रं च न रक्षति स ब्राह्मणादिरपि निन्द्यः स्यात् । गम्यमाना. स्तिक्रियापेक्षयैककर्तृत्वादवाप्येत्यत्र क्त्वा ॥ सौरभ । गौरवस्य । पैत्रम् । अत्र “वृवर्गालध्वादेः'' [६९] इत्यण् ॥ केचित्तु कार्शानव आरातेत्यादि प्वपीच्छन्ति । तन्मतसंग्रहार्थं लघ्वादेरिति प्रकृतेर्विशेपणं न वृवर्णस्येति व्याख्येयम् ॥ पौरुष । पुरुषत्व । पुरुषता । हाम् । हृदयत्व । हृदयता । अत्र “पुरुष०" [७० ] इत्यादिनाण् । त्वतलौ च ॥ असमास इति किम् । सत्पुरुषत्व । सौ. हृदय्य । अन्न नाण् ॥ श्रौत्र । श्रोत्रियत्व । श्रोत्रियता । इत्यन्त्र "श्रोत्रियाद्यलुक् च" [७१] इत्यण् । यलोपश्च त्वतलौ च ॥ आचार्यक । आचार्यत्वम् । आचार्यता। इत्यत्र " योपान्त्य" [ ७२ ] इत्यादिनाकञ् । स्वतलौ च ॥ असुप्रख्यादिति किम् । सुप्रख्यत्वः ॥ चौरक । धौर्तिका । इत्यत्रै "चोरादेः' [७३] इत्यकञ् । त्वतलौ च । चौरत्वम् । चौरताम् ॥ शैष्योपाध्यायिकाम् । अत्र "इन्द्वाल्लित्" [ ७४ ] इति लिदकञ् ॥ गार्गिकाकाठिकाभ्यां श्लाघात्याकारौ । गार्गिकां सकाठिकामवाप्य । गार्गिकां सकाठिकां मावगताम् । अत्र “गोत्र." [ ७५ ] इत्यादिनाकञ् ॥ १बी प्रोक्तोवदि. २ सी शाकने, ३ ए रुपः । पुरुषात्व. ४ बीरुत्व. ५ ए °दै । है ६ ए मा ई ७सी दत्व । अ. ८ बी पान्त इ. ९ ए सी ख्यत्व। चौ. १० बीत्र चौरा. ११ ए सी च । चोर'. १२ ए सी म्। चोर. Page #452 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये पोत्रीय । इत्यत्र " होत्राभ्य ईयः " [ ७६ ] इतीयः ॥ ब्रह्मत्व । इत्यत्र "ब्रह्मणस्त्व:" [ ७७ ] इति त्वः ॥ शाकशाकटेक्षुशाकिने । अत्र " शाकट ० " [ ७८ ] इत्यादिना शाकदशाकिनौ || ४२८ २ इन्द्रवंशावंशस्थयोरुपैजातिः ॥ अथ तथ्यपथ्यं वच एकादशभिर्वृत्तैराह । मौद्गीनशालेय यवक्ययन्यंत्रै हेयपष्टिक्यमणव्यमाष्यम् । औमीनभाङ्गीनेमभजि तैलीनं वा न केनापि विभोः प्रसह्य ॥ १८ ॥ १८. यवका यवतुल्या धान्यभेदाः । पष्टिकाः पष्टिरात्रैः पच्यमाना व्रीहिभेदाः । अणवो मणिचव्याख्या धान्यभेदाः । उमा अतैस्यः । भङ्गाः सणधान्यानि । विभोस्तव सत्कानि मुद्गादिक्षेत्राणि प्रसह्य हठात्केनापि शत्रुणा न भग्नानि । तव भूमिः केनापि न भग्नेत्यर्थः । इन्द्रवज्रा छन्दः ॥ स को नाम यो ममापि भूमिं भक्ष्यति तत्किमेवं त्वमजल्प इत्ययं मदान्मा वादीदित्याशङ्कयोपसान्त्वनायास्य सामर्थ्यं वर्णयन्नाह || ७ E तिल्याणवीनमथ भयमथौ (थो) म्यमापी - णं वास्तु देव भवतो विषयेद्य यावत् । भङ्गाकटं तिलकटं तदुमाकटं वालाबूकटांशमपि वे सति को विगृह्य ॥ १९ ॥ [कुमारपालः] १९. वा यद्वा हे देव भवतस्तव विषये देशे तिलादिक्षेत्रजातिरस्तु । शत्रुणा तव भूमेर्भ का वार्तेत्यर्थः । यतोद्य यावत्ते विषये भङ्गाकटं १ ए 'लेयंयव'. बी "लेयव". २ ए व्यवीहे'. ३ बी 'टिकम'. ४ सी 'भणिव्य'. ५ ए 'नभ', ६ ए 'पीणी वासु दे. १. २ बी वंशस्थ ५ एतस्य । भ° ६ बी त्वज ३ ए सी जाति । अ° ४ बी 'ह । मोनी'. ७ सी दीरित्या ८ बी सी 'शङ्क्याप. • Page #453 -------------------------------------------------------------------------- ________________ [ है ० ७.१.८५.] अष्टादशः सर्गः । तिलकटं तदुमाकटं वा तदत्यल्पीयस्त्वेन प्रसिद्धं भङ्गानां तिलानामुमानां वा रजोप्यलाबूकटांशमपि वालाबूकटस्य तुम्बकरजसोंशमपि वाकः शत्रुर्विगृह्य विग्रहं कृत्वे सति । त्वत्तः समर्थस्य राज्ञोभूतत्वान्न ४ कोपीत्यर्थः ॥ मौद्गीन । इत्यत्र "धान्येभ्य ईनन् ” [ ७९ ] इतीनञ् ॥ の हेय | शालेय । इत्यत्र " व्रीहि० " [ ८० ] इत्यादिनैयन् ॥ "" ror | यवक्य । षष्टिक्यम् । अत्र "थव० [ ८१ ] इत्यादिना यः ॥ अणव्य आणवीनम् । माध्यं मापीणम् । अत्र “वाणुमापात् " [ ८२ ] इति वा यः । पक्ष ईनञ् ॥ उम्य औमीन । भङ्ग्य भाङ्गीनम् । तिल्य तैलीनम् । अत्रं “वोमा०" [ ८३] इत्यादिना वा यः ॥ अलाबूकट | उमाकटम् । भङ्गाकटम् । तिलकटम् । अत्रं "अलाव्वाश्च०" ४२९ [ ८४ ] इत्यादिना कटः ॥ वसन्ततिलका छन्दः ॥ एवं च तव केनापि किमपि नापराद्धमित्युक्तम् । ततश्च किमित्याह । कौलीनमस्ति यदु गूर्जरविग्रहाया * श्रीनां करीरंकुणपीलुकुणास्पदं क्ष्माम् । उत्कर्णजाहविनमन्मुखजाहरम्यै वस्त्वमारिथ सुपक्षतिपक्षिवेगैः ॥ २० ॥ २०. हे राजंस्तस्कौलीनं कुलस्य जल्पो लोकापवादोस्ति यत्वं वाहैरश्वैः कृत्वा गुर्जरविग्रहाय कुमारपालविग्रहणार्थं क्ष्मां मरुदेश १ गुण २ ए 'पीलगुणा' सी 'पील कु. १ एटं वा. २ वी 'लानां मुनीनां. ३ सी पि कः कः ४ सी 'ति । ततः स. ५ ए सी ८ ए ष्यं । अ, ९ बी धानेभ्य. वामा, ६ बी भ्य इत्यजिती'. १० बी . ७ वी सी 'दिनेय'. ११ बी 'स्तत्कोली'. Page #454 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपाल | भूमिमारिथागतः । किंभूताम् । आश्वीनां सीमसंधिवर्तित्वेन निकटत्वादश्वस्यैकेनाह्ना गम्यां तथा करीरकुणपीलुकुणास्पदं करीरपाकपीलुपाकस्थानम् । किंभूतैः । सुजात्यत्वेनोदूर्ध्वानि यानि कर्णजाहानि कर्णमूलानि तथा विनमन्ति नम्राणि यानि च मुखजाहानि मुखमूलानि तै रम्यैस्तथा शोभना पक्षतिः पक्षमूलं यस्य स य: पक्षी तद्वज्जवो वेगो येषां तैः । गूँजरैः सहासतो विरोधस्य प्रथमत उत्थापकत्वात्त्वां जनोपवतीत्यर्थः ॥ ४३० आश्वीनाम् । अत्र “अह्ना० " [ ८५] इत्यादिनेनज् ॥ कौलीनम् । अत्र “कुलाज्जल्पे” [८६] इतीनञ् ॥ पीलुकुण । करीरेंकुण । इत्यत्र “पील्वादेः ० " [ ८७ ] इत्यादिना कुणः ॥ कर्णजाह । मुखजाह । इत्यत्र “कर्णादेर्०" [८] इत्यादिना जाहः ॥ पक्षति । इत्यत्र “पक्षात्तिः " [ ८९ ] इति तिः ॥ अर्न्यश्च । हि मेवातूलचलूलसैन्यः शीतालुरुष्णालुरमर्पतोसौ । स्वदेशतृप्रालुरिहार मैभिर्यथामुखीने त्वयि संमुखीनः ॥ २१ ॥ २१. त्वयि यथामुखीने संमुखमंत्रागते सत्यसौ भैमिः कुमारपालोमर्पतोमर्षात्संमुखीनः संमुख इह त्वत्समीप आराययौ । कीदृक्सन् । हिमेलु वातूलं बलूलं च हिमं शीतं वातं लूकादि बलं परबलं च सहमानं सर्वंसह मित्यर्थः । सैन्यं यस्य स तथा शीतालरुष्णालुः शीतोष्णयोरसहोप्यतिसुकुमारोपीत्यर्थः । यद्येवं सुकुमार १ वा. २ बी शीलाल ३ सी तृष्णालु. १ सी संबन्धव. २ बी क्षति प° ३ बी गूजरै:. ४ बी 'लुकण. ६ सी थथा । हि. ७ बी मंत्र गं. ८ बी 'रहसोप्य'. रकण. “तिकु ं• ५ ए ९ ए Page #455 -------------------------------------------------------------------------- ________________ [ है० ७.१.९४.] अष्टादशः सर्गः। ४३१ स्तर्हि किमित्यारेत्याह । यतः स्वदेशप्रालुः स्वदेशस्य कष्टमसहमानः । एतेन त्वया विरोधोयमत्रागादित्यस्य न्यायित्वमुक्तम् ।। हिमेलु । इत्यत्र । “हिमाद्." [९०] इत्यादिना-एलुः ॥ बलूल । वातूल । इत्यत्र "बल." [९१] इत्यादिनोलः ॥ शीतालुः । उष्णालुः । तृप्रालुः । अत्र “शीत.” [९२] इत्यादिनालुः ॥ यथामुखीने । संमुखीनः । अत्र “यथा.”[९३] इत्यादिनेनः ॥ उपजातिः ॥ अयं मे सेवाद्यर्थमत्रायात इति न वाच्यं यतः । स सर्वपत्रीणकसर्वकर्मीणपत्तिकः सर्वपथीननागः । द्राक्सर्वपात्रीणधनोस्ति सर्वाङ्गीणप्रभः प्राग्भवदाज्यपेक्षी॥२२॥ २२. स भैमिाक्प्राक्पूर्व भवदाज्यपेक्षी तव संग्राममपेक्षमाणोस्ति । चेत्त्वं रणं प्रारब्धवांस्तदायमतितरां रणकरणे प्रगुण एवास्त इत्यर्थः । यतः सर्वपत्रीणका अज्ञाताः सर्वपत्राणि व्याप्नुवन्तः सर्ववाहनारोहणशक्ता इत्यर्थः । सर्वकर्माणाः सर्वकर्माणि व्याप्नुवन्तः सर्वकार्यकरणक्षमाश्वेत्यर्थः । पत्तयः सेवका यस्य सः । तथा सर्वपथीना बहीयस्त्वात्सर्वान्पथो व्याप्नुवन्तो नागा गजा उपलक्षणत्वादश्वा रथाश्च यस्य सः । एतेन सर्वसैन्यसंपदुक्तिः । तथा सर्वपात्रीणं बंहीयस्त्वात्सर्वाणि पात्राणि देवस्थानानि व्याप्नुवद्धनं यस्य सः। एतेन कोशसंपदुक्तिः । तथा सर्वाङ्गीणा सर्वाङ्गं व्याप्नुवती प्रभोत्साहादिसंपदुद्भवं तेजो यस्य सः॥ १२ १ ए ज्यपक्षी. २ बी क्षी । तव. १ वी सी तृष्णालु:. २ सी लुः यथा'. ३ ए ने। हंमु.४ सी भैमिः प्राक्पूर्व द्राक् भं'. ५ बी पेक्ष्यमा ६ सी सः । यथा. ७ एथीनां वं. ८ सी वीणि पत्रा. ९ एत्रीणां वही . १० सीतेनास्य सं°, ११ बीङ्गिन्या. १२ एमीणां स. Page #456 -------------------------------------------------------------------------- ________________ ४३२ व्यानयमहाकाव्ये [कुमारपालः]] यद्येवं तर्हि किं कार्यमित्याह । राजन्मौ(न्मो?)ौजसा निजानां सर्वशरावीणानभोजिनां त्वम् । पतनाय भवेनिजापि पट्याप्रपदीनानुपदीनिका च तुङ्गा ॥ २३ ॥ २३. हे राजंस्त्वं निजानां पूर्वजानां पतनाय स्वविनाशेन भ्रंशाय मा भूः । केन कृत्वा। उजाँजसोर्जया बलेन यदोजस्तेजस्तेन बलावलेपेनँ । कीदृशाम् । सर्वशरावीणानि बहीयस्त्वेन सर्वशरावान्व्याप्नुवन्ति यान्यन्नानि तोजिनां त्वत्सहशस्यापत्यस्य श्राद्धादौ नानापिण्डप्रदत्वेन तृप्तानामित्यर्थः। सर्वथा समर्थन न्यायिना च भैमिना सह रणं मा कृथा इत्यर्थः । स्वोक्तमेवार्थान्तरेण द्रढयति । निजापि पटी वस्त्रमाप्रपदीना प्रपदं गुल्फ यावयाप्नुवती सत्यति विस्तीर्णत्वेन गतेः रखलयित्रीत्वात्पतनाय भवेत्तथा निजाप्यानुपदीनिका कुत्सितानुपदं बद्धा पदप्रमाणा पादुका तुङ्गात्युच्चा सती पतनाय भवेत् ॥ सर्वपथीन । सर्वाङ्गीण । सर्वकर्माण। सर्वपत्रीण। सर्वपात्रीण। सर्वशरावीण। इत्यन्न “सर्वादेः०" [९४] इत्यादिना-ईनः ॥ आप्रपदीना । इत्यत्रं “आमपदम्" [९५] इतीनः ॥ आनुपदीनिका । इत्यत्र “अनु०" [९६] इत्यादिनेनः॥ औपच्छन्दसकं छन्दः॥ अथ वृत्तत्रयेण त्वत्पूर्वजैरपि चुलुक्यैः सह विग्रहो न कृत इति भणन् कृताया मैत्र्याः फलं चोपदर्शयन् स्वोक्तं रणाकरणमेवं द्रढयति । १ ए गोजोज. २ ए तुरङ्गा. बी तुझे । हे. १ बी सी ततः किं. २ ए उजोज'. ३ ए "स्तेजव'. सी °रतेन ब. ४ ए °न । स. ५ ए नि वाही . ६ सी न तृ. ७ ए वान्वाप्नु. ८ बी दत्तेन. ९ एन शायि'. १० सीदं यद्वा प. ११ ए बी पाटुका. १२ वी पा. १३ ए वादिरित्या . १४ बीत्र प्र. १५ सी स वि. १६ बी व दृढति. १७ सी °ति । आया. Page #457 -------------------------------------------------------------------------- ________________ [है०७.१.१००.] अष्टादशः सर्गः। ४३३ अयानयीनैरकृतारिसर्वानीनैर्न ते कोप्यरितां चुलुक्यैः । परोवरीणोथ परंपरीणोमि पुत्रपौत्रीण इहान्वये ते ॥२४॥ २४. हे राजस्ते संबन्धी कोपि पूर्वजश्शुलुक्यैः सहारितां वैरं नाकृत । यतोयानयीनैः। अयः शुभं दैवम् । अनयोशुभम् । शुभादेवासकाशादपवर्ततेशुभं दैवं यस्मिन्कर्मणि तदयानयं शान्तिकर्म मारिघोषणदेवगुरुपूजादि तद्ये नेयाः कारयितव्यास्तैरीश्वरैस्तथा सर्वं सर्वप्रकारमदन्ति सर्वान्नीना अरिभिः सर्वान्नीनों अरिसर्वान्नीनास्तैः सर्वारिविनाशकैरित्यर्थः । अत्रार्थे कः प्रमाणमिति न वाच्यम् । यतस्ते तवेहान्वये वंशेहमस्मि वर्ते । कीदृक् । परोवरीणोथ तथा परंपरीणः पुत्रपौत्रीणश्च परांश्चावरांश्च परांचं परतरांश्च पुत्रांश्च पौत्रांश्चानुभवामि जानामि यः स ती ॥ अयानयीनैः । अत्र “अया०" [ ९७ ] इत्यादिनेनः ॥ सर्वान्नीनैः । अन्न “सर्वान्नमत्ति" [ ९८ ] इतीनः ॥ परोवरीणः । परंपरीणः । पुत्रपौत्रीणः । एते “परोवरीण." [ ९९ ] इत्यादिना निपात्याः ॥ उपजातिः॥ यथाकामीनोर्जत्करिभिरनुकामीनतुरगैः ।। सदात्यन्तीनोष्ट्रधरणिधव संधाय चुलुकैः । नयाब्धेः पारीणानयसरिदवारीणजगृहु र्यशः पारावारीणमिह गुरवस्तेरिविजयात् ॥ २५ ॥ १ वी नवीन . २ बी नीनैनं. ३ सी णोमि. ४ बी त्रपुत्री. १ सी अयं शु. २ बी भाशुभाई. ३ बी सी कर्मा मा . ४ ए दि ये, बी 'दिनाघेन्यया का. ५ सी तथैनेंया:. ६ सी नास्तैः. ७ ए श्च पुत्राश्च पौ. ८ सी श्व पु. ९ ए बी मियाना. १० ए मि स. ११ सी था । आया. १२ ए म'. १३ सी णः । अत्र प. Page #458 -------------------------------------------------------------------------- ________________ ४३४ घ्याश्रयमहाकाव्ये [कुमारपालः २५. हे धरणिधव राजन हे नयाब्धेः पारीण नीतिशास्त्रसागरपारगामिन्नत एव हे अनयसरिदवारीणानावारनद्या अर्वाग्भागगामिन्यायनिष्ठ ते तव गुरवः पूर्वजा अरिविजयादिह जगति पारावारीणमब्धिगामि यशो जगृहुः । किं कृत्वा। चुलुकैः सह सदा संधाय । कैः कैः कृत्वा । यथाकामीना यथाकामं गच्छन्तस्तथोर्जन्तो बलिष्ठा ये करिणस्तैस्तथानुकामीना अनुकामं यथेच्छं गच्छन्तो ये तुरगास्तैस्तथात्यन्तीना अत्यन्तं गामिनो य उष्ट्रास्तैश्च हस्तितुरगोष्ट्रदानेनेत्यर्थः । एतेन चुलुकैः सह संधाने तेषामरिविजयोत्थं यशः फलमुक्तम् ।। शिखरिणी छन्दः॥ अवारपारीणमुदन्वतस्तद्यशो निजानां छुपथाध्वनीनम् । हारि त्वया मानुगवीनबुद्ध्या भैमि नयाध्वन्यममुं विराध्य ॥२६॥ २६. हे राजन्निजानी पूर्वजानां तचुलुकैः संधानेनारिविजयोत्थं यशस्त्वया मा हारि मापनायि । कीदृशम् । उदन्वतोब्धेरवारपारीणमाग्भागपरभागयोर्गामुकं तथा छुपथाध्वनीनं स्वर्गमार्गे पथिकतुल्यं स्वर्गगामीत्यर्थः । किं कृत्वा । नयाध्वन्यं न्यायमार्गपथिकममुं भैमि विराध्य विरोध्य । कया कृत्वा । अनुगवीनबुद्ध्या गवां पश्चादनुगु तदलंगाम्यनुगवीनो गोपालस्तस्य या बुद्धिस्तयानुचितयुद्धविषयया मूर्खबुद्ध्येत्यर्थः ॥ यथाकामीन । अनुकामीन । अत्यन्तीन । इत्यत्र "यथाकाम" [ १०० ] इत्यादिनेनः ॥ पारावारीणम् । पारीण । अवारीण । अवारपारीणम् । इत्यत्र "पारावारं०" [ १०१ ] इत्यादिनेनः ॥ १ सी धर रा . २ सी ह सं. ३ सी त्यन्त गा. ४ बी धानते. सी धानात्तेपा. ५ सी न्दः । आवा. ६ सीनां तचूलैः सं. ७ सी °रि नापायि. ८ बी मार्गप. ९सी °ध्य क. Page #459 -------------------------------------------------------------------------- ________________ (है० ७.१.१०४.] अष्टादशः सर्गः । ४३५ अनुगवीन । इत्यत्र “अनुग्वलम्" [ १०२ ] इतीनः ॥ अध्वन्यम् । अध्वनीनम् । अत्र "अध्वानं येनौ” [ १०३ ] इति येनौ । उपजातिः ॥ ___ अथ स्वोक्तस्यैव रणाकरणस्य विशेषेण द्रढनाय यस्य सैन्यस्य बलेनानो युद्धायोत्सहते तन्निराकुर्वन्नाह । तवाभ्यमित्रीणरणेभ्यमित्र्यो भाव्यभ्यमित्रीय इहाथ वा कः । एष्वागवीनेषु समांसमीनाद्यश्वीनधेनुष्विव निःसहेषु ॥२७॥ २७. अथ वेति कृतकाभ्युपगमे । त्वत्संतोषीय युद्धं किल मयाभ्युपगतमित्यर्थः । परं हेभ्यमित्रीणामित्राभिमुखमलंगामिन्निह भैमावभ्यमित्रीयेमित्रस्य तवाभिमुखमलंगामिनि सत्येषु प्रत्यक्षेषु तव भटेषु मध्ये को भटो रणेभ्यमित्र्योमित्रस्य भैमेरभिमुखमलंगामी भावी भविध्यति । यतः कीदृक्षु । आगवीनेष्वागोप्रदानं का(नका?)रिण आगवीनाः कर्मकरभेदास्तत्तुल्येषु । एतदपि कुत इत्याह । यतः समांसमीनाः प्रतिवर्ष गर्भग्राहिण्यो विजायमाना वा तथाद्यश्वीना अद्य श्वो वा विजनिष्यमाणा एवं नाम प्रत्यासन्नप्रसवा इत्यर्थः । द्वन्द्वे ता या धेनवस्ताविव निःसहेष्वसमर्थेषु ॥ तदेवं सर्वथा युद्धं निषिध्य विधेयमाहे ॥ भैमौ ततः साप्तपदीनमद्यप्रातीनधेनुं नु पुषाण भूत्यै । मत्रेषडक्षीण इहाश्वलंकर्मीणो भवालंपुरुषीणशक्ते ॥ २८ ॥ २८. अलंपुरुषाय पौरुषोपेतायालंपुरुषीणा शक्तिर्यस्य हे अलंपुरुषीणशक्ते महापरामिंस्ततो हेतोभूयै राज्यादिलक्ष्म्यर्थं भैमौ विषये । १ ए समास'. २ बी हास्वलं'. ३ ए शक्तैः । अ. सी शक्तै । अ. १ एषा यु. २ एणामि'. ३ बी मित्र्यस्य. ४ बी सी स्ताश्विव. ५ बी ह । भेमौ. ६ बी °लं पौरुषा. ७ ए क्रमस्त. सी क्रमस्त'. ८बी तो भूत्यै. Page #460 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] साप्तपदीनं सप्तभिः पदैरवाप्यं सख्यं पुषाण पोषय । अद्यप्रातीनधेनुं न्वद्य प्राता विजनिष्यमाणां धेनुं यथा कश्चित्पुष्णाति । तथाविद्यमानानि षडक्षीण्यस्मिन्नषडक्षीणस्तस्मिंस्त्वां मां च विनान्येन केनाप्यज्ञात इत्यर्थः । इह कृतपूर्वे मत्र आश्वलंकर्मणेलंकर्मीणः समर्थो भवामुं मदीयं मत्रमविलम्ब कुर्वित्यर्थः ॥ इन्द्रवज्रा छन्दः । रुदितमिव वचोयाशितंगवीने न समीचीनममस्त राडुदीच्याः । सम्यग्भेदितयैव मन्यमानः सचिवं सोश्वतयाँश्वकानिवोचैः॥२९॥ २९. उदीच्या उत्तरस्या दिशो राडान्नोस्यामात्यस्य वचः समीचीनं युक्तं नामंस्त । यथाशिता गावोस्मिन्नाशितंगवीनमरण्यं तस्मिन्नुदितं निष्फलत्वात्समीचीनं लोको न मन्यते । यतः कीदृक् । सचिवं सम्यग्निश्चितं भेद (दि)तयैव भेदोस्यास्ति भेदी तद्भावेनैव भैमिना भेदितमेवेत्यर्थः । मन्यमानः । यथा कश्चिदुच्चैरुन्नतानश्वकानश्वकाख्यानश्वसदृशान्पशुभेदानश्वस्य प्रतिकृतीः काष्ठादिमयान्प्रतिच्छन्दकान्वा भ्रान्याश्वतयाश्वा अमी इति मन्यते । अनेनोपमानेनान्नस्य भ्रान्ततासूचि ॥ अभ्यमित्रीये । अभ्यमिव्यः । अभ्यमित्रीण । इत्यत्र "अभ्यमित्रमीयश्च" [ १०४ ] इतीययेनाः॥ १ए °चोस्यशि. २ बी स्यासितं . सी स्यासितग'. ३ बी सी भेदत. ४ बी यास्वका?. १ एा विज. २ बी सी स्तस्मिस्त्वां. ३ सी इत्यकृ. ४ सी कमीणोलं. ५ बीमणोलं. ६ बी रस्यां दि. ७ सी राजान्नो'. ८ सी 'नं लोको. ९ बी शितगा'. १० बी शानशु. ११ ए बी कृतीका. १२ बी काष्ठम°. १३ बीन्त्याश्वा इमी. १४ ए सी मित्र्य । अ. Page #461 -------------------------------------------------------------------------- ________________ [है० ७.१.११०.] अष्टादशः सर्गः । ४३७ समांसमीना | अद्यश्वीन । अद्यप्रातीन । आगवीनेषु । साप्तपदीनम् । एते “समांसमीना० ” [ १०५ ] इत्यादिना निपात्याः ॥ अपक्षी | आशितंगवीने । अलंकर्मणः । अलंपुरुषीण । इत्यत्र " अप 3 "" डक्ष० [ १०६ ] इत्यादिनेनः ॥ समीचीनम् । अत्र “अदिकू० " [ १०७ ] इत्यादिनेनो वा ॥ पक्षे । सम्यक् ॥ अदिक्खियामिति किम् । उदीच्याः ॥ अश्वकान् । इत्यन्त्र “तस्य ० " [ १०८ ] इत्यादिना संज्ञायां प्रतिकृतौ च कः ॥ औपच्छन्दसकापरान्तिका छन्दः ॥ ऊचे च चञ्चामपि किं चुलुक्यं स्तवीषि मां भापयितुं दुराशे । को नाम चित्रायतनध्वजस्थभीमान्तकव्याघ्रशताद्विभेति ॥ ३० ॥ 1 ३०. स्पष्टः । किं तु चञ्चामपि चञ्चा तृणमयः पुरुषो यः क्षेत्रे रक्षणाय क्रियते । अकिंचित्करत्वेन तत्तुल्यमपि । चित्रायतनध्वजस्थभीमान्तक [ व्याघ्र ? ] शताच्चित्रस्थाचित्रे लिखिता ये भीमा भीमसेना आयतनस्था देवगृहस्था येन्तकाः पूजार्थी यमप्रतिकृतयो ध्वजस्था ये च व्याघ्रास्तेषां शतादपि ॥ नृ । चञ्चाम् ॥ पूजार्थ । आयतन स्थान्तक ॥ ध्वर्ज । ध्वजस्थव्याघ्र ॥ चित्र | चित्रस्थभीम । इत्यन्नं “न नृ०" [ १०९ ] इत्यादिनी न कः ॥ उपजातिः ॥ विक्रीणते करटिकान्दधते च गौरीं पथ्येत्र देवपथराजपथे स्वगुप्यै । राज्ञां चरास्त्वमु चरः प्रकटः शिलेय वास्तेयव सुचिरादुपलक्षितोसि ॥ ३१ ॥ १ सी श । केना. २ ए यस्य दे". १ बी प्रती". २ सी 'ना संज्ञायां 5°. ५ बी सी 'स्थाचित्रे. ६ ए 'श्चित्रलि'. स्थान्तव्या ' सी 'जस्थ ९बी नानित्या. ३ एनेन । स ७ बी स्थानक. १० एना कः. ४ सी का ॥ ८ वी 'ज. Page #462 -------------------------------------------------------------------------- ________________ ४३८ व्याश्रयमहाकाव्ये ३१. उ हे शिलेय स्वस्वाम्यवदातैरनाद्रीकृतहृदयत्वाच्छिलायास्तुल्य कठोरहृदय तथा वास्तेयमशुचिकल्पवचैः क्षेपित्वाद्वस्तेः पुरीषोत्सर्गद्वारस्य तुल्यं वक्रं यस्य हे वास्तेयवक्र राज्ञां शत्रूणां चरा अत्र पथ्यस्य पुरस्य मार्गे करटिकान्करटिनो हस्तिनस्तुल्यान्मृत्तिकामयानि हस्तिप्रतिच्छन्दुकानि विक्रीणते तथा गौरी गौर्यास्तुल्यां जीवि - कार्थी गौरीप्रतिमां दधते । किंभूते पथि । देवपथराजपथे विस्तर्णवान्मनोज्ञत्वाच्च देवपथराजपथतुल्ये । त्वं पुनर्द्विषां प्रकटचरः परं सुचिरादुपलक्षितोसि । एतेनास्य गुप्तचरेभ्योप्यतिदुष्टतोता ॥ वसन्ततिलका || शैलेय्यसौ धीः क भवाशानां द्रव्यं कुशाग्रीयधियां क मन्त्राः । तत्काकतालीयमजाकृपाणीयं कार्यसिद्धिर्यदशाख्यमुख्यात् ॥ ३२॥ 9.3 ३२. शैलेय्यतिस्थूलत्वाच्छिलायास्तुल्यासौ पूर्वोक्ता भवादृशानां धीः क । तथा कुशाग्रीयधियां सूक्ष्मबुद्धीनां मन्त्राः क्व च । कीदृशाः । द्रव्यं द्रुतुल्या यथा अग्रन्ध्यजिहां दोरूपकल्प्यमानं विशिष्टेष्टफलरूपं स्यात्तथा विशिष्टेष्टफैँलदा इत्यर्थः । भवादृशाः स्थूलबुद्धयो मन्त्रायोग्या इत्यर्थः । ननु मन्मन्त्रेणाप्यनेकाः कार्यसिद्धयोभूवंस्तत्कथमहं मत्रा. योग्य इति न वाच्यम् । यतो भवतस्त्वत्तो यत्कार्यसिद्धिस्तत्काकताली E १७ १५ सी 'फला इ. चौका'. [ कुमारपालः ] १ बी 'धिकां क. २ बी 'काला'. १ सी स्वष्वस्वा. २ बी सी 'नाद्री ३ बी 'च्छिशाया. ४ बी 'चःक्षपि ं. ५ सी गौर्या ६ ए बी गौर्यास्तु .. ७ बी गौरीं प्र'. ८ वी 'त्वात्मनेज्ञात्वा'. ९ सी 'भ्योति'. १० सीता । भवादृशानां वीक्क । तथा. १३ बी सी रू. १४ ए टेफ. १७ बी 'ति वा १८ ए. स्त्व ११ बी 'वक्त्या भ. १२ सी दारुप्रक. १६ सी योभवं. Page #463 -------------------------------------------------------------------------- ________________ ११ [है० ७.१.११८.] अष्टादशः सर्गः। ४३९ यमाश्चर्यभूतमित्यर्थः । यद्वाजाकृपाणीयमजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमजाकृपाणं तत्तुल्यं परिणामेनर्थहेतुरेवाभूदित्यर्थः । यतः । किंभूतात् । पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक्प्रमृतमङ्गं शाखेत्युच्यते । तद्यथा शाखा पार्थायता तथा कुलस्य यः पार्वायतोङ्गभूतः स शाखायास्तुल्यः शाख्यस्तथा मुखस्य तुल्यो मुख्यः प्रकृष्टो विशेषणकर्मधारये न तथा यस्तस्मात् ॥ गौरीम् । अत्र "अपण्ये जीवने" [ ११० ] इति न कः ॥ जीवन इति किम् । करटिकान् ॥ देवपथराजपथे । अत्र "देव." [ १११ ] इत्यादिना न कः ॥ वास्तेय । इत्यत्र “व(ब?)स्तेरेय' [ ११२ ] इत्येयञ् ॥ शिलेय । शैलेयी । इत्यत्र "शिलाया एयच्च" [११३ ] इत्येयच् । एयञ्च ।। शाख्य । मुख्यात् । इत्यत्र "शाखादेयः” [ ११४ ] इति यः ॥ द्रव्यम् । अत्र "द्रोभव्ये" [ ११५ ] इति यः॥ कुशाग्रीय । इत्यत्र “कुश०" [ ११६ ] इत्यादिनेयः ॥ काकतालीयम् । अजाकृपाणीयम् । एतौ "काक०" [११७ ] इत्यादिना निपात्यौ ॥ इन्द्रवज्रा छन्दः ॥ भोः सपत्न वचनेनं सैकताशार्करेण यशसो मम ध्रुवम् । येकशालिकभुजस्य नेच्छसि त्वं भवत्रिजगदैकशालिकम् ॥३३॥ १ वी सी न शैक. २ ए °म श्रियः । एक. ३ सी °च्छति त्वं. १ बी णीम. २ बी नाकि. ३ बी सी धः । किं. ४ सी स्य वा. ५ सी था यः कुलस्य पा. ६ सी यताङ्ग. ७ ए त शा. ८ बी शाखास्त. ९ बी मुख्य प्र° १० एरी । अं. ११ बी °ण्ये न जी'. १२ बी ति कः. १३ बी सी शाग्रामी. १४ ए कुशीयेत्या. सी कुश्येत्या. Page #464 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः] ३३. भोः सपत्न सपन्यास्तुल्य क्षेत्रो सैकतं काठिन्यवरस्यादिना सिकताया वालुकायास्तुल्यमत एवाशार्करं न शर्कराया इक्षुविकारस्य तुल्यं यत्तेन प्राक्तनेन वचनेन कृत्वा ध्रुवं ज्ञायसे त्वं मम यशस ऐकशालिकमेकशालायास्तुल्यं भवत्सत्रिजगन्नेच्छसि । ननु ते यशः कुतस्त्यमिति न वाच्यम् । यतः श्रियो विजयलक्ष्म्या एकशालिकावेकशालायास्तुल्यौ भुजौ यस्य तस्य कुमारपालस्यैकस्यैवारेजयेन जगत्रयेप्यकृच्छ्रेण विचरन्मम यशस्त्वं सपत्नत्वान्नेच्छसीत्यर्थः ॥ रथोद्धता छन्दः॥ वाचापि कौलिशिक गौणिकलौहितीक वस्त्राई नो पलितकार्किक हैन्मि तत्वाम् । कार्कीककीर्तिगुरुलौहितिकानुरागे च्छा यद्विशालजगतीह विशङ्कटा मे ॥ ३४ ॥ ३४. रे न केवलं हृदा वाचापि कौलिशिक वज्रतुल्यात एवरे गौणिकलौहितीकवस्त्राई गौणिकमतिस्थूलत्वाद्गोण्यास्तुल्यं लौहितीकं च लोहितवर्णस्य तुल्यमलोहितवर्णमपि मञ्जिष्ठाद्युपाश्रयवशात्तथावभासमानं यद्वैस्त्रं मञ्जिष्टादिकोच्छलकवस्त्रमित्यर्थः । तस्याई योग्य । तथा रे पलितकार्किक पलितैः श्वेताश्वतुल्य तत्तस्मात्त्वां न हन्मि यद्यस्मादिह विशालजगति मे मम कार्कीककीर्तयः श्वेताश्ववन्निर्मलयशसो ये गुरवो मत्पित्रादयः पूज्यास्तेषां लौहितिको लोहिततुल्यो रक्तो यस्त्वद्विष१ सी हं गौणिकमतिस्थू. २ ए हतन्मि. १ बी पन्नास्तु. २ बी शत्रोः से'. ३ सी "स्य तस्य कुमार'. ४ ए शालक'. ५ ए म य'. ६ वी रत्वं संपन्नत्वा'. ७ बी ल्यं लोहि . ८ बी द्वस्त्रम. ९ए तैः श्वोता. १० सी तरमा. ११ सी शाले ज. १२ बी पां लोहि'. १३ ए "तिको लौहि . वी तिकालो'. १४ सी यद्वस्तुविष. Page #465 -------------------------------------------------------------------------- ________________ [ है० ७.१.१२४.] अष्टादशः सर्गः। ४४१ योनुरागस्तस्येच्छा । यद्वा कार्कीककीर्तयो ये गुरवस्त्वत्पित्रादयस्तेषु या मम लौहितिकानुरागेच्छा सा विशङ्कटा विस्तीर्णास्ति । मद्गुरुभिस्त्वद्गुरुभिश्च त्वं मम भलापित इति त्वां न हन्मीत्यर्थः॥ अशार्करेण । सैकत । इत्यत्र "शर्करादेरण'' [ ११८] इत्यण् ॥ सपन । इत्यत्रै "अः सपत्याः " [११९] इति-अः ॥ एकशालिक । इत्यत्र "एक" [ १२० ] इत्यादिना-इकः ॥ गौर्णिक । कौलिशिक । ऐकशालिकम् । अत्र "गोण्यादेश्वेकण्" [१२] इतीकण् ॥ कार्कीक । कार्किक । लौहितीक । लौहितिक । इत्यत्र "कर्क०" [१२२] इत्यादिना टीकणिकणौ ॥ विशाल । विशङ्कटा । इत्यत्र “वेर् ०" [ १२३ ] इत्यादिना शालंशङ्कटौ ॥ वसन्ततिलका ॥ विकटोत्कटप्रकटवास्तवीषि यं रणसंकटेवकटधन्वपाणिना । निकटेभिभूतमवटीटिनं मयावकुटारमौलिरवटीट पश्य तम् ॥३५॥ ३५. रे अवटीट नासानतिमंश्चिपिटनासिक तिरस्कुर्वाण एवं संबोधयति । यद्वा रे अवटीट स्वाम्यभक्तत्वेनातिनिन्द्यत्वाल्लोकानां नासानतिहेतो यं भैमि त्वं स्तवीषि । कीडक्सन । विकटा विस्तृतोत्कटाधिका प्रकटा सर्वलोकस्य प्रकाशा च वाग्यस्य सः । तं भैमि त्वं पश्य । कीदृशम् । अवकटमारोपितत्वान्नतं धन्व यत्र स तथा पाणिर्यस्य तेन १ ए धनुपा. १बी म लोहि. २ बी म भिला. ३ ए °त्र अ स. ४ एणिकः । कोलि'. सी ‘णिकः । को'. ५ ए सी शिकः । एक. ६ ए क । लोहि'. ७ सी क । लोहिये. ८ बी सी विसङ्क. ९बी सी लसङ्क. १० बी मंचिपि. ११ ए °श्चिपुट'. १२ सीण इति सं. १३ ए नां सा. १० ११ Page #466 -------------------------------------------------------------------------- ________________ ४४२ व्याश्रयमहाकाव्ये [ कुमारपाल: ] मया निकटे शीघ्रं करिष्यमाणत्वात्समीपस्थे रणसंकटे रणसंकीर्णेभिभूतमत एवावटीटं नासानतिरस्यास्त्यवटीटिनम् । पराभवेपि हि नासा मुटति । अत एव कीदृक्सन्पश्य । अवकुटारमौलिचौलुक्यपराभूत्यातिपराभूतंमन्यत्वान्नतशिराः ॥ नन्दिनी छन्दः ॥ अनवटः स मुनिरप्सरोजनो नवनाट आश्वचिपिटाश्व बन्दिनः । अतिचिक्कै तेप्यचिकिना युवासिनो निविडं ममाजिमवलोक्य भाविनः || ३६ | ३६. अतिशयितं चिक्कं नासानतिरस्य यद्वातिशयेन चिक्को नासानतिमानतिचिक्कस्तत्संबोधनं हे अतिचिक्क । यद्वा हे तिनिन्द्य निविडं ममाजिमवलोक्य स रणकौतुकी मुनिर्नारदो भावी । कीदृक् । अनवटो नौसानतिर हितोनासानतिमान्वानिन्द्यो वा । हर्षेणोत्फुल्लनासिक इत्यर्थः । एवमप्रेषि योजना कार्या ॥ अतिनिविडतया तवात्र किं किं न्व तिनिबिरीसतयान्यदुर्जनानाम् । मम रणनिबिरीसताविचाराद्रुहिणसुतो भविता मुदश्रुचिः ॥३७॥ ७ ३७. अत्र जिविषये तवातिनिबिडतयातिशयितं निबिडं नासान - तिरस्य यद्वातिशयेन निबिडो नासानतिमानतिनिबिडस्तस्य भावेनारुच्यात्यन्तं नक्रमोटनेन किं न किंचिदित्यर्थः । अन्यदुर्जनानां त्वदितरखलानां वातिनिबिरीसतया नक्रमोटनेन किं नु । यस्मान्ममरणनिवि२ ए 'नोवन'. ३ बी 'पिदाच. ४ सी 'न्दिन । अ १ सी अव.. ५ बी 'कतोय'. १ बी सी 'की'. २ एटीटा नासामति'. ३ बी सी 'निनार ४ ए 'भ्रष्ट मासा. ५ बी नाशान' ६ बी 'नाशानाति' सी 'नाशान' ७ सी 'वेनरु. ९ ए वानि.. ८ बी 'सन्तन. १० एम. Page #467 -------------------------------------------------------------------------- ________________ [ है० ७.१.१२९.] अष्टादशः सर्गः । ४४३ रीसताविचारात्संग्रामनीरन्ध्रताविमर्शाद्रुहिणसुतो नारदो भविता भविध्यति । कीदृक् । मुदश्रुचिल्लो हर्पनेत्राम्बुभिः क्लिनचक्षुरन्वितः ।। एतेनामात्यं निराकृत्य युद्धविधानमेव राज्ञा समर्थितम् ॥ औपच्छन्दसकम् ॥ स मत्रिणं वार्धकचुल्लमेवमुत्कोपपिल्लस्तमुवाच यावत् । उपत्यकाधित्यकयोगिरीणां प्रतिध्वनस्तावदर्भूनिनादः ॥३८॥ ३८. स आन्नो यावद्वार्धकचुल्लं वार्धक्येन गलन्नेत्रं तं मत्रिणमेवमुक्तनीयोवाच । कीहक्सन् । उदुल्लसितो मत्रिणं प्रति यः कोपस्तेन पिल्लो गर्लन्नेत्रः । तावद्रीिणामुपत्यकाधित्यकयोरधोभूम्यूलभूम्योः प्रतिध्वनन्निनादः कुमारपालसैन्यकलकलोभूत् ॥ विकट । इत्यत्र “कटः" [ १२४] इति कटः ॥ संकटे । प्रकट । उत्कट । निकटे । अत्र "संप्र." [१२५] इत्यादिना कटः॥ अवकुटार । अवकट । इत्यत्र "अवात्०' [ १२६ ] इत्यादिना कुटाकटौ ॥ नासानतौ । अवटीटिनम् । अवनाटः । अनवभ्रटः ॥ तद्वति । अवटीटें । अनवनाटः । अनवभ्रटः । अत्र "नासा०" [१२७] इत्यादिना टीटनाटभ्रटाः॥ अचिकिनाः । अचिपिटाः । चिक्क । इत्यत्र “नेरिन०" [ १२८] इत्यादिना ने सानतौ तद्वति चेनपिटकाः । नेर्यथासंख्यं चिञ्चिचिक् इत्यादेशाः ॥ नासानतौ तद्वति च । निबिड । निबिरीस ॥ नीरन्ध्रे । निविडम् । निविरीसता । इत्यत्र “बिड०" [१२९] इत्यादिना बिडविरीसौ ॥ १बी भूवन्नितावः । स. १ ए क्लिनच. २ ए °लनेत्रः. ३ ए भूमूवं. ४ सी ललो. ५सी 'टारः । अ. ६ ए °रकौ । ना. ७ बी टीटः । अ. ८ बी सी वभ्र. ९ बी सी चिकचि. १० बी देशः । ना. ११ बी रन्ध्य । नि'. १२ बी रीशौ । चि. Page #468 -------------------------------------------------------------------------- ________________ ४४४ ड्याश्रयमहाकाव्ये [ कुमारपालः] चिल्लः । पिल्लः । चुल्लम् । अत्र "क्लिनात्०" [१३० ] इत्यादिना लः। क्लिन्न. स्य च चिलपिलचुलादेशाः॥ उपत्यकाधित्यकयोः । इत्येतौ "उपत्यका०" [१३१] इत्यादिना निपात्यौ ॥ उपजातिः ॥ अविकटाविपटैरिव जाङ्गलैः करटिगोष्ठनियोगिभिराकुलैः । तुरगषगवसन्मयगोयुगाधिकृतिभिश्च विराविभिरैधि सः ॥ ३९ ॥ ३९. जाङ्गलैजङ्गलदेशोद्भवैनरैः स चौलुक्यसैन्यकलकल ऐधि वर्धितः । यत आकुलैट्दैिन्यनादश्रवणोत्क्षुभितैः सद्भिर्विराविभिंविरसं शब्दायमानैः । अविकटाविपटैरिव यथाविकटा ऊ(उ)रणानां समूहा अविपँटाश्चावीनां विस्ताराश्चाकुलाः सन्तो विरुवन्ति । किंभूतैः । करटिगोष्ठेषु हस्तिनां स्थानेषु नियोगिभिरायुक्तैस्तथा तुरगषगवेष्वश्वबङ्गवेषु सन्मयगोयुगेषु शोभनोष्ट्रभेदानां द्वित्वेषु चाधिकृतिभिश्च ॥ अविकटाविपरैः । इत्यत्र “अवे:०" [१३२] इत्यादिना कटपटौ ॥ करटिगोष्ठ । इत्यत्र “पशुभ्यः" [१३३] इत्यादिना गोष्टः ॥ सन्मयगोयुग । इत्यत्र "द्वित्वे गोयुगः" [१३४] इति गोयुगः ॥ तुरगषङ्गव । इत्यत्र "पैट्त्वे षड्गवः" [१३५] इति पङ्गवः ॥ द्रुतविलम्बितं छन्दः ॥ ढक्कानकशङ्खजोथ धीरैस्तिलतैलेङ्गुदतैलवयवेचि । रणकर्मठभैमिवीर्यशंसी स दिवा तारकितावच्च भीदः॥४०॥ ४०. स्पष्टम् । किं तु धीनिर्भयभटैर्व्यवेचि । अयं ढक्काजोयं चा१ बी वेत्ति । र. २ ए मणि भीमवी. १ ए बी क्लिनात्. २ सी ना नः । क्लि'. ३ बी क्लिनस्य. ४ ए "लैट्टेट्सै'. ५ ए णाक्षुभितैः सर्वि' ६ ए भिर'. ७ बी पटोश्चा. ८ सी ठेत्यत्र पशुभ्यः. ९ ए °षु नि. १० ए घङ्गेपु. ११ ए षङ्गे प. १२ ए वः । द्रु. १३ ए चातजो. Page #469 -------------------------------------------------------------------------- ________________ [है. ७.१.१४०. अष्टादशः सर्गः। ४४५. नकजोयं च शङ्खजो निनाद इत्यक्षुब्धचित्तत्वेन पृथग्निीतः। दिवा तारकितावद् दिने संजाततारका द्यौर्महारिष्टसूचकत्वाद्यथा भीदा स्यादेवं भीदः । औपच्छन्दसकम् ।। सोश्रावि त्रासाद्वेगितैर्दाग्यवौधा___ लू(ल्लू)त्वाप्युज्झद्भिगर्भिताबजमात्रान् । गर्भः संजातोस्याः प्रियाया हि योसौ ___ मा च्योष्टेत्यातॆर्जाङ्गलैः कर्मकृद्भिः॥४१॥ ४१. जाङ्गलैः कर्मकृद्भिः स निनादत्रासादेनावि । कीदृशैः सद्भिः । अस्याः प्रियाया भार्याजाते? गर्भो गर्भजातिः संजातोसौ मा च्योष्टैतद्रौद्रस्वरश्रवणोत्थभयातिरेकेण माधः प॑प्तदिति हेतोरातैः सखेदैस्तथा वेगितैर्भयात्संजातवेगैरत एव यवौघालू()त्वापि द्रागुज्झद्भिः । किंभूतान् । अपि गर्भितान्संजातगर्भान्फलितानित्यर्थः । तथा रजस्तिर्यक्प्रमाणमेषां रज्जुमात्रास्तान् ।। तिलतैलेमुदतैल । इत्यत्र "तिल०" [१३६] इत्यादिना तैलः ॥ कर्मठ । इत्यत्र "तत्र०" [१३७] इत्यादिना ठः ॥ तारकित । वेगितैः । अत्र “तदस्य." [१३८] इत्यादिना इतः ॥ गर्भितान् यवौधान् । इत्यत्र "गर्भादप्राणिनि" [१३९] इतीतः ॥ अप्राणिनीति किम् । गर्भः संजातोस्याः प्रियायाः ॥ रज्जुमात्रान् । इत्यत्र "प्रमाणान्मात्रद"[१४०] इति मात्रद ॥ वैश्वदेवी छन्दे॥ १ सी घालवाप्यु. २ ए सी गर्भ सं°. १ ए °दिनं सं. सी दिनसं. २ ए °वं भेदः. ३ बीम् । सौस्रावि. ४ ए निनद. ५ ए दस्रावि. ६ ए सौ मोच्योष्टौत'. बी सी सौ सौ मा. ७ बी टैद्वौद्र. ८ सी पतदि. ९ ए वौघल. १० ए ताराकि. ११ वी इतः. १२ बीन्दः । पोसखीमि. Page #470 -------------------------------------------------------------------------- ________________ ४४६ व्याश्रयमहाकाव्ये [ कुमारपालः ] पौरुषीमिव विलङ्घय हास्तिनीं हस्तिमात्र हेपदं नदीमथ | आगतोस्य कथित लुक्यरावन्दिभिः पुरुषमात्र फालदैः ॥ ४२ ॥ ४२. अथास्यान्नस्य चुलुक्यराडागतो बन्दिभिः कथितः । किं कृत्वा । नदीं पौरुषीमिव पुरुष ऊर्ध्वमानं यस्यास्तामिव स्नाद्या ( गाधा ?) - मित्र वियोज्य । किंभूताम् । हस्त्यूर्ध्वमानं यस्यास्तां हास्तिनी - मस्त्राद्या (गाधा?)मपीत्यर्थः । तथा हस्तिमात्रा दृषदः शिला यस्यां तां महाशिलाभिर्दुर्लक्ष्यामपीत्यर्थः । यद्येवं तर्हि कथं व्यङ्घतेत्याह । यतः पुरुषमात्र फालदैः शीघ्रं जिगमिषया पुरुषप्रमाणान्फालान्ददद्भिः ॥ ७ १० हास्तिनीम् हस्तिमात्र । पौरुषीम् पुरुषमात्र । इत्यत्र " हस्ति० " [ १४१] इत्यादिना वा ॥ रथोद्धता छन्दः ॥ दोष्णेभहस्तद्वयसेन तालदनं दधद्धस्तफलं च कुन्तम् | आन्नः पदन्यासविदीर्णहस्तमात्रावनिर्नागमथारुरोह ॥ ४३ ॥ ४३. स्पष्टम् । किं विभहस्तद्वयसेन हस्तिशुण्डाप्रमाणेन । तालदन्नं तालवृक्षप्रमाणमतिप्रलम्ब मित्यर्थः । हस्तफलं हस्तप्रमाणाप्रभागकं च । । १४ 93 पदन्यासविदीर्णहस्तमात्रावनिः । अनेनास्यातिबलिष्ठत्वोक्तिरशकुनस्तथा च ॥ इन्द्रवज्रा छन्दः ॥ १ सी हस्तमा १ सी थान २ बी 'पभूईमा म. ५ सी हस्तमाच्यो दृ . 'थं विलंघ्यते'. ८ एवन्तेत्या. ९ म्हास्ति ११ सी स्पष्टः । किं. त्वों १४ बी तवा च. • २ ए विनदी. ३ सी तोथक ४ सी दोषेभ'. ३ ए व स्तांद्यामि ६ बी मात्र्यो दृ". ए णान्फलान्दद्भि: १२ बी 'स्तिसुण्डा'. सी व वि. ४ बी ७ बी. सी वीणान्फला १० ए १३ ए °लिष्ठः । Page #471 -------------------------------------------------------------------------- ________________ हिं ०७.१.१४४.] अष्टादशः सर्गः ।। ४४७ राजानोस्येभैः शतमात्रैः शतयोधै रग्रेभूवन्द्राग्द्विवितस्त्यूजितकुम्भैः। बाणांश्चास्यन्षट्छतमात्रात्तधनुष्का स्त्रिंशन्मात्रान्विशतिमात्रान्दशमात्रान् ॥४४॥ ४४. अस्यान्नस्याने द्राग्राजानोभूवन् । कैः सह । इभैर्गजैः । किंभूतैः । शतमात्रैः शतप्रमाणैस्तथा शताः शतप्रमाणा योधा येषु तैरनेकयोधशतान्वितैस्तथा द्वे वितस्ती मानमेषां द्विवितस्ती(स्ति?) मानमेषां स्यादिति वा द्विवितस्तयो वितस्तिद्वयमात्रमुच्छ्रिताः परिमण्डला वेत्यर्थः। ऊर्जिता बलिष्ठाः कुम्भाः कुम्भस्थलानि येषां तैस्तथास्याग्रे वर्तमानाः पँट्छतानि मानमेषां स्यात्पछतमात्रा य आत्तधनुष्का धनुर्धरास्ते च बाणानास्यंश्चिक्षिपुः । कतिसंख्यान् । त्रिंशद्विंशतिश्च दश च मानमेषां स्यात्तांस्तथा ॥ • तालदनम् । इभहस्तद्वयसेन । हस्तमात्र । इत्यत्र “वोचं." [१४२] इत्यादिना वा दनवयसटौ ॥ पक्षे मानद ॥ हस्तफलम् । अन्न “मानाद्०" [१४३] इत्यादिना प्रस्तुतस्य मात्रडादेर्लुप् ॥ केचित्त मानमानान्मात्रटं तस्यासंशये लुब्बिकल्पं चेच्छन्ति । शतयोधैः । शतमात्रैः ॥ द्विवितस्ति । इत्यत्र “द्विगोः संशये च" [१४४] इति मात्रडादेल्प् ॥ अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति । तन्मते पट्शतमात्र इत्यत्र मात्रटो न हुँ ॥ १ वी वितिरफूजि . २ ए तरयूजि. ३ की श्वास्यान्पट्कत. ४ ए°नुष्वास्त्रिं. १ सी °तप्र. २ ए सी पां स्या. ३ बी पट्शता. ४ बी पट् शत'. ५सी स्यात्तथा. ६ बी सी यशटौ. ७ सी तमा. ८ बी त्रैः । द्वयिस्ति. ९ ए °न्ति । दश्या'. १० सी पू । त्रिं. Page #472 -------------------------------------------------------------------------- ________________ ४४८ घ्याश्रयमहाकाव्ये [ कुमारपालः] दशमात्रान् । त्रिंशन्मात्रान् । विंशतिमात्रान् । अत्र “स(श)न्०" [१४६] इत्यादिना डिनोपवादो मात्रद ॥ मत्तमयूरं छन्दः ॥ दश्याननो विशिभुजो नु राक्षसो जेतुं त्रयस्त्रिंशिन उद्यतः सुरान् । आनोप्यधिज्यं रभसौद्धनुर्व्यधादियत्कियन्मेरिबलं ब्रुवन्निति ४५ ४५. आन्नोपि रभसायुद्धातिरसेन धनुरधिज्यं व्यधात् । देशीनि दशसंख्यान्याननानि यस्य तथा विशिनो विंशतिपरिमाणा भुजा यस्य स विंशिभुजो राक्षसो रावणो यथा रभसादधिज्यं धनुर्व्यधात् । कीहक्सन् । त्रयस्त्रिंशन्मानमेषां त्रयस्त्रिंशिनः सुरान् ध्रुव १ धेर २ सोम ३ विष्णु ४ अनिल ५ अनल ६ प्रत्यूष ७ प्रभासा ८ ख्यानष्टौ वसून प्रागुक्तनामकानेकादश रुद्रान द्वादशार्काच नासत्यौ च ३३ जेतुमुद्यतः । शिष्टं स्पष्टम् ॥ दशि । त्रयस्त्रिंशिनः । विशि । इत्यत्र "डिन्" [१४७] इति डिन् ॥ इयत् । कियत् । इत्यत्र “इदं०" [ १४८ ] इत्यादिनातुरिदकिमोरिरिकयौ च ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ आस्सन्यावन्तोरिवीरा यतीघूस्तान्तोमी गूर्जरास्तत्यपि द्राक् । एतावन्तः कत्यहो सप्ततय्यामब्धीनां नः सैन्य इत्यालपन्तः ४६ ४६. पूर्वार्धं स्पष्टम् । किंभूता द्वयेपि । अहो इत्यक्षान्तौ । नोस्माकं सैन्य एतावन्त एतत्संख्या अरयः कति कियन्तो न कियन्तोपीत्यर्थः । यतः । किंभूते सैन्ये । अब्धीनां सप्तावयवा यस्याः संहतेस्तस्यां सप्ततय्यामसंख्यत्वेनाब्धिसप्तकतुल्य इत्यर्थः ॥ १एन् । अन्नो'. २ बी साधनु. ३ ए वी ति । अन्नो'. ४ बी रिवारा. ५ ए सी तीघूस्ता. ६ बीवतोमी. ७ ए एतव. ८ बी तव्यामष्टीनां. ९बी सैन्यं इ. १ सी °न् । दशमात्रान् । अं. २ बी सायुद्धा. ३ बी दशानि. ४ सी स्य सः त. ५ बी धधर. ६ बी नामाने'. ७ सी त्यौ जे. ८ बी एतान्संख्या. ९ ए वा तय. सी वास्या संसते. १० बी तव्यामसंख्यना. Page #473 -------------------------------------------------------------------------- ________________ [है० ७.१.१५२.] अष्टादशः सर्गः । ४४९ यावन्तः । तावन्तः । एतावन्तः । अत्र "यत्तद्" [१४९] इत्यादिना डा. वादिरतुः ॥ यति । तति । कति । इत्यत्र “यत्तद्' [१५०] इत्यादिना डैतिः ॥ सप्ततय्याम् । अत्र “अवयवात्तयट्" [१५१] इति तयह ॥ शालिनी छन्दः ॥ द्वितयं द्वयेन त्रितयं त्रयेण युयुधे भटानामभिलाषुकाणाम् । द्विमयं स्वजीवं यशसः परस्य द्विमयं स्वजीवस्य यशस्तु नैव ॥४७॥ ४७. पूर्वार्धं स्पष्टम् । कीदृशानां भटानाम् । परस्य शत्रुसंबन्धिनो यशसो द्वौ गुणौ केयावस्य स्वजीवस्य तहिमयं स्वजीवं स्वजीवितव्य. मभिलाषुकाणामिच्छतां तथा स्वजीवस्य संबन्धिनौ द्वौ गुणौ मूल्यमस्य यशसः क्रयस्य तत्परस्य शत्रोः संबन्धि यशस्तु नैवाभिलाषुकाणाम् । स्वकीयानामल्पविनाशेन परेषां च द्विगुणं विनाशेन यत्स्वस्य द्विगुणं यशः स्यात्तदिच्छतां यत्तु स्वकीयानां द्विगुणं विनाशे परेषां चाल्पविनाशे स्वस्यैकगुणं यशः स्यात्तन्नेच्छतां चेत्यर्थः । केकिरवं छन्दः॥ द्विमयं तनोर्मूल्यमधीशवित्तं भवतात्तमित्यालपतो भटस्य । सुभटे शिरश्छिन्दति तस्य रायो द्विमयं वपुः क्रेयममस्त भर्ता ॥४८॥ ४८. भर्ता सुभटस्वामी तस्यारिशिरश्छेदकस्य स्वसुभटस्य वपुरमस्ताज्ञासीत् । कीदृशम् । द्वौ गुणावस्य शेयभूतस्य वपुषस्तद् द्विमयं द्विगुणं रायो द्रव्यस्य केयं क्रेतव्यम् । क सति । सुभटे । किंभूते । भटस्यारिवीरस्य शिरश्छिन्दति । यतः। किंभूतस्य । आलपतो वदतः । १ ए यं थे. २ सी °स्य । रा. १ एन्तः । ए'. २ ए डति । स. ३ सी गुणवि. ४ सी यत् स्या. ५ ए °स्य ल. Page #474 -------------------------------------------------------------------------- ________________ ४५० व्याश्रयमहाकाव्ये [ कुमारपालः ] किमित्याह । हे सुभट भवता तनोरङ्गस्य मूल्यं मूल्यभूतमधीशवित्तं स्वामिद्रव्यं द्वौ गुणावस्य मूल्यभूतस्याधीशवित्तस्य द्विमयं द्विगुणमात्रं स्वपराक्रमस्य मानेन द्विगुणं स्वामिद्रव्यं त्वया गृहीतमास्त इत्यर्थः । तस्मात्तस्याधिकस्य द्रव्यस्य कार्य युद्विशेषं दर्शयेत्यर्थाद्गम्यत इति । एवं । वदतो महारेः शिरश्छेदरूपेणावदातेनातिरञ्जितत्वादेतत्पराक्रमापेक्षया मैया तिस्वल्पमेव दत्तमिति स्वाम्यज्ञासीदित्यर्थः ॥ द्वयेन द्वितयम् | त्रयेण त्रितयम् । अत्र “द्वि०" [१५२] इत्यादिना वायद ॥ द्विमयं यशः स्वजीवस्य । द्विमयं स्वजीवं यशसः । द्वितीयार्थव्याख्याने । हिममधीशवित्तं तनोर्मूल्यम् । द्विमयं वधू रायः क्रेयम् । अत्र "यादेर्०" [१५३ ] इत्यादिना मयट् ॥ एकादशं त्रिंशमथैकविंशं शतं सहस्रं कनकस्य लब्धा । 9 २ एकादश रुद्र इवारिमौलि भत्रे ददनिष्क्रयमाप कोपि ॥ ४९ ॥ ४९. कोपि भटो निष्क्रयं कनकलाभस्यानृण्यमाप । कीदृक् । कनकस्य शतं सहस्रं च लब्धा लभमानोपि । किंभूतम् | एकादश त्रिंशदेकविंशतिर्वाधिकास्मिञ् शते सहस्रे वा तदेकादशं त्रिंशमथाथ बैंकविंशम् । ईदृग्महादानस्यापि निष्क्रयं कथमपेित्याह । यतोरिमौलि भर्त्रे ददत् । ईदृशोपि कुत इत्याह । यत एकादशानां पूरण एकादशो रुद्रः पिनाक्यख्यस्तत्तुल्यो महावीर्यत्वात् । रुद्रोपि हि देवत्वापू (पू) - जार्थं भक्तेभ्यः कनकस्य शतं सहस्रं वा लब्धा स्यात् ॥ 93 १ए 'रिमैलिर्भ. २ सीप | किंभू. १ ए 'ण वदतो. २ सीमास्य. ३ बी 'मस्यामा ५ एमति. ६ ए "य". ७ सीम् । कीदृ. ८ सी माप्येत्या. सी नाकाख्य". ११ सीप देवता . १० ए 'क्यास्त', ४ ए र्यं बुद्धिशे. ९ बी Page #475 -------------------------------------------------------------------------- ________________ [ है० ७.१.१५७.] अष्टादशः सर्गः। ४५१ एकविंशम् । त्रिंशम् । एकादशं शतं सहस्रं वा । इत्यत्र "अधिक०" [१५४] इत्यादिना डः ॥ एकादशः । अत्र “संख्या०" [१५५] इत्यादिना डट् ॥ उपजातिः ॥ त्रिंश्यस्य विंशतितमस्य युदेकविंशी त्रिंशत्तमस्य च सहस्रतमस्य चास्य । अर्वाक्तिथेः शततमीयमु मासतस्सा(म्या) भāति केपि कथिता द्विगुणीवभूवुः ॥५०॥ ५०. केपि भटा द्विगुणीबभूवुर्हर्षेणोच्छसिताः । यतो भर्चा कथिताः प्रशंसिताः । कथमित्याह । विंशतितमस्य विंशतेर्भटानां पूरणस्य विंशतिभटस्वामिन इत्यर्थः। अस्य प्रत्यक्षस्य महाभटस्येयं प्रत्यक्षा युद्रणं त्रिंशी त्रिंशतो युधां पूरणी । तथा त्रिंशत्तमस्य त्रिंशतो भटानां पूरणस्यास्य च महाभटस्येयं युदेकविंश्येकविंशतेयुधां पूरणी । तथा उ अहो सहस्रतमस्य सहस्रस्य भटानां पूरणस्यास्य च भटराजस्य मासतम्या मासपूरण्यास्तिथेरग्मिासमध्य इत्यर्थः । इयं युच्छततमीति ॥ वसन्ततिलका ॥ संवत्सरतम्यर्धमासतम्योस्तिथ्योरिव पर्वाहवं विजानन् । युयुधेशीतितमान्दकोपि कश्चित्पष्टितमाब्दमहेभवन्महौजाः ॥५१॥ ५१. कश्चिद्भटोशीतितमोशीतेः पूरणोब्दो वर्ष यस्य स तथातिवृद्धोपि युयुधे । किंवत् । षष्टितमः पष्टेः पूरणोब्दो वर्ष यस्य सोतितरुण इत्यर्थः । स चासौ महेभश्च तद्वत् । यतः कीदृक् । संवत्सरस्य १ बी ति कोपि. २ सी युः ॥ हरें. ३ बी स्तिथोरि . ४ सी मा. ब्दिको'. ५ ए हौजः । क. १ ए नाडः । उ. २ सी शति.' ३ सी था उ अहो. ४ ए विशेर्यु. ५ बी हसत. ६ सी सभ'. ७ सी °स्य भ. ८ वी तस्या मा. ९ ए णोशब्दो. Page #476 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः] पूरणी संवत्सरतम्यक्षयतृतीयादिस्तथार्धमासस्य पूरण्यर्धमासतम्यमावास्या पूर्णिमा वा । द्वन्द्वे तयोस्तिथ्योर्यत्पर्व हर्षक्रियारूप उत्सवस्तदिवाहवं विजानन् । ईदृशोपि कुत इत्याह । यतो महौजाः शौर्यातिरेकेणोत्सवमिव रणं प्राप्यापि हृष्यन्नित्यर्थः ॥ औपच्छन्दसकापरान्तिका छन्दः ॥ एकपष्ट इव कोपि कौरवः कोपि पश्चम इवाथ पाण्डवः । युन्मुदं बहुतिथादिनांदवापैकपष्टितमहायनोपि हि ॥५२॥ ५२. कोपि भटो हि स्फुटमेकपष्टितमहायनोप्येकषष्टिपूरणवर्षोपि कथमप्येकषष्टिवर्षमध्ये युद्धाप्राप्त्या बहुतिथादहूनां दिनानां पूरणादिनाचिरकालादित्यर्थः । युन्मुदं रणहर्षमवाप । यथैकषष्ट एकषष्टेः पूरणः कौरवः सेनान्याख्यो बहुतिथादिनाद्युन्मुदमवाप । अथ तथा यथा पञ्चमः पाण्डवः सहदेवो बहुतिथादिनाद्युन्मुदमवापैवं कोप्यपरोपि भटः । किल सेनानीः सहदेवश्च कुरुपाण्डवयुद्धे युन्मुदमवापतुस्तच्च युद्धं पाण्डवानां कुरूणां च सर्वेषामपि षष्टितमवर्षानन्तरमेव मिथो बभूवेति भारतम् ॥ रथोद्धता ॥ गणतिथैरिह संघतिथा भटैरमरपूगतिथत्वमयुर्हताः । विरहितेयतिथैः कतिथैश्चमूरिति न किंचिदबुध्यत तत्र तु ॥५३॥ ___५३. इह रणे संघतिथाः संघानां बहूनां पूरणा भी अयुः प्रापुः । किम् । अमरपूगतिथत्वं पूगानां बहूनां पूरणः पूगतिथोमराणां पूगति___ १ ए सी °पि कोर. २ बी नादिवा'. ३ ए तितथा. ४ ए हतः । वि". १ ए °स्तद्दिवा. २ बी प्यातिह. ३ सी रणो व. ४ बी युद्धप्रा. ५ बी तिथ्याव'. ६ ए थावहू. ७ ए सी °णादिना . ८ सी न्याख्ये ब. ९ सी °था प०. १० सी तिम'. ११ ए रुवपा, १२ ए बेन्मु. १३ बी तय. १४ बीटा आयुः. Page #477 -------------------------------------------------------------------------- ________________ [ है ० ७.१.१५९. ] अष्टादशः सर्गः । ४५३ थोमरपूगतिथस्तद्भावं देवत्वमित्यर्थः । कीदृशाः सन्तः । गणतिथैर्गणानां बहूनां पूरणैर्भर्हताः । तत्र तु रणे कतिथैः कतीनां पूरणैर्भटैश्चमूर्विरहितेति प्रश्ने । इयतिथैरियतां पूरणैर्विरहितेतीदं न किंचिदबुध्यत सैन्यानामति बहुत्वान्न किमपि ज्ञातम् ॥ द्रुतविलम्बितम् ॥ बलकतिपयथः कोपि दोर्द्वितीयस्तूणतृतीयः सद्धनुश्चतुर्थः । पष्ठं तुर्यं विद्विषं नृपस्य च भर्त्रात्मनस्तुरीयः ॥ ५४ ॥ ढें ५४. कोपि भटो भर्त्रा नृपेणात्मनस्तुरीयश्चतुर्थश्चक्रेतिमान्यत्वादात्मनश्चतुर्थस्थाने कृत इत्यर्थः । यतो नृपस्यारिभूपस्य तुर्यं षष्ठं च चतुर्थ - स्थानीय पष्ठस्थानीयं च विद्विषं घ्नन् । कीदृक्सन् । दोषौ बाहू द्वितीयो यस्य सः । तथात्मैभुजापेक्षया तूणौ तृतीयौ यस्य सः । तथात्मभुजतूणापेक्षया सद्धनुश्चतुर्थं यस्य सः । तात्पर्येणैका कीत्यर्थः । एकाकी चेत्कथमसौ तादृशौ द्विषावन्नित्याह । यतो बळकतिपयथो बलेन कतिपयानां तोकानां पूरणो बलेन कियन्तोपि तादृशा इत्यर्थः ॥ विंशतितमस्य । एकविंशी । त्रिंशत्तमस्य । त्रिंशी । इत्यत्र “विंशति ० " [१५६ ] आदिना वा तम ॥ शततमी । सहस्रतमस्य । मासतम्याः । अर्धमासतम्योः । संवत्सरतमी । इत्यत्र “ शतादि ० " [१५७] इत्यादिना तमद्र ॥ षष्टितम । अशीतितम । इत्यत्र “षष्ट्यादेर्०" [१५८ ] इत्यादिना तमद ॥ असंख्यादेरिति किम् । एकषष्टितम । एकपष्टः ॥ पञ्चमः । अत्र "नो मद" [१५९ ] इति मद ॥ १ सी स्तद्भवं. २ एदं ना किं. ३ सीब. ५ सी यं च. ६ बी बाहौ द्वि'. ७ सी 'त्मनो भु. ९ बी. १० सी 'तमः । ए, ४ बी 'कश्च'. ८ बी त्रिंशतीत्य. Page #478 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] बहुतिथात् । गणतिथैः । पूगतिथस्व[म्]। संघतिथाः । इत्यत्र “पित्तिथद०" [ १६०] इत्यादिना पित्तिथट् ॥ इयथैः । अत्र "अतोरिथद " [ १६१] इतीयट् ॥ षष्ठम् । कतिथैः । कतिपयथः । अत्र “पट्कति० " [१६२] इत्यादिना थट् ॥ चतुर्थः । अत्र “चतुरः " [१६३] इति यट् ॥ तुर्यम् । तुरीयः । अत्र “येयौ चलुक्च " [ १६४ ] इति येयौ चस्य लुक् ॥ द्वितीयः । अत्र "द्वेस्तीय: " [१६५ ] इति तीयः ॥ तृतीयः । इत्यत्र " स्तृ च" [१६६ ] इति तीयस्त्रेश्चं तृ ॥ औपच्छन्दसकापरान्तिका ॥ कीर्त्या पूर्वी संदृष्टद्य चाहं साध्विश्वाम्नाती युद्धयज्ञेसि वीर । इत्युक्त्या कोप्यामोदयद्वातमूढं द्राक्छत्रं यद्वच्छ्राद्धिकं श्रद्धिभक्तः ॥ ५५॥ 1 ५५. कोपि भटो घातमूढं शत्रुं द्रागामोदयदाह्रादयत् । कया । उत्तत्या प्रशंसावचनेन । कथमित्याह । हे वीरासि त्वं युद्धमेव स्वर्ग - तुत्वाद्यज्ञस्तत्र विषय आम्नातमभ्यस्तमनेनान्नाती निपुणोसीत्यर्थः । अत एव साधु सुभटोचितं यथा स्यादेवं युद्धयज्ञ इष्टमने कारिभटाहुति - भिर्यजनं येन स इष्ट्यसि । अत एव चाहं त्वां कीर्त्या कृत्वा पूर्व दृष्टोनेन पूर्व्यतिविक्रान्तं त्वां पूर्वं श्रुतवानस्मीत्यर्थः । अद्य चाधुना त्वं त्वां दृष्टपूर्वी युद्धेन सम्यक्साक्षात्कारेण त्वां विक्रान्तं दृष्टवानित्यर्थ इति । यद्वद्यथा श्राद्धिभक्तः श्राद्धं पितृदैवत्यं कर्म । उपचारात्त २ सी श्राद्ध'. ४५४ १ ए पूर्वद्य. १ बी तिथि थोऽस्यथ सा ँ. ५ बी युद्धं य ६ सी श्राद्धभ २ ए सी तिथि ३ ए 'श्चतुः । औ. ४ ए त्य Page #479 -------------------------------------------------------------------------- ________________ [है० ७.१.१७०.] अष्टादशः सर्गः । ४५५ दुपकरणमोदनाद्यपि श्राद्धं तद्भुक्तमद्यानेन श्राद्धी द्विजस्तन भक्तो यजमानः श्राद्धिकं श्राद्धे भुक्तं द्विजमामोदयति । कया। हे द्विजासि यज्ञे साध्वान्नातीष्टी चात एवाहं त्वां कीर्त्या पूर्व्यद्य च संदृष्टपूर्वीत्युक्त्या ।। पूर्वी ॥ सादेः। संदृष्टपूर्वी । इत्यत्र "पूर्वम्०" [१६७] इत्यादिनेन् ॥ इष्टी । आम्नाती । इत्यत्र “ईटादेः" [१६८] इतीन् । श्राद्धिकम् । श्राद्धि[न] । इत्यत्र "श्राद्धमद्य०" [ १६९ ] इत्यादिनेकेनौ ॥ वैश्वदेवी छन्दः ॥ अ द्विषोन्योनुपदीति संगृणंस्त्वां चेन्न दाण्डाजिनिकाय हन्म्यहम्। गृह्येय दण्डाजिनिकौघपार्श्वकायःशूलिकक्षेत्रियपातकैस्तदा ॥५६॥ ५६. अन्यो भटो द्विषोरेरनुपद्यनुपदं पदस्य पश्चात्पदस्य समीपं वान्वेष्टाभून्नश्यतो द्विषः पृष्ठे लग्न इत्यर्थः । कीहक्सन् । संगृणन्प्रतिजानानः । किमित्याह । रे दाण्डाजिनिक दण्डाजिनं दम्भस्तेनान्वेष्टश्छलप्रहारित्वाहाम्भिक चेत्त्वामद्य न हन्मि तदाहं गृह्येयं गृहीतः स्याम् । कैः । दण्डाजिनिकौघो दाम्भिकसमूहस्तथा पाश्र्वमन्जुरुपायो लञ्चादिस्तेनान्वेष्टा पाकिस्तथायःशूलसाम्यादयःशूलं तीक्ष्णोपायस्तेनान्वेष्टा आयःशूलिकोयःशूलिको वा राभसिकस्तथान्यस्मिन्क्षेत्रे नाश्यः क्षेत्रियः पारदारिकः । स हि स्वक्षेत्रादन्यस्मिन्क्षेत्रे परदारेषु वर्तमानस्तत्र नाश्यो निग्राह्यः स्याद्वन्द्वे एषां महापापिष्ठानां यानि पातकानि पापानि तैः । एतत्पापानि मम स्युरित्यर्थ इति ॥ १ सी अत्र द्विषो. १ए°द्धे भक्तं. २ बी संसष्ट'. ३ ए पूर्वीम् . ४ ए इष्टयादेः. ५ सी गृहण. ६ ए ह्येयं गृहीत स्या'. ७ सी गृह्णीयाम् । कै द. ८ बी सी 'नान्विष्टा. ९ सी पाश्चिक. १०बी नान्विष्टा. ११ ए सी को वा. १२ ए स ह स्व. Page #480 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कुमारपालः ] अनुपदी । इति “अनुपद्यन्वेष्टा" [१७०] इति निपात्यम् ॥ दाण्डाजिनिक । आयःशूलिक । पार्वक । इत्येते "दाण्डाजिनिक०" [१७१] इत्यादिना निपात्याः ॥ केचिद्दण्डाजिनायःशूलाभ्यामिकमेवाहुस्तन्मते दण्डाजिनिक । अयःशूलिकेति ॥ क्षेत्रिय । इत्यत्र "क्षेत्रे०"[१७२] "इत्यादिनेयः॥ वंशस्थेन्द्रवंशयोरुपजातिः॥ द्राक्छ्रोत्रियैश्छान्दसर्वर्जि(जितेन्द्रियै धनुश्चणः कार्मुकचुचनामिलत् । द्विकं द्विकस्याशु तृतीयकं नु तत् खंस्यास्ववेदग्रहणं प्रदर्शयन् ॥ ५ ॥ ५७. धनुश्चणो धनुषा वित्तो महाधनुर्धरजातिः । कार्मुकचुञ्चुना कार्मुकेण वित्तेन सह द्रागमिलत् । कीडक्सन् । द्विकस्य द्वितीयेन रूपेणास्त्रवेदग्रन्थग्राहकस्य स्वस्यात्मनो यहिकं द्वितीयमत्रवेदग्रहणं धनुर्वेदाभ्यासस्तत्तृतीयकं नु तृतीयमिव प्रदर्शयन् । द्विवारमभ्यस्तधनुर्विद्योप्युत्कृष्टधनुःकलाप्रकटनात्रिवारमभ्यस्तधनुर्विद्योहमिति लोकाज्ञापयेनित्यर्थः । यथा जितेन्द्रियैः श्रोत्रियैर्वेदमधीयानैर्द्विजैः सह छान्दसा वैदिकाः समानगुणत्वेन मिलन्ति । श्रोत्रियैः । अत्र “छन्द०" [१७३] इत्यादिना-इयो वा तत्संनियोगे च छ. न्दसः श्रोनभावः ॥ पक्षेण् । छान्देस ॥ १ सी द्राक्श्रोत्रि. २ बी सी वर्जिते'. ३ बी सी कचन्नु. ४ सी स्वशास्त्र'. ५ ए यत् ॥ ध. १ बी म् । दण्डा. २ ए बी निकः आ. ३ ए °लिकः । पा. ४ ए निकैः । अं. ५ बी सी कचञ्च. ६ ए केन वि. ७ ए कस्या ८ सी सस्तृती. ९ बी र्शदय'. १० बी नुवियो' ११ बी सी योयमि'. १२ सी यदित्य. १३ सी यो त. १४ बी न्दसः । ई. Page #481 -------------------------------------------------------------------------- ________________ [है० ७.१.१८१.] अष्टादशः सर्गः। ४५७ इन्द्रियैः । इति "इन्द्रियम्" [१७४] इत्यनेन निपात्यम् ॥ कार्मुकचुचुना । धनुश्चणः । अत्र "तेन०" [१७५] इत्यादिना चुचुचणौ ॥ द्विकस्य । इत्यत्र “पूरैणाद्” [१७६] इत्यादिना कः पूरणप्रत्ययस्य लुक् च ॥ द्विकं तृतीयकमस्त्रवेदग्रहणम् । अत्र “ग्रहणाद्वा" [१७७] इति कः पूरणस्य वा लुक् ॥ यत्सस्यकासीनसहन्त वीरा हिरण्यको नो धनकश्च हेतुः । किं त्वत्रंदन्तौष्ठककेशकस्वःस्त्रीकामनानौदरिकोचिताभूत् ॥५८॥ ५८. सस्यकासीन् सस्यशब्दोत्र गुणवचनः । सस्येन परिजाताः सस्यकाः सर्वतः सारेण संबद्धा येसयस्तान यद्वीरा असहन्त । अत्र सस्यकासिसहनविषये हिरण्यको हिरण्ये स्वर्णे कामो नो हेतुर्नापि धनकश्च धनाभिलाषश्च हेतुः । किं त्वत्र दन्तौष्ठकाः केशकाश्च दन्तौप्ठस्य केशानां च रचनायां प्रसक्ता इत्यर्थः । याः स्वःस्त्रियो देव्यस्तासां कामना वाञ्छा हेतुः । किंभूता। अनौदरिकोचितानौदरिकाणामुदरेसक्तानां विजिगीषूणामुचिता योग्या ॥ सस्यक । इत्यत्र "सस्याद्' [१७८] इत्यादिनों कः ॥ धनकः । हिरण्यकः । अत्र “धन” [१७९] इत्यादिना कः ॥ केशक । इत्यत्र “स्वाङ्गेषु सक्ते" [१८०] इति कः। बहुवचनात्खाङ्गसमुदा. यादपि । दन्तौष्ठक ॥ अनौदरिक । इत्यत्र “उदरे तु०" [१८१] इत्यादिनेकण् ॥ उपजातिः ॥ १७ ... .......... ........... १ ए°दन्तोष्वक. १ बी श्त इ. २ बी सी कचञ्चु. ३ बी सी °ना च . ४ बी सी 'त्यस्य पू. ५ सीरणेत्या, ६ ए °यम. ७ सी °णाद् इ. ८ ए रणाको. ९ सी °ण्यस्व. १० ए दन्तोष्ट. ११ बी सी प्रशक्ता. १२ सी रिका. १३ सी रेशक्ता. १४ ए ना क ध°. १५ सी पु शक्त. १६ बीकः । अं. १७ सी रे इ. १८ सी °ण ॥ . Page #482 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः ] अप्युष्णकां तत्रकवत्रखण्डलं वा शीतकः किं लभतेंशकोपि हि । इत्युंष्णकैर्ब्राह्मणकोद्भवैर्बलेधिकैर्भृशं कीर्त्यनुकैर्विचक्रमे ॥ ५९ ॥ ५९. ब्राह्मणकोद्भवैः सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धृत्य पृथकृतो ब्राह्मणको देश यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये । तत्रोद्भवैटैर्विचक्रमे विक्रमः कृतः । किंभूतैः । उष्णकैरुष्णं क्षिप्रं कुर्वद्भिर्दक्षैरित्यर्थः । तथा बले सामर्थ्यधिकैरध्यारूढैस्तथा कीर्त्यनुकैः कीर्तिकामयमानैः । कुतो विचक्रमे । इति हेतोः । तमेवाह । हि यस्मादेशं हार्यंशकोपि दायादपि शीतं मन्दं करोति शीतकोलसः सन् किं लभते नैवेत्यर्थः । किमित्याह । उष्णादचिरोद्धृतोष्णिका तामप्यास्तामन्यद्यवागूमपि । यद्वा तत्रात्तन्तुवायोपकरणादचिरोद्धृतं तत्रकं यद्वस्त्रं तस्य यत्खण्डलं खण्डं तदपीति ॥ ४५८ अंशकः । अत्र "अंश हारिणि " [१८२ ] इति कः ॥ तन्त्रक । इत्यत्र “तन्त्राद्०” [१८३] इत्यादिना कः ॥ ,, ब्राह्मणक । इत्यत्र “ब्राह्मणान्नाम्नि ” [१८४ ] इति कः ॥ उष्णिकाम् । अत्र “उष्णात् " [१८५ ] इति कः ॥ शीतकः । उष्णकैः । अत्र “शीताच्च कारिणि " [१८६] इति कः ॥ अधिकैः ः । अत्र “अधेरारूढे " [१८७ ] इति कः ॥ अनुकैः । अत्र “अनोः कमितरि" [ १८८ ] इति कः ॥ इन्द्रवंशावंशस्थयो रुपजातिः ॥ 9 १ सी वा सीत. २ युष्णुकै १ ए वोट'. २ सी देगे. ३ सीमर्थ्यापि ४ बीस किं. ५ सी 'णादिचि' ६ ए 'वादिना. ७ बी णिकम्. Page #483 -------------------------------------------------------------------------- ________________ [ है ० ७.१.१९३.] अष्टादशः सर्गः। ४५९ एषोभिकः शृङ्खलकावती) ममास्तु योद्धा जिनदत्तकान्यः । ममोत्सुकायास्त्वयमाहवोत्को भीकोस्त्विति व्याहियताप्सरोभिः ॥६० ॥ ६०. अप्सरोभिर्व्याहियतोक्तम् । किमित्याह । एष योद्धा ममाभिको भर्तास्तु। कीदृक् । शृङ्खलं बन्धनमस्य शृङ्खलकः करमस्तस्मायुद्धार्थमवतीर्ण इति । तथा मम तु मम पुनरुत्सुकाया उत्कण्ठिताया अयमाहवोत्को युद्ध उन्मना योद्धाभीको भर्तास्तु । कीदृक् । जिनदत्तकान्यो जिनदत्तो मुख्योस्य जिनदत्तकः संघस्तस्मादन्य इति च । देवीभिर्भटा इत्थं वृता इत्यर्थः ॥ अभिकः अभीकः । अत्र "अभेरीश्च वा" [१८९] इति क ईश्चास्य वा ॥ जिनदत्तक । इत्यत्र “सोस्य मुख्यः" [१९०] इति कः ॥ शृङ्खलक । इत्ययं “शृङ्खलकः करभे" [१९१] इति निपात्यः ॥ उत्कः । उत्सुकायाः। अत्र “उँदुत्सोरुन्मनसि" [ १९२] इति कः ॥ उपजातिः ॥ तेजोभिरुष्णकतृतीयककाशपुष्प कान्नु ज्वरानसुहृदां दिशता क्षणेन । कोल्मास्य(प्य?)थ त्रिपुटिका वेटकिन्यमानि केनापि सिद्धसुरसाक्षिरणस्य लीला ॥ ६१॥ ६१. केनापि भटेन सिद्धा विद्यासिद्धादयः सुराश्च देवाः साक्षिणः कौतुकायातत्वात्साक्षादृष्टारो यस्य तद्यद्रणं तस्य लीला केलि१ए बी वटि कि. १ सी योभी. २ बी ख्योख्य जि. ३ सी 'श्च श्वा इ. ४ सी सो मु. ५ ए त्यत्र श. ६ ए उन्मुका. ७ ए उडुत्सों. ८ बी यदृणं. Page #484 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ४६० 9 रमानि ज्ञाता । कीदृशी । हर्षहेतुत्वात्कुल्मासास्त्रिपुटाच धान्यभेदा २ कानि च प्रायेण प्रायो वान्नान्यस्य पौर्णमास्यां कौल्मासी त्रि [कुमारपालः] મ तेजोभिः पुटिका वा वटकिनी वोत्सवविशेषा इव । कीदृशा सता । प्रतापैः कृत्वा क्षणेनासुहृदां शत्रूणां ज्वरानिवातिसंतापकत्वाद्दिशता ददता । किंभूतान् । उष्णं फलं कार्यमस्योष्णकस्तथा तृतीय दिवसोस्याविर्भावाय तृतीयकस्तथा काशपुष्पं हेतुरस्य काशपुष्पको द्वन्द्वे तान् ॥ तृतीयँक | काशपुष्पकान् । उष्णक । इत्यत्र “काल०” [१९३] इत्यादिना कः ॥ त्रिपुटिका । इत्यत्र “ प्रायः ०" [१९४] इत्यादिना कः ॥ कोल्मासी (पी?) । इत्यत्र “कुल्मासी (पा) दण्" [१९५] इत्यण् ॥ वटकिनी । इत्यत्र "वटकादिन्” [१९६] इतीन् ॥ साक्षि । इत्यत्र “साक्षाद्रष्टा " [१९७ ] इतीन् ॥ वसन्ततिलका छन्दः ॥ पञ्चविंशः पादः ॥ कुमारिकस्येव जनः कुमारीमान्साधु नौमानिव नाविकस्य । जानन्महारैः पततां रुजं कोप्याज्यब्धिनावी न पुनः प्रजहे ॥ ६२ ॥ १४. I ६२. आज्यब्धौ रणाम्बुधौ नावी नौमान्दुर्विगाहं रणमवगाहमानः सन्नित्यर्थः । कोपि भटः प्रहारैः पततां भटानां पुनर्न प्रहे । यतस्ते - पां रुजं पीडां क्षत्रियोत्तमत्वात्साधु जानन् । यथाँ कुमारी माननेककन्यान्वितो जनः कुमारिकस्यानेककन्यावतो जनस्य विवाहादिचिन्ताकृतां रुजं साधु जानाति । यथा वा नौमाननेक वेडान्वितो जनो नाविकस्यानेकवेडावतोनेकवेडासमारैचनादिविषय चिन्ताकृतां रुजं साधु जानाति । उपजातिः ॥ १६ 9.9 २ सी नि प्रा. ६ एष्णस्त. १ बी सी 'भेदो व'. ३ बी पौर्णिमा'. ४ बी टिकी वा. ५ एणां जरा. ७ ए यकः । का. ८ पकीन् ९ बी पुत्रिका. १० ए सादि. ११ बी क्षादृष्टा. १२ ए 'दः समाप्तः । कु. १३ ए सी बुधोना. बेटा. १६ सी "कडा". १५ सी था वा नौवाननेक १४ बी 'र्न ज. १७ सी क बेडा'. १८ सी रसना . Page #485 -------------------------------------------------------------------------- ________________ [ है० ७.२.५.] अष्टादशः सर्गः । कुमारिणः खे वरमालिनोमिलशिखावदस्वाशिखिनोनु तेजसा । मालावतोन्वेष्टुममायिनो भटानमायिका नव्यवरानभश्चराः॥६३॥ ६३. अमायिका अमायिनो नभश्चरा देवाः खेमिलन् । किं कतुम् । नव्यवरान्नवान्वधूटानन्वेष्टुम् । किंभूतान् । शिखावन्ति दीप्तियुक्तान्यस्त्राणि येषां तान्युध्यमानानित्यर्थः । तथा तेजसा कृत्वा शिखिनो न्वग्नीनिव । तथा मालावतः कण्ठस्थपुष्पमालान्वितांस्तथामायिनो मायायुद्धरहितान् । किंभूताः सन्तः । कुमारिणः कन्यायुक्ता अत एव वरमालिनो वराय माला वरमालास्तदन्विताः कुमार्यभिरुचितवरकण्ठे क्षेप्तुं गृहीतवरमालाः । वंशस्थेन्द्रवंशयोरुपजातिः ॥ नाज्ञाय्येकस्यैकतो गुर्वनीकं मायावद्भिः क्षुण्णमप्यत्र कैश्चित् । वीहिक्षेत्रं व्रीहिकाणां महीयो यद्वल्लनं कापि चाबीहिमद्भिः॥६४॥ ६४. स्पष्टम् । किं त्वेकस्य राज्ञ एकत एकस्मिन्प्रदेशे मायावद्भिइछलपरैः कैश्चिद्भटैः । अत्र रणे ब्रीहिक्षेत्रं व्रीहियुक्तं क्षेत्रमव्रीहिमद्भिwहिरहितैश्चौरादिभिः। नाविकस्य । कुमारिकस्य । इत्यत्र "नावादेरिकः' [ ३ ] इतीकः ॥ “आ. यात्" [२] इति वचनात् “तदस्य ०" [१] इत्यादिना मतुश्च । तेन नौमान्। कुमारीमान् ॥ नौकुमारीभ्यामिनं केचिदाहुः । नावी । कुमारिणः ॥ । शिखिनः । शिखावत् । मालिनः । मालावतः ॥ अन "शिखादिभ्य इन्" [४] इतीन् मतुश्च ॥ व्रीहिकाणाम् । व्रीहि । अनीहिमद्भिः। अमायिकाः। अमायिनः । मायावद्भिः । अत्र “व्रीह्यादिभ्यस्तौ” [५] इतीकेनौ मतुश्च । शालिनी छन्दः ॥ १ सी कान्नव्य. २ एहीया य?. १ वी न्युद्धमा . २ ए त्योंस्तथा. ३ बी °न्वितात्तथा. ४ ए ताः कु. ५ ए सी भाला । वं. ६ एनिस्थल. ७ सी हिमद्भितीहिर". ८ एगिवी हि'. Page #486 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपाल:] छत्रिणः कार्यिणो योधिनश्छत्रिकैः कार्यिकै त्यवद्भिः स्ववद्भिर्भटेः। छत्रवान्माल्यवान्कपटी स्वर्मुनिर्वीरवत्याहवे पश्यति मात्र सः ६५ ६५. वीरवति भटान्वितेत्राहवे रणे स रणकौतुकी स्वर्मुनिर्नारदो भटैः सह योधिनोवश्यं युध्यमानान्भटान्पश्यति स्म । कीदृक् । छत्रवांश्छत्रिकान्वितस्तथा माल्यवान्पुष्पमालान्वितस्तथा निन्द्यः कर्पटोस्यास्ति कर्पटी कक्षापटान्वितः । कीदृशान्योधिनः । छत्रिणष्ठकुरत्वेन धृतातपत्रांस्तथा कार्यिणो रणव्यापारवतः । किंभूतैर्भटैः। छत्रिकैस्तथा भृत्यवद्भिस्तथा स्ववद्भिर्दानार्थद्रव्यवद्भि तिमद्भिर्वा तथा कार्यिकैः ॥ श्र(स्र)ग्विणी छन्दः॥ धनिनः कपटिका अपि ह्यभूवनसिनः सत्यरणस्तवेषु मूताः। धनिकाधीनधनैरपीह वीरै रसिकैस्त्यागरणक्रियास्वशकैः ॥६६॥ ६६. इह रणे सूता भट्टाः कर्पटिका अपि निःस्वत्वेन निन्द्यकर्पटान्विता अपि सत्यरणस्तवेष्ववितथभटयुद्धवर्णनासु रसिनो रसिकाः सन्तो वीरैः कृत्वा धनिन ईश्वरा अभूवन् । यतो धनिकाधीनधनैरप्युत्तमर्णायत्तद्रव्यैरप्यृणग्रस्तैरपीत्यर्थः । परं त्यागरणक्रियासु दानप्रधानेपु रणकर्मसु रसिकैः साभिलाषैः । एतदपि कुत इत्याह । यतोशद्धैर्ऋणभयरहितैरकातरैश्चेत्यर्थः । औपच्छन्दसकापरान्तिका ॥ समित्खलिन्यां भुवि कोप्यशै(शी?)र्षिक: प्रत्यर्थिकीर्त्यर्थ्यकरोदशीषिणम् । अशीर्षवान्सोपि ननत खगभृत् प्रत्यर्थिकैरर्थिकवत्परिष्टतः ॥ ६७ ॥ १ ए त्यद्भिः. २ एकर्षटी. ३ ए प्रर्थि'. ४ वी रर्थक. १ बी न्वितोत्रा . २ ए न्योनिधि'. ३ बी पत्रास्त”. ४ बी सी छकै. ५ बी तिम. ६ बी यिकै । श्री. ७सी कैः । स्वग्वि'. ८ सी भटा क. ९ बी निसत्वे. १० ए अभव'. Page #487 -------------------------------------------------------------------------- ________________ [है० ७.२.९.] अष्टादशः सर्गः । ६७. खलाः सन्त्यस्यां खलिनी समितो युद्धस्य खलिनीव समित्खलिनी तस्यां यथा खलिनी धान्यखलाधार एवं संग्रामाधार इत्यर्थः । भुवि रणाङ्गणे कोपि भटोशै(शी?)र्षिकः शीर्षरहितोप्यशीषिणं शीर्षरहितमकरोदर्थात्प्रत्यर्थिनम् । यतः प्रत्यर्थिकीत्यर्थी शत्रुकीर्ति जिघृक्षुरित्यर्थः । ततश्चाशीर्षवाञ् शीर्षरहितः सोपि प्रत्यर्थ्यपि खड्गभृत्सन्ननर्त वीर्यातिशयायुद्धाय ववलग । अत एव प्रत्यर्थिकैः शत्रुभिरर्थिकंवद्याचकैरिव परिष्टुतः ॥ छत्रिकैः । छत्रिणः । छत्रवान् । इत्यत्र "अतः०" [६] इत्यादिना-इकेनौ मतुश्च ॥ अनेकस्वरादिति किम् । स्ववद्भिः ॥ अभिधानार्थस्येतिकरणस्यानुवृत्तेः कृदन्तान्न भवतः। भृत्यवद्भिः ॥ क्वचिद्भवतः । कार्यिकैः । कार्यिणः ॥ जातिशब्देभ्यो न भवतः । माल्यवान् । क्वचिद्भवतः । का(क)पंटिकाः । कर्पटी ॥धनादुत्तमणे भवतः । धनिकः(क)। धनिनः ॥ सप्तम्यर्थे च न भवतः । वीरवत्याहवे ॥ क्वचिद्भवतः। खलिन्याम् ॥ रसरूपगन्धस्पर्शशब्दस्नेहेभ्यो गुणवाचिभ्यो न भवतः ॥ क्वचिद्भवतः । रसिकैः । रसिनः ॥ अशीर्षिकः । अशीर्षिणम् । अंशीर्षवान् । इत्यत्र “अशिरसोशीर्षश्च" [७] इतीकेनौ मतुश्चाशिरसोशीर्षादेशः ॥ अर्थिकवत् । अर्थी । प्रत्यर्थिकैः । प्रत्यर्थि । इत्यत्र “अर्थ." [ ८ ] इत्यादिना-इकेनौ ॥ वंशस्थेन्द्रवंशयोरुपजातिः॥ अतुन्दिलः कापि च तुन्दवन्तमतुन्दिकं कापि जिगाय तुन्दी । अशालिलं शाल्यथ शालिमन्तमशालिकः स्थानिवशेन यद्वत्॥६८॥ १ ए °ल्यपि शा २ सी स्थानव. ३ सीत् । कोपि. १ सी नी तस्यां खलिनी यथा धा. २ ए नी धन्य. ३ ए सी कीत्ति जि. ४ सी एवा प्र. ५ ए कविद्या'. ६ सी रस्या. ७ सी कार्यकैः. ८ ए काः । कार्पटीः । ध. ९ बी पिणार. १० एशीपिका. ११ ए वशोर'. Page #488 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये [कुमारपालः] ६८. कापि च रणप्रदेशेतुन्दिलोस्थूलोदरस्तुन्दवन्तं जिगाय। कापि च तुन्द्यतुन्दिकं जिगाय । यथा स्थानं ग्रामादिस्तदस्यास्ति स्थानी ग्रामठकुरादिस्तद्वशेनाशालिलं शालिरहितं दरिद्रं शालीश्वरो जयति । अथाथ वा यद्वदशालिको दरिद्रोपि शालिमन्तमिति ॥ उपेन्द्रवज्रा ॥ पङ्किलबीहिलक्षेत्रवान्महीं शोणितैः पङ्किनी पङ्कवन्मूर्तयः । पङ्किकक्ष्मातलस्रंसिनः पादिलान्संत्यजन्तो मयांश्चक्रमुः पत्तयः ६९ ६९. पङ्कवती श्रमोत्थस्वेदसैन्यरजःसंपर्केण कर्दमवती मूर्तियेषां ते तथा पत्तयः स्फारका युन्महीं रणोर्वी चक्रमुर्गताः । किंभूताम् । शोणितैः पङ्किनीमत एव पकिलबीहिलक्षेत्रवत्पङ्कयुक्तंव्रीहियुक्तक्षेत्रतुल्याम् । किंभूताः सन्तः । मयानुष्टुभेदान्संत्यजन्तः। किंभूतान । पङ्किकं शोणितकर्दमयुक्तं यक्ष्मातलं तत्र संसिनः स्खलनेनाधःपातुकान् । एतदपि कुत इत्याह । यतोतिवृद्धा महान्तः पादाः सन्त्येषां पादिलास्तान् ।। स्रग्विणी ॥ यथैव शृङ्गारकपादिभिरिमृगैर्मृगाः पादिकशृङ्गवन्तः । वृन्दारकैस्तद्वदन्दवन्तो भटैर्भटा युद्धकृतोत्र दृष्टाः ॥ ७० ॥ ७०. तद्वत्तथा वृन्दारकैः समूहवद्भिर्भटैः सहावृन्दवन्त एकौकिनो भटा युद्धकृतो युध्यमाना अत्र रणे दृष्टाः । यथैव शृङ्गारकपादिभिः शृङ्गवद्भिर्विवृद्धपादवद्भिश्च मृगैरारण्यपशुभिः सह पादिकशृङ्गवन्तो मृगा युध्यमाना दृश्यन्ते ॥ १ ए तिनी प. २ बी क्रतुः प. ___ १ बी शेन शालिनं शालिर. २ सी लिर'. ३ सी रो गाय'. ४ ए थावथाय. ५ बी क्रतुर्ग'. ६ बी क्षेव. ७ सी क्तक्षे. ८ सी तुल्याः । किं. ९ एलान्. १० सी कादिनो भट यु. ११ ए युद्धमा . १२ सी झारिक. १३ ए “दिभिशृंगारव'. १४ सी भिः शृंगारव. १५ बी सी द्भिर्वृद्ध . ५३१४ Page #489 -------------------------------------------------------------------------- ________________ [है० ७.२.१३.] अष्टादशः सर्गः। ४६५ व्रीह्यर्थ । अशालिलम् । अशालिकः। शाली । शालिमन्तम् ॥ तुन्दादि । अतुन्दिलः। अतुन्दिकम् । तुन्दी । तुन्दवन्तम् ॥ पङ्किल । पङ्किक । पङ्किनीम् । पङ्कवत् । इत्यत्र "ब्रीह्यर्थ०" [९] इत्यादिना-इलः। चकारादिकेनौ। “आयात्" [२] इति मतुश्च ॥ व्रीहिशब्दोपि व्रीह्यर्थों भवति । किं तु तस्य पूर्वत्रोपादानादिलो न स्यात् । भावे हि तत्रोपादानेमनर्थकं स्यात् ॥ भवतीत्येके । व्रीहिल ॥ पादिलान् । पादिक । पादिभिः । अत्र "स्वाङ्गाद" [१०] इत्यादिनाइल-इक-इनः॥ वृन्दारकैः । अवृन्दवन्तः। अत्र “वृन्दादारकः" [११] इत्यारको मतुश्च ॥ शृङ्गारक। शृङ्गवन्तः। अत्र "शृङ्गात्" [१२] इत्यारको मतुश्च ॥ उपजातिः॥ फलिनद्रुमर्हवदातपत्रकाः फलवच्छरश्रेणिमुचोपि जाङ्गलाः । अथ गूर्जरैबर्हिणवन्महाहयः प्रबभञ्जिरे सृङ्गिणवच शाखिनः ७१ ७१. अथ गूर्जरैर्जाङ्गला आन्नभटाः प्रबभञ्जिरे। कीदृशाः । फलिनद्रुमन्ति सश्रीकत्वात्सफलट्ठमा इवाचरन्ति बर्हवन्ति मायूरपिच्छयुक्तान्यातपत्राणि येषां तेपि ठकुरा अपि । तथा फलवती प्रशस्य शस्त्रा. ग्रभागान्विता या शरश्रेणिस्तां मुञ्चन्ति ये तेपि यथा बहिणैर्मयूरैर्महायो भज्यन्ते । यथा च शूङ्गिणैर्वनमहिषैः शाखिनो वृक्षा भज्यन्ते ॥ फलिन । फलेवत् । बर्हिण । 'बर्हवत् । शृङ्गिण । इत्यत्र "फल०" [१३] इत्यादिना-इनो मतुश्च ॥ सुदैन्तं छन्दः ॥ १एरैवहिं . २ बी प्रभ. १ ए बी ह्यर्थः । अं. २ बी लिनम्. ३ ए °न्दिलं । अ. सी °न्दिल । अ. ४ ए अॅपि भ. ५ सी नर्थ. ६ सी दिकः । पा. ७ बी अत्रवृन्द'. ८ वी रकः । . ९ ए °त्वाशर्फ. १० सी °क्तान्येव पात्रा'. ११ सी स्यवस्त्रा'. १२ सी °था शृ. १३ ए नर्महिषौ शा. १४ ए वतत्. १५ बी बर्हिव. १६ ए श्च । मुद'. १७ सी दतं छ. Page #490 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] मलेवद्यशस्कान्मलिनेन कर्मणातिमलीमसांस्तर्जयितान्नका स्वकान् । दलितुं मरुत्वानिव पर्वतान्द्विषो युयुधे ततः पर्ववेदस्वभृत्स्वयम् ७२ ७२. यथा मरुत्वानिन्द्रः पस्त्येिषां तान्पर्वतानद्रीन्वत्रेण दलयत्येवमानको द्विषो दलितुं स्वयं युयुधे । कीदृक्सन । पर्ववन्ति प्रशस्यग्रन्थिप्रदेशयुक्तानि यान्यस्राणि शरास्तभृत्तथा स्वकान्स्वकीयभटांस्तर्जयिता निर्भर्त्सयन । यतो मलवद्यशस्कान्मलिनकीर्तीन् । एतदपि कुत इत्याह । यतो मलिनेन कर्मणा रणभङ्गेन निन्दाकर्मणातिमलीमसान् ॥ मरुत्तवत्तुण्डिभचक्रवर्षी स योधयन् क्रुद्वैलिभालिकोरीन् । ऊर्णायुवद्वा वटिभानवद्वाहंयुस्तदामस्त शुभंयुमानी ॥ ७३ ॥ ७३. स आन्नस्तदारीन्योधयन्युध्यमानान्प्रयुञ्जानोमंस्त । कीदशान् । ऊर्णायुवद्वा सुखविनाश्यत्वेनोरणकतुल्यान् । वटिभानवता वटिभं वटीव्यञ्जनविशेषान्वितं यदन्नं तत्तुल्यान्वा । कीदृक्सन् । शुभंयुमानी शुभंयुं शुभसंयुक्तमनुकूलदैवमात्मानं मन्यमानोत एवाहयुरहंकारवानत एव क्रुधा वलिभं रेखायुक्तमलिक ललाटं यस्य सोत एव च मरुत्तवद्राजविशेष इव तुण्डिभानि प्रवृद्धनाभिमन्ति चक्राणि चक्रा. स्त्राणि वर्षतीत्येवंशीलो यः सः॥ मलीमसान् । मलिनेन । मलवत् । इत्यत्र “मलादीमसश्च" [१४] इतीमसेनौ मतुश्च ॥ मरुत्त। महत्वान् । पर्वतान् । पर्ववत् । इत्यत्र "मरुत्०" [१५] इत्यादिना तो मतुश्च ॥ १बी लयव. २ सी दलयन् म. ३ ए वन्ति प्रशस्य. ४ ए भिलाभिको.' १ एभस्तय'. बी भय . २ सीणाति'. ३ ए मणोति'. ४ ए युजानो. ५ सी श्यकत्वे'. ६ ए°द्वा भटिर्भवटी . ७ सी टिभव. ८ बी त्तद्रा ज. ९ सीमसोनौ. १० सी त । अम. ११ बी कत्तान्. १२ सीत्र अम". Page #491 -------------------------------------------------------------------------- ________________ [हे. ७.२.१८.] अष्टादशः सर्गः । वलिभ । वटिभ । तुण्डिभ । इत्यत्र "वलि०" [१६] इत्यादिना भः ॥ ऊर्णायु । अहंयुः । शुभंयु । इत्यत्र “ऊर्णा०" [१७] इत्यादिना युस् ॥ उप. जातिः ॥ अशंयकंयोपि स शन्त्वकन्तुरशंयुकंयूनपि शन्त्यकन्तीन् । खकांश्वकारालमकन्तशन्तानशंब(व)कंवान् द्विषतश्च जिष्णुः ७४ ७४. स आन्नः स्वकान्निजभटाञ् शं सुखमस्त्येषां शन्तयः। कमित्ययं कुत्सायाम् । कं कुत्सास्त्येषां कन्तयो न तथाकन्तयो विशेषणकर्मधारये ताञ् शन्त्यकन्तीन्सुखितान् सतेजस्कत्वेनाकुत्सितांश्वालमत्यर्थं चकार । कीदृशान् । अशंयुकंयूनपि विडिः पराभवात्पूर्वमसुखितनिस्तेजस्कानपि । कीटक्सन् । अशेयकंयोपि स्वसैन्यस्य पराभवादसुखितनिस्तेजस्कोपि जिष्णुः सञ् शन्त्वकन्तुः सुखी सतेजस्कश्च । तथा द्वि. षतश्चाकन्तशन्ताञ् जितकाशित्वेन प्राकान्तान्सु खिनश्च संतोशंवकंवानसुखिनो निस्तेजस्कांश्चकार ।। उपेन्द्रवज्रा । वातूलाशम्भान्कांश्चिदत्रैरकम्भा चूडालादन्तूलाललाटूलकांश्च । मीलान्सोमक्षिकालान्बलूलो द्विट्पत्तींश्चके सिध्मलान्वा विवर्णान् ॥ ७५॥ ७५. स आन्नः काश्चिहिट्पत्तीनौः कृत्वा चक्रे । किंभूतान् । वातूलाशम्भान्वातग्रस्तवदसुखितान् । तथाकम्भाचूडालादन्तूलाललाटूलकांश्च कांश्चिदकम्भान्मस्तकरहितान् कांश्चिदचूडाला वेणीकान्कांश्चिदद्न्तूलान्दन्तरहितान् । कांश्चिदललाठूलकॉल्ललाटरहितांश्च । तथा कांश्चि___ १५ °लाहूल'. २ बी टूकां. सी टूलंका". १ सी पां कंतयो. २ बी यः किमि'. ३ सी न्यप. ४ सी शिशब्देन. ५ ए सन्तोशं. ६ ए जस्काश्चत्वका . ७ बी ला ल°. ८ बी नवणी'. ९ सीटूकान्कुत्सितान्लला. १० ए कान्कुत्सितान्लला. ११ ए हिताच. Page #492 -------------------------------------------------------------------------- ________________ ४६८ ध्याश्रयमहाकाव्ये [कुमारपालः] न्मूर्छालान्मूर्छावतस्तथा कांश्चिन्मक्षिकालान्मक्षिकावतः परासूनित्यर्थः । तथा कांश्चिसिध्मलान्वा विवर्णान् । वात्रेवार्थे । सिध्मानि त्वक्पुष्पाणि रोगभेद एषां सन्ति सिध्मला यथा त्वचि श्वेतपुष्पैर्विवर्णा विच्छायाः स्युरेवं प्रहारैर्विवर्णाश्च । यतः । कीदृक् । सोझैः कृत्वा बलूलो बलिष्ठः ॥ वैश्वदेवी ॥ फेनिलोदकिलवक्रममूर्छन्पत्तयः पृथुलशस्त्रमुचीह । फेनलोदकलसिन्धुरभूत्तच्छंत्रशोणितजलैः पतितैश्च ॥ ७६ ॥ ७६. इहान्ने पृथुलानि पृथुत्ववन्ति शस्त्राणि मुञ्चति यस्तस्मिन्सति पत्तयोमूर्छन् । कथम् । फेनिलानि फेनवन्त्युदंकिलान्युदकवन्ति वक्राणि यत्र तद्यथा स्यादेवम् । तथा फेनलोकलसिन्धुर्डिण्डीरान्वितोदकवती च नद्यभूत् । कैः कृत्वा । तच्छत्रशोणितजलैस्तेषां पत्तीनां छत्रैः श्वेतातपत्रैः शोणितजलैश्च रक्ताम्भःप्रवाहैश्च । किंभूतैः । रणोपतितैः ॥ स्वागता ॥ प्रज्ञालोस्त्रे प्रज्ञिलेनानकेन स्वांचौलुक्यस्ताप्यमानानथास्त्रैः । शाखीवोच्चैःपर्णिलोपर्णलद्रौ धन्वत्येत्याश्वासयत्तत्र धन्वी॥७७॥ ७७. स्पष्टम् । किं त्वपर्णला अपर्णवन्तो द्रवो वृक्षा यत्र तस्मिन्धन्वति मरुस्थल उच्चैरुन्नतः पर्णिलः पत्रबहुलः शाखी यथा ताप्यमानाजनानाश्वासयति । तत्र रण एत्य धन्वी धनुर्धरः ॥ कंयून् । अशंयु । अन्तीन् । शन्ति । कंयः । अशेय। अकन्तुः। शन्तु । कन्त। १ सी फेनिलो'. २ वी सी दकिल'. ३ बी च्छस्त्रशो. ४ ए नावके, ५ ए °मानांस्तथा. ६ ए°लो ध', ७ वी न्वतेत्या . सी न्वतेत्या. ८ बी सी धन्वा । °स्प. १ एसिध्माला'. २ ए°च्छायास्यु. ३ सी °ति सति. ४ ए °दलिकान्यु. ५ ए सी फेनिलो'. ६ सी दकिल'. ७ ए त पूर्णि'. ८ ए प्यमन्जना. ९ एशंशय. Page #493 -------------------------------------------------------------------------- ________________ [ है ० ७.२.२३.] अष्टादशः सर्गः। ४६९ शन्तान् । कंवान् । अशंव । अकम्भान् (कम्भ)। अशम्भान् । इत्यत्र कंशंभ्यां०" [१८] इत्यादिना युस्-ति-यस्-तु-त-व-भाः ॥ बललः । वातूल । दन्तूल । ललाटूलकान् । इत्यत्र "बल." [१९] इत्यादिनोलः॥ चूडाल । इत्यत्र “प्राणि." [२०] इत्यादिना लः ॥ सिंधमलान् । पृथुल । क्षुद्रजन्तु । मक्षिकालान् ॥ रुगू । मूर्छालान् । इत्यत्र "सिध्मादि०" [२१] इत्यादिना लः ॥ प्रज्ञालः । प्रज्ञिलेन । पर्णल । पर्णिलः। उदकल। उदकिल। फेनल । फेनिल । इत्यत्र "प्रज्ञा०" [२२] इत्यादिना ल-इलौ ॥ शालिनी छन्दः ॥ ऊचेथ जाङ्गलनृपोभिसरनकाला लोकालिलं तमिति संप्रहरख दोष्मन् । काडालघाटिलजटालतमैरघाटी लाकाडिलैरजटिलैश्च हतैः किमेभिः ॥७८ ॥ ७८. अथातिप्रकाशत्वात्क्षेप्या काला पादस्रसाविशेषो यस्य स तथा नाकालालो जाङ्गलनृप आन्नोभिसरन्नभिमुखं गच्छन्सन्नकालिलं तं चौलुक्यमुवाच । कथमित्याह । हे दोष्मन्सपँहरस्व युध्यस्व । यत एभिभेटैर्हतैः किं न किंचित् त्वमेव मे वध्य इत्यर्थः । किंभूतैरेभिः । काडा पादत्रसामेदो घाटा काटिका जटाश्च क्षेप्याः सन्त्येषां तेतिशयितास्तैः काडालघाटिलजटालतमैस्तथाघोटालाकाडिलैरजटिलैश्च ॥ १ सी काकिलं. २ सी टाकालाडि'. ३ ए °श्च हितैः. १एन् । स्वागन । अक. सीन् । अक. २ एतिशव. ३ ए लूल । वा. ४ ए °ल। लला. ५ ए सिध्माला'. ६ सी °न् । ई०. ७ बी मूर्छला. ८ ए प्रशिल:. ९ ए फेनिल । फे. १० बी नलः । फे. ११ ए दखस्तावि. १२ बी प अन्नो'. १३ बी प्रहार. १४ए दस्तसापादो.सीदप्रसा. १५सी टालका. १६बी रजिटि'. Page #494 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः कालालः । कालिलम् । जटाल। जटिलैः। घाटाल । घाटिल। अन "काला." [२३] इत्यादिना ल-इलौ ॥ कालेति डोपान्त्यं केचित्पठन्ति । काडाल । काडिलैः ॥ वसन्ततिलका ॥ ज्यावाचालधनुष्क किं न पुरतो वाग्मिनिहागाः स्वयं वाचाटः प्रहितः खरामधुरवाग्योद्धं जनोयं मुधा । बन्धुं नोरसिलैः कृषीवलजनैर्दन्तावलः पिच्छिलो दानाल्लोमशकर्कशैरपि यतः शक्योङ्गनानिःसहैः ॥ ७९ ॥ ७९. ज्यया प्रत्यञ्चया वाचालमसकृदाकृष्यमाणत्वाव्यक्तस्वरत्वाच बहुगटवाग्युक्तं धनुर्यस्य हे ज्यावाचालधनुष्क तथा हे वाग्मि(ग्ग्मि)न् । उपहासेन संबोधने इमे । हे चौलुक्य पुरतः प्रथमं स्वयमिह मत्समीपे किं क्रिमिति त्वं नागाः । तथायं मया हतविप्रहतो जनो भटलोको योद्धं मुधा मॅत्पुरोकिंचित्करत्वान्निरर्थकं त्वया प्रहितः । कीदृक् । खं महत्कण्ठविवरमस्त्यस्यां खरा कठोरात एव न मधु माधुर्यमत्रास्त्यमधुरा च वाग्यस्य सः। तथा वाचाटो बहुगर्यवागसन्निष्फलमात्मनः प्रभोश्च पराक्रमादि प्रशंसन्नित्यर्थः । अर्थान्तरन्यासमाह । यतः कृषीवलजनैर्हालिकलोकैर्दन्तावलो हस्ती न बैन्टुं शक्यः । किंभूतैः । उरसिलैरपि महावक्षोभिरप्यतिस्थूलैरपीत्यर्थः । तथा लोमानि सन्येषां लोमशास्ते च ते कर्कशाश्च कर्कोश्व उपमेयतयास्त्येषां श्वेताश्ववत्कठोरास्तैरपि । तहिँ कस्मान्न शक्य इत्याह । यतोङ्गनानिःसहैः स्त्रीवद १ बी सी वाग्मिन्नि. २ बी पिच्छलो. ३ बी मक. ४ बी शक्ये. १ ए°लाल । का. २ सी टालः । घा. ३ बी सी ति वोपा. ४ सी ह स. ५ बी मत्परो'. ६ ए मथास्त्य. बी मवल्यम'. ७ ए °ग्य सः. ८ सी कृन्निःफल. ९ बी निफल. १० बी बद्धं श. ११ बी को उ. Page #495 -------------------------------------------------------------------------- ________________ [है०७.२.२८.] दानान्मदात्पिच्छं पराक्रमैः । कीदृग्गजः । पिच्छिलः पङ्किलो मदोत्कटः ॥ शार्दूलविक्रीडितम् ॥ युध्यस्व नान्योस्म्यहमात्मतेजसोमणः स एवोपणेन देण । शाकीनतां याति न यत्पलालिनो अष्टादशः सर्गः । ४७१ न वा पलालीनपदं च शाकिनः ॥ ८० ॥ ८०. हे उषणेन रोमाञ्चेन कृत्वा देंण दर्द्रव्याधियुक्त युर्ध्यं - स्वानेकभटैः सह युद्धेनातिश्रान्तत्वाद्योद्धुं न शक्नोषीत्यहं न युध्य इति न वाच्यम् । यतोहमात्मतेजसा कृत्वोष्मोष्मत्वमस्यास्त्यूष्मणः सन्नान्योमिश्रान्तत्वादिप्रकारेण नान्यादृशो वर्ते । किं तु स एव यादृग्युद्धात्पूर्वं दृष्टस्तादृश एवास्मि । युक्तं चैतत् । येद्यस्मात्पलालिनो महत्पलाल पलालोदो वा पलाली तद्वान्प्रदेशः । शाकीनतां महच्छाकं शाकसमूहो वा शाकी तद्वत्प्रदेशतां न याति । शाकिनश्च पलालीनेपदं पलालीवत्स्थानं पलालीनतामित्यर्थः । न वा याति ॥ 70 वाचाल | वाचाटः । अत्र " वाच : ० " [ २४ ] इत्यादिना - आलाटी || चिक्कणत्वमस्यास्ति वग्ग्मिन् । इत्यत्र "ग्मिन् ” [ २५ ] इति ग्मिन् ॥ मधुर । खर । इत्यत्र "मध्वादिभ्यो रः " [ २६ ] इति रः ॥ कृषीवल । दन्तावल (लः) । इत्यत्र “कृष्यादिभ्यो वलच् ” [२७] इति वलच् ॥ लोमश । कर्कशैः । इत्यत्र । पिच्छिलः । उरसिलैः । इत्यत्र च "लोम ० १४ "" [ २८ ] इत्यादिना श इलश्च ॥ १ बी दद्रुण. उद्घष. १ सीण म. २ बी सी पिच्छल :. ३ ए 'त्कण्ठः । शादूल ४ सी ५ बी दणदव्या ६ एध्यस्थाने. बते । किं. ९ ए सी यस्मा वाग्मिन्. १३ ए कैश । ३. ७ बी युद्ध इ. ८ एशो ११ सीनता. १२ बी सी १० एली. १४ सी पिच्छलः. Page #496 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये अङ्गना । ऊष्मणः । अत्र “नोङ्गादे: " [ २९ ] इति नः ॥ शाकिनः । पलालिनः । दैर्गुण । इत्यत्र “शाकी ० " [३०] इत्यादिना नो हस्वश्च ॥ केचित्तु शाकीपलाल्योर्हस्वत्वं नेच्छन्ति । तन्मते शाकीनताम् । पलालीन ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ ४७२ युच्छ्राद्धवार्तो विषुणो नु लक्ष्मणः प्राज्ञार्च उच्छार्करवाक् चुलुक्यराट्र । खं पांशुतामिस्रमपि प्रपादयन् दन्तांशुभिज्यत्नतुलामुवाच तम् ॥ ८१ ॥ 3 ८१. चुलुक्यराट् तमान्नमुवाच । कीदृक्सन् । विषुणो नु विष्वभ्वो रेश्मयो विष्वग्गतानि वास्य सन्ति विषुणो रविर्वायुर्वातितेजस्वित्वाद्वलिष्ठत्वाच्च तयोस्तुल्योत एव युधि श्राद्धः श्रद्धावान्वार्तश्च व्यापारवान् युच्छ्राद्धवार्तस्तथा प्राज्ञेषु प्रज्ञावत्त्वाचचवान्पूयैः प्राज्ञार्थो विद्वत्तमोत एव शर्करात्रास्ति शार्करं दुग्धमोदकादि माधुर्यातिशयेनोत्कान्ता शार्करमुच्छर्करा वाग्यैस्य सः । तथा लक्ष्मणः स्मितेन सश्रीकोत एव खमाकाशं पांशुभिस्तमिस्रा तमस्ततिस्तमो वात्रास्ति पांशुतामित्रमपि धूलीधूसरितमपि दन्तांशुभिः कृत्वा ज्योत्स्नात्रास्ति ज्योत्स्रः श्वेतपक्षस्तस्य या तुला साम्यं तां प्रपादयन्नङ्गीकारयञ् श्वेतीकुर्वन्नित्यर्थः ॥ इन्द्रवंशा || किमुवाचेत्याह । १ बी 'गोल' १एनः । द. ● विवायु ६ बी ९बी मिश्रम'. • २ सी णः प्रज्ञा'. ३ बी भिज्योत्स्न २ ए बी दण. ३ ए विषणो. 'ज्यः प्रज्ञा' ७ बी ग्यस्यां सः १० सी 'स'. [ कुमारपालः ] ४ बी रस्मो . ५ बी ८ ए बी मिश्रा त Page #497 -------------------------------------------------------------------------- ________________ [ है ० ७.२.३१.] अष्टादशः सर्गः । योशार्करासिकतिलेष्विव सैकतानः कद्धिं शर्करिल सैकतभूषु गौः सः । चञ्चद्युमद्रुमसमानभुजोपि वीरः काण्डीर शूर इह यः क्रियया गिरेव ॥ ८२ ॥ 7 3 ८२. काण्डानि शराः सन्त्यस्य हे काण्डीर हे धानुष्क । उपहसन्नेवं संबोधयति । हे आन्न चञ्चन्तौ विलसन्तौ गुमद्रुमसमानौ द्यौसुर्वास्यास्मिन्वास्ति युमो रूढिशब्दत्वादुच्चैस्तमो यो द्रूणि दारूणि सन्त्य - स्यास्मिन्वा द्रुमो रूढिवशाद्वक्षस्तद्वत्प्रलम्बबलिष्ठौ भुजौ यस्य सोपि यो गिरेव यथा गिरा वाचा शूरस्तथा यः क्रियया रणकर्मणा शूरः स इह जगति वीरः । दृष्टान्तमाह । हि यस्माद्यो गौर्यथा शार्करासिकतिलेषु क्षुद्रपाषाणवालुकारहितेषु देशेषु सैकतं सिकतावद्वालुकाभृतं(भृद् ?) यदनः शकटं तत्कर्पेत्तथा यः शर्करिलसैकर्तभूपु सैकतानः कर्पेत्स गौर्वृषभगुणोपेतो वृषभः स्यात् । तत्ते स्वशौर्यश्लाघावचनैः पूवक्तैर्न किंचित्किं तु यदि शूरंमन्यस्तदा रणक्रियां प्रकटयेत्यर्थः ॥ वसन्ततिलका || ४७३ आण्डीरभाण्डीरहयाजिकच्छुरैः सदन्तुरेभै रथिरैः समेधिरैः । संभूय भूपैर्हृदयालुभिः स्वकैकस्व नन्वेंसि कृपालुरेकके ॥८३॥ ८३. नन्विति संबोधने । हे आन्न स्वकैर्निजैर्भूपैः सह संभूय मिलित्वा त्वं ढौकस्व । किंभूतैः । आण्डीरा वृषणवन्तो भाण्डीराश्च भाण्ड 1 १ बीद्धि करा. २ बी न्वम कृ. १ सी °नि शिराः २ बी वास्या° ३ सी 'णि स. ५ एस्माद्या गौ. ६ वी 'तलभू. ७ बी पैंत्सा गौ. ६० ४ सी 'लम्बौ ब एवोक्तेर्न'. Page #498 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] मश्वाभरणादि तद्वन्तश्च ये हयास्तैर्याजियुद्धं तत्र कच्छरैः कण्डूमद्भिस्तथा सदन्तुरेभैरुन्नतदन्तान्वितगजयुक्तैस्तथा रथिरै रथवद्भिस्तथा समेधिरैमधिरा बुद्धिमन्तोमात्या युद्धक्रियाचतुरा योधाश्च तद्युक्तैस्तथा ह्रदयालुभिः सहृदय रणे निपुणैरित्यर्थः । कस्मादेवमुच्यत इत्याह । यत एकक एकाकिन्यसहाये त्वयि विषयेस्म्यहं कृपालुर्वते ॥ इन्द्रवंशावं. शस्थयोरुपजातिः ॥ मेधावता हृदयिना रथिनासि पातो __ गाण्डीविकेशवसमेन कृपावता यत् । तातेन तर्हि शिरसा मणिवेन नम्र स्तन्नाद्य संसरसि नासिक सोसि वीरः ॥८४ ॥ ८४. तर्हि यदा जयसिंह आसीत्तस्मिन्काले यत्त्वं मणिवेन रत्नवता शिरसा नम्रः संस्तातेन जयसिंहेन कृपावता सता पातो द्विड्भ्यो रक्षितः। कीदृशा तातेन । मेधावता तथा हृदयिना विक्रान्तेन तथा रथिनोपलक्षणत्वाद्गजाश्वपत्तिवता च शक्तित्रयोपेतेनेत्यर्थः । अत एव गाण्डीविकेशवसमेनार्जुनविष्णुतुल्येन । तत्तातकृतं रक्षणमद्य युद्धदिने न संस्मरसि । तत्तस्माच्छिन्ना नासिकास्यास्ति रे नासिक तदा कृपया तातेन रक्षितस्याद्य मयैव सह युद्धकरणेन निर्लजत्वान्नक्रवर्धिततुल्य त्वं यः प्रणम्रः कृपया तातेन रक्षितः स वीरोसि वर्तसे । यत्त्वमात्मनो भटत्वं वर्णयसि तन्मे विदितमेवेत्यर्थः ॥ १ ए ण्डीवके . २ बी म्रतन्ना. १ बी जि युद्धं. २ सी °था हृ. ३ बी तेंते । इ. ४ सी हिं तदा. ५ बी वन्तो त'. ६ बी न्मे वेदितमिवे'. Page #499 -------------------------------------------------------------------------- ________________ [ है. ७.२.४६. ] अष्टादशः सर्गः । ४७५ विषुणः | अत्रे “विष्वचो विषुश्च" [३१] इति नो विष्वित्यादेशश्च ॥ लक्ष्मणः । अत्र "लक्ष्म्या अनः” [३२] इत्यनः ॥ I प्राज्ञ । श्राद्ध | आर्च: । वर्तिः । इत्यत्र “प्रज्ञा ०" [ ३३ ] इत्यादिना णः ॥ ज्योत्स्नं । तामिस्रम् । इत्यत्र " ज्योत्स्नादिभ्योण" [ ३४ ] इत्यण् ॥ सैकतानः । शार्कर । इत्यत्र “सिकता० " [३५] इत्यादिना ॥ सिकतिलेषु । सैकत । शर्करिल । अशार्कर । इत्यत्र “इलश्व देशे" [ ३६ ] इतीलोपच ॥ I ." || इत्यत्र "द्रोर्म:" [ ३७ ] इति मः ॥ काण्डीर । आण्डीर । भाण्डीर । इत्यत्र " काण्डाण्ड०" [३८] इत्यादिना - ईरः ॥ I कच्छुरैः । अत्र “कच्छा दुर:" [ ३९ ] इति डुरः ॥ दन्तुर । इत्यन्न “दन्तादुन्नतात् " [ ४० ] इति डुरः ॥ मेधिरैः । रथिरैः । अत्र " मेधा ० " [४१] इत्यादिना वा इरः । वावचनाद्य I ७ थाप्राप्तमिनादि । "आयात" [२] इति मतुश्च । मेधावता । रथिना ॥ कृपालुः । कृपावता । हृदयालुभिः । हृदयिना । इत्यत्र " कृपा ०" [ ४२ ] इ त्यादिना ॥ केशव । इत्यत्र " केशाद्व:" [ ४३ ] इति वः ॥ ९ मणिवेन । गाण्डीवि । इत्यत्र “मण्यादिभ्यः " [ ४४ ] इति वः ॥ नौसिक । इत्यन्त्र “हीनेोत्स्वाङ्गादः " [ ४५ ] इत्यः ॥ वसन्ततिलका ॥ कालोसेना इवातरखिना मायाविनानायितमामियांस्त्वया । स्रग्वी तपस्विन्नधुना युयुत्ससे मेधाव्यसि व्यक्तमनामयाच्यहो ८५ १ बी यां त्वया. १ सी त्र लक्ष्म्या. २ बी से धा २ ए आर्च | वा. ३ बी वाचा । ई. ४ बी 'लम् । ६ बी म । द्रुम. ७ एमित्यादिः । आ. ० बी नाशिक. ११ ए 'नास्वाङ्गा'. at. ५ एत्र । इत्यजोत्स्ना . ८ ए सी पाल । कृ. ९ बी 'ण्डीव । इ. Page #500 -------------------------------------------------------------------------- ________________ ४७६ व्याश्रयमहाकाव्ये [ कुमारपालः ] ८५. हे तपस्विन्वराक त्वयातरस्विनाबलिष्ठेनात एव मायाविना नमस्क्रियादिरूपमायान्वितेन सतेयान्कालोना यितमामत्यर्थम तिवाहितो यथार्शसेनाशरोगवता नरेणाभ्रोभ्रवान्कालो वर्षाकालोतरखिनाशरोगस्यातिवृद्धेरबलेनात एव मायाविनाशउपशमकतथाविधौषधक्रियादिनाशौरोगवञ्चनावता सता नीयते । अधुना तु हे तपस्विन्त्रग्वी पुष्पमालावान्सन्युयुत्ससे । तस्मादहो आन्न त्वं व्यक्तं मेधाव्यसि माययेयतः कालस्यातिवाहनेन पण्डितोसि तथानामयाव्यस्यधुना युद्धाभिलाषेणामयरहितो बलिष्ठोसि ॥ अभ्रः । अर्शसेन । इत्यत्र " अभ्रादिभ्यः " [ ४६ ] इत्यः ॥ तरस्विना । तपस्विन् । मायाविना । मेधावी । स्रग्वी । इत्यत्र "अस्तपस् ० " [ ४७ ] इत्यादिना विन् ॥ अनामयावी । इत्यत्र “आमयाद्दीर्घश्च" [ ४८ ] इति विन् दीर्घश्यामस्य ॥ इन्द्रवंशा ॥ स स्वामिगोमी मम तात ऊर्जस्व्यूर्जख लेष्वर्णव गीतकीर्तिः । हुं लज्जते त्वां न जयाम्यहिम्यज्योत्स्ना तमिस्रामिव यद्यगुण्याम् ८६ ८६. यदि त्वां न जयामि । यथाहिम्या हिमरहिता निर्मला या ज्योतिरत्रास्ति ज्योत्स्ना चन्द्रिका तमोत्रास्ति तमिस्रां तामसीं रात्रिं जयति तमोपहारेण पराभवति । कीदृशीम् । अगुण्यामालोक विनाशकत्वादिदोबैर्निर्गुणाम् । तदा हुमिति कोपे । स प्रसिद्धो मम तातो जयसिंहो लज्जते । कीदृक् । ऊर्जखलेषु बलिष्ठेषु मध्य ऊर्जख्यतिबलिष्ठोत एव स्वामी चासौ गोमी च भूमिमांश्च । यद्वा स्वामिनां प्रभूणां राज्ञां गोमी पूज्योत एव चार्णवगीतकीर्तिस्तस्मादद्यावश्यं त्वां जयाम्येवेत्यर्थः । इन्द्रवज्रा ॥ १ बी 'स्फूर्ज. १ एन ए . २ द्वा प्रभूणां स्वामिनां रा. ३ एना । तपखिना । तप ४ सी युत्स ५ ए श्यं त्वं ज.. Page #501 -------------------------------------------------------------------------- ________________ [ है ० ७.२.५२.] अष्टादशः सर्गः। इति तं गदित्वा बहुरूप्यमूल्यं गुणवद्धर्नुहेमवतीपतिर्नु । सशरं व्यधाद्रूप्यपि पौर्णमासीशशिरूप्यवक्रोथ चुलुक्यचन्द्रः ८७ ८७. अथानन्तरं रूप्यपीत्यत्रापिभिन्नक्रमे । न केवलमानश्चौलुक्यचन्द्रोपि धनुः सशरं व्यधात् । हैमवतीपतिर्नु हिमवतोपत्यस्य गौर्या भर्ता हरो यथा त्रिपुरदाहादिकाले धनुः सशरं व्यधात् । किं कृत्वा । इत्युक्तरीत्या तमान्नं गदित्वा । कीहक्सन् । पौर्णमास्या यः शशीन्दुस्तद्वद्रूप्यं प्रशस्यरूपान्वितं सौम्यं मुखं यस्य सः । रूप्यपीत्यस्य स्थाने कुत्रापि रुष्यपीति पाठो दृश्यते तदा रुष्यपि रोषेपि सति महापुरुषत्वेनालेक्ष्यकोपविकारत्वात्पौर्णमासीशशिवक्र इति यथास्थानमेवापिर्योज्यः। हरोपि शशिरूप्यवक्रश्चन्द्रकलया रूपवन्मुखः । कीदृशं धनुः । आहतं रूपमस्त्येषां रूप्या दीनारादयः । निघातिकाताडनाद्दीनारादिषु यद्रूपमुत्पद्यते तदाहतं रूपम् । बहवो रूप्या मूल्यं यस्य तत् । यथा(तथा?) गुणवत्प्रशस्यप्रत्यञ्चम् ॥ स्वामि । इत्यत्र "स्वामिन्नीशे" [९] इति मिन् दीर्घश्वास्य ॥ गोमी । इत्यत्र “गोः" [ ५० ] इति मिन् ॥ पूज्य एव मिनमिच्छन्त्येके ॥ ऊर्जस्वी । ऊर्जस्वलेषु । इत्यत्र "ऊर्जा विन०" [५१ ] इत्यादिना विन्वलावसू चान्तः॥ तमिस्राम् । अर्णव । ज्योत्स्ना। इत्येते "तमिस्रा०" [५२ ] इत्यादिना निपात्याः ॥ १ ए नुर्हेम, १ बी पि भिन्न. २ बी र्ता हारो. ३ सी रूग्यान्वि. ४ ए मुख्यं य”. ५ बी लक्षको'. ६ ए सी पियोज्यः . ७ ए नादीना. ८ ए च । स्वा. ९ सी स्वामिनीशे. १० बी मित्तं से इ. ११ बी ऊज्यों वि . १२ बी 'दि वि. १३ ए सा । अ. १४ बी त्येन्ये त. Page #502 -------------------------------------------------------------------------- ________________ ४७८ व्याश्रयमहाकाव्ये [ कुमारपालः] गुण्याम् । गुणवत् । हिम्य । हैमवती । इत्यन्त्र “गुणादिभ्यो यः" [५३] इति यो मतुश्च ॥ रूप्यवः । रूप्य । इत्यत्र “रूपात्" [५४] इत्यादिना यः ॥ कथं रूपी । ब्रीह्यादित्वाद्भविष्यति ॥ पौर्णमासी । इत्यत्रै “पूर्णमासोण्" [५५] इत्यण् ॥ केकिरवं छन्दः ॥ आनोर्थ गौशतिकनैष्कसंहस्रिकैः स्वै भृत्यैः सनैष्कशतिकैः सहगौत्रिकैश्च । संभूर्यं सर्वधनिभिश्च रुषान्धको नु तं देवमैकगविकं पिदधेनवृष्टया ॥ ८८॥ ८८. अथान्नो रुषा कृत्वान्धको नु कुत्सितोन्ध इवात्यन्तं कोपाविष्टः सन्नित्यर्थः। तं चौलुक्यमस्त्रवृष्टया बाणवर्षणेन पिदधे । किं कृत्वा । स्वैर्भूत्यैः सह संभूय मिलित्वा । किंभूतैः । गो(गौ)शतिकनैष्कसहस्रिकैः कैश्चिद्गोशतयुक्तैः कैश्चिच्च निष्कसहस्रयुक्तैः । निष्कोष्टोत्तरं शतं स्वर्णस्य पलं वा तथा निष्कशतमस्त्येषां सह तैर्य(2) तैः सनैष्कशतिकैस्तथा गोत्रा गोसमूहोस्त्येषां सह तैयें तैः सहगौत्रिकैश्च गोशतादिमद्भिर्देशपालैर्निष्कसहस्रादिप्रभूतजीविकैर्महायोधैश्चेत्यर्थः । तथा सर्वधनमस्त्येषां तैः सर्वधनिभिश्च चतुरङ्गबलोपेतनृपैश्चेत्यर्थः । यथान्धको दैत्यः स्वैभृत्यैः सह संभूयैकगव एंकवृषोस्यास्यैकगविकं देवं रुद्रमस्त्रवृष्टया पिदधे। १ बी °थ गोश. २ ए °सहिनि. ३ बी सी हगोत्रि. ४ ए य संबंध. १ ए त् । है'. २ बी वत्य'. ३ बी रूप । इ. ४ ए °त्र पौर्ण'. ५ ए बी °न्दः । अन्नो'. ६ ए °विष्टा सौ. ७ ए त्यर्थ चौ. ८ए कैः कश्चि'. ९ ए °र्णस्याप. १० बी कत'. ११ सी सहितै'. १२ सी सहितै. १३ बी 'तैर्य तैः. १४ बी सी हगोत्रि. १५ सी त्रिभिश्च. १६ ए द्भिदेश'. सी द्भिर्दश. १७ सी यद्वान्ध. १८ ए स्वैभृत्यैः. १९ ए एषवृ. सी एषो. २० सीस्यास्त्येक. २१ सीधे । गोश. Page #503 -------------------------------------------------------------------------- ________________ [ है ० ७.२.६०,] अष्टादशः सर्गः। ४७९ गौशतिक । इत्यत्र "गोपूर्वाद्" [५६] इत्यादिनेकण् ॥ केचित्तु गवादेरनकारान्तादपीच्छन्ति । गौत्रिकैः ।। नैष्कशतिकैः । नैष्कसहस्रिकैः । अत्र “निष्कादे:०"[ ५७ ] इत्यादिनेकण् ॥ ऐकगविकम् । अत्रै “एकादेः०" [५८ ] इत्यादिनेकण् ॥ सर्वधनिभिः । अत्र “सर्वादेरिन्” [ ५९ ] इतीन् ॥ वसन्ततिलका ॥ तां भैमिश्वास्यदत्रवृष्टिं शृङ्गयश्व इवोर्गप्यभान चान्नः । सुकटकवलयी यथा हि कुष्ठी पोटा वा स्तनकेशवत्यपीह ॥८९॥ ८९. भैमिश्च तामान्नीयामस्त्रवृष्टिमास्यच्चिक्षेप । ततश्चान्न ऊर्गपि बलिष्ठोपि निस्तेजस्कत्वेन नाभात् । यथेह जगति शृङ्गी शृङ्गान्वितोश्व ऊर्गपि निकृष्टतमलक्षणत्वान्न भाति । यथा वा कुष्ठी न भाति । कीदृक् । वलयः प्रकोष्ठाभरणभेदेः पादाभरणविशेषश्च पादकटकः । तथा च हंसकः पादकटक इत्यमरकोशे । ततः पादकटकैकदेशोपि कटक इति द्वन्द्वविरोधाभावे शोभनौ कटकवलयावस्य स्तः सुकटकवलय्यपि । यथा वा स्तनकेशवत्यपि पोटा नुलक्षणा स्त्री दंष्ट्रिकादिपुंश्चिह्नन विरूपत्वान्न भाति ॥ द्वन्द्व । सुकटवलयी॥ रुक् । कुष्टी ॥ निन्छ। शृङ्गवश्व । अत्र "प्राणिस्थाद्" [६०] इत्यादिनेन् ॥ अस्वाङ्गादिति किम् । स्तनकेशवती ॥ औपच्छन्दसकम् ॥ अथेषुवर्ष विदधे च भैमिरान्नस्य भृत्या लुलु (ठु)श्च भूमौ । वातक्यतीसारकिणः पिशाचकिनो यथा पञ्चमिनश्च बालाः ९० १० १ ए शृङ्गाश्व. २बी लुवश्च. १ए पूर्वद्. २ ए सी °न्ति । गोत्रि. ३ बी हश्रिकैः. ४ बीत्र इका". ५ ए मसुवृष्टिगासाच्चि. ६ ए °छो नि?. ७ सी जस्त्वेन पा. ८ ए भेदा:पा ९ बी दः पादाभरणभेदः पा. १० सी क इ. ११ ए भनो क. १२ बी क्षणे स्त्री. १३ बी वलीय । रु. १४ ए शृङ्गाश्व. सी शृङ्गश्व. १५ बी अश्वाङ्गा'. Page #504 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये [ कुमारपाल: ] ९०. स्पष्टः । किं तु पिशाचकिनो ग्रहिलाः । पञ्चमो मासः संवत्सरो वास्त्येषां पञ्चमिनो बालाः । वातक्यादयो यथा भूमौ लुठन्ति ।। चातक्यतीसारकिणः । पिशाचकिनः । अत्र ' वात० " [ ६१ ] इत्यादिनेन् I कश्चान्तः ॥ पञ्चमिनो बालाः । अत्र" पूरणाद्वयसि " [ ६२ ] इतीनेव ॥ उपजातिः ॥ दुःखिनोपि सुखिनो नु मूर्छया मालिनो निपतितानहन सः । ब्रह्मवर्णिन इव द्विषोपि तान् क्षत्रधर्मियतिशील्येयं यतः ॥ ९१ ॥ ४८० ९१. स चौलुक्यस्तीनान्नभटान्द्विषोपि रणाङ्गणे निपतितान्सतो ब्रह्मवर्णिन इव ब्राह्मणजातिमतो ब्राह्मणानिव नाहन् । कीदृशान् । प्रभूतप्रहारैर्दुःखिनोपि मूर्छया प्रहारकष्टोत्थमोहेन कृत्वा दुःखस्यासंवेदकत्वात्सुखिनो नु । तथा मालिनो रणे पातेन विसंस्थुलम्लानत्रक्त्वान्निन्द्यमालान्वितान् । अर्हनने हेतुमाह । यतोयं भैमिः क्षत्रधर्मः क्षत्रियाचारः पतितेष्वप्रहारादिरस्यास्ति क्षत्रधर्मी स चासौ यतिशीलं मुन्याचारः कृपादिधर्मोस्यास्ति यतिशीली च सः ॥ I सुखिनः । दुःखिनः । अत्र "सुखादेः " [ ६३ ] इतीन् ॥ मालिनः । अत्र “मालायाः क्षेपे" [ ६४ ] इतीन् ॥ १२ क्षेत्रधर्मियतिशीली । ब्रह्मवर्णिनः । अंत्रे “धर्म ०" [ ६५ ] इत्यादिनेन् ॥ रथो द्धता ॥ १ ए ल्ययन्त:. २ बी 'मौ लुंठ . ३ ए बी 'सती'. ४ ए 'स्तान्नान्न'. १ बी 'वास्तेषां . ५ ए पूरै ६ ए मन हे. ९ सी 'चार'. 'तिशिली, १३ सी ब्रह्म इ. थ मो. ७ एलिनं र. १० च सा । सु ८ए 'हन है. बी 'ह११ बी क्षत्रिध. १२ ए Page #505 -------------------------------------------------------------------------- ________________ [ है० ७.२.७१.] अष्टादशः सर्गः। ४८१ स बाहुबल्यूरुबली सवर्मी स्वान्यामिनीपङ्कजिनीवदान्नः । म्लानान्विदित्वा करिणं नुनोद रुषाब्जिनीपुष्पदलारुणाक्षः ९२ ९२. स्पष्टः । किं तु सवर्मी वर्मास्यास्ति वयेवं नाम राजा तेनान्वितः । अब्जिनीपुष्पं रक्तोत्पलम् ।। उपजातिः ॥ मदाम्भसा पुष्करिणी नु तन्वत्यत्रानहस्तिन्यथ दन्तिनं स्वम् । नुनोद सद्दानतरङ्गिणीकं वर्णीव रामस्तरसा चुलुक्यः ॥ ९३ ॥ ९३. स्पष्टः । किं तु पुष्करिणी नु वापीमिव तन्वति मदोन्मत्त इत्यर्थः । आन्नहस्तिनि विषये सहानतरङ्गिणीकं विद्यमानमदनदीकं खं हस्तिनं नुनोद । यतस्तरसा बलेन कृत्वा वर्णो ब्रह्मचर्यमस्यास्ति वर्णी । राम इव परशुरामतुल्यः ॥ बाहुबली । उरुबली । इत्यत्र "बाहु." [ ६६ ] इत्यादिनेन् ॥ मन्नन्त । वर्मी।मान्त । यामिनी ॥ अब्जादि । अब्जिनी । पङ्कजिनी । इत्यत्र "मन्म०" [६७ ] इत्यादिनेन् ॥ हस्तिनि । दन्तिनम् । करिणम् । अत्र "हस्त." [६८] इत्यादिनेन् ॥ वर्णी । इत्यत्र “वर्णातू०' [६९ ] इत्यादिनन् । पुष्करिणीम् । तरङ्गिणी । इत्यत्र “पुष्करादेशे" [ ७० ] इति-इन् । वैमुक्तमैत्रावरुणीययज्ञायज्ञीयदैवासुरगर्दभाण्डान् । भयाविजास्तहि सगर्दभाण्डीयेषेत्वकं घोषदकं जगुर्न ॥९४ ॥ ९४. तर्हि तस्मिन् रणकाले भयाहिजा न जगुर्न पेठुः । कान् । विमुक्तशब्दोत्राध्यायेनुवाके वास्ति वैमुक्तस्तथा मैत्रावरुणशब्दोत्रास्ति १ ए रिणा नु. २ ए पाड्जिनी. १ए जाति । मन्दाभसा. २ सीन्मत्ते यई'. ३ ए नि नु. ४ ए यस्त. ५ ए °ब्जाति । अं. सी ब्जानि । अं. ६ सीणी । त. ७ ए वास्ति. Page #506 -------------------------------------------------------------------------- ________________ ४८२ ब्याश्रयमहाकाव्ये [कुमारपालः मैत्रावरुणीयं सूक्तमेवमग्रेपि वाक्ये । यज्ञायज्ञीयं साम । दैवासुरो गर्दभाण्डश्चाध्यायोनुवाको वा द्वन्द्वे तांस्तथा गर्दभाण्डीयेषेत्वकाभ्यामध्यायाभ्यामनुवाकाभ्यों वा सहितं घोषच्छब्दोत्रास्ति घोषद्कमध्यायमनुवाकं वा ॥ मैत्रावरुणीय । यज्ञायज्ञीय । इत्यत्र "सूक्त." [ ७१ ] इत्यादिनेयः ॥ . गर्दभाण्डान् । गर्दभाण्डीय । इत्यत्र "लुब्वा०" [७२] इत्यादिनेयस्य लुब्वा ॥ वैमुक्त । दैवासुर । इत्यत्र “विमुक्तादेरण" [ ७३ ] इत्यण् ॥ घोषदकम् । इषेत्वकम् । अत्र "घोषदादेरकः" [७४ ] इत्यकः ॥ सुस्थूलकैः प्रहरतोर्दशनैः प्रवीर जातीययोस्तदिभयोरुदगुः स्फुलिङ्गाः । भ्रष्टुं क्षमा यवककृष्णकजीर्णकादि ___ गोमूत्रकं दिव इवानणुकं दिशन्तः ॥ ९५ ॥ ९५. तदिभयो#म्यान्नगजयोः स्फुलिङ्गा दन्तसंघट्टोत्था अग्निकणा उदगुरुच्छलिताः । यतः स्थूलः प्रकार एषां स्थूलकाः सुष्टु स्थूलकाः सुस्थूलकास्तैरतिस्थूलैर्दशनैः प्रहरतोः । एतदपि कुत इत्याह । यतः प्रवीरः प्रकारो ययोस्तयोः प्रवीरजातीययोः प्रकृष्टशूरयोः । किंभूताः । यवप्रकारा यवका व्रीहयः कृष्णप्रकाराः कृष्णकास्तिला जीर्णप्रकारा जीर्णकाः शालयो द्वन्द्वे तदादि वस्तु भ्रष्टुं दग्धुं क्षमास्तथारक्तप्रभूतातिसान्द्रत्वादिवो व्योम्नो गोमूत्रकमिव गोमूत्रप्रकारं गोमूत्रवर्णमाच्छा १ए मूत्रिकं. १ सी ग्रे वा. २ बी सुरौ ग'. ३ बी ध्यायानु. ४ ए वाक्याभ्यां. ५ बी भ्यां स. ६ बी सी पशब्दो'. ७ बी दकं । इषे.सी दकं वाध्या'. ८ एक्त । देवा. ९सी क । अ. १० बी सी स्थूलप्र. ११ बी दर्शनैः. १२ ए वीरजा. १३ बी टसूर. १४ सी स्तमार'. Page #507 -------------------------------------------------------------------------- ________________ [ है. ७.२.८०.] अष्टादशः सर्गः। ४८३ दनमिव दिशन्तो ददतः । किंभूतम् । अणुः प्रकारोस्याणुकं न तथा महाप्रमाणम् ॥ वसन्ततिलका ॥ अवदातिकां पीत इवान्नकः सुरां सुरकाहिरक्ताक्ष इषून्रुषामुचत् । नगरी नु गौष्ठीन इ थुलुक्यपो प्यचिरादिहाविष्टचरीय॑वीविशत् ॥ ९६ ॥ ९६. आन्नक इपूनमुचदक्षिपत् । कीडक्सन् । रुषा हेतुना सुरकः सुरावर्णो योहिस्तद्वद्रक्ताक्षोत एव ज्ञायतेवदातिकामवदातप्रकारां प्रसन्नां सुरां मद्यं पीत इव । तथा चुलुक्यपोपीहान्नेविष्टचरी: पूर्वमप्रविष्टा इपूरचिरान्यवीविशत्समस्थापयत् । यथा भूतपूर्वो गोष्ठो गोस्थानं गोष्ठीनस्तत्र पवित्रभूमित्वेन कश्चित्पुरी निवेशयति । गोखुरक्षुण्णे हि प्रदेशे पुरादि निवेश्य मिति वास्तु । प्रवीरजातीययोः । अत्र "प्रकारे जातीयर" [ ७५ ] इति जातीयर ॥ अनणुकम् । सुस्थूलकैः । अत्र "कोण्वादेः' [ ७६ ] इति कः ॥ जीर्णक । गोमूत्रकम् । अवदातिकाम् । सुरक । यवक । कृष्णक । इत्यत्र "जीर्ण०" [७७ ] इत्यादिना कः ॥ अविष्टचरीः । अत्र "भूत." [ ७८ ] इत्यादिना प्चरद ॥ गोष्ठीने । अत्र “गोष्ठादीनज्'' [ ७९ ] इतीनञ् ॥ सुदन्तम् ॥ चौलुक्यरूप्या भृशमानतोमवंश्चौलुक्यतश्चान्नचराः पदातयः । तौ तेभितो वा परितश्च युच्छ्रमप्रवाहिकातो व्यधुरादितस्ततः॥९७॥ १ ए बी नु गोष्ठी . २ बी दिहवि. ३ बी वं चौलु. १ए लुक्योपी . २ ए स्थानां गो'. ३ बी क्षुन्ने हि. ४ थी बास्तुः । प्र. ५ सी म् । सस्थू. ६ एर्णकः । गो. ७ ए °ना स्वर. ८ ए 'दन्ता । चौ. Page #508 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कुमारपालः] ९७. चौलुक्यरूप्याश्चौलुक्यस्य भूतपूर्वाः पदातयश्चाहडादयो भृशमान्नत आन्नस्य पक्षेभवन् । तथान्नचरा आन्नस्य भूतपूर्वाश्च पदातयो गोविन्दराजादयश्चौलुक्यतश्चौलुक्यपक्षेभवन् । ततस्तस्मिन्पक्षद्वयभवने सति ते चौलुक्यरूप्या आन्नचराश्चादितोग्रे भूत्वा तौ भैम्यान्नावमितो वा । वात्र समुच्चये । परितच तयोरने पार्श्वयोः सर्वतश्च भूत्वेत्यर्थः । व्यधुः । किं युच्छ्रमप्रवाहिकातो युच्छ्रम एव भैम्यान्नयोर्युद्धश्रान्तिरेव दुःखकत्वात्प्रवाहिका रोगभेदस्तस्य प्रतीकारं स्वयं युद्धकरणेन तौ युद्धश्रान्तौ विश्रमयामासुरित्यर्थः ॥ चौलुक्यरूप्याः । आन्नचराः । अन्न “षष्ट्याः०" [८० ] इत्यादिना रूप्यप्चरटौ॥ चौलुक्यरूप्या आन्नतोभवन् । चौलुक्यतश्चान्नचराः । अत्र "व्याश्रये तसुः" [८१] इति तसुः ॥ प्रवाहिकातो व्यधुः । अत्र "रोगात्०" [ ८२ ] इत्यादिना तसुः ॥ परितः । अभितः । अत्र "परि०" [ ८३ ] इत्यादिना तसुः ॥ आदितः । ततः। अत्रे 'आद्यादिभ्यः" [ ८४ ] इति तसुः ॥ इन्द्रवंशोवंशस्थयोरुपजातिः ॥ ते वृत्ततोप्यव्यथिताः प्रेहीणाः क्षिप्ताश्च पापाः प्रहतेः प्रहारम् । भिथोसुतोमन्प्रति दायिनो द्राग्न नात्यगृह्यन्त तदा यशस्तः।।९८॥ १ ए प्रही:णाक्षप्ता. २ सी पापैः प्र. ३ ए हृते प्र. ४ सी थोसतो. ५ बी स्तः । त्तौ चौ. - १ ए क्यस्य भू. सी क्यस्य स्वरू'. २ ए °स्य पू. ३ बी विदरा'. ४ ए °श्चौलक्य. ५ ए प्या अन्न. ६ एश्च यो'. ७ ए सी षष्ठयादि. ८ ए प्यचर. सी प्यर'. ९ एत्र याश्र. १० ए गादिना. बी गादि इ. ११ ए°त्र या. १२ ए °वंश. Page #509 -------------------------------------------------------------------------- ________________ [ है० ७.२ ८८.] अष्टादशः सर्गः। ४८५ * ९८. ते चौलुक्यरूप्या आन्नचराश्च राणकास्तदा युद्धकाले द्राग्यशस्तः पराक्रमोत्थयशसा कृत्वा न नात्यगृह्यन्त किं त्वन्यानतिक्रम्य यशसा गृहीता अतियशस्विनः संभाविता इत्यर्थः । यद्वा । अतिशयेन यशसा गृहीता इत्यर्थः । यतो मिथः प्रहृतेः प्रति प्रहारं दायिनः । तथासुतः प्रत्यसून्दायिनः । आधयेत्र णिन् । प्रहृतेरसुत इत्यत्र “यतः प्रतिनिधि०" [ २. २. ७२ ] इत्यादिना पञ्चमी । विपक्षाणां प्रहृतिं प्राणांश्च गृहीत्वा स्वस्य प्रहारं प्राणांश्च ऋणमिव दतः। प्राणनिरपेक्षं युध्यमाना इत्यर्थः । किंभूताः। वृत्ततः शौर्यवृत्त्यादिना चरित्रेण कृत्वाव्यथिता अप्यचलिता अप्यभीता अपि वा यावती स्वस्वामिनं परिहत्य रिपुपक्षे स्थितास्तावता वृत्ततः स्वस्वामिनि चुक्पदातितारूपेण निकृष्टाँचारेण कृत्वा प्रहीणाः सदाचाराद्भष्टास्तथा वृत्ततः पापाश्च पापिष्ठाश्चात एव वृत्ततः क्षिप्ता निन्दिताः ।। वृत्ततः क्षिप्ताः । यशस्तो न नात्यगृह्यन्त । वृत्ततोव्यथिताः । अत्र "क्षेप." [ ८५ ] इत्यादिना तसुः ॥ वृत्ततः पापाः । वृत्ततः प्रहीणाः । अत्र "पाप०" [८६] इत्यादिना तसुः ।। प्रहारं प्रहृतेः प्रति दायिनः । असूनसुतः प्रति दायिनः । अन्न "प्रतिना." [ ८७ ] इत्यादिना वा तसुः ॥ उपजातिः ॥ मानाद्रिमूर्नोनवरोहिणौ नृपौ वीर्यादहीनौ प्रसभं प्रजहतुः । निर्यन्न तूणान्न च चापतः शरोलक्ष्यापतन्नेव कुतोपि सर्वतः॥९९॥ १ सी रोहणौ. २ ए तः शिरों'. १ बी शश्विनः. २ ए °तिय. ३ सी यथा मि'. ४ सी ते प्र. ५ बी °ण्येन्य णि'. ६ ए °मी । प्र०. ७ ए त्वा स्तस्य. सी त्वा तस्य. ८ सी त्तयः शौ'. ९ए अच'. १० ए अथाभी . ११ ता स्वं स्वा. १२ ए वृत्तेन स्व॰सी वृत्तयः स्व. १३ एटा प्र. १४ बी यन्ते । वृ'. Page #510 -------------------------------------------------------------------------- ________________ ४८६ [कुमारपालः ] - € ९९. स्पेष्टम् । किं तु सर्वस्मात्कुतोप्यस्माद्देशादयमायातीति विवेक्तुमशैक्य प्रदेशादापतन्नेवागच्छन्नेव तयोः शरोलक्षि । अतिलघुहस्तत्वात् ॥ इन्द्रवंशा || स्थानाधिकाभ्यां बहुतोथ विश्वतो द्वाभ्याममृभ्यां चकितोन्तकोपि सः । कालाहोरोज्झदितः कुतोपि ता मतो नैं मत्कोपि बलीत्यहंकृतिम् ॥ १०० ॥ व्याश्रयमहाकाव्ये ९ १२ १००. स सर्वजगवासकत्वेन प्रसिद्धोन्तकोपि । अपिः संभावने । संभावयेहं यमोपीतः प्रत्यक्षेणानुपलभ्यमानादथ वानुभूयमानादत एव कुतोप्यनिर्देश्यांद्व होर्विस्तीर्णात्काला दौज्झदत्यजत् । काम् । अतस्मान्मत्सकाशान्न कोपि बली बलिष्ठ इत्येवंविधां तां सर्वत्र प्रसिद्धामहं कृतिम् । यतो द्वाभ्याममूभ्यां भैम्यान्नाभ्यां सकाशाच्चकितो भीतः । यतो बहुतो बहुभ्यः सकाशादथाथ वा विश्वतः सर्वस्मादपि सकाशात्स्थाना बलेन कृत्वाधिकाभ्याम् || । तूणान्निर्यन् । चापतो निर्यन् । इत्यत्र " अहीय० " [ ८८ ] इत्यादिना वा तसुः ॥ अहीरुह इति किम् । वीर्यादहीनौ । मूर्ध्नोनवरोहिणौ ॥ १ सी रोहणौ. ४ सी न हि कोपि. २ ए 'तः शिरों. ३ ए 'रौद्यदि बी 'रौज्झिदि". ५ बी कृतिः । स. ४ ए १ सी स्पष्टः । किं. २ ए बी 'मापती. ३ बी शक्यात्प्रदे. 'पन्ने', ५ बी नेव. ६ सीक्षित '. ७ सी पि. ए द्धोतको ८ ए बी अपि सं. ९ सी 'शाद' १० बी 'श्यानातीतस्यापि कर्णार्जुनयुद्धस्य सुराणां वर्तमानत्वेन प्रसिद्धमात्मयोधं स्वभटं (१०३ श्रोको द्रष्टव्यः). ११ सी स्मात्स ं. १२ एप बलि'. १३ एत्र सि.. Page #511 -------------------------------------------------------------------------- ________________ [ है० ७.२.९१.] अष्टादशः सर्गः। ४८७ किम् । कुतः॥ सर्वादि । सर्वतः। विश्वतः॥ बहुँ। बहुतः। अत्र "किमयादि." [ ८९ ] इत्यादिना पित्तस् ॥ ब्यादिवर्जनं किम् । द्वाभ्याम् । मत् ॥ बहोर्दैपुल्यप्रतिषेधः किम् । बहोः कालात् ॥ इतः । अतः । कुतः । एते “इतोतः कुतः" [ ९० ] इति निपात्याः ॥ इन्द्र. वंशावंशस्थयोरुपजातिः ॥ स भवान्बली कोस्त्वभि तं भवन्तं भवितालमसै भवतेपि कोत्र। न ऋते भटोमाद्भवतोप्यनेन भवतेति कोस्तौन ततोभवन्तौ१०१ १०१. ततोभवन्तौ पूज्यौ भैम्यान्नौ को नास्तौत् । कथमित्याह । हे भैमे स प्रसिद्धो भवान् बल्यतश्च तं प्रसिद्धं भवेन्तमभिलक्ष्यीकृत्य को बल्यस्तु न कोपीत्यर्थः। अत एवास्माद् भवतस्त्वत्त ऋते विना न भटस्त्वमेव वीर इत्यर्थ इति । तथा हे आन्नास्मै प्रत्यक्षाय भवतेपि तुभ्यमप्यलं समर्थोत्र जगति को भवितास्ति भविष्यति वा न कोपीत्यर्थः । अत एवानेन भवतापि सह को भटो न कोपीत्यर्थ इति च ॥ केकिरवम् ॥ आयुध्यते किमु ततोभवतो विवस्वतः पुत्रेण पार्थ उ ततोभवता ततोभवान् । विष्णोतेपि हि ततोभवतः सुरा इति शश्लाघिरे किल ततोभवतेथ भैमये ॥ १०२ ॥ १०२. अथ किलेति सत्ये । सुरास्ततोभवते पूज्याय भैमये शश्लाघिरेवर्णयन् । कथमित्याह । उ हे भैमे ततोभवान्पूज्यः पार्थोर्जुनस्ततोभवतः पूज्यस्य विवस्वतो रवेस्ततोभवता पूज्येन पुत्रेण १ एस्तौस्त्वत्त ऋते. २ सीवतेथ. १ ए किमु । कु. २ सी हुतः. ३ सी दिव. ४ सी वन्तिम'. ५ सी त्यकौ ब. ६ सीवान्नेन. Page #512 -------------------------------------------------------------------------- ________________ ४८८ व्याश्रयमहाकाव्ये [कुमारपालः] 3 कर्णेन सहे हि स्फुटं किमु आयुध्यते नैवेत्यर्थः । कथं ततोभवतः पूज्याद्विष्णोऋतेपि विष्णुं सहायं विनापीत्यर्थः । एतेन त्वमसहाय एव कर्णतुल्येनान्नेन सहायुध्यमानोर्जुनादप्यतिबलिष्ठ इति व्यञ्जितं स्यादिति । प्रत्यक्षस्य भैम्यान्नयुद्धस्य दर्शनेनातीतस्यापि कर्णार्जुनयुद्धस्य सुराणां वर्तमानत्वेनावभासनादायुध्यत इत्यत्र वर्तमाना । मृदङ्गच्छन्दः ॥ आनं स दीर्घायुरहंस्ततो देवानां प्रियं भैमिरयः शरेण । पपात सोथानवलम्ब्य तं देवानांप्रियं घातरुजात्मयोधम् ॥ १०३ ॥ १०३. स प्रसिद्धो दीर्घायुचिरजीवी भैभिस्ततो देवानां प्रियं पूज्यमान्नमयः शरेण लोहबाणेनाहन् । अथ स आन्नो घातरुजा प्रहारपीडया हेतुना पपात भूमौ । किं कृत्वा । तं स्यारोहश्रेष्ठत्वेन प्रसि मात्मयोधं स्वभढं गजाग्रभागारूढं चाहडमनवलम्व्यानवष्टभ्य यतो देवानांप्रियं मूर्खमवलम्बदानेसमर्थमित्यर्थः ॥ उपजातिः ॥ ९ 9 लुक्योस्त्वयमायुष्मानित्युपेक्षमाणः । न ततो दीर्घायु इतआयुष्मान् केवलं तदीयां जग्राहेभघटां तुरङ्गमांश्च ॥ १०४ ॥ १० १०४. स्पष्टम् । किं तु ततोदीर्घायुः पूज्यः । अयमान्न आयुष्मानस्त्विति जीवतादित्युपेक्षमाणः । इतआयुष्मान्पूज्यः ॥ औपच्छदसकापरान्तिका ॥ स्वस्त्यस्तु तत्रभवतेत्रभवाञ्जयत्वित्याशंसिनात्रभवता दिविषज्जनेन । १ सीपेक्ष्यमा'. २ एणः । अत. ३ सी युष्मन्न hd . · १ सी ह स्फु° २ ए 'ष्णो ते. ३ सी दित्यप्र'. ५ सी युरस्त ६ ए हस्त्यरो. ७ बी प्रियमू. ८ ए र्थः ॥ न. १० सी पेक्ष्यमा . ११ एणः । अत. ४ ए 'नत्वभा. इत्य. ९ सी Page #513 -------------------------------------------------------------------------- ________________ [है० ७.२.९१.] सर्गः #: 1 3 शक्रस्य तत्रभवतस्तनये नु भैमौ न्यक्षेपि तत्रभवति प्रसवोत्करोथ ॥ १०५ ॥ ५. अष्टादशः १०५. स्पष्टम् । किं तु तत्रभवते पूज्याय । एवमग्रेपि । यथा कर्णस्य विजये शक्रस्य तनयेर्जुने दिविषज्जनेन पुष्पौधो न्यक्षेपि ॥ वसन्ततिलका || इन्दो भवतोत्र भवन्तमीशं स्थित्यानुकुर्वति ततोभवतीह भैमौ । द्राक्त्रभोः क नु गमिष्यसि कं ततोभो यामीति वादिन इतो रिपवोथ नेशुः ॥ १०६ ॥ 1 1 १०६. अथ रिपवो द्रागितो भैमेशुः । किंभूताः । इति वा • दिनः । तदेवाह । नुः प्रश्ने । हे तत्रभोः पूज्य शरणार्थं के कं देश नृपं वा गमिष्यसीति । तथा हे ततो भोः पूज्याहं कं नृपं देशं वा यामीति । क्व सति । ततोभवति पूज्य इह भैमौ । किंभूते । अत्रभवतः पूज्यादिन्दोः शिरः शेखराच्चन्द्रादृते चन्द्रकलारहितमित्यर्थः । अत्रभवन्तमीशं शंभुं स्थित्या जित्वा रणाङ्गणे समपादाख्येन स्थानविशेषेण कृत्वानुकुर्वति । शंभुर्हि समपादस्थानेन तिष्ठति । अत एव स्थाणुरिति नामास्य ॥ १५ ततोभवान् । ततोभवन्तौ । ततोभवंता । ततोभवते । ततोभर्वत ऋते । ततोभवतः पुत्रेण । इतआयुष्मान् । ततोदीर्घायुः । ततो देवानां प्रियम् । अत्र " भवतु ० " [ ९१ ] इत्यादिना तस्वा ॥ २ बी इन्द्रो रुते. १ बी °ये न भैमो न्य सी ये न भै. ४ए त भोः ५ ए न अतो. १ सी ह । प्र. २ एकं कः दे'. सी: । तत्र ६ बी स्थित्वा जि. ६२ ४८९ ३ ए 'मिष्यासी'. ७: पु. ३ ए ह भीमौ. ४ एतोभीति. ८सी व पु. Page #514 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः ] अत्रभवान् । अत्रभवन्तम् । अत्रभवता । तत्रभवते । अत्रभवैत ऋते । तत्रभवतस्तनये । तन्नभवति । इत्यत्र " त्रप्व" [ ९२ ] इति त्रप् ॥ एवमायुष्मदादिभिरप्युदाहार्यम् । सूत्रद्वयस्यापि विकल्पपक्षे । स भवान् । तं भवन्तम् । अनेन भवता । अस्मै भवते । अस्माद्भवतः । अयमायुष्मान् । स दीर्घायुः । तं देवानां - प्रियम् ॥ “त्रप्च” [ ९२ ] इति योगविभागश्चकारेण पुनस्तस्त्रिधानार्थः । तेन सप्तम्यन्तादपि तस् स्यात् । ततोभवति । तत्रभवति । अन्यथा हि ततः "सप्तम्या:" [ ९४ ] इति परत्वावेव स्यात् ॥ केचिच्च भवच्छन्दस्यामन्त्रणे सौ भो आदेशं कुर्वन्ति । तन्मते ततोभोः । तत्रभोः । इत्यत्रापि स्यात् ॥ कश्चिन्तु भवदाद्ययोगेपि नप्तसाविच्छति । व गमिष्यसि । कं यामि ॥ ε 1 ४९० इति श्रीजिनेश्वरसूरिशिष्यलेशाभय तिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्यायवृत्तावष्टादशः सर्गः ॥ ४ १ ए भवता. २ एता । अ युष्मादि ५ए म्यान्ता आ. सी सौभा आ. ८ सी ध्यति । कं. 'यां सिद्धहे. ११ ए श्रीहे . ३ ए वते । अत्र ६ बी सी 'चित्तु भ बी व ऋ, ७ए सौ भे ९बी 'सि । किं या. १० बी Page #515 -------------------------------------------------------------------------- ________________ ख्यातो बहुत्र सर्वत्रेव भैमिरैंथावसत् । ५ रणेत्रं पतितान्कुत्राप्यरीन्स्वान्का यशोधयत् ॥ १ ॥ १. अथ भैमिरिहैव रणभूनिकट एवावसत् । कीदृक्सन् । आन्नविजयेन बहुत्र बहुषु स्थानेषु सर्वत्र जगत्रयेपि ख्यातः । ततश्चात्र रणे कापि स्थानेरीन्पतितानशोधयदगवेषयत् । कापि च स्वान्स्वकीयभटान्पतितानशोधयद्रणभूमिमशोधयदित्यर्थः ॥ क्व । कुन । अत्र । इह । इत्येते “क० " [ ९३ ] इत्यादिना निपात्याः ॥ सर्वत्र । बहुत्र । इत्यत्र "सप्तम्या:" [ ९४ ] इति त्रप् ॥ नैकद नान्यदोत्सेको न कदाचिन्न सर्वदा । हीः प्रत्युत तदाँ तस्य यदासीञ्जयकीर्तनम् ॥ २ ॥ याश्रयमहाकाव्ये एकोनविंशः सर्गः । E २. यदा तस्यै भैमेजय कीर्तनमासीत्तदा प्रत्युतेति विपरीत फलो - पदर्शने । तस्य ह्रीर्लज्जासीत् । यस्मान्महापुरुषत्वात्तस्यैकदोत्से कहेतावेकस्मिन्विवक्षिते शत्रुविजयरूपाभ्युदयकाल उत्सेक औद्धत्यं नासीत्तथान्यैदा शत्रुविजयाभ्युदयकालादन्यस्मिन्नप्यभ्युदयकाले तस्योत्सेको ४ बी प. १ बी व स. ५ सी रीन्वीक्ष्याप्य १ सी हुबहुस्था ५ सी प्रत्येति. २ एत्र है. ३ बी वाव'. ६ सी दा मान्य. ७सी दासी. २ ए मिशो. ३ ए 'हुव । इ. ४ बी 'स्य भीमे. ६ बी हीलजा. ७ ए न्यदो श ८ बी 'स्योच्छेको . Page #516 -------------------------------------------------------------------------- ________________ ४९२ व्याश्रयमहाकाव्ये [ कुमारपलः ] नासीत् । न तस्यान्यदोत्सेको भवत्किं कदाचिन्नासीत्सर्वदा वेत्याह । न कदाचिन्न सर्वदा न स्तोकेनापि सर्वस्मिन्नपि काल इत्यर्थः ॥ कदाचित् । यदा । तदा । सर्वदा । एकदा । अन्यदा । इत्यन्त्र " किंयेत् ० " [ ९५ ] इत्यादिना दा ॥ 9 आन्नदूतोभ्यगादेतर्ह्यचे चेति सदा पटुः । यत्तदानीं व्यधत्तानो न तत्सन्मन्यतेधुना ॥ ३ ॥ ३. स्पृ॒ष्टः। किं त्वेतर्ह्यस्मिन्प्रस्तावैभ्यगामिमभ्याययौ । ततः सदा पटुर्वाग्मी ( मी ? ) सन्नूचे च । यद्विग्रहादि । तदानीं कल्ये । न सन्मन्यते मया भद्रं न कृतमिति जानातीत्यर्थः ॥ ७ क्षात्रो धर्म इदानीमंस्त्यद्याद्यानां कथा ऋताः । यत्सद्यो मूर्छिते शत्रौ परेद्यवि कृपां व्यधाः ॥ ४ ॥ I ४. इदानीं कलिकालेपि क्षात्रो धर्मः पतितप्रहाराकरणादिः क्षत्रियाचारोस्ति । तथाद्यानां रामचन्द्रादीनां कथा अद्य ऋताः सत्या बभूवुः । अनेन क्षत्रियोचितयुद्धेन कृत्वा त्वया पूर्वे क्षत्रियाचारयोधनोद्य सत्यीकृता इत्यर्थः । शत्रावान्ने । परेद्यवि परस्मिन्नहनि । शिष्टं स्पष्टम् ॥ 1 सदा । अधुना । इदानीम् । तदानीम् । एतर्हि । इत्येते "सदा० " [ ९६ ] इत्यादिना निपात्यः 1: 11 सद्यः । अद्य | परेद्यवि । इत्येते "सद्योद्य" [ ९७ ] इत्यादिना निपात्याः ॥ 1 १ए तो भागातर्ह्यनेचेति, २ बी गादैह्यचेति ३ बी 'तान्ये न. ४ सी 'नीनस्तदायानां. ५ बी 'मस्तद्या'. १ ए सी नन्वस्या. २ सी र्थः ॥ य ३ सी यदेत्या ४ सी स्पष्टम् । किं. वेभ्यागा. ६ ए सचेव । य°. योधनो ५ ९ सीम् । ए. १० सी 'त्याः ॥ पू. ७ ए बी 'कृ'. ११ बी अद्यः । प. Page #517 -------------------------------------------------------------------------- ________________ [है. ७.२.१००.] एकोनविंशः सर्गः । ४९३ पूर्वेयुंरपरेधुश्चान्येधुरन्यतरेधुरु । तुभ्यं द्रुह्यन्ति ये दादुत्तरेयुः पतन्ति ते ॥५॥ ५. स्पष्टः । किं तु उ हे चौलुक्य । उत्तरेयुरप्रेतनेह्नि । नोभयेयुर्व्यधात्कर्णो नोभैयधुर्यदर्जुनः । अधरेयुर्व्यधास्तत्त्वमितरेयुः करोषि किम् ॥६॥ ६. स्पष्टः । किं तूभयेार्दिनद्वये । यदन्योन्यं युद्धम् । कर्णार्जुनौ हि दिनद्वयं मिथो युद्धाविति पुराणम् । अधरेयुरधरस्मिन्नहनि दिनस्यान्त्ये याम इत्यर्थः । तन्निरुपमविजयफलं महायुद्धम् । इतरेदुरधरस्मादह्रोन्यस्मिन्नह्नि करोषि किं विधेयस्यातिस्तोककालेपि विहितत्वाच्छेषकाले किं करिष्यसीत्यर्थः ॥ पूर्वेद्युः । अपरेछुः । अधरेवुः । उत्तरेयुः । अन्येद्युः । अन्यतरेयुः । इतरेयुः। अत्र "पूर्वापर०" [ ९८ ] इत्यादिनैद्युस् ॥ उभयद्युः । उभयेयुः । अत्र “उभयाद् धुश्च" [९९] इति धुस् एद्युस् च ॥ न परुन्न परार्यासीन्न बहुर्हि न कर्हिचित् । चौलुक्यैर्विग्रहो नः किं त्वकस्मादेष ऐषमः ॥७॥ ७. स्पष्टः । किं तु बहुर्हि बहुषु संवत्सरेषु । कर्हिचित्कस्मिन्नप्यनद्यतने काले । अकस्मादतर्कितम् । ऐषमोस्मिन्संवत्सरे ॥ अकुप्यत्सर्वथा यहि कथंचित्ते पितामहः । तीपीत्थं व्यधान्नान्नो भक्तिं तु बहुधाकरोत् ॥ ८॥ १ सी ग्रुश्चा'. २ सी न्ति । स्पष्ट उ. ३ बी भयेद्यु. ४ बी सी°ष एष. ५ ए था याहि. १ बी टः । उभं. २ बी सी स्यान्ते या'. ३ ए म् । अत'. ४ ए 'ले किं करोष्यतीत्य'. ५ ए सी दिनेछु. ६ ए °स् ॥ न. ७ सी हुषु. ८ बीतम् । एमेस्मि. सीत एष. Page #518 -------------------------------------------------------------------------- ________________ ४९४ व्याश्रयमहाकाव्ये [कुमारपालः ८. स्पष्टः । किं त्वकुप्यदान्नं प्रति । ते पितामहो जयसिंहः । इत्थमिममेतं वा विग्रहलक्षणं प्रकारं न व्यधात् । बहुधा बहुभिः प्रकारैः। ऐषमः । पैरुत् । परारि । इत्येते "ऐषमः" [१०] इत्यादिना निपात्याः ॥ कर्हि चित् । यहि । तर्हि । बहुर्हि । इत्येतेषु "अनद्यतने हि(हिः)" [१०१] इति हिः ॥ सर्वथा । इत्यत्र "प्रकारे था" [ १०२ ] इति था ॥ कथंचित् । इस्थम् । एतौ "कथमित्थम्" [ १०३ ] इति निपात्यौ ॥ बहुधा । इत्यत्र “संख्याया धा" [ १०४ ] इति धा ॥ चिकीर्षत्यान्न ऐकध्यं पूर्वस्नेहं द्विधाकृतम् । तितिक्षबँकधैकध्यमपराद्धं तदास्य तत् ॥ ९॥ ९. आनो द्विधाकृतमनेन विग्रहेणैकं सन्तं द्वौ कृतं पूर्वस्नेहमप्रेतनी प्रीतिमैकध्यमनेकं सन्तमेकमभिन्नं चिकीर्षति मैत्री चिकीर्षतीत्यर्थः । तत्तस्माद्धेतोस्तदानन्तरातीतदिनेस्यान्नस्यापराद्धं विग्रहलक्षणमैकध्यं प्रसादकरणरूंपेणैकप्रकारेण तितिक्षस्व सहस्व । किंभूतम् । एकधानेकदुर्वाक्यप्रहाराद्यपेक्षयाने सदेकविग्रहापेक्षयैकमान्नस्यैकमपराद्धं प्रसद्य सहस्वेत्यर्थः ॥ द्वेधा त्रेधापराद्धपि द्वैध त्रैधमिवैकधा । प्रार्थितानां सतां चेतो द्वैधं त्रैधं च नो भवेत् ॥ १० ॥ १०. द्वेधा त्रेधा द्वाभ्यां प्रकाराभ्यां त्रिभिः प्रकारैर्वापराद्धेपि द्वि१ एकध्य. २ सी राधं त'. ३ ए भवत्. १ सीतं च वि. २ बी सी रैः । एष. ३ बी परत्. ४ बीरे वा इ. ५बीनी प्रति. ६ बी रूपप्र. ७ ए बी राधं प्र. ८ सीभ्यां त्रि. ९सी राधेपि. Page #519 -------------------------------------------------------------------------- ________________ [ है ० ७.२.१०८.] एकोनविंशः सर्गः । ४९५ स्त्रिापराधे कृतेपीत्यर्थः । सतां सज्जनानां चेतो न भवेत् । कीदृशम् । द्वैधमेकं सत्तोषातोषाभ्यामुभयरूपं त्रैधं चैकं सत्तोषातोषमित्रत्वैत्रिरूपं च । कीदृशां सताम् । प्रार्थितानां मैत्र्यर्थं याचितानाम् । कथम् । एकधैकप्रकारेण सकृदित्यर्थः । किंवत् । द्वैधं त्रैधमिव । द्वाभ्यां प्रकाराभ्यामिव त्रिभिः प्रकारैरिव वा । अनेकशो याचितानामिव सकृद्याचितानामपीत्यर्थः । तस्मादान्ने प्रसन्न एव भवेति सकलश्लोकस्स भावार्थः ॥ द्वेधा त्रेधा न भाव्यान्नो द्वैधस्वैधश्व मा म भूः । सद्विस्त्रिश्चतुः पञ्चकृत्वो वागः सहेन्महान् ॥ ११ ॥ ११. आन्नो न भावी । कीदृक् । द्वेधा भक्तोभक्तश्च । तथा त्रेधा भक्तोभक्तो मिश्रश्च । अत्यन्तं भक्त एव भविष्यतीत्यर्थः । तथा त्वमपि मा स्म भूः । कीदृक् । द्वौ विभागौ प्रकारौ वास्य द्वैधः प्रसन्नोप्रसन्नश्चैवं त्रैधश्च । उत्तरार्ध स्पष्टम् ॥ द्विधाकृतम् । अत्र “विचाले च" [ १०५] इति धा॥ ऐकध्यं तितिक्षस्व एकधा प्रार्थितानाम् ॥ विचाले । ऐकध्यं चिकीर्षति एकधापराद्धम् । अत्र "वैकाळ्यमञ्" [ १०६ ] इति ध्यमन् ॥ द्वैधं त्रैधं प्रार्थितानाम् । द्वेधी त्रेधापराद्धे ॥ विचाले । द्वैधं त्रैधं मनः (चेतः) । द्वेधा । त्रेधा । इत्यत्र "द्विवे०" [ १०७ ] इत्यादिना धमजेधौ ॥ द्वैधः । त्रैधः । अत्र "तद्वति धण्" [ १०८ ] इति धण् ॥ १ बी मा स्माभूः. • १ ए पं । की. २ सीनां मत्यर्थया'. ३ ए कधेक. ४ बी चिना. ५सी र्थः । द्वैधा त्रैथा. ६ ए °था त्रैधा. ७ बी मा माभूः. ८ बी द्वौ भा'. ९ सीत । अ. १० ए धाप. ११ ए द्रविधति धणू । प. Page #520 -------------------------------------------------------------------------- ________________ ४९६ व्याश्रयमहाकाव्ये पञ्चकृत्वः । अत्र "वारे कृत्वस्" [ १०९ ] इति कृत्वस् ॥ द्वित्रिश्चतुः । इत्यत्र "द्वित्रि ० " [ ११० ] इत्यादिना सुच् ॥ सकृत् । इत्यन्न "एकात्सकृच्चास्य" [१११ ] इति सुच् सकृदित्यादेशश्च ॥ बहुधा गणधा तावद्धा वा वक्ष्याम्यहं यथा । भवेत्प्रागागतः स्नेहो युवयोः प्रागिवाधुना ॥ १२ ॥ १२. बहवः प्रभूता गणाः समुदायभूतास्तावन्तश्च कियन्तोपि विवक्षिता आसन्नी वारा अस्य वचनस्य बहुधा गणधा तावद्धा वा तथाहं वक्ष्यामि यथा युवयोः प्राक्प्राचः कालादागतश्चिरकालीन ईत्यर्थः । स्नेहः प्रागिव प्राचि काल इवाधुनापि भवेत् ॥ रमणीयं यथासीत्प्राक्सिद्धेशे प्राग्गतागते । 3 भृत्येनान्नेन देवात उपर्यपि तथास्तु ते ॥ १३ ॥ [ कुमारपाल: ] 3 १३. हे देव भैमेतोस्य वर्तमानकालस्योपर्यप्यूर्ध्वकालेपि ते तव भृत्येनान्नेन कृत्वा प्राक्प्राची दिग्देशो वावन्तयस्तथा रमणीयं त्वदाज्ञामनोज्ञमस्तु । यथा सिद्धेशे जयसिंहे सति प्राक्प्राची दिग्देशः कालो वा रमणीयं जयसिंहाज्ञया मनोज्ञमासीत् । किंभूते । प्राग्गतागते गतश्वासावागत गतागतस्तस्मिन्प्राक्प्राच्यां दिशि देशे वा मालवेषु यशोवर्मनृपजयाय गते प्राच्या दिशो देशाद्वा विजित्यागते च । आन्नेन सह तव सख्य आन्नमाश्रितोवन्तिपतिर्बल्लालोपि त्वत्किंकरो भविष्यत्यतो यथा सिद्धेशाज्ञयावन्तयः प्राग्रमणीया आसंस्तथाधुना त्वदाज्ञ ७ १० १ बी वा पक्ष्या २ ए मणीं य ३ बी देवता . १ एनां चारा. २ बी इत्यः स्त्रे'. ३ ए यं त्वादा'. ४ हाज्ञाया. ५] गतश्चासावगत आगता. ६ सी च तस्मि'. ७ सी शि दिशों वा. ८ ए बी 'शोधर्म'. ९ सी 'यादाग'. ११ सी १० बी देशद्वा वितिजि . आ. Page #521 -------------------------------------------------------------------------- ________________ [है० ७.२.११२.] एकोनविंशः सर्गः। ४९७ यापि सन्त्वित्यर्थः । क्रियाव्ययविशेषण इति वचनाद्रम्य( मणीय ? )मित्यत्र क्लीबता । एवमग्रेपि ॥ अत इत्यत्र “आधादिभ्यः" [ ७. २. ८४ ] इति षष्ठ्यर्थे तस् । " रिरिष्टात् " [२. २. ८२ ] इत्यादिना रियोगे षध्या विधानात् ॥ उपरिष्टाद्गते सिद्धेधस्तादिन्द्रस्त्वमागमः । द्वयं युवाभ्यां भोक्तव्यमान्नस्तज्ज्ञातवान्न हि ॥ १४ ॥ १४. हे भैमे त्वमुप(त्वमिन्द्र उप?)रिष्टादूर्ध्वाया दिशो देशाद्वा वर्गात्सकाशादधस्तादधरस्यां दिशि देशे वा मर्त्यलोक आगम आगतः । क सति । सिद्धे जयसिंहेधस्तान्मर्त्यलोकात्सकाशादुपरिष्टास्वर्गे गते प्राप्ते । ततश्च द्वयमुपरिष्टादधस्ताञ्च स्वर्गों मर्त्यलोकश्च युवाभ्यां भोक्तव्यमुपभोग्यम् । तत्तु स्वर्गः सिद्धेन भोक्तव्यो मर्त्यलोकश्च त्वयेत्येतदानो मर्त्यलोकोपभोगवाञ्छया त्वया सहैवं युद्धकरणेन न हि नैव ज्ञातवान् ॥ खेचराः कौतुकं द्रष्टुं ये यान्त्यायान्त्युपर्यधः । अस्तु रम्यं द्वयं तेषां युन्मैत्रीवार्तयाद्य वाम् ॥ १५ ॥ १५. ये खेचरा विद्याधराद्याः कौतुकं रणकुतूहलं द्रष्टुं यान्ति । क्क । उपर्यु/यां दिशि देशे वा स्वर्गे तथाधश्चाधरस्यां दिशि देशे वा पाताले च । तथा य आयान्ति मर्त्यलोक आगच्छन्ति । कुतः । उपर्यधश्च स्वर्गात्पातालाच्च । कौतुकं द्रष्टुं लोकत्रयेपि ये भ्राम्यन्तीत्यर्थः । तेषां खेचराणामद्यास्मिन्दिने वां युवयोर्युन्मैत्रीवार्तया रणसख्ययोर्च १ सी यावि. २ सी स् । अरिष्टा. ३ ए टादिना. ४ ए तश्चाद्वमु. ५ वी °गों मृत्युलो'. ६ ए °न हि. ७ बी वा पा. ८ सी °लाद्वा । को. ९ बी योन्मे. Page #522 -------------------------------------------------------------------------- ________________ ४९८ व्याश्रयमहाकाव्ये [कुमारपालः] त्तान्तेन कृत्वा द्वयमुपर्यधश्च रम्यमस्तु । युवयोः संबद्धां युन्मैत्रीवाता स्वर्गे पाताले च खेचराः कुर्वन्त्वित्यर्थः ॥ पुरस्तादुदयत्यंशाववस्ताच्च त्वयि प्रभो।। अर्घाञ्जलिं करोत्वानो रम्यमस्तु द्वयं च तत् ॥ १६ ॥ १६. हे प्रभो आन्नः पुरस्तात्पूर्वस्यां दिशि देशे वावस्ताच्चावरस्यां दिशि देशे वापि गूर्जरत्रायां च रविं त्वां चोद्दिश्यार्धाञ्जलिं पूजार्थमञ्जलिं करोतु । क सति । अंशौ रवौ । कीदृशे। पुरस्तात्पूर्वस्या दिशो देशात्कालाद्वा प्रभातात्सकाशादुदयत्युदयं गच्छति । तथा त्वयि च । कीदृशे । अवस्तादवरस्याः पश्चिमाया दिशो देशाद्वा गूर्जरत्रायाः सकाशादुदयति वृद्धिं गच्छति । ततश्चार्यत्वात्तहयं पुरस्तादवस्ताच्च रम्यमस्तु ॥ योधो याति पुरोवश्च येन रम्यं त्रयं च तत् । तसान्नित्योदयोन्योसि भावान्मोहात्तु नार्चितः ॥१७॥ १७. यो भास्वानधोधरस्या दिशो देशाद्वा समुद्रमध्यात्सकाशादुदयकाले पुरः पूर्वस्यां दिशि देशे वा याति । तथा यः पुरः पूर्वस्या दिशो देशाद्वा सकाशादपराह्नेवोवरस्यां पश्चिमायां दिशि देशे वा याति तथा योवश्व पश्चिमाया दिशो देशाद्वा सकाशादस्तकालेधोब्धिमध्ये याति । अस्तकाले हि रविः पश्चिमाब्धिमध्ये मज्जति प्रातश्च पूर्वाब्धिमध्यादुदेतीति रूढिः । तथा येन च भास्वता तत्रयमधः पुरोवश्व १ ए भासान्मो'. २ बी नाचितः. १बी शेव. २ ए शाकालाद्वायप्र. ३ सी द्वा समुद्र. ४ बी रस्यां दि. ५ ए ध्यासका. ६ बीवस्यां दि. ७ सी शादस्त. ८ बी व प. ९ ए यास्ति । अं. १० ए°माध्यमज. ११ सी 'धिचम'. Page #523 -------------------------------------------------------------------------- ________________ [है. ७.२.११६.] एकोनविंशः सर्गः। ४९९ प्रकाशितत्वाद्रम्यं तस्माद्भावतः सकाशादसि त्वमन्यो भिन्नो भावाब्रविः । यतो नित्योदयः । मोहात्त्वज्ञानात्पुनस्त्वमान्नेन नार्चितः ।। बहुधा । इत्यत्र "बहोर्धासन्ने" [१२] इति धा॥ एके तु । गणधा । तावद्धा । अत्रापीच्छन्ति ॥ प्राग्रमणीयम् । प्रागागते । प्राग्गते ॥ काले । प्रागागतः । प्रागिव । इत्यत्र "दिक्शब्दाद्" [ ११३ ] इत्यादिना धा ।। उपरि रम्यम् । उपरिष्टाभोक्तव्यम् । उपरि आयान्ति । उपरिष्टादागमः । उपरि यान्ति । उपरिष्टाद्गते ॥ काले । अत उपरि । अत्र "ऊर्ध्वाद्रि०" [ ११४ ] इत्यादिना रिरिष्टातावूर्वस्य चोपादेशः ॥ पुरः पुरस्तादम्यम् । पुरः सकाशाद्याति । पुरस्तात्सकाशादुदयति । पुरो याति । पुरस्तादर्घाञ्जलिम् ॥ अवः अवस्तादम्यम् । अवः सकाशाद्याति । अवस्तात्सकाशादुदयति । अवो याति । अवस्तादर्घाञ्जलिम् ॥ अधो रम्यम् । अधस्तादोक्तव्यम् । अर्धः सकाशाद्याति । अधस्तात्सकाशाद्गते । अधो याति । अधस्तादागमः । अत्र “पूर्वावर०" [ ११५ ] इत्यादिना-अस्-अस्तातौ । पूर्वावरोंधराणां च पुर-अवू-अधादेशाः॥ परस्तादवरस्ताद्यात्वायात्वान्नस्त्वदाज्ञया । दक्षिणेतोथोत्तरतस्तच्चतुष्कं वशं हि ते ॥ १८ ॥ १८. त्वदाज्ञयान्नः परस्तादवरस्तादक्षिणत उत्तरतश्च पूर्वपश्चिमाद१ बी दक्षण. २ सी णत उत्त. ३ ए तुष्कव. १ बी काशत्वा. सी काशत'. २ सी भिनवो भा'. ३ ए तो मित्याद'. ४ बी हाचज्ञा'. ५ बी नेना. ६ सी रिष्टा. ७ एति । अव. ८ बी धः शका. ९ बी अधःस्ता. १० ए सी राणा. ११ सी या पं. १२ एस्तान्दक्षि. Page #524 -------------------------------------------------------------------------- ________________ ५०० व्याश्रयमहाकाव्ये [कुमारपालः] क्षिणोत्तरासु दिक्षु देशेषु वा यातु स्वेच्छया विचरतु । तथा त्वत्सेवाद्यर्थ पूर्वपश्चिमादक्षिणोत्तराभ्यो दिग्भ्यो देशेभ्यो वा त्वत्पार्श्वमायातु । हि यस्मात्तच्चतुष्कं परस्तादवरस्ताद्दक्षिणत उत्तरतश्च ते वशं जितत्वादायत्तमस्ति । परतोवरतो यात उत्तरादक्षिणादेथ । त्वत्सैन्यस्याग्रगोस्त्वानो वश्यं यद्यपि तत्तव ॥ १९ ॥ १९. आन्नस्त्वत्सैन्यस्याग्रगोस्तु । कीदृशस्य सतः । यद्यपि तत्परतोवैरंत उत्तरदक्षिणाञ्च पूर्वपश्चिमादक्षिणोत्तरा दिशो देशा वा तव वश्यं तथापि कौतुकाद्देशश्रीदर्शनाद्यर्थ यातो विचरतः । क । परतः सकाशादवरतस्तथावरतः सकाशात्परतोथ तथोत्तरात्सकाशादक्षिणोत्तथा दक्षिणात्सकाशादुत्तरात् । चतुर्वपि दिक्षु देशेषु वेत्यर्थः ॥ यात एंतोधरात्पश्चाद्रामरूपेण यः फैणी । यत्कीयां तवयं रम्यं वेच्यान्नस्त्वां तमोजसा ॥ २० ॥ २०. यः फणी शेषाहिरधराधरस्या दिशो देशांद्वा पातालाद्रामरूपेण बलभद्रमूर्येत आगतः । क । पश्चादपरम्यां पश्चिमायां दिशि देशे वा सुराष्ट्रासु । यो मर्त्यलोकेवतीर्ण इत्यर्थः । बलभद्रो हि शेषा. वतार इति रूढिः । तथा यश्च पश्चात्सुराष्ट्राभ्यो मर्त्यलोकॉत्सकाशादि १ बी सी रादक्षि. २ बी दश्च । त्व. ३ सी एवाध'. ४ ए फणीः । य. १बी वा तत्पा. २ ए °स्ताद्द. ३ सी त्तश्च. ४ बी दायात्त. ५ सी वतर. ६ बी र उ°. ७ बी सी रादक्षि. ८ ए °श्चिमद. ९ बी शाद्वा त. १० सी रतः स. ११ ए वतर. १२ सी °णात्स. १३ ए त्तद. १४ बी शात्तथादु. १५ सी शात्पाता. १६ बी धः । तथा यत्की. १७ सी काशा. Page #525 -------------------------------------------------------------------------- ________________ (है० ७.२.११९.] एकोनविंशः सर्गः। ५०१ त्यर्थः । अधरात्पाताले यातो गतः पुनः शेषाहिरेवाभूदित्यर्थः । तथा यत्कीर्त्या तहयमधरात्पश्चाच्च पातालमर्त्यलोकावित्यर्थः । रम्यमोजसा बलेन कृत्वा तं शेषाहिं शेषतुल्यबलमित्यर्थः । त्वामान्नो वेत्ति ॥ परस्तात् अवरस्तादशम् । परस्तादवरस्तादायातु । परस्तादवरस्ताद्यातु । इत्यत्र “पर०" [११६ ] इत्यादिना स्तात् ॥ . दक्षिणत उत्तरतो वशम् । दक्षिणत उत्तरत आयातु । दक्षिणत उत्तरतो यातु । परतोवरतो वश्यम् । परतोवरतः सकाशाद्यातः । परतोवरतो यातः । अत्र "दक्षिण" [ ११७ ] इत्यादिना तस् ॥ अधरात् पश्चाद्गम्यम् । अधरात्पश्चादेतः । अधरात्पश्चाद्यातः । दक्षिणादुत्राद्वश्यम् । दक्षिणादुत्तरात्सकाशाद्यातः । दक्षिणादुत्तराद्यातः । अत्र "अधर०" [ ११८ ] इत्यादिना-आत् ॥ वसता दक्षिणा रम्यं येन तस्य मुनेः समम् । मात्रा सह गुरुं प्रैषीदानस्ते दातुमात्मजाम् ॥ २१ ॥ २१. आन्नस्ते तुभ्यमात्मजां दातुं मात्रा +पुत्रीजनन्या सह गुरुं पुरोहितं प्रेषीत् । कीदृशम् । तस्य मुनेरगॅस्त्यस्य प्रभावादिना समं तुल्यम् । येन मुनिना कृत्वा दक्षिणा दक्षिणा दिग्देशो वा रम्यं पवित्रम् । यतो दक्षिणा दक्षिणस्यां दिशि देशे वा वसता तिष्ठता ।। दक्षिणा रम्यम् । दक्षिणा वसता । इत्यत्र “वा दक्षिणात्०" [ ११९] इत्यादिना-आ वा ॥ पक्षोदाहरणानि प्राक्तनान्येव ज्ञेयानि ॥ १ बी सी गुरप्रै'. १ए 'श्चान्वपा. २ ए °णतो । उ'. ३ ए °त्तरायातः । अत्र. ४ बी गस्तस्य. ५ सी क्षिण'. ६ एम् । याद. + पञ्चाशत्तमश्लोकस्थेन पितामहीसममित्यनेन विरोधं परिहतु स्वजनन्या इत्यावश्यकमिति भाति । Page #526 -------------------------------------------------------------------------- ________________ ५०२ व्याश्रयमहाकाव्ये [कुमारपालः] यदितो दक्षिणा रम्यं स्थितैलॊकैस्ततोपि यत् । दक्षिणायागतस्तत्र गुरुरान्नस्य तिष्ठति ॥ २२ ॥ २२. इतः स्थानादक्षिणा दक्षिणस्यां दूरवर्तिन्यां दिशि देशे वा स्थितैर्लोकः कृत्वा यदक्षिणा रम्यं या दक्षिणा दूरा दिग्देशो वा रम्यस्ततोपि दक्षिणस्या दिशो देशाद्वापि परं यद्दक्षिणाहि या दूरा दक्षिणा दिग्देशो वास्ति तत्र दक्षिणाहि दक्षिणस्यां दूरायां दिशि देशे वागत आनस्य गुरुस्तिष्ठति ॥ दक्षिणा रम्यम् । दक्षिणा स्थितैः । दक्षिणाह्यस्ति । दक्षिणाह्यागतः। अत्र "आही दूरे" [ १२० ] इत्याहिप्रत्ययौ ॥ यैः ख्यातमुत्तरा जातैवर्धितैरुत्तराहिँ सत् । तानश्वान्प्राहिणोदानो दातुमुद्वाहमङ्गले ॥ २३ ॥ २३. उत्तरोत्तरस्यां दिशि देशे वा केकाणे जातेयः केकाणाश्वैः कृत्वोत्तरोत्तरा दिग्देशो वा ख्यातं तथोत्तरायुत्तरस्यां दिशि देशे वा वर्धितैर्वृद्धिं नीतैः कृत्वोत्तराहि सच्छोभनम् । उत्तरार्धं स्पष्टम् ॥ उत्तरा ख्यातम् । उत्तरा जातैः । उत्तराहि सत् । उत्तराहि वर्धितैः । अत्र "वोत्तरात्" [ १२१] इत्याही वा ॥ पक्षोदाहरणानि प्राक्तनान्येव ॥ जातैर्विन्ध्यादेः पूर्वेणोत्तरपश्चादपाक्तथा । पश्चाच्छाध्यं च यैस्तान्स प्राहिणोत्त्वत्कृते गजान् ॥२४॥ २४. स आन्नस्त्वत्कृते तान्गजान्प्राहिणोत् । भद्रजातीयत्वेन यैः - १ ए णात्याग'. २ ए तैर. ३ बी हि तत्. ४ ए त् । न. ५ बी "श्चाछाध्य. ... १ ए दक्षणाहि दक्षण'. २ ए °णाहस्ति. ३ बी सी यादिप्र. ४ ए यौ। यै ख्या'. सी यौ । खैः ख्या'. ५ ए काणे जा. ६ बी सी त्तरा. ७ ए 'शो व्याख्या. ८ प हि व. ९ एक्षोह. Page #527 -------------------------------------------------------------------------- ________________ [है० ७.२.१२५.] एकोनविंशः सर्गः । ५०३ कृत्वा श्लाघ्यम् । किम् । विन्ध्यादेविन्ध्यशैलात्पूर्वेण पूर्वादूरा दिग्देशो वा । तथोत्तरपश्चादुत्तरी च सापरा चोत्तरापरा दिग्देशो वा वायव्यकोणस्तथापागपाची दक्षिणा दिग्देशो वा तथा पश्वाच्चापरा पश्चिमा दिग्देशो वा । उपलक्षणत्वाद्विन्ध्याद्रेरष्टापि दिशो देशा वेत्यर्थः । यतः। किंभूतैः । जातैः । क । विन्ध्याद्रेः पूर्वेण । तथोत्तरपश्चात्तथापाक्तथा पश्चाच्च पूर्वेण श्लाध्यम् ॥ पूर्वेण जातैः । अत्र "अदूरे एनः" [ १२२ ] इत्येनः ॥ अपाक् श्लाघ्यम् । अपाजातैः । अत्र "लुबञ्चेः" [ १२३ ] इति धाप्रत्य यस्य लुप् ॥ पश्चात् । उत्तरपश्चात् । अत्र “पश्चः०" [ १२४ ] इत्यादिना पश्चादेशः ॥ इत्युक्त्वोत्तरपश्चार्धभूपदूते स्थितेब्रवीत् । क्ष्मापराध खपश्चाधू शुक्लीकुर्वन्सितैर्नृपः ॥ २५ ॥ २५. स्पष्टः । किं तूत्तरपश्चार्धभूपदूत उत्तरापरस्या दिशो यदर्धमुत्तरदिग्विभागस्तस्य भूप आन्नस्तस्य दूते ।क्ष्मापराधैं खपश्चार्ध पृथ्व्या व्योम्नश्वापरमन्यतममँधु खण्डमेकमित्यर्थः । नृपो भैमिः ॥ अरूकुर्वन्रजीकुर्वन्संमुखीभवतो रणे । असानप्युन्मनीकुर्वन्यूनीस्यादानकः कुतः ॥ २६ ॥ २६. आन्नकः कुतो न्यूनीस्याद्धीनो भवेन्न कस्मादपीत्यर्थः । की. दृक्सन् । रणे संमुखीभवतो भटानरूकुर्वञ् शस्त्रत्रणवतः कुर्वस्तथा १ बी सी "त्युक्तोत्त'. २ ए सी धं शु.। १ ए बी देविन्ध्य. २ बीरा चासा अप'. ३ बी क्षणादि. ४ सी देशो वे'. ५ वी पश्चा इ. ६ सी त्तरस्याप. ७ बी मी ख. ८ ए पो नैमि ॥ अ. ९ सी तोपि न्यू'. Page #528 -------------------------------------------------------------------------- ________________ ५०४ व्याश्रयमहाकाव्ये [कुमारपालः] रजीकुर्वन्धुलीकुर्वस्तीव्रप्रहारैश्चूर्णीकुर्वन्नित्यर्थः । अतिविक्रान्त इत्यर्थः । अत एवास्मानप्युन्मनीकुर्वन्सङ्गमायोत्कण्ठयन्नित्यर्थः । साश्चयींकुर्वनित्यर्थो वा ॥ उच्चस्भवतोचेतीभवतो मूर्छया भटान् । रहीभूते रणे नाहन्यः श्लाघार्हः कथं न सः ॥ २७ ॥ २७. स आन्नः कथं न श्लाघार्हः । यः क्षत्रियोत्तमत्वाद्रणे भटानाहन । किंभूतान् । मूर्छया तीव्रप्रहारोत्थमोहेनोच्चक्षुभवत उद्धान्तनेत्रगोलकीभवतस्तथाचेतीभवतोचेतनीभवतः । अत एव किंभूते रणे । रहीभूते रहसि रहसि भूते भटानां मूर्छितत्वेनासत्कल्पत्वाच्छून्यीभूत इवेत्यर्थः ॥ पश्चार्धम् । अपरार्धम् । उत्तरपश्चार्ध । इत्यत्र “वोत्तर०" [ १२५ ] इत्यादिना वा पश्चादेशः ॥ उत्तरापरार्धम् । इति पक्षोदाहरणं ज्ञेयम् ॥ शुक्लीकुर्वन् । संमुखीभवतः । न्यूनीस्यात् । अत्र “कृभू०" [ १२६ ] इत्यादिना चिः ॥ अरूकुर्वन् । उन्मनीकुर्वन् । उच्चक्षुभवतः । अचेतीभवतः । रहीभूते । रजीकुर्वन् । इत्यत्र "अर्मन०" [ १२७ ] इत्यादिना च्चावन्तस्य लुक् ॥ सपीकृत्यादति भटान्संबन्धोप्यत्र युज्यते । धनूभवति वंशे हि गुणः श्लाघास्पदं भवेत् ॥ २८ ॥ १ सी त्यादिति. २ बी संबोधोप्य'. ३ ए °ते । धेनू. ४ बी वंशो हि. ५ बी सी गुण श्ला. ६ ए श्लाध्यास्प. १ सी त्यादत. २ ए ङ्गमयो'. ३ सी थं श्लाघाहे न यः. ४ सी न्। मूं. ६ ए न्ततत्र. ६ बी चेत'. ७ सी सि भू. ८ बी रभू. ९ए °च्छून्यां भू. १० सी श्चाधः । अ. ११ सी रजी. Page #529 -------------------------------------------------------------------------- ________________ [ है ० ७.२.१२९. ] एकोनविंशः सर्गः । ५०५ २८. स्पष्टः । किं तु सर्पीकृत्यादति भटान् सर्पषीवे सुखेन भटासंहरमाण इत्यर्थः । संबन्धो विवाहेन स्वजनसंबन्ध: । अत्रान्नविषये । धनूभवति चापीभूत इत्यर्थः । गुणो ज्या । यथा धनूभूतो वंशो गुणारोपयोग्यस्तथैव विक्रान्त आन्नोपि संबन्धयोग्य इत्यर्थः ॥ आन एवेदृशो नान्यः कश्चिद्भवितुमर्हति । सर्पिर्भवति किं तैलं धनुर्भवति किं नडम् ॥ २९ ॥ २९. स्पष्टः । किं त्वीदृशो विक्रान्तत्वादिगुणोपेत आन्न एव भवि - तुमर्हति नान्यः कश्चित् । नडं तृणभेदः ॥ सर्पकृत्यं । धनूभवति । इत्यत्र "इसुसोर्बहुलम् " [ १२८ ] इति च्वावन्तस्य बहुलं लुप् । न च स्यात् । सर्पिर्भवति । धनुर्भवति ॥ I यथार्को पदीभूतं कुर्यादुदकसाद्धिमम् । आन्नभक्तिर्हषद्भूतमस्मदीयं मनस्तथा ॥ ३० ॥ ३०. यथा रविर्हिमं दृपदीभूतं शीतेन पाषाणतुल्यीभूतं सदुदकसात्कुर्यात्सर्वमप्युदकीकरोति तथान्नभक्तिरस्मदीयं मनो दृषद्भूतं कोपात्कठोरीभूतं सदुदकसात्कुर्यादार्द्रीकरोति प्रसन्नं करोतीत्यर्थः ॥ आनो भक्त्यानया मित्रसात्स्यात्संबन्धिसाद्भवेत् । सर्वोप्येवं सखिसात्स्यात्संपद्येत च बन्धुसात् ॥ ३१ ॥ ३१. स्पष्टः । किं तु मित्रसात्स्यान्मित्रीभवेत् । संबन्धिसाद्भवेत्संबन्धीभवेत् । एवं भक्त्या कृत्वा ॥ १ द्येति च . १ सीत्यादिति. २ सी 'वतेत्यत्र जाते संपदा च इति स्सात्. ( ३३ श्लोको चैवं द्रष्टव्यः ). ३ बी 'माणेत्य ४ ए ये । धेनू ५ए था धेनू. ६ ए विक्रीत आ. ७ । नू. ८ बी सुमोबाहु . ९ एवेत् । ए. ૬૪ Page #530 -------------------------------------------------------------------------- ________________ ५०६ व्याश्रयमहाकाव्ये [कुमारपालः ] भक्त्यानस्य प्रसादो नः सुघटोनन्यसात्कृतः। वर्षासु कोम्बुसात्कुर्याल्लवणं हि स्वयं भवेत् ॥ ३२ ॥ ३२. नोस्माकं प्रसाद आनस्य भक्त्या का सुंघटः सुखेन घट्यते क्रियते सुघटः । यत औन्नभक्त्यानन्यसात्कृतो नान्यत्राधीनः कृत आन्न एवार्यत्तीकृतः । युक्तं चैतत् । हि यस्माद्वर्षासु लवणं कोम्बुसाकुर्यादुदुकीकुर्यात्किं तु स्वयमेव लवणमम्बुसाद्भवेत् ॥ संबन्धो गुरुसात्संपद्येताथो मातृसाद्भवेत् । आत्मसात्केवलो न स्यात्तद्युक्तं तौ न्ययुक्त सः॥ ३३ ॥ ३३. तत्तस्माद्धेतोः स आन्नस्तौ मातृगुरू युक्तं न्ययुक्त विवाहसंबन्धाय व्यापारयत् । यस्मात्संबन्धो विवाहसंबन्धो गुरुसात्संपद्येत पुरोहितेधीनो भवेत्तथा मातृसाद्भवेन्मातर्यधीनः स्यात् । आत्मसादात्मन्यायत्तः केवलोयं न स्यात् ।। दृषदीभूतम् । अत्र "व्यञ्जनस्यान्त ई(ई:)" [ १२९ ] इति व्वौ-ई (ईः)। न च स्यात् । दृषद्भूतम् ॥ उदकसाकुर्यात् । संबन्धिसाद्भवेत् । मित्रसात्स्यात् । अत्र "व्याप्तौ स्सात्" [ १३० ] इति स्सात् ॥ वर्षासु लवणमम्बुसात्कुर्यात् । अम्बुसाद्भवेत् । सर्वोपि सखिसात्स्यात् । बन्धु. सासंपद्येत । इत्यत्र "जातेः संपदा च" [ १३१ ] इति स्सात् ॥ अनन्यसात्कृतः । मातृसाद्भवेत् । आत्मसात्स्यात् । गुरुसासंपद्येत । इत्यन्न "तत्राधीने" [ १३२] इति स्सात् ॥ १ ए सुघंटः. २ ए ‘ते । य'. ३ बी आन्नः भ. ४ बी ययत्ती. ५ बी र्या उद. ६ बी पद्यते पुरोहिताधी. ७ बी ति च्वौः ई । न चः स्या. ८ एत्र ज्ञाते । सं. ९ ए सी पयत. Page #531 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः । सोमत्रा भाविनीं कन्यामस्मत्रा कुरुतां पुरे | अत्र सन्त्विभाः संपद्यन्तां तत्रैव वाजिनः ॥ ३४ ॥ [ है ० ७.२.१३५. ] ३४. स्पष्टः । किं तु स आन्न: । अस्मत्रा भाविनीमस्मासु देयामधीनां भविष्यन्तीम् । पुरैणहिलपाटके । अस्मत्रा कुरुतामस्मदैर्थ प्रेषयत्वित्यर्थः । तत्रैव पुरे ॥ अस्मत्रा कुरुताम् । अस्मैत्रा भाविनीम् । अस्मन्त्रा सन्तु । अस्मन्त्रा संपद्यन्ताम् । अत्र “देये त्रा च" [ १३३ ] इति त्रा ॥ येषां बहुत्रा देवत्रा भ्राम्यन्त्यद्यापि कीर्तयः । तेषां पुरं नः पूर्वेषां गुरुर्माता च पश्यतु ।। ३५ ।। ३५. येषामस्मत्पूर्वजानामद्यापि संप्रत्यपि कीर्तयो बहुत्रा भ्राम्यैन्ति देवेंत्रा भ्राम्यन्ति च । बहुषु देशेषु देवेषु च विजृम्भते । उत्तरार्धं स्पष्टम् ॥ देवत्रा भ्राम्यन्तिं । बहुत्रा भ्राम्यन्ति । इत्यत्र “ सप्तमी ०" [ १३४ ] इत्यादिना ना ॥ व्यसृजतं प्रतीष्योप्तकार्यबीजां स तद्भिरम् । क्ष्मां द्वितीयाकृतशस्त्राकृतबीजाकृतामिव ॥ ३६ ॥ ३६. स भैमिस्तं दूतं व्यसृजत् । किं कृत्वा । तद्विरं दूतवाणीं प्रतीध्याङ्गीकृत्य । किंभूताम् । उप्तं न्यस्तं कार्यबीजं संधिविवाहरूपं ३ ए व्यखज'. ४ सी १ सी स्मत्रा : स. "योते का. १ बी सी 'हिला' . सं. ५ बी म्यति दे . वि. ९ सन्ति । ५०७ २ ए त्रासीत्वभाः. २ ए दीं प्रे. ६ सी वा भ्र . ३ सी 'त्रामा'. ७ बी न्ति । ब ४ सीमा ८ बी Page #532 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः ] 1 कार्यसारो यस्यां ताम् । यथा कश्चित्क्ष्मां भूमिं प्रतीच्छति । किंभूताम् । द्वितीयं वारं कृता द्वितीयाकृता द्वितीयं वारं कृष्टेत्यर्थः । तथा शम्बं तिर्यक्कृता शम्बाकृतानुलोमं कृष्ट्वा पुनस्तिर्यक्कृ॑ष्टेत्यर्थः । अन्ये त्वाहुः । शम्बसाधना कृषिरिति शम्बेन हलभेदेन कृष्टेत्यर्थः । तथा बीजैः कृता बीजाकृतोप्ते पश्चाद्वजैः सह कृष्टेत्यर्थः । विशेषणकर्मधारये तां तथोप्तं कार्याय धान्यनिष्पत्तिप्रयोजनाय बीजं यस्यां ताम् ॥ । ५०८ दूतः शीघ्रं ययौ काले द्विगुणाकर्तुमुर्वराम् । कः शम्बाकृतकुलिवः समयाकुरुतेथ वा ॥ ३७ ॥ ३७. दूतः शीघ्रं ययौ । अर्थान्तरमाह । अथ वा लोहकाची वर्धकुण्डलिका वा शम्बस्य क्रियते शम्बाकृतं कुलिवं हलविशेषो येन स तथा क्षेत्रकर्षणाय सेज्जितहः कः कर्षकः काले वर्षासु संमयाकुरुते समयं कालक्षेपं करोति । किं कर्तुम् । उर्वरां सर्वसस्याढ्यां भूमिं द्विगुणाकर्तुं द्विगुणं कर्षणं कर्तुं द्विगुणं ऋष्टुमित्यर्थः ॥ १५ द्वितीयाकृत । शम्बाकृत । बीजाकृताम् । अत्र “ तीथशम्ब०" [ १३५ ] इत्यादिना डाच् ॥ एके तु शम्बाकृतकुलिव इत्युदाहरन्ति ॥ द्विगुणाकर्तुम् । अत्र “संख्या ०" [ १३६ ] इत्यादिना डाच् ॥ समँयाकुरुते । अत्र “समयाँद्ο" [ १३७ ] इत्यादिना डाच् ॥ १ बी कृट्वेत्य ं. २ बी 'ति वाश. ३ ए कृतो. ४ ए बी 'शेषेण', ५ सी 'थोतां का. ६ सी 'यत्ति . ७ए वर्द्धकु. सी वर्धकु ८ सीन था. ९ए सर्जित हलकर्ष. १० एल: कर्ष”. ११ ए समाया. गुणक. १५ बी सी भूमिदि. १३ ए 'गुणांक . १४ सी १६ ए "मकु. १७ ए यादिना. १२ बी तीयेश . Page #533 -------------------------------------------------------------------------- ________________ [ है ० ० ७.२.१४०. ] एकोनविंशः सर्गः । सपत्राकृत्य निष्पत्राकृत्यान्यानपि भूभुजः । निष्कुलाकुत कर्पासाल्पान्कुर्वन्यनृतन्नृपः ॥ ३८ ॥ ε ३८. नृपो भैमिन्येवृतत्स्वदेशं प्रति निवृत्तः । कीदृक्सन् । अन्या - नेप्यान्नादितरानपि भूभुजः कुर्वन् । किंभूतान् । निकृष्टुं कुलैर्मेवयवसंघातस्मादिति निष्कुलो निष्कुलः क्रियते स्म निष्कुलाकृतो निष्कुषित इत्यर्थः । स यः कर्पासस्तद्वदल्पान्निःसारान् । किं कृत्वा । सपत्राकृत्य सपत्रान्सशरान्कृत्वा शरानेषां शरीरे प्रवेश्येत्यर्थः । तथा निष्पत्राकृत्य निर्गतशरान्कृत्वा शरानेषामपरपार्श्वे निष्क्रमय्येत्यर्थः ॥ सपत्राकृत्य । निष्पत्राकृत्य । इत्यत्र " सपत्र ० [ १३८ ] इत्यादिना डाच् ॥ निष्कुलात । इत्यत्र “निष्कुलाद् ०" [ १३९ ] इत्यादिना डाच् ॥ "" १२ क्ष्माप्रियाकृ॑त्सुखाकृत्स सत्याकुर्वञ्जगञ्जयम् । दुःखाकुर्वन्नरीञ्शूलाकुर्वन्निव ययौ पुरे ॥ ३९ ॥ १४ ३९. स भैमिः पुरे पत्तनसमीपे ययौ । कीदृक्सन् | क्ष्मायाः प्रियाकृतामानुकूल्यं कुर्वतां राजादीनां सुखाकृद्राज्यादिदानेनानुकूल्यं कुर्वंस्तथा जगज्जयं सत्याकुर्व जगज्जयस्य सत्यं सत्यंकारं कुर्वन्पराक्रमेण मयावश्यमेव जगज्जयः क्रेतव्य इति शत्रून्प्रत्याययन्नित्यर्थः । अत एवारीन्शूलाकुर्वन्निव शूले पचन्निव दुःखाकुर्वन् शत्रूणां प्रातिकूल्यं कुर्वन्प्रतिकूलमाचरन्ननभिमतानुष्ठानेन तान्पीडयन्नित्यर्थः ॥ १ कु. २ सी कृत्स. १ सी 'ति वृ. २ बी 'नपि अन्ना'. तोस्यादि. वेशेत्य. ६ सी °ति निःकुल: क्रि. ९ पावो निष्क्रामयेत्य.. १२ बी 'दि डा. १३ बी १६ सी यः कर्तव्य. ५ ८ कृत्य । इ . १५ ए "जय". ५०९ ३ सी 'लमेव'. ४ एम. ७ सी 'त्वा । शरामेषामपर. १० बी ६ः । प. ११ ए सी याः कृ. १४ सी 'लंका'. Page #534 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः ] स सत्यं कुर्वतो भद्राकृताल्(ल्ल)क्षम्यपहारतः । क्लैब्यान्मंद्राकृतेश्मशूनप्यरीन्गुप्तितोमुचत् ॥ ४० ॥ ४०. स भैमिरासतामन्येरीनपि गुप्तितः कारातोमुचत् । किंभूतान्सतः । लक्ष्म्यपहारतो राज्यलक्ष्भ्या अपहारेण भद्राकृतान्मुण्डितानिव यथा मुण्डिता अपहृतकेशश्रीकाः स्युस्तथापहृतलक्ष्मीकानित्यर्थः। तथा क्लैब्यान्निःसत्त्वतया मद्राकृता तवाग्रे वयं क्लीबा नपुंसका न तु पुरुषा इति ज्ञापनाय मुण्डिता श्मश्रुयैस्तान् । तथा सत्यं कुर्वतोद्यप्रभृति वयं त्वदासा इति प्रत्यायनार्थ सप्रत्ययदेवतादिशपथं कुर्वाणान् ॥ प्रियाकृत् । सुखाकृत् । इत्यत्र "प्रिय." [१४० ] इत्यादिना डाच् ॥ दुःखाकुर्वन् । इत्यत्र “दुःखात्" [ १४१ ] इत्यादिनी डाच् ॥ शूलाकुर्वन् । इत्यत्र “शूलापाके" [ १४२ ] इति डाच् ॥ सत्याकुर्वन् । इत्यत्रं "सत्याद्' [ १४३ ] इत्यादिना डाच् ॥ अशपथ इति किम् । सत्यं कुर्वतः ॥ मद्राकृत । भद्राकृतान् । अत्र “मद्र०" [१४४ ] इत्यादिना डाच् ॥ सोथ झात्कारिकाञ्चीनां स्त्रीणां झलझलाकृताम् । नेत्रैझलझलायद्भिः पीयमानः पुरविशत् ॥ ४१॥ ४१. अथ स भैमिः पुरेविशत् । कीदृक्सन् । स्त्रीणां नेत्रैः पीयमानः सतर्ष दृश्यमान इत्यर्थः । कीदृशीनाम् । झात्कारिण्यो दि १ए मद्राः कृ. २ सी तस्मथ .. १ ए भैमीरा . २ बी न्सतोऽल'. ३ सी हारे'. ४ बी म्याप'. ५ सी तानि त?. ६ सी तानि स्मश्रृणि यैस्ता'. ७ बी यं त्वं दासा. ८ बी खाहृत्. ९ए नाच्. १० बीत्र शूलात्पाके इति डाच् । अ. ११ बी 'रिण्या दि. Page #535 -------------------------------------------------------------------------- ________________ [ है ० ७.२.१४९. ] एकोनविंशः सर्गः । दृक्षया सत्वरमागमनाज्झाच्छन्दकरणशीलाः काभ्यो यासां तासाम् । तथा झलझलाकृतः प्रसरज्जलानां शब्देन झलदिति शब्दं कुर्वाणा नद्यादयस्ततः कान्तिजलानामितस्ततोतिप्रसरणाज्झलझलाकृत इव झलझलाकृतस्तासां शरीराभरणादिकान्तिजलैः संभृतानामित्यर्थः । किंभूतैनैत्रैः। झलझलायद्भिः । झलैच्छब्दोत्र तद्वति वर्तते । ततो झलच्छन्दवन्तो भवन्ति झलझलायन्तो दीर्घिकादयस्तत्तुल्यैः प्रसरत्स्वच्छ स्निग्धज्योतिजलपूरेण संपूर्णैरित्यर्थः ॥ तूर्ये झणिति कुर्वाणे द्राझणझणदित्यपि । पटस्पटेति पटलंचकार स्वधाम सः ॥ ४२ ॥ ५११ ४२. स्पष्टः ।। झलझलाकृताम् । झलझलायद्भिः । अत्र “अव्यक्त० " [ १४५ ] इत्यादिना डा || अनेकस्वरादिति किम् । झात्कारि ॥ अनिताविति किम् । झणिति कुर्वाणे ॥ अत्र " इतावतो लुक्” [ १४६ ] इत्यतो लुक् ॥ झणझणदिति । इत्यत्र “न द्वित्वे " [ १४७ ] इति नातो लुक् ॥ पटपटेति । इत्यत्र " तो वा" [ १४८ ] इति तस्य वा लुक् ॥ ९ द्वास्थैः पटपटाकृत्य भूरिशः स्मारितान्नृपान् । संभाषमाणो बहुशो नाल्पशो व्यसृजत्ततः ॥ ४३ ॥ ४३. ततो भैमिर्बहुशो बहून्नृपान्नापैशोल्पान्व्यसृजत्किं तर्हि सर्वा १ एषणो. १ए शीला का . २ ए शब्दकु . ३ सी 'सरेण ज्झ'. ४ ए 'लज्झला . ५ बी 'तामि'. ६ बी सी 'लशब्दो ७ बी सी 'तोऽझ . ८ ए बी "च्छब्द व ९ बी तो झलच्छब्दावन्तो भ १० ए च्छनिधज्यो.. ११ ए सी पूर्णरि १२ ए 'टपटे . १३ बी 'सोपा'. Page #536 -------------------------------------------------------------------------- ________________ ५१२ ब्याश्रयमहाकाव्ये [कुमारपाल] नपि यथास्थानं मुत्कलितवानित्यर्थः । कीहक्सन् । संभाषमाण आलपन् । किंभूनान्सतः । भूरिशः प्रभूतैास्थैर्वेत्रिमिः पटपटाकृत्य भित्यादिषु प्रतिशब्दैः पटच्छब्दं कृत्वा स्मारितान् ॥ अस्तोकशो रिपूञ्जिष्णुं तं पौरा एकशोभ्ययुः । अश्वमश्वं ढौकयतस्तोन्सोप्येकैकमालपत् ॥४४॥ ४४. तं भैमि पौरा एकशे एकैकोभ्ययुरभिजग्मुः । यतः स्तोकान्स्तोकशो न तथास्तोकशो बहूत्रिपूजिष्णुम् । सोपि भैमिरप्यश्वमश्वं ढौकर्यंतः प्राभृतीकुर्वतः सतस्तान्पोरानेकैकमेकमेकमालपत् ॥ नादण्डविपदिकां न स द्विशतिकां च यान् । द्वे ते ददानास्ते ग्राम्या अश्वशश्च तमभ्ययुः ॥ ४५ ॥ ४५. स भैमिर्यान्याम्यान्द्विपदिकां द्वौ पादौ रूपकादेवी भागावपि नादण्डयत् । द्विशतिकां च रूपकादेहूँ शते च नादण्डयत्ते ग्राम्यास्तं भैमिमभ्ययुः । किंभूताः सन्तः । ते द्वे द्विपंदिकाद्विशतिके अश्वशश्वाश्वमश्वं च ददानाः ॥ ये लभन्ते द्विपदिकां वृत्तौ द्विशतिकां च ये । तानप्युत्कास्थितान्पश्चात्सोपश्यस्निग्धया देशा ॥ ४६॥ ४६. ये भटा वृत्तौ जीविकायां द्विपदिकां रूपकादेद्वौं द्वौ पादौ भागौ भोजनमात्रमित्यर्थः । लभन्ते ये च द्विशतिका रूपकादेर्से द्वे १ ए पूजिष्णुं. २ बी यन्तस्तान्सोप्यैक. ३ ए श्यस्निग्ध. ४ ए दृशाः ॥ ये. १बी रितवान्. २बीश एकैकश ए'. ३ सी कैकेभ्य. ४ बीयत प्रा. ५ बी सी कमा. ६ ए °न्द्विपादि. ७ सी देवेंश'. ८ एतिका च. ९ ए पदाका'. १० बी शतके. ११ सी नमि'. १२ ए का. Page #537 -------------------------------------------------------------------------- ________________ [ है० ७.२.१५३.] एकोनविंशः सर्गः । ५१३ शते च लभन्ते तानप्यासतां महान्तोल्पकानपि भटान्निग्धया सानुरागया दृशा स भैमिरपश्यत् । यत उत्कान्नुपदर्शन उत्कण्ठितान् । तथाल्पकत्वेन पश्चास्थितान्दूरस्थानित्यर्थः ॥ पैटपटाकृत्य । इत्यत्रं "डाच्यादौ” [ १४९ ] इति पूर्वपदे यस्तस्तस्य लुक् ॥ बह्वादिष्टे । बहुशो नृपान् । भूरिशो द्वास्थैः ॥ अल्पार्थादनिष्टे । अल्पशो नृपान् । अस्तोकशो रिपून् । इत्यत्र "बह्वल्प०" [ १५० ] इत्यादिना प्रशस् ॥ एकशः । एकार्थः । अश्वशः । अत्र “संख्या०" [ १५१ ] इत्यादिना शस् ॥ वाधिकारात्पक्षे द्विवचनमपि । एकैकम् । अश्वमश्वम् ॥ द्विपदिकाद्विशतिके ददानाः । द्विपदिकाम् द्विशतिकामदण्डयत् ॥ वीप्सायाम् । द्विपदिकां द्विशतिका लभन्ते । अत्र "संख्यादेः०" [१५२] इत्यादिना-अकल । प्रकृतेरन्तस्य लुक्चं ॥ द्वैतीयीकः शशी कान्त्या द्वितीयस्तेजसा रविः । तां तृतीयाय्यविद्यां स धारयंस्तर्कितो जनैः ॥ ४७ ॥ ४७. स्पष्टः । किं तु कान्त्या शशी तेजसा रविश्च । कुतोयमतीत्याह । यतस्तां राज्ञा भीमकान्तगुणादीनां प्रतिपादकत्वेन प्रसिद्धां तृतीयोग्यविद्यामान्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति चतस्रो विद्यास्तत्र तृतीयस्या वार्ता विद्याया अग्र्या चतुर्थी या विद्या दण्डनीतिस्तां धारयन् । राजनीतिशास्त्रोक्तं राज्ञा प्रजासु कान्तेन भाव्यं शत्रुषु च तेजस्विनेत्याद्यर्थं प्रजासु कान्तीभवनेन शत्रुषु भीमीभवनेन च विभ्रत् ॥ १ ए रागाया. २ सी शनस्य लुप। बह्व. ३ बी पटेप. ४ बी 'त्र द्राद्यादौ. ५ बी °स्तस्य. ६ए हल इ. ७ बी ना म्शस्. सी 'ना शस्. ८ सी कार्थाः । अं. ९ बी क्च । द्वितीयी. १० बी राज्ञा भी'. ११ सीज्ञां सीम. १२ बी यागवि. १३ ए °नीस्तां. १४ ए नी शा. १५ ए °न वि. १६ ए त् । द्वितीयी. बी °त् । द्वितीयकः. Page #538 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः ] द्वैतीथीकः । द्वितीयः । अन्न "तीयात् ० " [ १५३ ] इत्यादिना टीक‍ स्वार्थे ॥ न विद्या चेदिति किम् | तृतीयाग्र्यविद्याम् ॥ ५१४ स यावद्वयसः स्थाम्ना तावन्मात्रो न कोप्यभूत् । तिलपेजेतर समस्तिलपिञ्जो भवेन्न हि ॥ ४८ ॥ ४८. स भैभिः स्थाम्ना कृत्वा यावे यसो यावानभूत्तावन्मात्रः कोपि नाभूत् । हि यस्मात्तिलपिञ्जो निष्फलस्तिलस्तिल पेजे तर समस्तिलपेजान्निष्फलतिलादितरस्यै फलतिलस्य समो न भवेत् ॥ तिलपिञ्जः । तिलपेज । इत्यन्त्र " निष्फले० " [ १५४ ] इत्यादिना पिअपेजौ ॥ याद्वंद्वयसः । तावन्मात्रः । अत्र “प्रीयोतोर् ० " [ १५५ ] इत्यादिना द्वयसमात्रौ ॥ कारो नु पकारो नु मूर्धन्यो वाग्मि (ग्मि ) नां गुरुः । नमस्कारार्ह आन्नस्यानहंकारोन्यदागमत् ।। ४९ ।। ४९. अन्यदान्नस्य गुरुरागमत् । कीदृग् । यथा रकारपकारौ मूर्धन्यौ मूर्धनि स्थाने भवौ तथा वाग्मि (ग्रिम ? ) नां मूर्धन्यो विद्वच्चूडामणिः परमनहंकारो ज्ञानाद्यहंकाररहितोत एव नमस्कारार्हः || कन्यादाद्रेफभुमभ्रूर्जडणा नामधेयतैः । सुरूपधेया सद्भागधेया पितामहीसमम् ॥ ५० ॥ ५०. नामधेयतो नाम्ना जल्ह (ह) णा कन्या पितामह्या समं सह " नार्थपूर्वाद्यैः” [ ३. १. ६७ ] इति समासे पितामहीसे ममागात् । कीदृशी । ल्हणा. ३ ए 'तः । सरू बी 'तः । स्वरू. १ बी सी वय २ ए सी . १ सी 'तीया २ बी वय ३ बी 'वानभू. ४ बी 'लमिल'. ५ बी 'स्तिलेपे'. ६ ए पेजोनिष्फ ७ सी 'स्य सफ ८ ए अपिंजौ ९ बी चद्रय. १० सी सः । तावद्वयसः । ता. ११ बी प्रायातो'. • १२ बी समा", Page #539 -------------------------------------------------------------------------- ________________ [ है० ७.२.१६१. ] एकोनविंशः सर्गः । ५१५ रेफ कुटिले भ्रुवौ यस्याः सा तथा सुरूपधेया शोभनरूपा तथा सद्भागधेया कुमारपालसदृशवरभविष्यंत्तया शोभनभाग्या || bre: रः । नमस्कार । इत्यत्र “ वर्ण ० " [ १५६ ] इत्यादिना कारः ॥ प्रायोनुवृत्तेरन्यत्रापि भवति । अनहंकारः ॥ रेफ । इत्यत्र "रादेः * [ १५७ ] इत्येकः ॥ प्रायोवचनाद्वकार इत्यपि ॥ नामधेयतः । सुरूपधेया । सद्भागधेया । अन्न “ नाम० " [ १५८ ] इत्यादिना धेयः ॥ नूतातिथीनामेतेषां सूर्यो मर्त्येषु नूतनः । नवीनमर्पय आवासं नव्यमन्दुरम् ॥ ५१ ॥ ५१. भूपो भैमिरेतेषां पितामहीकन्यागुरूणां नूत्रातिथीनां नव्यप्राघूर्णकानां नव्यमन्दुरं नैवाश्वशालं नवीनं नवमावासमार्पयत् । कीदृक् । मर्त्येषु नूतनः सूर्यः प्रकाशकत्वाद्वितीयोर्कः ॥ 1 मर्त्येषु सूर्यः । अत्र “मर्तादिभ्यो यः " [ १५९ ] इति यः ॥ नवीनम् । नूतनः । नूल । नैव्य । इत्यत्र " नवोद्०" [ १६० ] इत्यादिना - ईन-तन - a- या नवस्य नू - आदेशश्च ॥ 1 पप्रच्छोद्वाहहोत्रीय प्रीणेभ्योपि प्रणं विधीन् । नृपोप्रोपि माहात्म्याद्देवता प्रतनेव सः ॥ ५२ ॥ १ एय मूल्यें . २ सी नदान . १ सी 'व्यतया. २ एकार | न. इति फः प्रा. ५ सीनां प्रा. म. ९ बीनूलं । न ३ बी यं प्राणे. ४ ए माहत्म्यादेव'. ३ सी 'ति । रे. ६ सी नव्याश्व. ७ ए समर्प १० ए बी नव । ३°. ११ ए वादिना. ४ ए इत्ररादेः फ ८ बी *रादिफ इति कात्यायनवार्तिकमेव युक्तम् । अन्यथा वृद्धयापत्तिर्दुर्वारा स्यात् । उचारणार्थाकारानङ्गीकारे तु रकार इत्यादौ तदङ्गीकारेणार्धजरतीयत्वमापतेत् । इति भाति । Page #540 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपाल ] ५२. स नृपो भैमिः प्रीणेभ्योपि पुराणेभ्योपि प्रणं पुराणमतिवृद्धं विवाहोत्रीय विवाहस्य ऋत्विजं विवाहेग्निकारिका कारक मान्नपुरोहितं विधीन्विवाहकार्याणि पप्रच्छ । कीदृशः । अप्रत्नोप्यपुराणोपि युवापि माहात्म्यात्प्रतना देवतेव पुराणदेव इव । चिरकालीन देवता ह्यतिसभावा स्यात् ॥ ५१६ ૪ प्रणम् । प्रीणेभ्यः । प्रतना । अप्रत्रः । अत्र “प्रात् ० " [ १६ ] इत्यादिना स्वार्थे न - ईन - तन -लाः ॥ देवता । इत्यत्र “देवात्तल” [ १६२ ] इति तल ॥ होत्रीयम् । अत्र " होत्राया ईय:" [ १६३ ] इतीयः ॥ आवसथ्यं श्रियः प्राज्ञो भैषज्यं विश्वभीरुजाम् । सोसज्जदैवतश्रौत्रः कार्ष्णलक्ष्मकुलाग्रणीः ।। ५३ ।। ५३. स भैमिर्विवाहोचितनेपथ्यविशेषेणातिशयितरूपादिलक्ष्मीकत्वाद्दैवतस्येव देवस्येवं श्रौत्रमङ्गं यस्य स तथा सन्नसज्जद्विवाहार्य प्रगुणोभूत् । कीदृक् । प्राज्ञस्तथा विश्वभीरुजां जगद्भयरोगाणां भैषज्यमौषधं जगतः शरणमित्यर्थः । अत एव श्रियः संपत्तीनामावसथ्यमावासोत एवं च कृष्ण एव काष्र्णो मृगो लक्ष्म चिह्नं यस्य स कर्ष्णलक्ष्मा चन्द्रस्तस्य यत्कुलं तत्राणीः ॥ १ बी रुजम् २ ए कार्ष्णल. बी का ल. १ बी 'मिः प्राणे' २ सीकारिक ५ सी देवतात्त'. ६ ३ सी व इ. ४ए णेभ्य । प्र वस्ये'. ७ बी सी व श्रोत्र'. सी. १० बी 'मावापथ्य.. ११ एव कृ. १२ बी ९ १५ बी सी : सर्वपलीना लक्ष्म्य चि. ग्रणी । शं १३ बी कालक्ष्म्या च. १४ सी 'लक्ष्म्यां च '. Page #541 -------------------------------------------------------------------------- ________________ ५१७ [है० ७.२.१७०.] एकोनविंशः सर्गः। शंसन्कार्मणमानीयसवैनयिकवाचिकैः। तं सांप्रदानिकायाद्गुरुः संजीवनौषधम् ॥ ५४॥ ५४. गुरुरानपुरोहितः संजीवनौषधं संजीव्यतेनेन संजीवनं यदौषधं तत्तुल्यं चौराद्यन्यायिगदेभ्यः सकलजगतो रक्षकमित्यर्थः । तं भैमिमाह्वदाकारयत् । किमर्थम् । सांप्रदानिकाय कन्यासंप्रदानार्थम् । कीहक्सन् । आन्नीयान्यान्नसंबन्धीनि सवैनयिकानि सविनयानि यानि वाचिकानि कन्याविवाहादिविषयाः संदिष्टा वाचस्तैः कृत्वा कार्मणं विवाहादिक्रियालक्षणं संदिष्टं कर्म शंसन् । सविनयमान्नेन संदिष्टमेतद्यदधुना कन्याया विवाहः प्रसद्य कार्य इति वदन्नित्यर्थः ॥ भैषज्यम् । आवसथ्यम् । अत्र "भेषजादिभ्यष्टयण्" [ १६४ ] इति व्यण् ॥ प्राज्ञः । दैवत । इत्यत्र "प्रज्ञादिभ्योण्" [ १६५ ] इत्यण ॥ श्रौत्रः । औषधम् । कार्ण । इत्यत्र "श्रोत्र." [ १६६ ] इत्यादिनाण् ॥ कार्मणम् । अत्र “कर्मणः संदिष्टे" [ १६७ ] इत्यण् ॥ वाचिकैः । अत्र “वाच इकण्" [ १६८ ] इतीकण् ॥ वैनयिक । सांप्रदानिकाय । इत्यत्र “विनयादिभ्यः" [ १६९ ] इतीकण् ॥ कान्त्यौपयिकमृद्रूपाभूः पुरोमृत्ल आश्वगात् । समेत्समृत्तिकापात्रोद्यद्य तगृहं नृपः ॥ ५५ ॥ ५५. नृपो भैमिः पुरोग्रतो मृत्स्ना प्रशस्ता मृच्छुभशकुनभूता १ए शंकन्कर्म'. २ सी गुरुरान. ३ बी रुः सज्जीव. ४ बी पाभू पु. ५ बी मृत्स्नमृ. १ सी दाका. २ बी आतीयान्नान्न. ३ ए न्धीन् स. ४ सी हावि . ५ ए में संशन्. ६ ए सह्य का. ७ ए ण् । श्रोत्र । औं'. ८ ए काष्र्ण्य । ई. ९ सी वाचि इ. १० ए दायिका. ११ सी मृत्मातिप्र. Page #542 -------------------------------------------------------------------------- ________________ ५१८ व्याश्रयमहाकाव्ये [कुमारपालः] यस्य स पुरोमृत्स्नः संस्तद्गृहं गुरुगृहमाश्वगात् । कीदृशम् । माङ्गल्याय समृत्सानि प्रशस्तमृत्तिकान्वितानि यानि मृत्तिकापात्राणि शरावास्तत्रोद्यन्त उद्गच्छन्तो यवा यत्र तत् । कीदृग्नृपः । कान्ते रूपादिश्रिय औपयिकमुपायः कारणं या मृद्रूपा प्रशस्ता मृत्तस्या भवति स्मोत्पद्यते स्म यः सः । कान्तिहेत्वत्युत्कृष्टपरमाणुभिनिष्पन्न इत्यर्थः ।। औपयिक । इत्यत्र "उपायाद्रस्वश्च" [ १७० ] इतीकण हूस्वश्च ॥ मृत्तिका । इत्यत्र "मृदस्तिकः" [ १७१ ] इति [ति]कः ॥ समृत्स। पुरोमत्स्नः । अत्र “सत्रौ प्रशस्ते" [ १७२ ] इति सत्रौ ॥ केचित्तु रूपमपीच्छन्ति । मृद्रूपा ॥ षड्विंशः पादः ॥ तिलकं मङ्गलमये राज्ञो दधिमयं व्यधुः । अग(गा)णिक्याः स्त्रियो द्वारि महेत्रागणिकामये॥५६॥ ५६. न गणिकाः प्रकृता स्विंगाणिक्याः खियः कुलाङ्गना दधि प्रकृतं दधिमयं दधिस्वरूपं तिलकं व्यधुः । कस्य । मङ्गलमये प्रकृतमौक्तिकस्वस्तिकादिमङ्गलकर्मणि द्वारि गृहद्वारदेशे वर्तमानस्य राज्ञो भैमेः । क । अत्र महे विवाहोत्सवे । किंभूते । गणिकाः प्रकृता गीतगानमाङ्गलिक्यकरणादौ प्राचुर्येण प्राधान्येन वा कृता अत्र गणिकामयो न तथा तस्मिन्कुलाङ्गनाप्रस्तुतोद्वाहविधावित्यर्थः॥ १ ए °स्य पु. २ सी म् । मङ्ग'. ३ बी सी मृत्स्नानि. ४ बीणि शाखास्त. ५ बी औपायि'. ६ बी औपायि'. ७ बी सी मृत्ल । अं. ८ बी सी पम. ९ वी आश्वगा. १० ए सी स्वगणि'. ११ बी घिरू. १२ बी कर्माणि. १३ सी हदे'. १४ सी "स्य भैं. १५ ए °त्र हे. १६ सी प्रशस्तोद्वा. Page #543 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ५१९ त्यक्त्वापूपमयं मौदकिकं च धवलान्दधुः। तत्रागायनपाशाश्च स्त्रीतमा विलसत्तमाः ॥ ५७ ॥ ५७. स्पष्टः । किं त्वपूपमयं मौदकिकं च त्यक्त्वापूपान्मोदकांश्च प्रकृतान्मुक्त्वा ॥ सूक्ष्मवस्त्रतमः श्रेष्ठतमथुलुकजन्मनाम् । ययौ गौरतमः सोन्तर्भित्वा लवणसंपुटम् ॥ ५८ ॥ ५८. स्पष्टः । किं त्वतिशयेनै सूक्ष्माणि वस्त्राण्यस्य सूक्ष्मवत्रतमः । लवणसंपुटं लवणाग्निगर्भ शरावसंपुटम् ॥ दधिमयम् । अत्र "प्रकृते मयद" [१] इति मयट् ॥ मङ्गलमये द्वारि । इत्यत्र "अस्मिन्' [ २ ] इति मय: ॥ मौदकिकम् । अपूपमयम् । अगाणिक्याः । अगणिकामये । अत्र "तयोः०" [३] इत्यादिना समूहवत्प्रत्ययाः स्युरिति "कवचि०" [ ६. २. १४ ] इत्यादिनेकण् । “गणिकाया ण्यः" [६.२.१७] इति ण्यः । चकारान्मय च ॥ अगायनपाशाः । अत्र “निन्ये पाश" [ ४ ] इति पाशप् ॥ गौरतमः । विलसत्तमाः । अत्र "प्रकृष्टे तमप्" [५] इति तमप् ॥ जातिद्रव्यवचनेभ्योपि गुणक्रियाप्रकर्षविवक्षया स्यात् । स्त्रियोमूर्या अप्रूपपाकादिस्त्रीकार्य सुश्लिष्टाः कुर्वन्ति । स्त्रीतमा एता याः सुलक्षणा अप्रूपपाकादि गीतगानादि च स्वीकार्य कुर्वन्ति । द्रव्यान्तरसमवायिना च प्रकृष्टेन गुणेन प्रकृष्टे द्रव्ये तद्वतः प्रत्ययः स्यात् । सूक्ष्मवस्त्रतमः । प्रकर्षप्रत्ययान्ताच्च प्रकर्षस्यापि प्रकर्षविवक्षायां प्रत्ययः स्यात् । श्रेष्ठतमथुलुकजन्मनाम् ॥ १बी न्ददुः । त. १ ए बी यं मोद. २ बी पूपोमोद'. ३ वी °न शूक्ष्मा . ४ बी तेमंय. . ५ बी ट् । सोद. ६ ए नामस'. ७ सी प्रक्रियावि. ८ ए पूपा. बी पूपंका. ९ बी पूपा. १० ए°टे द्र. ११ सी पवि. Page #544 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये अयं शुभतरः किं वासौ शोभनंतरा न्विति । दृष्टो वधूसखीवगैर्मातृवेश्माविशन्नृपः ॥ ५९ ॥ * ५९. वधूवरयोर्मध्ये किमयं वरः सौन्दर्यश्रिया शुभतर: प्रधानतरः किं वासौ वधूः शोभनतरातिशोभमानेति हेतोर्वध्वाः सखीलोकैर्दृष्टः सन्नृपो मातृवेश्म सप्तानां मातॄणां देवतानां गृहमविशत् ॥ तत्र पूज्यतरैः सांकाश्यकेभ्यो नागरेयकैः । ५२० [ कुमारपालः ] आगात्पुरोहितोग्रेपि प्रीतः प्रीततरस्तदा ॥ ६० ॥ 1 ६०. अपि भैम्यागमकालात्प्रागपि विवाहोत्सवेन प्रीतस्तदा भैम्यागमैकाले तु प्रीततरः सन्पुरोहितोपि तत्र मातृगृह आगात् । कैः सह । नागरेयकैर्नगरे स्थानविशेषे भवैर्द्विजैः । किंभूतैः । सांकाश्यकेभ्यः सांकाश्ये पुरे भवेभ्यो द्विजेभ्यः सकाशात्पूज्यतरैः । नागरा हि द्विजाः सर्वद्विजेभ्योत्युत्कृष्टत्वेन प्रसिद्धाः ॥ किं पाणी पाणिपादस्यांही वा मृदुतराविति । E ज्ञातुं नूच्चैस्तरां सख्यो (ख्या) त्रोत्क्षिप्यानायि कन्यका ॥ ६१ ॥ 99 ६१. स्पष्टः । किं त्वितीदमुच्चैस्तरामत्यन्तं ज्ञातुं नु वेत्तुमिवोत्क्षिप्योत्पाद्य सख्या कन्यकात्र मातृगृह आनायि ॥ अतिशेतेतरां न्वेषोतिशेते किंतरामियम् । पुरोधा इति विमृशंस्तयोः पाणी अयोजयत् ॥ ६२ ॥ १ए नहरा. २ए विशान्नृ. ३ ए 'त्पुरहि ४ बी प्रीतं प्री ५ सी पादस्यही. ६ ए त्रोक्षिप्यानावि क. ७ बी न्यकाः । स्प. ८ बी शेषेरावे. १ सीरः किं . २ ए वधू शो. ३ बी भने'. ४ए खीलकै ५ बी 'पि भी म्यागमनका . ६ सी ला तु. ७ बी 'मनका ८ए तो त ९काशकेभ्यः संका, १० सी 'त्पूज्यैः पूज्य, ११ बी "त्क्षिप्येत्पा', Page #545 -------------------------------------------------------------------------- ________________ [ है. ७.३.६. ] एकोनविंशः सर्गः । ५२१ ६२. स्पष्टः । किं त्वियं कन्यका वा किंतरामतिशेते । इदमनयोर्वधूवरातिशयनयोर्मध्ये रूपश्रीप्रकर्षेणोत्कृष्टं स्वस्यातिशयनं यथा स्यादेवं २ किमुत्कृष्टा भवति । किं वेयमत्यर्थमतिशेत इत्यर्थः ॥ म गायन्तितमां तत्र मन्त्रानतरां द्विजाः । प्रगेत मामिवाजेच्चैस्तमां हर्षिणोलयः ॥ ६३ ॥ ६३. स्पष्टः । किं तु स्म गायन्तितमां द्विजाः वर्षिवदुद्वि (हि ?)जानां मध्ये द्विजा अतिशयेन गायन्ति स्म । तत्र महे । अग्रेतरां द्वयोकायोर्मध्ये प्रकृष्टेग्रकालेतिप्रथममित्यर्थः । प्रगेत मामतिप्रभात इत्यर्थः || ७ वध्वा उत्तमसख्योथैवं नर्मधवलाञ्जगुः । पटिष्टो वञ्चयेतेस किंतमां नः पटीयसी ॥ ६४ ॥ ६४. अथ पाणियोजनानन्तरं वध्वा अतिशयेनोत्कृष्टा उत्तमा याः संख्यस्ता एवं वक्ष्यमाणरीत्या नर्मधवलान्हासप्रधानानि गीतानि जगुः । तथा हि । असौ भैमिः पटीयसीरपि द्वयोः पट्टीरींश्योर्मध्येतिशयेन पट्टीरपि नोस्मान्कितमां वञ्चयते बहूनां वचनानामिदं वञ्चनमतिशयितं यथा स्यादेवं कथं नाम वञ्चयते । एवं सख्याः पाणिग्रहणेनायमस्मान्पश्यन्तीरेव वञ्चयत इत्यर्थः । अत एव कीदृक् । पटिष्ठो बहूनां पटूनां मध्येतिपटुः || शुभतरः । शोभनतेरा ॥ विभज्ये । सांकाश्यकेभ्यो नागरेयकैः पूज्यतरैः । १ ए घूस्तैच्चमा २ बी 'यति सो किं. १ बी शयेन. २ सीटं तस्या'. ३ बी 'यमित्यर्थमिति'. ५ व ६ सी 'रमय ७ए 'ष्टेतिका". ध्वानति'. १० ए सस्ता. ११ बी 'रास्योर्म'. १४ एतराः । विभजो । संका. एकी. ६६ ४ बी वमपिं . ९ बी १३ ए ८ बी 'मामिति'. १२ ए 'चना. Page #546 -------------------------------------------------------------------------- ________________ ५२२ ब्याश्रयमहाकाव्ये [कुमारपालः] अत्र "द्वयो०' [ ६ ] इत्यादिना तरप् ॥ पाणिपादस्य पाणी अंही वा मृदुतरौ । इत्यत्र यद्यपि विग्रहे बहुत्वसंख्या प्रतीयते तथापि समाहारेवयवौ स्वार्थमानं पाणित्वादिलक्षणमभेदैकत्वसंख्यायोग्युपाददाते न संख्याभेदेमिति द्वयोरेव प्रकर्षः । तथाग्रेपि प्रीतः प्रीततरस्तदेत्यत्रैकस्यापि पर्यायार्थार्पणया द्वित्वमिति द्वयोरेव प्रकर्षः॥ उच्चैस्तराम् । अत्र "वचित्स्वार्थे" [ ७ ] इति तरप् ॥ किंतराम् । किंतमाम् ॥ त्यादि । अतिशेतेतराम् । गायन्तितमाम् ॥ ए। अग्रेतराम् । प्रगतमाम् ॥ अव्यय । उच्चस्तराम् । उच्चैस्तमाम् । अत्र "किंत्यादि०" [८] इत्यादिना तरप्तमपोरन्तस्याम् ॥ असत्व इति किम् । उत्तमसख्यः॥ पटिष्ठः । पटीयसीः । अत्र "गुण" [९] इत्यादिना तमप्तरपोरर्थ इष्ठेयस् ॥ असौ हरतिरूपं नश्चौररूपः सखीमिमाम् । पद्मकल्पे करे गृह्णन्वज्रदेश्येन पाणिना ॥६५॥ ६५. असौ वरो वर्चदेश्येन वज्रवत्कठोरेण पाणिना पद्मकल्पे पद्मवत्कोमेले करे नोस्माकमिमां सखीं गृह्णन्हरतिरूपं सर्वलोकसंमत्या हरणात्प्रशस्तं चोरयति । अत एवासौ चौररूपः प्रशस्यश्चौरः ॥ वैरोसौ सीरिदेशीयो धत्तेदेश्यं च पाणिना । इयं च कम्पतेकल्पं बमोदेशीयमत्र किम् ॥६६॥ १ ए बी हरंति. २ ए वसौ. ३ बी सीरेदे'. ४ बी देश्यां च, १ए °पादिदा. २ ए °दमति. ३ बी पण'. ४ सी तमा दिना. ६ सी जव. ७ए देशेन. ८ सी भव. ९ बी १० सी स्यचौरः. ५ सी मलक. Page #547 -------------------------------------------------------------------------- ________________ [है० ७.३.१०.] एकोनविंशः सर्गः । ५२३ ६६. असौ वरः सीरिदेशीयो हलधरतुल्यः सन्पाणिना धत्तेदेश्यं च हलधरकर्तृककठोरपाणिधरणादीषदपरिसमाप्तमस्मत्सखीं हस्तेन धारयति हलधरवत्कठोरपाणिना गृह्णातीत्यर्थः । इयं चातिमृद्वझ्यस्मत्सखी च कम्पतेकल्पं कठोरकरग्रहणोत्थकष्टेनेषदपरिसमाप्तं कम्पते । अत्रास्मिन्विषये वयं किं बमोदेशीयं किं वदामः । सर्वलोकसंमत्यास्मत्सखीमेवं पाणौ गृह्णतोस्य पुरो वयं न किमपि वक्तुं शक्ता इत्यर्थः । अथ वासौ वरः सीरिदेशीयो रूपाद्यतिशयेन बलभद्रतुल्यः सन्पाणिनेमां धत्तेदेश्यमनुरागेणास्याः कष्टभयादीषदपरिसमाप्तं धत्ते । इयं च कन्याभीष्टवरस्पर्शोत्थस्मरोद्रेकेण कम्पतेकल्पम् । अत्र च वयं किं मोदेशीयम् । अस्माकमप्येतत्संमतमित्यर्थः । इत्यर्थों व्यज्यते ॥ बहुरक्षोनुवरोसौ प्रकृष्टः पटुकः सखि । वाञ्छतिच्छिन्नकतमो मनसा केन मोदकान् ॥ ६७॥ ६७. हे सख्यसौ प्रत्यक्षोनुवरो वरमैनुगतो नरः केन मनसा केनाभिप्रायेण मोदकान्वाञ्छति । कीहक्सन् । बहुरक्ष ईषदपरिसमाप्तं रक्ष औदरिकतयों राक्षसतुल्य इत्यर्थः । अत एव प्रकृष्टः पटुको द्वयोर्बहूनां वा पटुकानां मध्ये प्रकर्षवान्कुत्सितः पटुर्बुभुक्षार्तमनस्कस्वेनातिकुपटुरित्यर्थः । अत एव चच्छिन्नकतमः । कुत्सितश्छिन्नश्छि १ ए नुवारो'. १ सी यो धत्ते'. २ ए °कठो'. ३ ए रकर. ४ ए °टेनैष. ५ ए 'रः सैरि. ६ ए वर्या किं. ७ सीम् । तेस्मा. ८ सी त्यों. ९ए 'त्यकोनु. १० सी मनसा. ११ ए कावाञ्छ. १२ वी °या रक्ष. १३ सी °टुके वांछति छिन्नकतमो मद. १४ ए टुर्बभु. बी टुबुभु. Page #548 -------------------------------------------------------------------------- ________________ ५२४ ब्याश्रयमहाकाव्ये कुमारपालः ] नकोयमेषामनत्यन्तं छिन्नकश्छिन्नकतमस्तत्तुल्यः कान्दविकश्ववत्सस्पृहं मुहुर्मोदकानामालोकनेन निर्लज्जत्वान्नक्रवर्धिततुल्य इत्यर्थः । अस्माभिः सहास्य कः संबन्धो येनायं निर्लजो मोदकान्वाञ्छतीत्यर्थः । जेमनवेलायां किल प्रधान मोदकादि भोज्यं यादृग्वरो लभते तादृगनुवरोपीयेवं श्यालिकाद्या उपहसन्ति । हास्यवशादेव च बहुरक्ष इत्यादिविशेषणान्यसन्त्यप्यनुवरे लोकैः प्रयुज्यन्ते । एवं वक्ष्यमाणान्यपि ॥ अस्य केशद्वयी दृश्यादेश्यिकाविकवन्मुखे । प्रकृष्टच्छिन्नकस्यानुवरस्यं यावकदृशः ॥ ६८ ॥ ६८. यावकत्यावलक्तवदाचरैन्यौ दृशौ यस्य तस्य रक्ताक्षस्यास्यानुवरस्य मुखे दंष्ट्रिकाप्रदेशे केशद्वयी द्वौ वालौ दृश्यादेश्यिकातिलघुत्वेन कुत्सितेषदपरिसमाप्ता दृश्या यतोनत्यन्तं छिन्नंश्छिन्नको बहूनां मध्ये प्रकृष्टच्छिन्नकस्तस्य दंष्ट्रिकायामतिनिन्धं मुण्डितस्येत्यर्थः । अविकवद्यथाविकस्यच्छागस्य मुखे केशद्वयी दृश्यादेश्यिका स्यात् । मुण्डितश्मश्रुत्वादेवमुपहासः ॥ हरतिरूपम् । चौरसैंपः । अत्र "त्यादेश्व०" [१०] इत्यादिना रूपए ॥ कम्पतेकल्पम् । धत्तेदेश्यम् । बमोदेशीयम् ॥ पद्मकल्पे । वज्रदेश्येन । सीरिदेशीयः। अत्र “अतमबादे०" [११] इत्यादिना कल्पप्देश्यप्देशीयरः ॥ केचिद्देश्यं पितं नेच्छन्ति । तन्मते दृश्यादेश्यिका ॥ १ बी देश्यका . २ ए "स्य मव. १ ए पामेत्य. २ बी °वं शालि'. सी °वं शालका'. ३ ए पस. ४ ए रन्त्यो दृशो य. ५ सी स्यानु. ६ बी द्वौ बालो. ७ सी °देशिका. ८ एका स्यात्. ९सी नको. १० सी रूपं । अ. ११ ए रूपपत् । क. १२ ए देशी'. Page #549 -------------------------------------------------------------------------- ________________ [ है० ७.३.१६.] एकोनविंशः सर्गः। बहुरक्षः । अत्र “नाम्नः प्राग्वहुवो" [१२] इति प्राग्बहुः ॥ प्रकृष्टः पटुकः । अत्र “न तम०" [ १३ ] इत्यादिना तमवादिन ॥ अ. च्छिन्नादिभ्य इति किम् । छिन्नकतमः ॥ प्रकृष्टच्छिनकस्य । इत्यत्र “अनंत्यन्ते' [ १४ ] इति न तमबादिः ॥ यावकत् । अविक । इत्यत्र “यावादिभ्यः कः" [१५] इति कः ॥ कन्दुकं मोदकधिया ज्यायस्कानुवरेप्ससि । गृध्रो मणिपटौ व्यधियां लोहितकौ यथा ॥६९॥ ६९. रे ज्यायस्क लाम्पट्यातिशयादतिवृद्धतुल्यानुवर कन्दुकं कन्यायाः क्रीडार्थ गेन्दुकं मोदकधिया मोदकोयमिति बुद्ध्येप्ससि वा छसि । यथा गृध्रः पक्षिभेदो लोहितको रक्तौ मणिपटौ क्रव्यधिया मांसबुद्ध्येप्सति ॥ . मणी + दृग्लोहिनिका क्रुधानुवर ते मुधा । वैलक्ष्येण मुखं चैतत्कालकं कालकांशुक ॥ ७० ॥ ७०. हेनुवरास्माकमुपरि कोपेन यत्ते दगारक्ता तेन न कोपि विभेतीत्यर्थः । तथा हे कालकांशुक कृष्णवस्यैतत्प्रत्यक्षं ते मुखं च वक्रमपि वैलक्ष्येण कोपवैफल्योद्भवया विलक्षतया कृत्वा मुधा कालकं कृष्णं दैन्याश्रयणेनापि न किंचित्ते त्राणं भविष्यतीत्यर्थः । रात्रिजागरणादिना रक्ताक्षत्वात्कस्तूरिकामण्डनेन कृष्णमुखत्वाचैवमुपहासः॥ कन्दुकम् । ज्यायस्क । इत्यत्र “कुमारी०" [१६] इत्यादिना स्वार्थे कः ॥ १ए °या लौहि'. + इवार्थे वो ज्ञेयः. २ बी धा । विल'. ३ ए शुकः । हे. १ बी 'नत्यं इ. २ सी भ्य ई. ३ बी थेप्स्यति. ४ सीन को". ५ सीखं व. ६ ए बी दैत्याश्र. ७ बी क । ज्या. Page #550 -------------------------------------------------------------------------- ________________ ५२६ व्याश्रयमहाकाव्ये [कुमारपालः] लोहितको मणिपटौ । अत्र “लोहितान्मणौ” [१७] इति कः ॥ लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिनिका मणी ॥ रक्त । लोहितको मणिपटौ ॥ अनित्यवर्णे । क्रुधा लोहिनिका दृक् । अत्र "रक्त०" [१८] इत्यादिना कः ॥ स्वार्थे रक्ते । कालकांशुक । अनित्यवर्णे । वैलक्ष्येण कालकं मुखम् । अत्र "कालात्" [ १९ ] इति स्वार्थे कः ॥ रोमप्रावरणं वोढा शीतके नूष्णकेप्य॒तौ । विहानकालूनकाङ्गवियातकपशुव॑यम् ॥ ७१ ॥ ७१. अयमनुवरो यथा शीर्तक ऋतौ शीतकाले रोमप्रावरणं शीतत्राणाय वहति तथोष्णकेप्यतावुष्णकालेपि रोमाण्यङ्गलोमान्येवातिसान्द्रत्वेनाङ्गाच्छादकत्वात्प्रावरणमाच्छादनं तद्वोढा वहति । विगतं हानं गमनं यस्य स विहानः स एव विहानकस्तथा लून एव लूनको लूनरोमा पशुर्न तथालूनक: सरोमा पशुस्तस्येवाङ्गमस्यालूनकाङ्गो लोमशाङ्गस्तथा वियात एव वियातकश्च धृष्टो यः पशुरुरणः स यथा रोमाण्येव प्रावरणं शीतके नूष्णकेप्य॒तौ वहति । रोमशत्वादेवमुपहासः ॥ शीतके । उष्णक ऋतौ । अत्र “शीत." [२०] इत्यादिना स्वार्थे कः ॥ अलूनक । वियातक । इत्यत्र “लून०" [२१] इत्यादिना स्वार्थे कः ॥ विहानशब्दादपीच्छन्त्येके । विहानक ॥ १बी णं बोढा. १ सी हितिका. २ बी रक्त । लो'. सी रक्तौ । लो'. ३ ए हितिका. ४ ए स्वार्थो र'. ५ ए °शुका। अ. ६ सीतकोले. ७ ए वणं. ८ सी °शुस्त. ९ ए ङ्गो लाम. १० बी मसाङ्ग. ११ बी शुरूर'. सी 'शुरूरुणः. १२ बी मसत्वा'. १३ बी नकः । वि. Page #551 -------------------------------------------------------------------------- ________________ ५२७ [ है० ७.३.२५.] एकोनविंशः सर्गः । पुरोधाः स्नातकाय्योथ तनुकब्रह्मसूत्रभृत् । पुत्रको न्वणुकः स्रष्टुरग्निकार्य प्रचक्रमे ॥ ७२ ॥ ७२. अथानन्तरं पुरोधा आन्नगुरुरग्निकार्य वेदिकायामग्निकारिकां प्रचक्रमे । कीदृक् । तनुसूत्रं तनुकं भङ्गादिमयं तस्य यद्ब्रह्मसूत्रं यज्ञोपवीतं तद्विभर्ति । यद्वा तनुकं शिक्षाकल्पादि सूत्रं तच्च ब्रह्मसूत्रं बिभर्ति यः सः । तथा वेदं समाप्य स्नाताः स्नातका वेदपारदृश्वानस्तेष्वग्र्यो मुख्योत एव स्रष्टुब्रह्मणोणुको निपुणः पुत्रको नु कृत्रिमः पुत्र इवाङ्गीकृतः पुत्र इवेत्यर्थः ॥ अशून्यका बृहतिकावन्तोहौषुर्द्विजास्तथा । भागं खस्याष्टमं षाष्ठं वा धूमो व्यानशे यथा ॥ ७३ ॥ ७३. स्पष्टः । किं तु शून्या एव शून्यका न तथाशून्यका विद्याधनसंपूर्णाः । बृहतिकावन्त उत्तरासङ्गवस्त्रावृताः । आष्टममष्टमम् । पाष्टं षष्ठम् ॥ नातक । इत्यत्र "स्नाताद्” [ २२ ] इत्यादिना कः ॥ तनुकः(क)। पुत्रकः । अणुकः । बृहतिका । अशून्यकाः । अत्र "तनुपुत्र." [ २३ ] इत्यादिना कः स्वार्थे ॥ आष्टमं भागम् । अत्र "भागेष्टमाञः" [ २४ ] इति जः ॥ पाष्ठं भागम् । अत्र “षष्ठात्" [२५] इति जः ॥ १ बी रोधा स्ना'. २ सी कोण्वणु. ३ बी असून्य. ४ बी वन्तौहोषु. ५ ए हौवुर्द्विजातास्त. ६ सी गं स्वस्या . ७ ए मो धानशो य. १ सी कारि. २ ए सी त्रं च बि. ३ ए °णुक्ये नि. ४ बी शूनका. ५ बी पूर्ण बृ. ६ ए °तिकाः । अ. ७ बी माञ्शः इ'. सी माझ्यः इ. ८ बीमः॥ पारी'. Page #552 -------------------------------------------------------------------------- ________________ ५२८ व्याश्रयमहाकाव्ये खारीपाष्ठामेयकान्तिस्तालषष्ठकमेयदोः । वध्वाने किकयनेकाक्येकेनामन्यथो वरः ॥ ७४ ॥ ७४. अथो पुरोधसाग्निकार्य प्रारम्भानन्तरंमनेकाकी महापरिवारावितो वरोनेकिकया महापरिवारान्वितया वैध्वा सहितः सन्नेकेन महापुरुषेणात्रि वेदिकायां प्रदक्षिणादानायाकारितः । कीदृक् । खारीषाष्ठेन खार्याः षष्ठभागेनामे यातिप्रभूतत्वान्मातुमशक्या कान्तिस्तेजो यस्य सः । तथा तालषष्ठकेन तालवृक्षस्य षष्ठेन भागेन मेयावतिप्रलम्बावित्यर्थः । दोषौ भुजौ यस्य सः ॥ - 1 तालषष्ठक । खारीपाष्ठै । इत्यत्र " माने कश्व" [ २६ ] इति कजौ ॥ अनेकाकी । अनेकिकया । अत्र "एकीο" [२७] इत्यादिना - आकिन् 1 कश्च ॥ असहाय इति किम् । एकेन ॥ स वधूटिया आम्यतकि साँनेः प्रदक्षिणम् । जगु सर्वकानन्दि मङ्गलं विश्विकाः स्त्रियः ॥ ७५ ॥ ७५. स वरो वधूटिकया हसितया वधूच्या सहानेः प्रदक्षिणं प्रदक्षिणावर्तं भ्राम्यतक्यल्पं भ्राम्यति । तथा विश्विकाः कस्येमा इत्यज्ञाता विश्वाः सर्वाः स्त्रियो मधुरत्वेन सर्वकानन्दि मङ्गलं मङ्गलगीतानि जगुश्च ॥ वधूटिकया । इत्यत्र “प्राग्नित्यात्कपू” [ २८ ] इति कप् ॥ १ एमेका २ सी यानैका ३ ए 'काक्यैके'. १ ए रमेका २ सी 'न्वित'. ६ सी 'कादिना'. ५ एठक । ९ए सका. [ कुमारपालः ] १० एत्याक्षप् ३ ए वध्वाः स. ७ सी भ्राम्यंतकल्पं . ४ एस्मा प्र. ४था काल. ८ सी विश्वकाः. Page #553 -------------------------------------------------------------------------- ________________ [है० ७.३.३०.] एकोनविंशः सर्गः। ५२९ श्राम्यतकि । सर्वक । विश्विकाः । अत्र “त्यादि." [ २९ ] इत्यादिनान्त्यास्वरात्पूर्वोक् ॥ यद्युष्मकासु मयका लभ्यं न त्वरमकासु तत् । अर्ग्यतां त्वयकेत्युक्त्वा श्यालोङ्गुष्ठे दधार तम् ॥ ७६ ॥ ७६. स्पष्टः । किं तु युष्मकासु ह्रस्वेषु युष्मासु विषये । एवं सर्वत्र । तं वरम् ॥ अयं युवकयो वकयो त्यः कृतार्थ्यताम् । युवकाभ्यों नावकाभ्यां सुहृवन्द्वैरगाद्यदः ॥ ७७ ॥ ७७. सुहृहन्द्वैर्युगलीभूतै|मिमित्रैरन्योन्यमदोगादि नर्मणोक्तम् । यथा । अयं श्यालो युवकयोर्हस्वयोर्युवयो यो नावकयोस्ततश्चायं युवकाभ्यां कृतार्थ्यतां भृतिदानेन कृत यः क्रियतां नावकाभ्याम् ।। तूष्णीकां नीचकैः स्थास्नु चित्तादपृथकन्नृपः । श्यालकं नर्मणेत्यूचे देयं भवतकेत्र किम् ॥ ७८ ॥ ७८. स्पष्टः । किं तु तूष्णीकाम् । नीचकैः । अपृथकत् । भवतके। एषु कुत्सितत्वोल्पत्वाज्ञातत्वानि त्रयोप्यर्था भावनीयाः । चित्तादपृथकस्त्रियत्वेन भैमेश्चित्ते वसन्तमित्यर्थः । यद्वा चित्तादभिन्न यथा स्यादेवमूचे दानाभिप्रायेणोवाचेत्यर्थः । श्यालकमल्पं वा केनापि गुणेनीज्ञातं वानुकम्पितं वा झ्यालम् ॥ १सी अर्पकं त्व'. २ बी त्वयंके'. ३ बी भ्यां ताव'. ४ ए नाका. ५ सी स्थातुं चि. ६ बीपः । शाल'. ७ ए मणोत्यू. १ एम्यतिकि. २ ए सी विश्वकाः. ३ सी 'दिनांक्षरा'. ४ बी तैभेमि'. ५ सी यं शालो. ६ ए योह स्व. ७ बी त्यो व. ८ ए सी कृत्य क्रि. ९ ए अ अथपृक°. १० ए त्वाशा. ११ बी यस्या'. १२ बी सी धः । शाल'. १३ ए मलां वा. १४ बी °णेन शा. १५ ए नामाज्ञांन्तं. Page #554 -------------------------------------------------------------------------- ________________ ५३० घ्याश्रयमहाकाव्ये [कुमारपालः ] दिग्धकः पङ्ककेनासि बालकोत्तिष्ठक त्वकम् । ददके गुडधानाकाः ककिं देवियं देविक ॥ ७९ ॥ ७९. हे बालक त्वकं पङ्ककेन पङ्किलभूमावेवं पातालग्नेन कर्दमेन दिग्धकोसि लिप्तोसि । अत उत्तिष्ठक । हे देवियानुकम्पितदेवदत्त । तूष्णीकत्वेनाभाषमाणत्वात्पुनः संबोधयति । हे देविकानुकम्पितदेवदत्त । अभिधान्तरेण वा संबोधनम् । हे अनुकम्पितदेवसिंह ककिं किं तुभ्यं गुडधानाका ददके ददामि ।। व्याघ्रकं व्याघ्रिलं मित्रं देवदत्तक देविल । उपडं रामकोपेन्द्रदत्तकावुपकोपियौ ॥ ८० ॥ उपिकं वोपिलं वा मातृयमातृकमातृलान् । भानुयं भानुकं भानुलं वा संपृच्छय मार्गय ॥ ८१ ॥ ८०, ८१. प्राग्वद् । हे देवदत्तक हे देविल मार्गय परं संपृच्छय । कान् । व्याघ्रकं व्याङ्ग्रिलं मित्रं व्याघ्राख्यौ द्वौ वयस्यावित्यर्थः । तथोपडमुपेन्द्रदेवम् । तथा रामकोपेन्द्रदत्तकौ [*रामोपेन्द्रदत्तौ । तथोपकोपियावुपाग्निशर्माणौ । तथोपिकं वोपाशीर्दत्तं वा । तथोपिलं १ए 'य वेविकः । हे. २ बी विकं । हे. ३ ए व्याघ्रलं. ४ बीपि ययो. ५ सी पिमं वो. ६ ए य ॥ किं व्या. १सी क त्वं प. २ बी त्वप. ३ सी णत्पु. ४ सी रे वा. ५ सी 'म् । अ. ६ बी °च्छय । क्यत् । व्यात्रिकं. ७ सी व्याप्रिलं. ८ए नितं मि. ९सी प्रास्यो द्वौ. १० सी दश. ११ सी पासीर्द. १२ ए तथापि. * विंशतितमसर्गस्थचतुर्विशतितमपघटीकायां दर्शितधनुश्चिह्नपर्यन्तं बीपुस्तकस्थपत्राणि न लब्धानि ॥ Page #555 -------------------------------------------------------------------------- ________________ [६३.३५. ] एकोनविंशः सर्गः । वोपाशीदेव वा । तथा मातृयमातृकमातृलान् मातृदत्तमातृदेवमातृभक्तान्वा । तथा भानुयं भानुकं भानुलं व भानुदत्तं भानुदेवं भानुभक्तं वा । सर्वानप्येतान्वयस्याननुकम्पितान् । बालकत्वेन स्वयंमा - गणेनभिज्ञत्वादेतान्विज्ञान्वयस्यान्कियदहं मार्गयामीति पृष्ट्वेत्यर्थः ।। स्वयका । मयका । इत्यत्र " युष्मद् ०" [३०] इत्यादिनान्त्यात्स्वरात्पूर्वोक् ॥ केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वकम (वैम) कमिच्छन्ति । तन्मते भवतके || असोभादिस्यादेरिति किम् । युष्मकासु । अमकासु । युवकयोः । आवकयोः । युवकाभ्याम् । आवकाभ्याम् ॥ ॥ 19 नीचकैः कैः । अपृथकद् । इत्यत्र “अव्ययस्य को द् च" [ ३३ ] इत्यक् । तत्संनियोगे यत्ककारान्तमव्ययं तस्य दोन्तादेशः ॥ तूष्णीकाम् । इति "तूष्णीकाम्" [ ३२ ] इत्यनेन निपात्यम् । झ्यालकम् । भवतके । नीचकैः । तूष्णीकाम् । अत्र " कुत्सित ० " [ ३३ ] इत्यादिनां कबादयः ॥ ५३१ अनुकम्पायम् । श्यालकम् ॥ तद्युक्तनीतौ । दिग्धः पङ्ककेनासि । बोलकोत्तिष्ठ । ददके गुडधानाकाः । ककिम् । इत्यत्र “अनुकम्पा ०" [ ३४ ] इत्यादिनों कबादयः ॥ असीत्यादिष्वनभिधान्न स्यात् ॥ यत्र त्वभिधानं तत्र स्यात् । त्वकम् ॥ देवि । देविक | देविल । इत्यत्र "अंजातेर् ०" [३५] इत्यादिना - इयै १ सी पासीदें ". २ एशीदेवं. ३ सी नुकं. ४ सी वा तथा भा. ५ सी 'नायरा'. ९ए । नायकैः .. ६ सी 'स्यात्यस्व'. ७ सी 'चकै । अ. . १० सी ना बा १३ सी बालोको ८ ए दो वादे - शालकं । श्या १५ सी अनुकं - १२ एकः पंके'. जातर्. १६ ए ३". ११ सीम् । १४ सी 'ना बा. Page #556 -------------------------------------------------------------------------- ________________ ५३२ घ्याश्रयमहाकाव्ये [कुमारपाल: इक ईला(लाः) ॥ वावचनारकबपि ॥ देवदत्तक ॥ अजातेरिति प्रायिको निषेध इत्यन्ये । व्यानिलमिति हि दृश्यते । तन्मते बहुस्वरादित्यपि प्रायिकम् । स्वमते तु व्याघ्रकमित्येव भवति ॥ बहुस्वरादिति किम् । रामक ॥ उपडम् । उपकोपियौ । उपिकम् । उपिलम् । अत्र “वोप." [३६] इ. त्यादिना ड-अकौ चकारादिय-इक-इलाः । वावचनात्कबपि । उपेन्द्रदत्तकौ ॥ मातृय । मातृक । मातृलान् ॥ भानुयम् । भानुकम् । भानुलम् । अत्र "ऋवर्ण." [ ३७ ] इत्या दिनानुकम्पायां विहितस्य स्वरादः प्रत्ययस्यादेलक् ऋ. वर्णोवर्णान्तं च प्रकृत्या तिष्ठति ॥ देवकां व्याघ्रकां पृच्छ वाचियां षडियां प्रियाम् । कुवियां कहियां शेवलियां वाथ विशालियाम् ॥ ८२ ॥ ८२. हे श्यालक प्रियां पृर्छ । कां कामित्याह । देवदत्तायाः "ते लुग्वा" [ ३. २. १०८ ] इत्युत्तरपदलोपेनुकम्पिता देवी देवका । अत्र कपि पित्वात्पुंवद्भावे नित्त्वादाप्परेपि ककार इत्वं न स्यात् तां देवकां तथा व्याघका व्याघ्राजिनां व्याघ्रमहाजिनां वा । तथा वाचियां वागाशिषं वाग्दत्तां वागाशीर्दत्तां वा । तथा षडियां षडङ्गुली तथा कुवियां कुबेरदत्ताम् । तथा कहियां कहोडां वा । तथा शेवलियां शेवलदत्ताम् । अथ तथा विशालियां विशालदत्ताम् । सर्वा अप्येता अनुकपिता(ताः)॥ १ सी विया क. १ए 'इल । वा. २ सी को । पिक'. ३ ए कलाः । वाच'. ४ सी तृला. ५ सी र्णान्तरप्र. ६ सी च्छ । कारे इत्वं. ७ ए कप्नि पि. ८ एद्भावि नि. ९ए त्वं च स्या. १० सीनां वा. ११ एङ्गली त. १२ सी कुबेर'. Page #557 -------------------------------------------------------------------------- ________________ [है० ७.३.४१.] एकोनविंशः सर्गः। इत्युक्त्वा बृहस्पतियविशाखिलकुमारिलैः। सोदापयद्दत्तियाय शुण्डारिकलभाश्वकान् ।। ८३ ॥ ८३. स भैमिरिति पूर्वोक्तं नर्मणोक्त्वा बृहस्पतिय विशाखिलकुमारिलैरनुकम्पितबृहस्पतिदत्तविशाखादत्तकुमारदत्तैः कर्तृभिर्दत्तियायानुकम्पिताय देवदत्ताय श्यालायादापयत् । कान् । शुण्डारा इस्वाः शुण्डाः सन्त्येषां शुण्डारिणस्ते ये कलभास्त्रिंशदब्दका गजास्ते शुण्डारिकलभास्तथा हस्वा अस्वा(श्वा) अश्वकाः किशोरा द्वन्द्वे तान् ॥ माणिक्यकुतुपान्कूदीरशमीरकुटीरगान् । शमीरुस्तम्भमध्येस्सै हयांश्चान्नगुरुर्ददौ ।। ८४ ॥ ८४. आन्नगुरुरस्मै भैमये ददौ । कान् । माणिक्यकुतुपान् माणिक्यैर्भूत्वा ईस्वाः कुतूश्चर्ममयानि स्नेहपात्राणि । किंभूतान् । हस्वाः कूद्यस्तृणभेदाः कूदीरास्तथा हस्वाः शम्यः शमीरा द्वन्द्वे तेषां यः कुटीरो हस्वा कुटी तत्रस्थान् । तथा शमीरुस्तम्भमध्ये हस्वशमीस्तम्भध्ये बद्धत्वेन वर्तमानान्हयांश्च ॥ देवकाम् । अत्र “लुकि०” [३८] इत्यादिना कप् ॥ व्याघ्रकाम् । अत्र “लुक्च०" [ ३९ ] इत्यादिना कप् लुक्चोत्तरपदस्य ॥ वाचियाम् । अत्र “षड्वर्ज०" [ ४० ] इत्यादिनोत्तरपदस्य लुक् ॥ पंड्सर्जेति किम् । षडियाम् । अत्र "द्वितीयाद्" [ ४१ ] इत्यादिना द्वितीयात्स्वरादूर्व १ सी यायाशु. २ ए ध्येमे ह. १ सी म्पितैबृह. २ ए लादा'. ३ ए अध. ४ सी ह्रस्वा कु. ५ सी शमी . ६ सीन् । यथा. ७ सी °ध्ये ब. ८ सी अत्रांगुलि इ. ९ सी पडि. Page #558 -------------------------------------------------------------------------- ________________ ५३४ व्याश्रयमहाकाव्ये [ कुमारपालः ] लोपः । तथा च "अवर्णेवर्णस्य " [ ७. ४. ६८ ] इत्यल्लुब : (कः) स्थानिवद्भावात्पदेस्यानिवृत्तेस्तृतीयत्वं न निवर्तते ॥ कुवियाम् । कहियाम् । अत्र “ संध्यक्षरात्तेन" [ ४२ ] इति द्वितीयात्संध्यक्षररूपात्स्वरादूर्ध्वं लुक् तेन द्वितीयेन स्वसंध्यक्षरेण सह ॥ शेवलियाम् । विशालियाम् । अत्र “शेवल ०" [ ४३ ] इत्यादिना तृतीया - स्स्वरादूर्ध्वं लुक् ॥ केचित्तु विशाखिल | कुमारिलैः । इत्यत्रापीच्छन्ति ॥ बृहस्पतिय । इत्यत्र “क्वचित्तुर्यात् " [ ४४ ] इति कचिच्चतुर्थात् स्वरादूर्ध्व लु ॥ दत्तियाय । इत्यत्र " पूर्वपदस्य वा " [ ४५ ] इति पूर्वपदस्य लुग्वा ॥ वावचनाद्यथाप्राप्तम् । देवियेत्यादीनि पूर्वोक्तान्येवोदाहरणानि ॥ ↓ अश्वकान् । इत्यत्र “ह्रस्वे” [ ४६ ] इति कप् ॥ कुटीर । शुण्डारि । इत्यत्र “कुटी ० " [ ४७ ] इत्यादिना रः ॥ केचित्तु कुटीस्थाने कूदीं पठन्ति ॥ कूदीरं ॥ शमीरु | शमीर । इत्यत्र “शम्या रुरौ " [ ४८ ] इति रुरौ ॥ कुतुपान् । इत्यत्र " कुत्वा दुपः " [ ४९ ] इति डुपः ॥ वत्सतरोक्षतराश्वतरर्षभतरव्रजैः । ऊढं गोणीतरीः कासूतर्या छित्वा सवस्वदात् ॥ ८५ ॥ ८५. स आन्नगुरुः कासूतर्या हवय (या) कास्वा शक्तिशस्त्रेण कृत्वा गोणीतरी ईस्खा गोणीर्वस्वावपनानिच्छित्वा पाटयित्वा भैमये ८ १ सी "तराः का". २ सी यरिछत्वा पाट.. २ ए क्षतत्वेन. १ ए 'दस्यांनि '. कत्यया'. ५ सी देवये.. ६ सी कूदी प ३ सीक् । तेन वि. ४ सी क् । ७ सी दीरु. ८ सी ये सुवर्ण. Page #559 -------------------------------------------------------------------------- ________________ [ है० ७.३.५४.] एकोनविंशः सर्गः । ५३५ वसु स्वर्णमदात् । किंभूतम् । वत्सतरा दम्या उक्षतरा महोक्षा अश्वतरा वेसरा ऋषभतरा वृद्धोक्षा द्वन्द्वे तेषां ब्रजैरतिबंहीयस्त्वेनोढम् ।। कासूर्या । गोणीतरीः । अत्र “कासू०" [५० ] इत्यादिना तरद ॥ वत्सतर । उक्षतर । अश्वतर । ऋषभतर । इत्यत्र “वत्सोक्ष." [५१] इत्यादिना पित्तरद ॥ अपकृष्टो नैकतरः क्रियाहीनो न चैककः । अमहेच्छो न चैकोपि तयोः संबन्धिपक्षयोः ॥ ८६ ॥ ८६. तयोः संबन्धिपक्षयोर्मध्येमहेच्छोनुदार एकोपि न च नैवाभूदत एवैकक एकोपि न च नैव क्रियाहीनो विवाहकार्यन्यूनोभूदत एव चैकतर एकोपि नापकृष्टो निन्दितोभूत् ।। तयोरेकतरः । अन्न "वैकाद्" [५२ ] इत्यादिना वा इतरः ॥ वावचनमगर्थम् । तयोरेककः ॥ महावाधिकारान्न भवत्यपि । तयोरेकः ॥ .. पक्षयोर्यतरोप्यैक्षि ततरोपि क्रियाधिकः । स्तूयतां कतरस्तत्रान्यतरो निन्द्यतां कथम् ॥ ८७ ॥ ८७. स्पष्टः । किं तु यतरोपि योपि । एवमग्रेपि ॥ पक्षयोर्यतरः । तेतरः । कतरः । अन्यतरः । अत्र “यद्" [५३ ] इत्यादिना डतरः ॥ स्वर्गभाजामन्यतमां वधूमन्यतरं च तम् । अकारयदथ प्रीतः पुरोधाः करमोचनम् ॥ ८८ ॥ ८८. स्पष्टः । किं तु स्वर्गभाजां देवीनां मध्ये रूपाद्यतिशयेनान्य१ ए योयोत'. २ एरोधा क'. १ सी ति बही . २ ए दिन त'. ३ सी वनगमर्थ . ४ ए °पि। क्ष. ५सी तरकन्य'. Page #560 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपाल:]] तमामेकां वधूम् । स्वर्गभाजां देवानां मध्येन्यतरमेकं तं च वरं च । करमोचनं पाणिग्रहणमोक्षम् ॥ कतरो वः कठो विद्वान् कतमो वेति भाषयन् । नृपोप्रीणाद्धनैविप्रान्यतरांस्ततरान हि ॥ ८९ ॥ ८९. हे विप्रा वो युष्माकं मध्ये कतरः केटः कः कठप्रोक्तवेदाध्यायी । वा यद्वा । वो मध्ये कतमः को विद्वानिति स्वनरैर्भाषयन्सन्नृपो विप्रान्कठत्वादिविशिष्टान्द्विजान्धनैरप्रीणाबहुद्रव्यैस्तृप्तीचक्रे । न हि पुनर्यतरांस्ततरान्कठत्वादिरहितान् ॥ भूरिदक्षिणया विप्रान्यतमा(मां)स्ततमानपि । कौन्तेयवलिकर्णानामयमेकतमोणत् ॥ ९० ॥ ९०. स्पष्टः । किं तु गुणिनो द्विजांस्तावद्भूरिद्रव्यैरप्रीणयत् । निगुणानपि भूरिदक्षिणामानेगात्रीणयदित्यर्थः । कौन्तेयो युधिष्ठिरः ।। यतरान् । यतमान् । ततमान् । ततरान् । कतमः । कतरः । अन्यतमाम् । अन्यतरम् । अत्र “बहूनां." [५४ ] इत्यादिना डतमो वा चकाराडुतरश्च ॥ एकतमः । अत्र “वैकात्" [ ५५ ] इति डतमः ॥ वावचनादक । एकक इति पूर्वोक्तमेव ॥ क्षणेत्रच्छिन्नतमकश्रमच्छि(श्छि ?)न्नवस्त्रभृत् । रजसा भिन्नतरकः पुमानागादवन्तितः ॥ ९१ ॥ ९१. अत्र क्षणेस्मिन्प्रस्तावेवन्तितो मालवदेशात्पुमानागात् । की१ सी रो व कवो वि . २ ए °न ऋत'. ३ सी पोपूर्णद्ध, ४ ए तरस्त'. ५ सी पृणात्. ६ ए कमस्त्र. ७॥ गावदन्ति'. १ सी रं क. २ सी कठकः. ३ ए ठः क. ४ ए णानामपि. ५ सी तराम्. ६ एहूनादित्या. ७ ए तमौ वा. Page #561 -------------------------------------------------------------------------- ________________ [ है० ७.३.५७.] एकोनविंशः सर्गः। दृक् । छिन्नतमकोनत्यन्तं छिन्नतमस्तदैवागमनेनातिश्रान्तत्वादनपगतो राजदर्शने गमनावधेः पूर्णत्वेन स्वस्थचित्तत्वाञ्च किंचिदपगतश्चेत्यर्थः । श्रमो मार्गखेदो यस्य सः । तथा छिन्नकमनत्यन्तं छिन्नं स्फुटितमिसर्थः । यद्वस्त्रं तद्विभर्ति यः सः । तथा रजसा भिन्नतरकोनत्यन्तं भिन्नतरः किंचिद्व्याप्त उद्धूलितजङ्घ इत्यर्थः ।। छिन्नक । तमबाद्यन्तात् क्तात् । छिन्नतमकः(क)। भिन्नतरकः । अन्न "क्तात्" [५६ ] इत्यादिना कम् ॥ द्वाःस्थेन साम्यनत्यन्तं प्रविष्टः सामिवारितः । सो|क्तोर्द्धमनत्यन्तं निवेदिततमः प्रभोः ॥९२ ॥ ९२. स पुमान् द्वाःस्थेन प्रभो:मेरत्यौत्सुक्यादिवशेनावन्तितः पुमानित्यर्धमनत्यन्तं मधुरवचसा निवेदिततमोतिशयेन विज्ञप्तः । कीदृक् । साम्यर्धमनत्यन्तं प्रविष्टः सन् द्वाःस्थेन सामिवारितः प्रविशनर्धमनत्यन्तं निषिद्धस्तथा|क्तो राज्ञो निवेदनेत्यन्तमुत्सुकत्वेन संपूर्णवाक्यस्योक्तावशक्तत्वात्क्षणं द्वारदेश एवेत्यर्धमनत्यन्तमुक्तः ॥ भूपतिः साम्यनत्यन्तं निर्भुगतरया भ्रुवा। सांराविणं व्यावभाषीं विनापि तमवीविशत् ॥ ९३ ॥ ९३. भूपतिः साम्यनत्यन्तं निर्भुनतरया प्रवेशसंज्ञार्थमनतिशयेन वक्रीकृतया भ्रवा कृत्वा तं पुमांसमवीविशत्प्रवेशितवान् । कथम् । विनापि । किम् । सांराविणं समन्ताद्भवणं पुमांसं शीघ्रं प्रवेशयेति १ सी न्तं प्रावृष्टः स्यामि'. २ ए तमः. ३ सी तमोति'. १ सी गमाव". २ सी तथ'. ३ ए °न्नं स्फटि'. ४ ए तरकः. ५ ए तमकः. ६ सी नस्यन्तं. ७ सी न्तं न विषि. ८ सी मुक्तं ॥ भू. ९ सी द्रव्यणं. १० ए शयति. Page #562 -------------------------------------------------------------------------- ________________ ५३८ व्याश्रयमहाकाव्ये [कुमारपालः संशब्दनम् । तथा व्यावभाषी व्यवभाषणं किमर्थमसावागतः कीदृग्वामुनार्थेनागत ईदृग्वेयन्योन्यालापं च ॥ साम्यनत्यन्तं प्रविष्टः । अर्धमनत्यन्तं निवेदिततमः। साम्यनत्यन्तं निर्भुग्नतेंरया । इत्यत्र "न सामि०" [५७ ] इत्यादिना न कप् ॥ अन्ये तु समास एवोदाहरन्ति । सामिवारितः । अोक्तः ॥ व्यावभाषीम् । सांराविणम् । अत्र "नित्यं अजिनोण्" [५८] इति स्वार्थ नित्यमण ॥ वैरिवैसारिणाङ्केशं शिबीनां सोग्रणीनृपम् । प्रणम्येत्यब्रवीद्वाचो देवदत्तकपूगजित् ॥ ९४ ॥ ९४. स पुमान्वैरिण एव सन्तापकत्वाद्वैसारिणाङ्को मीनध्वजः कामस्तत्रेशं शत्रूणां भस्मसात्कारकं तं भैमि प्रणम्य स पुमानिति वक्ष्यमाणवाचोब्रवीत् । कीदृक् । शिबीनां नानाजातीयानामनियतवृत्तीनामर्थकामप्रधानानां संघानामग्रणीमुख्यस्तथा देवदत्तको देवदत्त मुख्यो यः पूंगः संघविशेषस्तजित्। एतदपेक्षयोत्कृष्टानां शिविपूगानामग्रणीत्वात्स्वपूगस्वामिनो देवदत्तादुत्कृष्ट इत्यर्थः ॥ वैसारिण । इत्यत्र “विसारिणो मत्स्ये" [ ५९ ] इति स्वार्थेण् ॥ शिबीनाम् । अत्र "पूगाद्" [ ६० ] इत्यादिनों ज्यः स च द्विः । द्वित्वाद्वहुष्वस्त्रियां लुप् ॥ अमुख्यकादिति किम् । देवदत्तकपूंग ॥ १ सी वैशारि'. . १ ए व्यावभा'. २ सी र्धमागतोसौ कीदृक् पुमर्थेना'. ३ सी च । सनमन. ४ सी वि अ. ५ सी तमया. ६ सी एववाह'. ७ एण् । विरि". ८ सीजः कमनस्त. ९सी णवतोब. १० सी तव्रतीना. ११ ए 'त्तख्यो. १२ सी पूग सं. १३ सीत्वात्सपू. १४ सी ना ज्याः । स. १५ सी मुष्यका. १६ ए पूगः ॥ स्त्री'. Page #563 -------------------------------------------------------------------------- ________________ [ है० ७.३.६३. ] एकोनविंशः सर्गः । स्त्री व्रीहिमतां त्रीहिमंतानां संमतोस्म्यहम् । दण्डनेतुर्नियुक्तस्य मालवेषु सकुन्तिषु ।। ९५ ।। ९५. यथा व्रीहिमतानां व्रातानामनियतवृत्तीनां शरीरायासजीविनां संघानां त्रीहिमता स्त्री संमता भवति तथाहं दण्डनेतुः संमतोस्मि दण्डेशस्य पुमानहमित्यर्थः । किंभूतस्यै । सकुन्तिषु कुन्तिभिः शस्त्रजीविसंघेन सहितेषु मालवेषु मालवा वाहीकेषु शस्त्रजीविसंघस्तेषु विषये नियुक्तस्य त्वया विजयाय व्यापारितस्य ।। तदाँ गौपालिराजन्यकाम्बव्यवृकपत्तिकः । सेनानीस्ते सयौधेयशौयोगादवन्तिषु ।। ९६ ।। ९६. तदा यदा त्वमान्नजयाय स्वयं चलितः । सेनान्यं तु बैल्लालजयाय प्रेषितवांस्तस्मिन्काले ते सेनानीरवन्तिष्वगात् । कीदृक्सनं । गौपालयो गोपालस्यापत्यानि ब्राह्मणभेदा राजन्याश्च राज्ञोपत्यानि काम्बव्याश्च काम्बवस्यापत्यानि वाहीकेषु शत्रजीविसंघ वृकाश्च शस्त्रजीविसंघाः पत्तयो यस्य सः । तथा युधायाः शुभ्रस्य वापत्यानि वका (?) कुमारास्ते शस्त्रजीविसंघा यौधेयशौ श्रेयाः सह तैर्यः सः ॥ बीहिमतानाम् । अत्र "व्रातादस्त्रियाम्" [ ६१] इति स्वार्थे यः स च द्विः । अस्त्रियामिति किम् । व्रीहिमता स्त्री ॥ १२ कुन्तिषु । इत्यत्र " शस्त्र ० " [ ६२ ] इत्यादिना ञ्यट् स च द्विः ॥ १ एता ब्रहम. २ सीमानां सम ३सी 'दा गोपा १ एनां व्रता. २ सीता ३ सी 'तव्रतीनां. ५ सी स्य कु. ६ सी बल्लोज . ७ सी न् । गोपा. ९ सीधा पत्तयेय. १० सी हबकु. ११ सी सहितै ५३९ • ४ सी 'नां त्री. ८ सी राहेप. १२ ए द्रिः । मा Page #564 -------------------------------------------------------------------------- ________________ ५४० व्याश्रयमहाकाव्ये [ कुमारपालः] मालवेषु । इत्यत्र "वाहीकेषु०" [ ६३ ] इत्यादिना ब्यद स च द्भिः ॥ अब्राह्मणराजेन्येभ्य इति किम् । गौपालिराजन्यकाम्बव्य ॥ वृक । इत्यत्र “वृकाट्टेण्यण्" [ ६४ ] इति टेण्यण् स च द्विः ॥ यौधेय । शौभ्रेयः । अत्र “यौधेयादेरज्" [६५ ] इत्यन् स च द्विः ॥ रक्षोभिः पशुभिदामनिभिरौलपिभिर्वृतः । श्रीमतैः त्रैमतैश्चामुं बल्लालो दर्पतोभ्यगात् ॥ ९७ ॥ ९७. स्पष्टः । किं तु रक्षांसि पर्शवो दामनय औलपयश्च शस्त्रजीविसंघ(घा?)स्तैस्तथा श्रुमतः श्रीमतश्चापत्यानि श्रीमताः त्रैमताश्व त एव श्रीमताः मताश्च तैश्च वृतः॥ शामीवत्याभिजित्याभ्यां शैखावत्येन चैप ते । कृत्यौ बिभेद सामन्तौ नाम्ना विजयकृष्णकौ ॥ ९८ ॥ ९८. एष च बल्लालो नाम्ना विजयकृष्णको ते तव सामन्तौ बिभेद । कैः कृत्वा । शामीवत्याभिजियाभ्यां शैखावत्येन च शमीवतोभिजितः शिखावतश्चापत्यैः । यतः कीदृशौ । कृत्यौ करणीयौ भेदाहवित्यर्थः ॥ शालावत्यौर्णावत्याभ्यां वैदभृत्येन चेरितौ । किंराजानमराजानौ सुराजस्तौ तमीयतु(तुः) ॥ ९९ ॥ १ सी पशुभि . २ ए तैः श्रेमतेश्चा. ३ ए मीविल्या. ४ सी भेदे सा. ५ सी कौ ॥ ते तव. ६ ए °मीयुधः ॥ हे. १ सी ह्मण्यरा'. २ ए जनेभ्य. ३ सी धेयः । अ. ४ सी मनेय. ५ सी घस्त. ६ सी तैत ।। शा. ७ ए भे कैः. ८ सी त्याभ्यौ शै. : ९ ए दाहावि. Page #565 -------------------------------------------------------------------------- ________________ [ है० ७.३.७०.] एकोनविंशः सर्गः। ५४१ ९९. हे सुराजन्पूजितनृप भैमे तो सामन्तौ शालावत्यौर्णावत्याभ्यां वैदभृत्येन च शालावत ऊर्णावतो विदभृतश्चापत्यैरीरितौ बलालपक्षे भवनाय प्रेरितो सन्तौ किंराजानं निन्द्यं नृपं बल्लालमीयतुराश्रितौ । यतोराजानौ । नबत्राल्पार्थो निन्दार्थो वा । स्वामिनि दूढत्वादल्पौ तुच्छौ निन्द्यौ वा राजानौ । निषेधार्थ एव वा नञ् । राजार्हचरित्ररहितावित्यर्थः ॥ सौ(सो)तिराजंस्तवानीके आसन्नबहुभिर्नृपः। कुर्वन्नागादस्यसि द्विदण्डि द्विमुशलि क्षणात् ॥१०० ॥ १००. हेतिराजन्पूजितनृप स बल्लालस्तवानीके क्षणादागात् । कीहक्सन् । आसन्ना बहवो भटगजाद्या येषां तैर्नृपैः कृत्वा कुर्वन् । किम् । अस्यस्यसिभिरसिभिः प्रहृत्य युद्धं वृत्तं तथा द्वौ दण्डौ द्वौ मुशलौ चास्मिन्प्रहरणे द्विदण्डि द्विमुशलि च ॥ पशुभिः । रक्षोभिः । अत्रै “पर्धा देरण्" [६६ ] इत्यण् स च द्विः ॥ दामनिभिः । औलपिभिः । अत्र "दामन्यादेरीयः" [६७ ] इतीयः स च द्विः ॥ श्रीमतैः । शामीवत्य । शैखावत्येन । शालावत्यं । और्णावत्याभ्याम् । वैदभृत्येन । अ(आ?)भिजित्याभ्याम् । इत्यत्र "श्रुमत् ०" [६८ ] इत्यादिना स्वार्थे यञ् स च द्भिः ॥ श्रीमच्छब्दादपि केचिदिच्छन्ति । त्रैमतैः ॥ - १ सी के क्ष. १ ए यौर्णव. २ सी तो वेद. ३ सी नौ । नान्यत्रा . ४ ए वा टञ्. ५ सी स्यसि आसिभिः प्र. ६ सी तं यथा. ७ सी त्र पार्था'. ८ सी द्रिः । शा. ९ एत्य । ऊर्णा'. १० एत्य श्रु. ११ सी °च्छब्दमपि. १२ सी "न्ति । औम'. Page #566 -------------------------------------------------------------------------- ________________ ५४२ व्याश्रयमहाकाव्ये [कुमारपालः] किंराजानम् । अत्र "न किमः क्षेपे" [७० ] इति वक्ष्यमाणः समासान्तोत् न स्यात् ॥ अराजानौ । अत्र "न" [७१ ] इत्यादिना समासान्तो न ॥ सुराजन् । अतिराजन् । अत्र "पूजा." [ ७२ ] इत्यादिना टात्प्राक् समासान्तो न ॥ आसन्नबहुभिः । अत्र "बहोर्ड" [ ७३ ] इति डप्रसङ्गे डः कच्च न ॥ अस्यसि । इत्यत्र “ईच्युद्धे" [ ७४ ] इतीच् ॥ द्विदण्डि । द्विमुशलि । इत्येतो "द्विदण्ड्यादेः(दिः)" [७५] इति निपात्यौ ॥ तस्योक्तचैरिवत्विग्भिः श्रीपुरैः वेडिभिर्भटैः। प्रा(आ?)रेभेसद्धलं होतुं समीपपथरोधिभिः ॥ १०१ ॥ १०१. उक्त●रुच्चारितमन्त्रविशेषैः सद्भिर्ऋत्विम्भिर्यथा हव्यं होतुमारभ्यते तथा तस्य भटैबल्लालस्य वीरैरस्मद्वलं होतुमारेभे हन्तुमारब्धमित्यर्थः । किंभूतैः सद्भिः । श्रीपुरैः श्रियश्चतुरङ्गबलविक्रमादिलक्ष्म्याः पूर्भिनगरैर्निवासैरित्यर्थः । तथा वेडिभिः सिंहनावद्भिस्तथा संगता आपो यत्र तत्समीपं तडागादि तस्य ये पन्थानः प्रवेशमार्गास्तद्रोधिभिर्जलस्थानानि रुद्धवा स्थितैः। यद्वा रुद्धवा(?) समीपान्निकटान्पथो रुन्धानरस्मत्सैन्यस्य निकटमागतैरित्यर्थः ॥ ऋच् । उक्तः ॥ पुर। श्रीपुरैः ॥ पथिन् । समीपपथ ॥ अप् । समीप । इत्यत्र "ऋक्पूर०" [५६ ] इत्यादिनी-अत् ॥ .. १ सी अत्ररा'. २ ए जानं । अ. ३ ए °न् । अं. ४ सी होड ई. ५ए °सङ्ग डा. ६ ए इच् । द्वि. ७ ए °ण्ड्यादिभिः इनिपा. ८सी कलावि. ९ सीर्थः । यथा. १० सी नि रदस्थि. ११ सी उ.:. १२ सी 'नाक ॥ ना. Page #567 -------------------------------------------------------------------------- ________________ 10.] [है० ७.३.५७.] एकोनविंशः सर्गः। ५४३ नारोढुं दृढधूरक्षान्रथान्रणधुराक्षमान् । लेभिरेसद्भटा रुद्धा उदग्भूमस्थितैः परैः ॥ १०२॥ १०२. अस्मद्भूटा उदीच्युत्तरा भूमिरुदग्भूमस्तत्र स्थितैः परै रुद्धाः सन्तो रथानुपलक्षणत्वादश्वेभं चारोढुं न लेमिरे । किंभूतान् । दृढधुरो बलि[ष्ठधु] रोक्षाश्चक्राणि येषु तान् । तथा [ण]धुराक्षमाळ श. स्वादिसर्वसामंत्र्या रणकार्यप्राग्भारशक्तान् ।। कृष्णभूमं पाण्डुभूमं द्विभूमं च विहाय नः । पुरोगा नेशुरत्यध्वं घातान्धतमसान्धिताः ॥ १०३॥ १०३. नोस्माकं पुरोगा अग्रेसरभटा अत्यध्वं मुक्तमार्ग यथा स्थादेवं नेशुः । किं कृत्वा । कृष्णा भूमिः कृष्णभूमं तत् कृष्णा भूमिरत्र कृष्णभूमो देशस्तं वा । एवं पाण्डुभूमं तथा द्वयोर्भूम्योः स. माहारो द्विभूमं तत् । द्वे भूमी अत्रै त(तं) द्विभूमं देशं वा विहाय पश्चाद्भूत्वेत्यर्थः । यतो घाता द्विप्रहारा एवातिनिबिडत्वेनान्धका(न्धं क)रोत्यन्धमन्धं च तत्तमश्चान्धं तमोस्मिन्वन्धितमसमतिनिबिड़तिमिरं तेनान्धिता अन्धीकृताः ॥ शरसंतमरीणां मूर्छावतमसस्पृशः। अन्येप्यतप्तरहसा भियावरहसं ययुः ॥ १०४॥ १०४. अन्येपि पुरोगेभ्योपरेपि भटा अवरहसमवहीनं रहोवहीनं रहसा वावरहसमवहीनं रहोस्यावरहसस्तं वा निकृष्टं विजनदेशं निकृष्ट १ एणधरा . २ सी °न् । शस्त्रा'. .१ ए मत्स्या र. २ सी हारे द्वि'. ३ ए च तद्वभू. ४ ए°मन्तं च. ५ एश्चान्धत. ६ ए न्वान्धं तमसमिति'. ७ सीहीनर'. ८ सीस्तं पिवा, ९ सी कृष्ट विजनदेशा. Page #568 -------------------------------------------------------------------------- ________________ ५४४ व्याश्रयमहाकाव्ये [ कुमारपालः] विजनदेशान्वितं पर्वतादि वा ययुर्नेशुरित्यर्थः । किंभूताः सन्तः। अरीणां शरसंतमसे शरैरतिनिबिडत्वात्संतते तमसि सति मूर्छावतम[स]स्पृशो मूर्छया किंचिदचैतन्येन यदैवहीनं तमोवहीनं तमसो[सा?]वहीनं तमोस्मिन्वावतमसमन्धकारिका तत्स्पृशन्तः । तथा भिया नास्ति तप्तरहसं तप्तं तप्ताय इवानधिगम्यं रहोप्रकाश्यं वस्तु येषां तेतप्तरहसाः । यद्वा । तप्तं रहो येषां ते तप्तरहसा न तथा स्वजीविताशयातिगोप्यं स्वाम्यादिमपि द्विषां दर्शयन्त इत्यर्थः ।। प्रतिसामः प्रतिलोमो ज्ञातानुरहसो द्विषाम् । सोनुसामोनुलोमः स्वान्नृपानूचे चमूपतिः ॥ १०५ ॥ १०५. स चमूपतिरनुगतानि लोमान्यस्यानुलोमो रूढ्यानुकूलोत एवानुसामः साम्नानुगतः सन्वान्नृपात्रणे स्थिरीभवनायोचे । यतः कीदृक् । द्विषां प्रतिलोमो रूठ्या प्रतिकूलस्तथा द्विषां प्रतिर्गतं सामास्य प्रतिसामो दण्डे प्रगुण इत्यर्थः । तथा द्विषां ज्ञातमनुरहसमनुरूपं रहो येन सः । गूढचरादिप्रयोगेण द्विषां विदितसामर्थ्यादिपरमार्थ इत्यर्थः ॥ अवलोमावसामेन भा मे ब्रह्मवर्चसम् । धिक्स्तुतं धिक्च वो राजवर्चसं हस्तिवर्चसम् ॥ १०६ ॥ १ सी सोनसामोनलो'. १ सी ताद्यं वा. २ ए बिडित्वा . ३ सी मूर्छया. ४ सी दही. ५ ए °नं तमो. ६ सी वसस. ७ सी नाति त. ८ सी वाधिनम्यं. ९ सी काशं वास्तु. १० सी °था साजी. ११ सी तिसगोप्यं सत्यादि १२ ए दिनपि. १३ सी कूलात. १४ सी गतसा. १५ सी था ज्ञा. १६ ए रहंस. Page #569 -------------------------------------------------------------------------- ________________ [ है० ७.३.७९. ] एकोनविंशः सर्गः । । १०६. अवलोमेष्ववहीन लोमसु रूच्या शत्रुषु विषये वसामेनावही - नसाना सामरहितेनेत्यर्थः । भर्त्रा भैमिना धिक्स्तुतं किं तदित्याह । मे मम ब्रह्मवर्चसं ब्रह्मतेजस्तथा वो युष्माकं राजवर्चसं राजतेजो हस्तिवर्चसं च हस्तिनां बलं च । एवं नाशेनातिनिन्द्यान्येतानि त्रीणि स्वामिना धिक्स्तुतानीत्यर्थः ॥ पल्यवर्चसवद्वैर्म धिग्वः प्रत्युरसं नृपाः । यन्नश्च स्वामुपाक्ष्येते विशन्त्योकोगवाक्षवत् ॥ १०७ ॥ ४ १०७. हे नृपाः प्रत्युरसमुरसि वर्तमानं वो युष्माकं वर्म धिग्गर्हे । यतः पल्यवर्चसवत्पल्यं कटकृतं पलालवर्तिकृतं वा धान्यभाजनं हस्तिविधा(?) वा तस्यै यद्वचें बलं रणकार्याकरणेन भारभूतत्वात्तत्तुल्यम् । एतदपि कुत इत्याह । यद्यस्मान्नोस्माकं च स्वा(?) मुपाक्ष्यक्ष्णोः समीपे युष्माकं पश्यतामेवेत्यर्थः । एते शत्रवो विशन्ति । ओकोगवाक्षवत् । [* यथा गृहगवाक्षे सुखात्सर्वोपि विशति ॥ (ण)धुरा । इत्यत्र "धुरोनक्षस्य " [ ७७ ] इत्यत् ॥ अनक्षस्येति किम् | दृढधूरक्षान् ॥ द्विभूमम् | [ पाण्डुभूमम् । ] उदग्भूमः (म ) । कृष्णभूमम् । अत्र "संख्या०" [ ७८ ] इत्यादिना अत् ॥ अत्यध्वम् । अत्र “उपसर्गादध्वनः” [ ७९ ] इत्यत् ॥ १ एर्माधि'. २ सी द्विग्व प्र. ५४५ * ३ ए क्षवात्. १ ए साम्ला सा. २ एम् | कंत ३ सी न्धान्यिता ४ ए कं चमाधि. ५ सी धान्यं भा. ६ सीस्य द्वयचो. ७ सी पाक्षक्ष्णोः. एतदारभ्य १२० तमपद्यटीकादर्शितधनुश्चिह्नान्तस्थो ग्रन्थः सीपुस्तके नास्ति. ६९ Page #570 -------------------------------------------------------------------------- ________________ ५४६ व्याश्रयमहाकाव्ये [ कुमारपालः ] संतमसे । अवतमस । अन्धतमसा । इत्यत्र " [सम]व० " [ ८० ] इत्यादिना-अत् ॥ अतप्तरहसाः । अनुरहसः । अवरहसम् । अत्र "तप्त०" [ ८१] आ ( इत्या)दिना-अत् ॥ प्रतिसामः । अनुसामः । अवसामेन । प्रतिलोमः । अनुलोमः । अवलोम । इत्यत्र " प्रत्यनु० " [ ८२ ] इत्यादिना अत् ॥ ब्रह्मवर्चसम् । [हस्तिवर्चसम् । राजवर्चसम् ।] पल्यवर्चसम् । अत्र "ब्रह्म" [ ८३ ] इत्यादिना अत् ॥ प्रत्युरसम् । अन्न “प्रतेर्०" [ ८४] इत्यादिना अत् ॥ गवाक्ष । इत्यत्र "अक्ष्णोप्राण्यङ्गे" [ ८५ ] इत्यत् ॥ अप्राणा ( ण्य ) ङ्ग इति किम् | [ उपाक्षि ] ॥ प्रत्यक्षं नः समक्षं च सैन्ये क्षुण्णे परोक्षवत् । कस्माद्रक्ष्यन्ति तेन्वक्षं कटाक्षैहस गर्भितैः ॥ १०८ ॥ १०८. स्पष्टः । किं त्वन्वक्षं सकललोकप्रत्यक्षम् ॥ समक्षम् | कटाक्षैः । इत्यत्र “स (सं) कटाभ्याम् " [ ८६ ] इत (त्य) त् ॥ प्रत्यक्षम् । परोक्षं (क्ष) । अन्वक्षम् । अत्र “प्रति०” [८७] इत्यादिना - अत् ॥ प्रतिराजं वदत्येवं सेनान्यां तेपि भूभुजः । अध्याजिकर्म निश्चिक्युः प्रतिवर्म कृतादराः ॥ १०९ ॥ १०९. स्पष्टः । किं तु प्रतिराजं नृपं नृपं प्रति । अध्याजिकर्म रणकर्मविषये । निश्चिक्युर्निश्चयं चक्रुः । प्रतिवर्म ( मैं ) सन्नाहं प्रति सन्नाहाभिमुख्येन लक्ष्यीकृत्य वा । ते नृपाः ॥ प्रतिराजम् । अत्र “अनः " [ ८८ ] इत्यत् ॥ अध्याजिकर्म । प्रतिवर्मम् । अत्र “नपुंसकाद्वा" [ ८९ ] इति वा अत् ॥ Page #571 -------------------------------------------------------------------------- ________________ [ है ० ७.३.९१. ] एकोनविंशः सर्गः । उपनद्युपगिपर्य (गिर्य) न्तर्नदमन्तगि ( गिं ) रं गतान् । तेध्याग्रहायणीवोडूना (म्ल) नानाहन्स्वकान्भटान् ॥ ११० ॥ ११०. स्पष्टः । किं तु ते नृपाः । यथाध्याग्रहायणि मार्गशीष्यां हिमेन व्याप्तव्योमत्वेनोडवस्तारा म्लानाः स्युरेवं म्लानान् ॥ तेधियुत्प्रत्यसुहृदं प्रसतुः सोर्जगर्जिताः ॥ अध्याग्रहायणमुपपौर्णमासं यथान्धयः ॥ १११ ॥ १११. ते नृपा अधियुद्रणे प्रत्यसुहृदं शत्रूनाभिमुख्येन लक्ष्यीकृत्य प्रसस्रुः प्रसृताः । किंभूताः सन्तः । सोर्जा: सबला ये गर्जिताः कृतसिंहनादाः । यथाध्याग्रहायणं मार्गशीर्ष पूर्णिमायामुपपौर्णमासं पौर्णमास्याः समीपे च श्वेतचतुर्दश्यां कृष्णप्रतिपदि वेन्दोरुदितत्वेनाब्धयः सोज (र्ज ) गर्जिताः सन्तः प्रसरन्ति ॥ अन्वगाद्दण्डनेताधिपौर्णमासीन्दुरुक्स तान् । इदं पञ्चनदं सप्तगोदावरमिति ब्रुवन् ॥ ११२ ॥ ५४७ ११२. अधिपौर्णमासीन्दुरुग् रणाय भूभुजा (जां) व्यावर्तनेतिप्रमुदितत्वात्पूर्णिमाचन्द्रोज्ज्वल विकसितमुख ( ख ) स दण्डनेता तान्भूभुजोन्वगात् । कीदृक्सन् । उत्साहनाय ब्रुवन् । किमित्याह । इदं रणं स्वर्गहेतुत्वात्पञ्चनदसप्तगोदावरतीर्थयोस्तुल्यमिति ॥ 1 अन्तर्गिरम् । उपगिरि । अन्तर्नदम् । उपनदि । उपपौर्णमासम् । अधिपौर्णमासं (सि) । अध्याग्रहायणम् । अध्याग्रहायणि ॥ अपञ्चमवर्ग्य । प्रत्यसुहृदम् । अधियुत् । अन्न “गिरि ० " [ ९० ] इत्यादिना - अत् ( अद्वा ) ॥ पञ्चनदम् । सप्तगोदावरम् । अन्न "संख्यायाः ०" [९] इत्यादिना - अद्वा ( अतू ) ॥ Page #572 -------------------------------------------------------------------------- ________________ ५४८ व्याश्रयमहाकाव्ये [कुमारपालः] सेनानीरधिशरदं शशीवाधितदं बभौ । व्याधो वोपशुनं निघ्नन्विनोपजरसं द्विषः ॥ ११३ ॥ ११३. सेनानीरुपजरसं जरायाः समीपं विना वर्तमानांस्तरुणानित्यर्थः । द्विषो निन्नन्सन्नधितदं तेषु स्वराजस्वाह्लादकत्वाद्वभौ । यथा शश्यधिशरदं शरत्काले भाति । यथा वा व्याध आखेटिक उपशुनं शुनां समीपे भाति ॥ तदास्त्राणामनुगवानोभिः पांशुस्तथोद्धतः । यथा सरजसं मृत्युमहोक्ष इव जनसे ॥ ११४ ॥ ११४. तदास्त्राणां सत्कैरनुगवानोभिर्गा() अन्वायतैः शकटैः कृत्वा पांशुस्तथोद्धत उच्छलितो यथा निबिडं रणोळ व्याप्तत्वान्मृत्युयमो महोक्ष इव सरजसं रजसा सकलं यथा स्यादेवं जग्रसेनेकसुभटादीनभक्षयत् ॥ नष्टाञ्जातोक्षद्धोक्षस्त्रीपुंसानिव मालवान् । न जनुस्तावकाः शुद्धक्षत्रस्त्रीपुंसजा भटाः ॥ ११५ ॥ ११५. स्पष्टः । किं तु जातोक्षस्तरुणवृषभः । स्त्री चासौ पुमांश्च स्त्रीपुंसो नपुंसकः । यथैते रणकातरत्वेन नश्यन्ति तथा नष्टान् । शुद्धक्षत्रस्त्रीपुंसजाः । शुद्धं ब्राह्मणत्वादिजात्यासंकीर्ण(ण) क्षत्रं राजवीजं यस्य तद्यत्स्त्रीपुंसं तस्माजाताः शुद्धक्षत्रिया इत्यर्थः । अधिशरदम् । अधितदम् । अत्र "शरदादेः" [ ९२ ] इत्यत् ॥ उपजरसम् । अत्र "जराया जरस् च" [ ९३ ] इत्यत् । जरसादेशश्च ॥ सरजसम् । उपशुनम् । अनुगव । इत्येते “सरजस०" [ ९४ ] इत्यादिना निपात्याः ॥ जातोक्ष । महोक्षः । वृद्धोक्ष । इत्यत्र "जात.” [ ९५] इत्यादिना-अत् ॥ Page #573 -------------------------------------------------------------------------- ________________ [है० ७.३.९७.] एकोनविंशः सर्गः। ५४९ द्वन्द्वात् । स्त्रीपुस । कर्मधारय(या)त् । स्त्रीपुंसान् । इत्यत्र "स्त्रियाः०" [९६ ] इत्यादिना-अत् ॥ ऋक्सामे ऋग्यजुषं वा केपि जीवातवे जगुः। तृणं धेन्वनु(न)डहवक्षे(त्के?)प्यधुर्मार(न)वारदैः॥११६॥ ११६. स्पष्टः । किं तु जीवातवे जगुर्जीवनाय ब्राह्मणीबभूवुरित्यर्थः॥ ऊर्वष्ठीवे पदष्ठीवेक्षिभ्रुवे च कृतत्रणः(णाः)। त्यक्तदारगवा नेशुस्तेहोरात्र]व(व्रणार्दिताः॥११७ ॥ ११७. स्पष्टः । किं तूर्वष्ठीवे ऊर्वे (ो)र्जान्वोश्च केचित्कृतव्रणाः पदष्ठीवे केचिच्च । पादयोर्जान्वोश्च कृतव्रणा इत्यर्थः॥ रात्रिंदिवमिवार्को भानक्तंदिवमिवानलः । अवामनसगम्यौजा बल्लालो वा(लोथा)भ्यधावत ॥ ११८ ॥ ११८. [ अथ बल्लालोभ्यधावत । ] कीहक्सन् । न वाङ्मनसेन वाचा मनसा च गम्यं परिच्छेद्यमोजस्तेजो यस्य सोतिप्रचण्डप्रतापोत एव च रात्रिंदिवं सर्वदा योर्कः स इव तथा नक्तंदिवं सदा योनलोग्निः स इव भाजाज्वल्यमानः ।। गोगोदुहवदासाकान्मन्वानोहर्दिवं च सः । शरैस्तुतोद कीर्णास्थित्वचमांसास्रविग्रुपैः ॥ ११९ ॥ ११९. स बल्लाल आस्माकान्भटान्गोगोदुहवद्गोगोपालानिव नि:सत्त्वान्मन्वानः सञ् शरैः कृत्वाहर्दिवं सदा तुतोद विव्यते(थे)। किंभूतैः । कीर्णे विक्षिप्ते अस्थित्वचमस्थीनि च त्वचश्च मांसास्रविग्रुषं च मांसं चालविग्रुषो रक्तबिन्दवश्व यैस्तैः ॥ समिदृषदवद्भित्वाशु दुर्भेदां बहेपि हि । शतराजी तवाथारिः प्रपेदे दण्डनायकम् ॥ १२० ॥ Page #574 -------------------------------------------------------------------------- ________________ ५५० ब्याश्रयमहाकाव्ये [कुमारपालः] १२०. अथारिबल्लालो दण्डनायकं प्रपेदे प्राप्तः। किं कृत्वा।] तव शतराजीमाशु भित्त्वेतस्ततः क्षित्वा । किंभूताम् । महाबलत्वेन दृढव्यूहत्वेन च व्यहेपि दिनद्वयेपि दुर्भेदाम् । समिदृषदवत् । यथा समिधः काष्ठानि दृषदश्च दुर्भेदाः स्युः ।। ऋक्सामे । ऋग्यजुपम् । धेन्वनडुह । वाङ्मनस । अहोरात्र । रात्रिंदिवम् । नक्तंदिवम् । अहर्दिवम् । ऊर्वष्ठीवे । पदष्ठीवे । अक्षिश्रुवे। दारगवाः । एते "ऋक्साम०" [ ९७ ] इत्यादिना निपात्याः ॥ चवर्ग । अस्थित्वच ॥ दें। समिदृषद॥ष । मांसास्रविषुषैः ॥ह । गोगोदुह । इत्यत्र "चवर्ग०" [ ९८ ] इत्यादिना-अत् ॥ शतराजीम् । ब्यहे । अत्र "द्विगोरॅनहोद" [ ९९ ] इत्यत् ॥ सेनानीः स्वांस्ततर्जाथ न्यायुषं व्यायुषं न वा । यञ्जलव्यञ्जलवाह या जीविताः स्थ किम् ॥ १२१ ॥ १२१. अथ सेनानीः स्वांस्ततर्ज । यथा द्वयोरञ्जल्योः समाहारो व्यञ्जलमेवं व्यञ्जलम् । द्वन्द्वे उपचारात्तत्परिमाणं यत्स्वर्णं तदह त्या दिवसे भृतिर्येषां ते हे व्यञ्जलव्यञ्जलस्वर्णाह त्या हे स्वर्णभृताञ्जलीनां द्वयं त्रयं वा जीविका दिने दिने लब्धारो न घ्यायुषं वर्तमानजनायुरपेक्षया न द्वे आयुषी स्तो न वा व्यायुषं न वा त्रीण्यायूंषि सन्त्यर्थाद्वस्तत्किं जीविताः स्थ जीवथ । अद्य श्वो वा मृत्युर्भाव्येव तस्मात्स्वजीवितनिरपेक्षं युध्यध्वमित्यर्थः ॥ १ एता । म. २ ए च याहे'. ३ सी ये दु. ४ सी अहर्दि'. ५ ए द । प । मां. ६ सी रनहो'. ७ ए°नानी स्वां तस्ततः । य. ८सी रात्प. ९ए ते द्य. १० ए भृतीता. ११ सी यं वा. १२ सी 'वितास्थ जीविथ. १३ सी 'त्युभाव्ये. १४ ए भवेत. १५ एध्यमि', Page #575 -------------------------------------------------------------------------- ________________ [ है० ७.३.१०२. ] एकोनविंशः सर्गः । द्व्यञ्जलर्यख्यञ्जलयः पूर्वेषां नौरसाः स्थ भोः । व्यंलि (द्व्यञ्जलि)त्र्यज्ञ्जलिकृता मया भ्रान्त्यैव पूजिताः ॥ १२२॥ १२२. भो व्यञ्जलरूयञ्जलयः स्वर्णादीनां द्वाभ्यामञ्जलिभ्यां त्रिभिरञ्जलिभिश्च क्रीता भटा यूयं पूर्वेषां पूर्वमहाभटानामौरसाः पुत्रा स्थ । एतद्व्युपस्थितस्य युद्धस्याकारकत्वात् । अत एव यूयं मया भ्रान्त्यैव तेषां महाभटानामौरसा एत इति महायोधा भविष्यन्तीति मतिभ्रमेणैव पूजिताः स्वर्णवस्त्रादिदानैः सत्कृताः । कीदृशा सती । व्यञ्जलित्रयञ्जलिकृता द्वयोर जल्योस्त्रयाणामञ्जलीनां समाहारं कुर्वता भक्त्यर्थं द्वित्रिर्वाञ्जलियोजनानि कुर्वता ॥ व्यायुषम् | त्र्यायुषम् । अत्र " द्वित्रेरायुषः " [ १०० ] इत्यट् ॥ द्व्यञ्जलँ । द्व्यञ्जलि । त्र्यञ्जेल । व्यञ्जलि । इत्यन्त्र " वाञ्जलेर लुकः " [ १०१ ] इति वा अट् ॥ अलुक इति किम् । व्यञ्जलयः । व्यञ्जलयः ॥ 1 तेनेत्युक्ता युयुधिरे धिकीभूय वैरितः ॥ द्विखरितस्त्रिखारी त्रिखारेः पञ्चखारि वा || १२३ ॥ १२३. स्पष्टः । किं तु यथा द्विखारतो द्वयोः खार्यो (यः) समाहारात्सकाशात्रिखारी तिसृणां खारीणां समाहारोधिका स्यादेवं यथा त्रिखारेः पञ्चखारि वाधिकं स्यादेवं वैरितः शत्रुभ्योधिकीभूय || द्विखारतः । पञ्चखारि । इत्यत्र " खार्या वा" [ १०२ ] इति वा अट् ॥ केचिदत्र पुंस्त्वमपीच्छन्ति । तन्मते " गोश्व० " [ २. ४.९६ ] इत्यादिना ३ ए द्विषार, ४ सी 'खारींव १ सी वर्णा. २ भूयो त्रिवारी • ५५१ १ सी. २ सी 'न्त्यैते ते. ३ सीता । द्यं कृ . त्र्य' ५ सी 'अलि त्र्य. ६ सी लुक् इ. ७ सी खारितो. #°. ९ ए गोश्चात्या.. ४ एल। ८ सी Page #576 -------------------------------------------------------------------------- ________________ ५५२ व्याश्रयमहाकाव्ये [कुमारपालः] इस्वत्वे त्रिखारेः । स्त्रीत्वमप्यन्ये । तन्मते पूर्ववद्रस्वत्वे "इतोक्त्यर्थात्" [२. ४. ३२ ] इति ङ्यां च त्रिखारी ॥ अर्धखार्यर्धखारेण भूत्वा खारीव ते स्वकैः । द्विनावव्यूहवन्तोर्धनावव्यूहं रिपुं व्यधुः ॥ १२४ ॥ १२४. ते नृपा रिपुं बल्लालं व्यधुः । किंभूतम् । नावोर्धमर्धनावं तद्वव्यूहः सैन्यरचना यस्य तं नावाकारस्य व्यूहस्य तत्सैन्यस्य संबन्धिनोर्धस्य हननेनार्धनावाकारव्यूहम् । किं कृत्वा । स्वकै टैः कृत्वा द्वयो वोः समाहारो द्विनावं तदाकारो यो व्यूहः सोस्त्येषां द्विनावव्यूहवन्तो भूत्वा । यथार्धखारि खार्या अर्धमर्धखारेण खार्या अर्धन खारी स्यात् ॥ अर्धखारेण । अर्धखारि । इत्यत्र “वार्धाच्च" [१०३ ] इति वा-अट् ॥ अर्धनाव ॥ द्विगोः । द्विनाव । इत्यत्र "नावः" [ १०४ ] इत्यद ॥ सोवन्तिपुंगवः पञ्चराज्या हतमहासखः । सेनान्यो गूर्जरब्रह्मस्यान्वक्षं पारितो गजात् ॥ १२५ ॥ १२५. स्पष्टः । किं तु स बल्लालोवन्तिपुङ्गवो मालवश्रेष्ठः पञ्चराज्या पञ्चानां राज्ञी संहत्या का पातितः । गूर्जरब्रह्मस्य गूर्जरेषु देशे ब्रह्मा गूर्जरैब्रह्मस्तस्य गूर्जरा(र)बावासिद्विजस्य सेनान्यः ।। पुंगवः । अत्र "गो:०” [ १०५ ] इत्यादिना-अ ॥ पञ्चराज्या । महासखः । अत्र "राजन्सखेः" [ १०६ ] इत्यः ॥ गूर्जरब्रह्मस्य । इत्यत्र “राष्ट्र०" [ १०७ ] इत्यादिना-अद ॥ १ ए वः पुंवरा . १ ए लाभं व्य. २ सी तब्बू. ३ सी °स्य सः तं. ४ सी त्वाद ५ सी न कृत्वारों. ६ ए राज्यां पं. ७ सी ज्ञां हां क. ८ ए त्या की. पा. ९ए रत्वावासिज्जम्य से'. १० सी °ट् । अकौ. Page #577 -------------------------------------------------------------------------- ________________ [ है० ७.३.१०९.] एकोनविंशः सर्गः।। अकौवलिम(म?)हाब्रह्मा महाब्रह्मैश्वमूपतिः। यावन्निषेधेत्तावत्स कैश्चित्कुब्रह्मभिर्हतः ॥ १२६ ॥ १२६. तावत्स बल्लालः कैश्चित्कुब्रह्मभिः पापिष्ठब्राह्मणैर्हतो यावचमूपतिर्महाब्रह्मैव॒हद्भाह्मणैर्निषेधेन्मारणान्निवर्तयेत् । यतो महाब्रह्मा । एतदपि कुत इत्याह । यतोकौब्रह्मिः पापो ब्रह्मा कुब्रह्मो न तस्यापत्यम् ॥ अकौब्रह्मिः कुब्रह्ममिः । महाब्रह्मैः महाब्रह्मा । इत्यत्र “कुमहन्यां वा" [ १०८] इत्यड्वा ॥ ग्रामतः कौटतक्षैः स्यूतानःश्वस्ततोचलत् । सोगोष्ठश्चैरैतिश्चैर्यु व्याघ्रश्वैरिव लुब्धकः ॥ १२७ ॥ १२७. स चमूपतिस्ततो रणस्थानादचलत् । कीहक्सन् । अनांसि शंकटान्येवातिशीघ्रगत्वावान इवानःश्वाः । स्यूताः प्रगुणीकृता अनःश्वा यस्य सः । कैः । ग्रामतक्षामस्य तक्षभिर्घामसाधारणैस्तक्षभिस्तथा कुटी शाला स्त(त)स्यां भवाः कौटा ये तक्षाणस्ते कौटतक्षा ये स्वतत्रा न कस्याप्यायत्तास्तैश्च तथा गोष्ठे गोकुले श्वानो गोष्ठश्वा गोष्ठश्वा इव गोष्ठश्वा यथा गोष्ठश्वास्तथाविधशौर्याभावेनाएंकारिषु गोष्ठश्वा एव भवन्ति नान्यत्किंचित्कर्तुमलं तथा ये स्युस्त एवमुच्यन्ते । न तथा ये तैर्महाशूरैरित्यर्थः। अतिश्वैः श्वानमतिक्रान्तैः सुष्टु स्वामिभक्तैः सेवकैयुङ युक्तः । व्याघ्र इवातिशूराः श्वानो व्याघ्रश्वा जात्यकुर्कुरास्तैर्युङ् लुब्धको यथा स्यात् ।। १ सी ब्रह्मम'. २ ए रतैश्चैर्यङ्, १ सी यतःौत्र. २ ए शकायन्ये'. ३ एन वा. ४ सी इव श्वानः स्यू. ५ए कुलश्वा. ६ ए परि. ७ सीस्तैर्य. Page #578 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः अथोद्रजःपूर्वसक्थोत्तरसक्थाय भूपतिः। रामो नु वानरशुनेदात्तस्मै पारितोषिकम् ॥ १२८ ॥ १२८. अथ भूपतिस्तस्मै पुंसे पारितोषिकं परितोषप्रयोजनं स्वर्णाद्यदात् । कीदृशाय । पूर्व सक्थि सक्ना(क्नः?) पूर्वभागो वा पू सक्थमेवमुत्तरसक्थं द्वन्द्वे उद्रजसी भूरिमार्गात्तदैवागतत्वादुद्धूलिते पूर्वसक्थोत्तरसक्थे यस्य तस्मै । यथा रामः सीताप्रवृत्तिं गृहीत्वा बहुमार्गागतत्वेनोद्रजःपूर्वसक्थोत्तरसक्थाय वानरशुने वानरः श्वेव बलिष्ठत्वाद्वानरश्वा हनूमांस्तस्मै पारितोषिकमदात् ॥ हसन्कुकुटसक्थे स मृगसक्थे विडम्बयन् । पुमान्फलकसक्थाभ्यां निर्ययौ जवनोरसम् ॥ १२९ ॥ १२९. जवनानां वेगवतामुर(रः) प्रधानं जवनोरसं वेगवत्सु श्रेष्ठः स पुमान्निर्ययौ राजभवनान्निर्गतः । कीहक्सन् । फलके इव फलके अमांसले अतिकठिने च ये सक्नी(क्थिनी) ऊरू ताभ्यां कृत्वा कुकुटसक्थे हसन्मृगसक्थे च विडम्बयनंनुकुर्वन्नित्यर्थः ॥ ग्रामतः । कौटतः । अन्न “ग्राम०" [ १०९ ] इत्यादिना-अद ॥ गोष्टश्वैः । अतिश्वैः । अत्र “गोष्ट." [ ११० ] इत्यादिना-अट् ॥ व्याघ्रश्वैः । अत्र "प्राणिनः०" [१११ ] इत्यादिना-अट् ॥ प्राणिन उपमा. नादिति पूर्वपदविज्ञानादिह न स्यात् । वानरशुने ॥ अनःश्वः । अत्र "अप्राणिनि' [ ११२ ] इत्यत् ॥ अप्राणिनीति किम् । वानरशुने ॥ १ सी क्थे च मृ. २ ए °यौ व. ४ ए अमास. १ सी °सक्थः द. २ सी रामसी'. ३ सी मुरु प्र. ५ ए नकु. ६ए क्षः । अन ग्रा. ७ए उमा. Page #579 -------------------------------------------------------------------------- ________________ [ है.७.३.११५. ] एकोनविंशः सर्गः । ५५५ पूर्वसक्थोत्तरसक्थाय । मृगसक्थे । उपमानात् । फलकसक्थाभ्याम् । अन “ पूर्व ० " [ ११३ ] इत्यादिना अट् ॥ कुक्कुटादपीच्छन्त्यन्ये । कुक्कुटसक्थे ॥ जवनोरसम् । अत्र “उरसोग्रे" [ ११४ ] इत्यट् ॥ लावण्यजालसरर्समे(म)मृताश्मं दृशोर्वधूम् । गृह्णन्वेश्माभि भूपोथाचलत्कालायसास्त्रभृत् ॥ १३० ॥ १३०. अथ कालायसं प्रधानलोहजातिभेदस्तस्य यदत्रं क्षुरिका तद्भृद्भूपो वेश्माभिर्लक्ष्यीकृत्याचलत् । कीदृक्सन । वधूं गृह्णन् । किंभूताम् । लावण्यस्य जालसरसमेवंनाम सरः सौन्दर्यामृत पूर्णामित्यर्थः । अत एव दृशोर्जगच्चक्षुषोरमृताश्मममृतस्याश्मामृताश्म एवंनामा प्र धानाश्मजातिविशेषस्तत्तुल्या मत्याहादिकामित्यर्थः ॥ पौरैरुपानसाट्टस्यैः पुण्याहे दहशे व्रजन् । संख्याताह्नजयोत्सिक्तैः सोसंख्याताह कौतुकात् ॥ १३१ ॥ १३१. स भैमिः पुण्याहे शुभदिने प्रासादाय व्रजन्सन्नुपगतमन उपानसमित्यन्नविशेषस्य संज्ञा । तस्य यान्यानि हट्टास्तत्रस्यैः पौर ८ र्ददृशे । कस्मात् । असंख्यातेष्वहःसु यत्कौतुकं तस्मादति कौतुकादित्यर्थः । यतः कीदृशैः । संख्याताहेषु स्तोकदिनेषु यो जयः स्वामिकर्तृक आन्नविजयस्तेनोत्सिक्तैर्गर्वितैः ः ।। जालसरसम् । उपानस । अमृताश्मम् । कालायस । इत्यत्र “सरोनोम ०" [ ११५ ] इत्यादिना -अद ॥ १ए सनमृ. २ शोधू. ३ ए यस्यास्व'. १ एलक्षी २ सी 'स्यात्मैश्ममृ. ३ ए ल्यामात्या . ५ सीन उपासन उपासनस ७ ए'नि हाट्टा'. कौका ९ए आहवि. • ७ ६. १० ए पाना अ. ४ ए सादय. ८ सी Page #580 -------------------------------------------------------------------------- ________________ ५५६ व्याश्रयमहाकाव्ये [ कुमारपालः] पुण्याहे । अन्न “अह्नः" [ ११६ ] इत्यद ॥ संख्याता संख्याताह । इत्यत्र "संख्यातादहश्च वा" [११७ ] इत्यट् । अहोहादेशो वा ॥ सर्वाङ्गशुभलग्ने स्वैर्युतो यहोत्सवैगृहम् । तयात्यह्वेन्दुमुख्या स पूर्वाह्नार्कप्रभोविशत् ॥ १३२ ॥ १३२. पूर्वाह्नॉर्कप्रभः प्रवर्धमानप्रतापोदय(यः) स भैमिः सर्वाह्नशुभलग्ने सर्वाह्ने सकलदिनमध्ये शुभं यल्लग्नं तत्र गृहमविशत् । कथम् । अत्यह्रोहरतिक्रान्तो रात्रौ भवो य इन्दुस्तद्वन्मुखं यस्यास्तया वध्वा सह । कीदृक्सन् । व्यह्नो द्वयोरहोर्भव उत्सवो येषां तैर्व्यह्रोत्सवैः स्वैः स्वजनैर्युत(तः)॥ सर्वाह्न ॥ अंश । पूर्वाह्न ॥ संख्या । ब्यह्न ॥ अयय । अत्यत । इत्यत्र "सर्वाश०" [ ११८ ] इत्यादिना-अट् । अहादेशश्च ॥ गते संख्यातरात्रेय वर्षारावान्महीपतिः। व्यसृजत्पुण्यरात्रार्धरात्रे श्वश्रू गुरुं च तम् ॥ १३३ ॥ १३३. भूपतिर्वर्षारात्रादर्वाक् पुण्यरात्रस्य नक्षत्रादिभिः पवित्राया रात्रेर्योर्धरात्रस्तस्मिन सन्मुहूर्त इत्यर्थः । श्वश्रू तं गुरुं च व्यसृजत् । क सति । संख्याता या रात्री रात्रिजातिस्तत्र संख्यातरात्रे गते कियतीष्वपि रात्रिष्वतिक्रान्तास्वित्यर्थः॥ १ सी °यापाढे. २ ए लाप. १ सी ताह्नः सं. २ ए लार्कः प्रव'. ३ ए यलग्नं. ४ ए 'क्रान्तौ रा'. ५५ र्युता। स. ६सी व्ययं । अं. ७एत्रेयोध. ८सीन मुहू'. ९ सी त्रे कि. Page #581 -------------------------------------------------------------------------- ________________ [है०.७.३.११९.] एकोनविंशः सर्गः । ५५७ कालेप्यदीर्घराजेन्तरेकरात्रद्विरात्रयोः । शक्त्यान्यानपि चक्रेरीनतिराजेन्दुनिष्प्रभान् ॥ १३४ ॥ १३४. भैमिरन्यानप्यान्नादितरानप्यरीनेकरात्रद्विरात्रयोरन्तरतिशीअमित्यर्थः । शक्त्या कृत्वातिरात्रो रात्रिमतिक्रान्तो दिवातनो य इन्दुस्तद्वन्निष्प्रभान्निस्तेजस्कांश्चक्रेभिषेण्य जिगायेत्यर्थः । क । न दीर्घरात्रा दीर्घा रात्रयोत्रादीर्घरात्रस्तस्मिन्कालेपि यात्रीया अयोग्य उष्णकाले वर्षाकालेपि चेत्यर्थः ॥ सर्वरात्रजागरूकः सन्द्विषां पुरुषायुषम् । आक्रामक्ष्मां स द्विस्तावात्रिस्तावे इव याज्ञिकः ॥ १३५ ॥ १३५. स भैमिः सर्वरात्रजागरूकः सदोद्यतोत एव द्विषां पुरुषायुषं पुरुषस्यायुर्वर्षशतं स्यंस्तद्वधेनान्तं नयन्सन्द्विषां श्मामाक्रामद्वशीचक्रे । यथा याज्ञिकः सर्वरात्रजागरूकस्तथाभिचारमन्त्रैर्द्विषां रात्रिंचराणां पुरुषायुषं स्यन् द्विस्तावात्रिस्तावे विकृतियागस्य वेदिविशेषावाक्रामत्यनेकयागक्रियाकरणैाप्नोति ।। वह्नि द्विस्तावं त्रिस्तावमिव सश्वोवसीयसम् । श्वःश्रेयसार्थमार्चस्तमुच्चेशाद्या हयद्विपैः ॥ १३६ ॥ १३६. सह श्वोवसीयसेन कल्याणेनास्ति यस्तं सश्वोवसीयसं तं भैमि शोभनं श्रेयः श्वःश्रेयसं क्षेमं तदर्थमुच्चेशाद्या उच्चदेशाधिपाद्या नृपा हयद्विपैः कृत्वार्चन् । हयाश्च द्विपाश्च हयद्विपम् । हयद्विपं च १ सी त्रयोरतरतिशी. २ सी त्र. ३ ए रूकस्यौं. ४ सी °स्ताव ई. १ ए क्याति . २ सी दीर्घरा'. ३ ए रात्रिस्त. ४ सी त्रायां अ. ५ सी ले चे'. ६ सी र्वत्र. ७ ए शिका स. ८ सी वशीय'. ९सी वशीय. १० एयः स्वश्रे. ११ ए त्वा कुर्वन्. १२ सी द्विपं चे'. . Page #582 -------------------------------------------------------------------------- ________________ ५५८ व्याश्रयमहाकाव्ये [ कुमारपालः ] हयद्विपं च हयद्विपं चेत्येकशेषे हयद्विपानि तैरतिप्रभूतैरित्यर्थः । अन्यथा तु सेनाङ्गत्वादेकत्वमेव स्यात् । यथाग्निहोत्रणः सवोवसीसं द्विस्तावाद्विस्तावस्तमेवं त्रिस्तावं च वह्निमनिविशेषं वः श्रेयसार्थमर्चन्ति ॥ निःश्रेयसार्थिभिरपि स्तुतदोस्तंथोव निस्त्रिंशपाणिरदशैः स जिगाय मासैः । न व्यङ्गुलं नयपथस्य विलङ्घते स्म नात्यङ्गुलो भवति जातु यथा स्म कोपि ॥ १३७ ॥ ૪ १३७. यथा कोपि जातु नयपथस्य द्व्यङ्गुलं द्वे अङ्गुली न विचलते स्म । यथा कोपि नयपथैस्यात्यङ्गुलश्चाङ्गुलिमप्यतिक्रान्तश्च जातु न भवति स्म । सर्वोपि यथात्यन्तं ना (न्या ) य्यभूदित्यर्थः । तथात्यन्तं कण्टकोच्छेदाश्याय्यनुशासनादिप्रकारेण सँ भैमिर्निखिंशपाणिः खड्गव्यग्रकरः सन्नदशैः न दशादशास्तै न्यूनैर्दशभिर्मासैरुव जिगाय वशीचक्रे । अत एव कीदृक् । निःश्रेयसार्थिभिरपि मोक्षेच्छुभिर्निःस्पृहैर्मुनिभिरपि तदोर्वर्णित बाहुवीर्यः || 1 संख्यातरात्रे । एकरांत्रं । पुण्यरात्र । वर्षारात्रात् । दीर्घरात्रे ॥ सर्व । सर्वरात्र ॥ अंश । अर्धरात्रे ॥ संख्या । द्विरात्रयोः ॥ अव्यय । अतिरात्र । इत्यत्र “संख्यात ०" [ ११९] इत्यादिना अत् ॥ १ ए 'स्तथाव नि.. १ सी 'वशीय'. ५ सी "त्यन्तक". #°. ९ एभिर्निस्पृ", ३ ए यस्या'. ७ ए स भौमिमित्रि', २ एस्तावास्त. ६ ए दानाय्य. १० सी ंत्र | व. ४ए 'ति । स ८ सी 'शादशा ११ सी वरा". Page #583 -------------------------------------------------------------------------- ________________ [ है ० ७.३.१२४.] एकोनविंशः सर्गः । ५५९ पुरुषायुषम् । द्विस्तावान्रिस्तावे । इत्येते "पुरुष० " [ १२० • ] इत्यादिना निपात्यः ॥ द्विस्तावात्रिस्तावयोर्वेद्यां प्रयोगः ॥ अन्यत्रापि दृश्यते । द्विस्तावं त्रिस्तावं वह्निम् ॥ staire [म् ] । अत्र “श्वसः ० " [ १२१ ] इत्यादिना अत् ॥ ४ निःश्रेयस । श्वःश्रेयस । इत्यत्र " निसश्च ० " [ १२२ ] इत्यादिना अत् ॥ 1 अदशैः । निस्त्रिंश । इत्यत्र "नजव्ययात् ०" [ १२३ ] इत्यादिना ङः || द्व्यङ्गुलम् । अत्यङ्गुलः । अत्र “ संख्या ० " [ १२४ ] इत्यादिना ड: ॥ वसन्ततिलका छन्दः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्यायवृत्तावेकोनविंशः सर्गः ॥ १ एतावत्रिस्तावे . २ एन्यथापि ३ एहि । वो. ४ सी श्रेय Page #584 -------------------------------------------------------------------------- ________________ ख्याश्रयमहाकाव्ये विंशः सर्गः। पद्माक्ष्य आततषडङ्गुलकृष्यरिक्था रन्तुं वनेष्वयुरथ श्रमजिह्मसक्थ्यः । निःशङ्कमूषुरिह शासति गां द्विमूर्धा कः कस्त्रिमूर्ध उत योपनयं विदध्यात् ॥ १॥ १. पद्माक्ष्यः स्त्रियः पुष्पोच्चयादिक्रीडया रन्तुं वनेष्वयुः । कीदृश्यः । आततं विस्तीर्ण यत्षडगुलं षडङ्गुलयो यस्य तदङ्गुलिसहशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठं तेन कृष्यमतिबहुत्वाकर्षणीयं रिक्थं धनं यासां ताः । अत्यन्तमीश्वर्य इत्यर्थः । अथ गमनानन्तरं श्रमजिह्मसक्थ्यः श्रान्ताः सत्यो वनेष्वेव निःशङ्कं निर्भयमूषुः । युक्तं चैतत् । यस्मादिहे भैमौ गां पृथ्वी शासति को द्विमू/ताथ वा कस्त्रि? योपनयं चौर्यलुण्टनाद्यना(द्यन्याय) विध्यात् । चण्डशासनत्वेनान्यायिनो मस्तकं ग्रहीतर्यस्मिन् यो द्विमूर्धा त्रिमूर्धा वा स्यात्स एवाहमस्यैक द्वे वा मस्तके दत्वैकेन शिरसा जीविष्यामीत्यभिप्रायेणान्यायं कुर्यादित्यर्थः ।। वसन्ततिलका ॥ जायाप्रमाणजनताभिरगायि स त्रि मूर्धद्विमूर्ध इव देव उदात्तशक्तिः । १ ए रिस्का र. २ सी °सक्थाः । नि'. ३ सी विध्यत्. १ सी डय र. २ सी क्षेणपाका. ३ सी ह भीमो गां. ४ सी घोथ'. ५ सी मूर्धा वा स्या'. ६ ए यो हि मू. ७ सी कं वा. Page #585 -------------------------------------------------------------------------- ________________ [है. ७.३.१२५.] विंशः सर्गः। सुप्रातसुश्वसुदिवस्त्रिदशेश्वरो वा एणीपदाजपदभद्रपदादिराड्वा ॥२॥ .. २. स भैमिर्जाया भार्या प्रमाणी मुख्या यासां ता या जनता जनौघास्ताभिरगायि गीतः । यत उदात्तशक्तिरुद्भटप्रभुत्वादिशक्तित्रयस्तथा शोभनं कर्म प्रातः प्रभातेस्य सुप्रातस्तथा शोभनं कर्म श्वोस्य सुश्वस्तथा शोभनं कर्म दिवा यस्य सुदिवस्ततो विशेषणकर्मधारयः । सर्वदा न्याय्योचितसक्रिय इत्यर्थः । त्रिमूर्धद्विमूर्ध इव देवो यथा पञ्चशिराः सदाशिवो गीयते । यथा वा त्रिदशेश्वरी देवेन्द्रो गीयते । तथैण्या इव पादावस्यैणीपदं मृगशिर एवमजपदो मेषराशिः। स चाश्विनीभरणीकृत्तिकैकपादरूप इत्यश्विनी भरणी कृत्तिकाया एकपादश्वोच्यन्ते । तथा भद्राः पादा आसां भद्रंपदाः पूर्वभद्रपदा उत्तरभद्रपदाश्च द्वन्द्वे ता आदिर्येषां नक्षत्राणां तेषां राट् चन्द्रः। श्रिया संपूर्णकलादिलक्ष्म्या युक्तो य एणीपदाजपदभद्रपदादिराट् स यथा वा गीयते ॥ अशारिकुंक्षं चतुरैश्रवक्षःस्थलं स्वयं प्रोष्ठपदाधिपं नु । नमस्यतां तं रजनी ध्रुवं कल्याणी द्वितीया समभून्न कस्य ॥३॥ ३. तं भैमि नमस्यतां प्रणेमतां मध्ये कस्य नमस्यन्नरस्य रजनी प्रणामरात्रिध्रु(धु)वं न समभूत् । किंभूता । कल्याणी भैमेः प्रसत्त्या सद्यः सर्वसंपदुल्लासात्सर्वशुभहेतुर्द्वितीया प्रणामरानेरनन्तरा रात्रिर्यस्याः सा कल्याणीद्वितीया । किंभूतं त[म् ।] न शारेरिव स्थूल १सी वा श्रेणी. २ सी कुक्षिं च. ३ सी रस्रव. ४ एपदधि. .. १ एणी कृत्तिका'. २ सी का ए'. ३ ए भद्रापा. ४ सी द्रपाद उत्त'. ५ए णम्यतां. ६ सी °स्य रज. ७ सी निभावं. ८ सी व स्थलं कु.. Page #586 -------------------------------------------------------------------------- ________________ કુર व्याश्रयमहाकाव्ये [ कुमारपालः ] कुक्षिर्मध्यं यस्य तं कृशोदरम् । तथा चतेस्रोश्रयो यस्य तचतुरस्रं (ं) तद्वक्षःस्थलं यस्य तम् । उपलक्षणत्वात्प्रमाणोपेतसर्वाङ्गोपाङ्गमित्यर्थः । तथा सकलजगदाह्लादकत्वात्स्वयं साक्षात्प्रोष्ठपदाधिपं नु प्रोष्ठो गौस्तस्येव पादा आसां प्रोष्ठपदाः पूर्वभद्रपदा उत्तरभद्रपदाच । तासामधिपञ्चन्द्रस्तमिव । अथ चैं ये प्रोष्ठपदाधिपं प्रस्तावाद्वितीयेन्दुं स्वयं नमस्यन्ति तेषां मध्ये कस्य नरस्य द्वितीया तिथि (थिः) कल्याणी शुभहेतुर्न स्याद्वितीयायामिन्दुदर्शनस्य सर्वसंपन्निबन्धनत्वेन शास्त्रेषु गीयमानत्वादित्युक्तिलेश (शः) ॥ ५ पडङ्गुल । इत्यत्र " बहु० " [ १२५ ] इत्यादिना टः ॥ जिह्मसक्थ्यः । पद्माक्ष्यः । अत्र “सक्थि० " [ १२६ ] इत्यादिना टः ॥ द्विमूर्धः द्विमूर्धा । त्रिमूर्धः (धं) त्रिमूर्धा । इत्यत्र "द्वि०" [ १२७ ] इत्यादिना वा टः ॥ जायाप्रमाण | त्रिदश । इत्यत्र “प्रमाणी०" [ १२८ ] इत्यादिना डः ॥ 1 सुप्रात । सुश्व । सुदिवः । शारिकुक्षम् । चतुरे । एणीपद | अजपद | प्रोष्ठपद | भद्रपद । इत्येते " सुप्रात०" [ १२९ ] इत्यादिना निपात्याः ॥ कल्याणीद्वितीया रजनी । इत्यत्र “पूरणीभ्यः ०" [ १३० ] इत्यादिना. अप् ॥ उपजातिः ॥ १ए मार्थै:. १ ए क्षिसंध्यं. सममथत सोचतुरः कषायैः सदा सुचतुरो स्खलितैः पुमर्थेः । २ सी 'तश्रोत्रयो. ३ सी दाश्च. ६ सी 'यामि ७ सी 'न्धत्वे'. ८ ए १० सी कुक्षि | च . ११ सी रस । ए. ५ ए तिथि क 'मूर्द्धि द्वि • ४ ए च यथोष्टप 'लेश्य: । ष° ९ सी १२ एन | पाणी. ! Page #587 -------------------------------------------------------------------------- ________________ [है० ७.३.१३१.] विंशः सर्गः। ५६३ इहोपचतुरेषु जगत्सु पाप ण्डिनां विचतुरं शतमर्चमानः ॥४॥ ४. स भैमिश्चत्वारि समीपे येषां संख्येयानां तेषूपचतुरेषु त्रिषु जगत्सु समप्रथत प्रख्यातः । यतः कषायैः कृत्वा सदाचर्तुरः क्रोधादिकषायचतुष्टयरहित इत्यर्थः । तथास्खलितैः पुमर्थैः सुचतुरः शोभनपुमर्थचतुष्टयान्वित इत्यर्थः । तथेह पृथ्व्यां पाषण्डिनां विहश्यानि विगतानि वा चत्वारि यस्य तद्विचतुरं शतं षण्णवतिमर्चमानः ॥ कोलश्छन्दः । सौ स्यौ कोलः ॥ अन्तलोमं दधदथ बहिर्लोममौर्ण त्रिचत्वाः कर्षन्दीनांस्त्रिचतुरपशूनेकदा पुष्यनेत्रे । आसेव्येहन्यनृचसहितैबढ्चैः पद्मनाभे दुःसक्थः पथ्यहलिरमुना कोपि दुःसक्त ऐक्षि ॥५॥ ५. अथामुना भैमिना कोपि ग्राम्यनरो दीनान्बलादाकृष्यमाणत्वेन दीनमुखांस्त्रिचतुरपशूस्त्रींश्चतुरो वा छागान्पथि कर्षन्विक्रेतुं राजमार्गे नयन्सन्नैक्षि । क । एकदैकस्मिन्काले । एकस्मिन्वर्ष इत्यर्थः । पुष्यो नेता नायको यस्य तस्मिन्पुष्यनेने पुष्येण चन्द्रयुक्तेन युक्त . इत्यर्थः । अहन्यामलकैकादशीत्याख्यया प्रसिद्धायां पौष्यां फाल्गुनशुक्लैकादश्याम् । महापर्व दिन इत्यर्थः । व सत्यैक्षि । पद्मनाभे विष्णौ । किंभूते । न विद्यन्त ऋचो येषामनृचा माणवास्तत्सहितै १ए 'न्तभोमं. २ सी लोम द. ३ सी मौर्ण त्रि. - १ ए धू च. २ ए `तुर को. ३ ए पुमाथुः सच'. ४ सी दृशानि. ५सीन: । कौलछन्दः. ६ एश्छन्दं । सो स्यौ. ७एचपुरपशुंस्त्रीचतुरो. ८सी तुरः प. ९सीद्धाया पौ. Page #588 -------------------------------------------------------------------------- ________________ ५६४ [ कुमारपालः ] र्बह्वय ऋचो येषां तैर्बहृचैश्चरणैरुपलक्षणत्वादन्यलोकेनाप्यासेव्य उपबासव्रतविशेषपूजाविशेषादिना ध्ये । पौष्यां फाल्गुन शुक्लैकादश्यां विष्णोराराधनं महाफलम् । यद्ब्रह्माण्डपुराणम् । व्याश्रयमहाकाव्ये यदा तु शुक्रुद्वादश्यां पुष्यं भवति कर्हिचित् । तदा सा तु महापुण्या कथिता पापनाशिनी ॥ १ ॥ पुराणभाषया द्वादशीशब्देन व्रतैकादश्युच्यते । तस्यां जगत्पतिर्देवः सर्वसर्वेश्वरो हरिः । प्रत्यक्षतां प्रयात्येव तेनानन्तं फलं स्मृतम् ॥ २ ॥ इमामेकामुपोष्यैव पुष्यनक्षत्रसंयुताम् । एकादशीसहस्रस्य फलं प्राप्नोति नान्यथा ॥ ३॥ तस्मादेषा प्रयत्नेन कर्तव्या फलकाङ्क्षिभिः । फाल्गुने च विशेषेण विशेषः कथितो नृप । एतेन च पर्वोपन्यासेन तदा राजाप्युपोषितो व्रतविशेषस्थो धर्मध्यानस्थञ्चासीदिति विशेषेणोल्लसद्दयं बलादाकृष्यमाणान्दीनान्पशून्द - दर्शेत्यर्थो व्यञ्जितः । कीदृग्नरः । अन्तर्लोमान्यस्यान्तर्लोमं तथा बहिर्लोमान्यस्य बहिर्लोमं च । उभयपार्श्वयोर्लोमशमित्यर्थः । और्णमूर्णामयं पटं दधत्तथा मुग्धत्वात्रय एव चत्वारो यस्य स त्रिचत्वास्तथा नि(निः)स्वत्वान्नास्ति हलिर्महद्धलमस्याहलिरत एव दुष्टे का - कठोरत्वादिना विकृते सक्शी ( क्थिनी ) यस्य स दुःसक्थस्तथा १२ १ए बहू ऋ. ५. सी युतं । ए. ९ लोम २ ए 'राध्यपौ'. ३ एस. ६ ए थिते नृपः । ए. १० सी पदं द° • ७ ए 'तशे'. ११ सी 'त्वास्त्रय. ४ सी पोष्यतं पु. ८ एशेषणो. १२ सी निसत्वा .. Page #589 -------------------------------------------------------------------------- ________________ [ है० ७.३.१३१.] विंशः सर्गः । दुष्टा निन्द्या सक्तिः पशुविक्रयादिकुव्यापारसंसर्गो यस्य स दुःसक्तः॥ मन्दाक्रान्ता छन्दः॥ दुःसक्तिमूचे तमसौ सुसक्तिरेनस्यसक्तिः सुकृते सुसक्तः । अवीनसक्थान्नु गतावसक्ता न्हेतोः कुतः कर्षसि भोः सुसंक्थ ॥६॥ ६. असौ भैमिर्दुःसक्तिं पशुविक्रयरूपदुष्कर्मासक्तं तं नरमूचे । कीहक्सन् । शोभना सक्तिर्धार्मिकैः सह संसर्गो यस्य स सुसक्तिरत एवैनसि पापकर्मविषयेसक्तिस्तथा सुकृते धर्मे सुसक्तः । किमूच इयाह । शोभने गमनदक्षे सक्नी(क्थिनी) यस्य भोः सुसक्थावीश्छागान्कुतो हेतोः कर्षसि । किंभूतानपि । असक्थान्नु यथा सक्थिरहिता गतावसक्ताः स्युरेवं गमनेसक्तानसंसर्गान्बलान्नीयमानत्वेन स्वयमगच्छत इत्यर्थः ॥ उपजातिः ॥ स प्रत्यवोचत्सुहलो न दुहेलो न चास्म्यहं किं त्वहलो नयामि तत् । असक्थिदुःसक्थिसुसक्थिकानमू न्दातुं वसुभ्यः प्रति सौनिकापणे ॥७॥ ७. स नरः प्रत्यवोचत् । तथा हि । हे राजन्नस्मि न सुहलो न च दुहेलो न शोभनया न वाशोभनया हल्या युक्तः किं त्वहमहलो हलिरहितोतिदरिद्र इत्यर्थः । तत्तस्मादमून्पशून्वसुभ्यः प्रति दातुं ध १ ए °सक्थ्यन्नु. २ ए सक्थः ॥ अ. ३ सी विथका. १ए दिव्या . २ सी मद. ३ सी वशक्ताः. ४ सी यमाग. ५ ए प्रत्युवों. ६ ए °न्वस्तुभ्यः. Page #590 -------------------------------------------------------------------------- ________________ ५६६ व्याश्रयमहाकाव्ये [ कुमारपाल: ] नानि गृहीत्वामन्दातुमित्यर्थः । सौनिकापणे खाटिकशालायाममून्नयामि । कीदृशान् । एकोसक्थिरल्पोरुर्द्वितीयो दुःसक्थिस्तृतीयैस्तु सुसक्थिकः । विशेषणद्वन्द्वे तान् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ 1 दुर्हलिः सुहलितो यथा हलिं सुप्रजस्त इवं चाप्रजा: प्रजाम् । raat पिशितानि सौनिकात्सन्ति दुष्प्रजस ईप्सवो धनैः ॥ ८ ॥ ८. यथा दुर्हलिः सुहलितः सकाशार्द्धलिं महद्धलं यथा वाप्रजा निरपत्यः सुप्रजस्तो बपत्यात्सकाशात्प्रजामपत्यं धनैरीप्सुः स्यात् । उत्तरार्धं स्पष्टम् । किं तु । दुष्टा प्रजा येषां ते दुष्प्रजसो निन्द्यलोकाः ः ॥ अचतुरैः । सुचतुरः । विचतुरम् । उपचतुरेषु । त्रिचतुर । इत्यत्र "नसुवि० " [ १३१ ] इत्यादिना अप् ॥ समासान्तविधेरनित्यत्वादिह न स्यात् । त्रिचत्याः ॥ अन्तर्लोमम् । बहिर्लोमम् । अत्र "अन्तर् ० " [ १३२ ] इत्यादिना अप् ॥ पुष्यने । अत्र "भान्नेतुः " [ १३३ ] इत्यप् ॥ पद्मनाभे । अत्र "नाभेर्नाम्नि " [ १३४ ] इत्यप् ॥ अनृच । बह्वृचैः । अत्र “नेज्० " [ १३५ ] इत्यादिना अप् ॥ १ सी 'वजाम्. १. ५ सीट । दु. *. ९ एन इ. २ सी 'टिकेशा'. ३ सी य सु. ४ सी द्धलं म. ६ सी रः । सच'. । स ७एन ८ सीम् । Page #591 -------------------------------------------------------------------------- ________________ [ है० ७.३.१३९.] विंशः सर्गः। १६७ . असक्तान् असक्तिः । सुसक्तः सुसक्तिः । दुःसैक्त(क्तः) दुःसंक्तिम् । असक्थान असक्थि । सुसक्थ सुसक्थिकान् । दुःसक्थः दुःसक्थि । अहल: अ. हलिः । सुहलः सुहलितः । दुहेलः दुर्ह लिः । अत्र "नन्सु०" [३६] इत्यादिना वा-अप् ॥ अप्रजाः । सुप्रजस्तः । दुष्प्रजसः । अत्र "प्रजाया अस्" [१३७ ] इत्यस् ॥ रथोद्धता छन्दः ॥ दुर्मेधसस्तस्य वचोल्पमेधसः श्रुत्वेति राज्ञा जगदे सुमेधसा । अमेधसो धिग्बत मन्दमेधसो हिंसन्ति जन्तूनिजजीविकाकृते ॥९॥ ९. पूवार्ध स्पष्टम् । बतेति खेदे । धिग्निन्दायाम् । खियेहं निन्दामि च । यदमेधसो जीववधोद्यतमनस्कत्वेन निन्द्यबुद्धयः खाटिकादिपापिष्ठलोका मन्दमेधसः परलोकपराङ्मुखत्वेनाल्पबुद्धयः सन्तो निजजीविकाकृते जन्तून्हिसन्ति ॥ मन्दमेधसः । अल्पमेधसः । अमेधसः । सुमेधेसा। दुर्मेधसः । अत्र "मन्द०" [ १३८ ] इत्यादिना वा-अप् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ खजीविकायै न भवन्ति दुर्जातीया वरं सप्तकमासिकाः किम् । नन्ति श्वधर्माण इमे विधाः किं सोमजम्नस्तृणजम्न एतान् ॥१०॥ १ ए काये न. २ सी °न्ति सध. १सी क्तिः । दुसिक्त । दुः'. २ ए °सक्ति'. ३ सी सक्तिः । अ. ४ ए सक्थि । सु. ५ ए°सक्थिः । अं. ६ सी वापा । अल्पमे'. ७ए 'यः खदिका. ८ सी °सः। . ९ए धसाः । दु. Page #592 -------------------------------------------------------------------------- ________________ [ कुमारपालः ] १०. दुष्टा पशुवधादिपापकारित्वेन निन्दिता जातिः सामान्यं पुरुषत्वादि येषां ते दुर्जातीया इमे सौनिकादिलोका विधर्मा निर्धर्मा अत एव श्वधर्माण: कुक्कुराचाराः सन्तः किं किमित्येतान्पशून्नन्ति । किंभूतान् । सोमो वल्लीरसो जम्भोभ्यवहार्यो येषां तान् सोमजम्नस्तथा तृणजम्नश्च । निरपराधानित्यर्थः । किं तु । सप्त द्रम्मा भृतिरस्य "सोस्य भृतिवस्त्रांशम् ” [ ६. ४. १६८. ] इति के सप्तको मासो येषां ते सप्तकमासिका भृत्याः सन्तः स्वजीविकायै स्ववृत्त्यर्थं किं किमिति न भवन्ति । वरं श्लाघ्यमेतज्जीववधाहेतुत्वात् ॥ उपजातिः ॥ ५६८ ४ व्याश्रयमहाकाव्ये व्याधा वने हरितजमिन सुजयन्तौ यद्दक्षिणेर्मणि मृगे प्रहरन्त्यधं तत् । भूशासितुः सुरभिगन्धि यशः क्षिणोति प्रत्यक्षमेव किमुतैष वधः पशूनाम् ॥ ११ ॥ I 19 ११. व्याधा वने मृगे यत्प्रहरन्ति । किंभूते । शोभना जम्भा दंष्ट्रा यस्य तस्मिन्सुजनि । तथा हरितानि तृणानि जम्भो भक्ष्यमस्य तस्मिंस्तथामन्तौ निरपराधे । तथेर्मं बहुव्रणं वा दक्षिणमङ्गमी बह्वस्य दक्षिणाङ्ग ईर्म (मैं) व्रणमस्येति वा दक्षिणेर्मा तस्मिन् । व्यद्धुकामानां व्याधानां दक्षिणं भागं बहुकृत्य व्यधनानुकूलं स्थिते व्याधेन वा दक्षिणभागे कृतव्रणे । तद्वनेभवत्वेन परोक्षमप्यर्थं पापं कर्तृ भू I १ एन सज'. २ मतोय. १३ सी 'मुनेष. १ सी कुर्कुरा २ सी सोमव° ३ सी प्रका. ४ सी 'मेधजीव' ५ सी त् । व्या. ६ सी 'राद्धे । त'. ९ सी. ७ सी ई . ८ए वेन व्या. Page #593 -------------------------------------------------------------------------- ________________ [है० ७.३.१३९.] विंशः सर्गः। शासितुः सुरभिगन्धि यशः कर्म क्षिणोति क्षयं नयति किमुत किं पुनः प्रत्यक्षमेवैष पशूनां वधः ॥ वसन्ततिलका ॥ उद्गन्धि दुग्धं कलमान्सुगन्धीं__ स्त्यक्त्वा पलं कावति पूतिगन्धिं । लोको यदुद्गन्धि सुगन्धमत्तुं . तच्छासितुस्तत्खलु दुविवेकः ॥ १२ ॥ १२. स्पष्टम् । किं तु । पूतेरिव गन्धो यस्य तत्पूतिगन्धि स्वभावेन दुर्गन्धं परं कर्पूरादिसुरभिद्रव्यक्षेपेणोद्गन्ध्युल्लसद्गन्धं सुगन्धं च सत्पलं मांसमत्तुम् । तच्छासितुर्लोकं शिक्षयितुर्नृपस्य ॥ इन्द्रवज्रा ।। उद्गन्धमम्ब्विह सुगन्ध्यथ पूतिगन्धि यद्वन्मरुत्सुरभिगन्धिरु पूतिगन्धः । संसर्गतः सुरभिगन्धमिदं वपुर्वा राजानुरूपगुणभृजन एष तद्वत् ॥ १३ ॥ . १३. उ हे पशुकर्षिन्नर यद्वद्यथेह जगत्यम्बु जलं संसर्गतः सुरभिद्रव्यसंसर्गादुद्गन्धमुत्कृष्टगन्धं सुगन्धि चाथाथ वा दुर्गन्धद्रव्यसंसर्गात्पूतिगन्धि दुर्गन्धं स्याद्यथा वा मरुद्वातः संसर्गतः सुरभिगन्धिः पूतिगन्धो वा स्याद्यथा वेदं प्रत्यक्षदर्गिन्ध्यं वपुः संसर्गतः सुरभिगन्धं स्यात्तद्वत्तथैष जनः संसर्गतो नृपसंसर्गेण राजानुरूपगुणभृत् । राज शब्देनात्र राजगता गुणा उपचारादुच्यते। ततो राजानुरूपा राजगुणसदृशा ये गुणाः कृपादयोकृपादयो वा तद्विभ्रत्स्याद् यथा १ ए गन्धीस्त्य. २ सी °न्धि सु. १ सी मुति किं. २ सी गन्धिद्र'. ३ ए °न्धो यथा स्या.४ ए जारू'. Page #594 -------------------------------------------------------------------------- ________________ ५७० घ्याश्रयमहाकाव्ये [कुमारपालः] राजा तथा प्रजेति वचनात् । एतेन राज्ञात्मनोव हि(न्येव हिं?)साकरणदोषः स्थापितः॥ दुर्जातीयाः । अत्र "जातेरीयः०" [ १३९ ] इत्यादिनेयः॥ से कमासिकाः । अत्र "भृति०" [१४० ] इत्यादिनेकः ॥ श्वधर्माणः । अत्र "द्विपदाधर्मादन्" [ १४१ ] इत्यन् ॥ विकल्पमिच्छन्त्येके । श्वधर्माणः विधर्माः ॥ सुजमिन । हरितजमिन्न । तृणजम्नः । सोमजम्न(म्नः)। अत्र "सुहरित०" [ १४२ ] इत्यादिना-अन् ॥ दक्षिणेमणि । इत्ययं "दक्षिणेमा०" [ १४३ ] इत्यादिनानन्तः साधुः ॥ सुगन्धीन् । पूतिगन्धि पलम् । उद्गन्धि । सुरभिगन्धि । अत्र "सुपूति०" [१४४ ] इत्यादिना-इत् ॥ सुगन्धि अम्बु सुगन्धं पलम् । पूतिगन्ध्यम्बु पूतिगन्धो मरुत् । उद्गन्धि पलम् उद्गन्धमम्बु । सुरभिगन्धिर्मरुत् सुरभिगन्धं वपुः । अत्र “वागन्तौ" [ १४५ ] इतीद्वा ॥ वसन्ततिलका ॥ न न्यायगन्धोसि न धर्मगन्धिः करीषगन्धस्य पुरीषगन्धिः । कृते शरीरस्य करं घिगेष गृह्णामि भूमेन तु रक्षणाय ॥ १४ ॥ १४. न्यायस्य गन्धो यस्मिन्स न्यायगन्धोहं नास्मि । एवं निरपराधपशुवधस्य महापन्यायस्यानिवर्तकत्वान्मयि न्यायस्य गन्धोपि नास्तीत्यर्थः । अत एवाहं न धर्मगन्धिर्वर्तेत एव वाहं पापाशुचिलितत्वात्पुरीषस्येव गन्धो यस्य स पुरीषगन्धिः सन्नेषोहं करीषगन्ध १ सी °य ॥ न्योय. १ ए म्नः । अं. २ सी गन्धो महत्. ३ ए गन्धमरु'. ४ ए °गन्धव'. ५ ए ममंग. ६ सी चितिप्त. Page #595 -------------------------------------------------------------------------- ________________ ३४ [ है. ७.३.१४८.] विंशः सर्गः। ५७१ स्यानेकमलाविलत्वाच्छागणचूर्णवदुर्गन्धस्य शरीरस्य कृते करं राजभागं धिग्निन्दितं यथा स्यादेवं गृह्णामि न तु भूमे रक्षणायानेकपशूनामेवं वधात् ॥ धर्मगन्धिः न्यायगन्धः । अत्र "वाल्पे" [ १४६ ] इतीद्वा ॥ पुरीषगन्धिः करीषगन्धस्य । इत्यत्र "वोपमानात्" [१४७ ] इती ॥ उपजाति(तिः)॥ तौ विष्णुपद्यामजपादहस्ति पादौ सह व्याघ्रपदा सुपादौ । मुनी द्विद[त्कुम्भपदीजडं मां सुदच्चतुष्पाद्वैधकं स्तुतो धिक् ॥ १५ ॥ १५. सुपादौ पृथ्वीपवित्रकांही तो सर्वत्र प्रसिद्धावजपादहस्तिपादौ नाम मुनी व्याघ्रपदा मुनिना सह सहितौ मां धिक्स्तुतः । क। विष्णोः पादौ कारणतया यस्यास्तस्यां विष्णुपद्यां गङ्गायाम् । कुमारपालनृपोत्यन्तं न्यायी धार्मिकः कृपालुश्चेत्यादि यन्मदीयं वर्णनं गङ्गातटस्था अपि मुनयः कुर्वन्ति तद्गर्ह इत्यर्थः । यतः किंभूतम् । सुजाताः शोभनाः समस्ता वा दन्ता येषां ते सुदन्तोतिक्रान्तबाल्यावस्था ये चतुष्पादश्चतुष्पदाश्छागादयस्तेषां वधकं तद्वधकानां वधादनिवर्तकत्वात् । एतदपि कुत इत्याह । यतो द्वौ दन्तौ यस्य स द्वि१ए ददकं. १ ए कमाला'. २ सी णायांने'. ३ सी मे व. ४ ए °वं विधा. ५ ए रीग'. ६ ए °द्वा ॥ तौ. ७ सी त्रकाही. ८ सी अपादा सुपादौ मुनीति मु. ९सी दिना य. १० ए दतोति. ११ सी °न्तोविक्रा. Page #596 -------------------------------------------------------------------------- ________________ ५७२ घ्याश्रयमहाकाव्ये - [कुमारपालः] दन्बालस्तथा कुम्भस्येव पादौ यस्याः कुम्भपदी दासी । द्वन्द्वे तद्वज्जडं हेयोपादेयार्थेष्वज्ञम् ॥ व्याघ्रपदा । इत्यत्र “पात्पादस्य." [ १४८ ] इत्यादिना पादस्य पाद् ॥ अहस्त्यादेरिति किम् । हस्तिपादौ । अजपाद ॥ कुम्भपदी । विष्णुपद्याम् । इत्येतौ “कुम्भपद्यादिः" [ १४९ ] इति निपात्यौ॥ सुपादौ । चतुष्पाद् । इत्यत्र “सुसंख्यात्' [ १५० ] इति पाद् ॥ सुदत् । द्विदत् । इत्यत्र “वयसि." [ १५१ ] इत्यादिना - तस्य देतृ ॥ अत्ययोदतिररोकदन्क्रुधा श्यावदन्तयुगरोकदन्तकः । श्यावदंच यमकिंकरो यथा प्राणिभिन्मयि नृपेपि ही जनः १६ १६. मयि नृपेपि मयि राज्ञि सत्यपि । ही खेदे । जनः क्रुधा कृत्वा प्राणिभित् प्राणिनः पशून भिनत्ति विनाशयति । कीडक्सन् । अय इव दन्ता अस्या अयोदती नाम राक्षसी । तामतिक्रान्तः । राक्षसीतुल्य इत्यर्थः । यथा यमकिंकरः क्रुधा प्राणिभित् । किंकिंनामेत्याह । अरोकदस्तथा श्यावेदन्तयुगरोकदन्तकस्तथा श्यावदंश्च । अरोका निर्दीप्तयो निश्छिद्रा वा श्यावाः कपिशा दन्ता अस्येति व्युत्पत्तिः ॥ अत्ययोद॑तिः । अत्र "स्त्रियां नाम्नि" [ १५२ ] इति दैतृ ॥ श्यावदन् श्यावदन्त । अरोकदैन अरोकदन्तकः । अत्रं "इयावारोकाद्वा" [ १५३ ] इति वा देतृ ॥ रथोद्धता छन्दः ॥ १ सी च नृप. १ सी थैवज्ञ. २ ए °द्यादिति. ३ ए दतः । अ. ४ सी °पि ही म. ५ सी वदंश्च. ६ सीदति । अं. ७ ए दतः । श्या. ८ सी दन्तक । अं. ९ सी त्रशावा. १० ए दतः । र. 15 Page #597 -------------------------------------------------------------------------- ________________ [है० ७.३.१५४.] विंशः सर्गः। ५७३ लोकोत्र मूषिकदतोहिदतः पशून्ह न्याः शुद्धदन्खलु हसन्न तु शोचति खम् । वज्राग्रदैच्छिंखरदद्वृषदद्वराह दन्ताहिदन्तयमदूतहनिष्यमाणम् ॥ १७ ॥ १७. आः खेदे। लोकोत्र भुवि मूष(षि)कस्येव दन्ता येषां तान्मूषिकदत एवमहिदतश्च पशून्खलु निश्चयेन हन्ति । कीडक्सन् । पशुषु हतेष्वस्माकं प्रधानं भोज्यं भविष्यतीति हर्षेण हसन्नत एव शुद्धदन्हास्यश्वैत्येनोज्ज्वलदन्तः । न तु न पुनः स्वं शोचति । कीदृशं सन्तम् । वारददादिविशेषणोपेता ये यमदूतास्तैर्हनिष्यमाणम् ॥ वसन्ततिलका ॥ किं शुभ्रदच्छिखरदन्तखरापदन्त दुःशुद्धदन्तवृषदन्तवराहदद्भिः । दूतैहरेर्यदिह मूषिकदन्तकीटाः क्लिश्नन्ति जन्तुवधकं स्फुटशुभ्रदन्तम् ॥ १८॥ १८. यद्वा । हरेर्यमस्य दूतैः । किंकिंभूतैः । शुभ्रदच्छिखरदन्तखरापदन्तदुःशुद्धदन्तवृषदन्तवराहदद्भिः । खरायाः प्रचण्डाग्रभागा दन्ता येषां ते तथा दुष्टु शुद्धा दन्ता येषां ते तथा। शेषविशेषणव्युत्पत्तिः स्पष्टैव । ततो विशेषणद्वन्द्वे तैः । यमदूतकृतव्यथानां परलोकभावित्वेन परोक्षत्वात्तद्गणनेनं न किंचिदित्यर्थः । यद्यस्मादिहेह१ ए दखौं. २ सी च्छिषर'. ३ ए °न्तनृष. ४ ए रेयदि . . १ ए मूखिक. २ एन् । कान् । प. ३ सी हास्याश्वेतेनो.. ४ सी दन्तिख. ५१°था शे'. ६ सी त्तद्रण. ७ सी न किं.. . Page #598 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] लोकेपि जन्तुवधर्के मांसभक्षणाय प्राणिनां धातुकं नरं मूषिकदन्ता ये कीटा लूतास्त एव क्लिन्ति पीडयन्ति । किंभूतम् । स्फुटशुभ्रदन्तमभीष्ट भोज्यप्राप्तिहर्षोत्थहास्येन प्रकटोज्व ( ज्ज्व) लर्दन्तम् । मांसभक्षा हि प्रायो लूतारोगमहालेशेन विपद्यन्ते || 1 ५७४ वज्राग्रदत् खराग्रदन्त । शुद्धदैन् शुद्धदन्त । शुभ्रदत् शुभ्रदन्तम् । वृषदत् वृपन्त । वराहंदद्भिः वराहर्दन्त । अहिवंतः | अहिदन्त । मूषिकदेत: मूषिकदन्त । शिखरदत् शिखरदन्त । इत्यत्र "वाग्रान्त ० ' [ १५४ ] इत्यादिना वा "" दत् (तृ) ॥ संज्ञासंज्ञः प्ररप्रज्ञ ऊर्ध्वज्ञोनूर्ध्वजुर्जानुना खेन भुले । पापं पापोपार्जितार्थं नु जन्तुर्दुर्हृत्प्रायैः स्वैः सुहृद्भि सार्धम् ॥ १९ ॥ ३ १९. संगते गुर्वाद विनयेन रोगादिना वा मिलिते जानुनी यस्यै स संज्ञासंज्ञुर्वासंगतजानुर्वा तथा प्रगते प्रवृद्धे प्रणते प्रकृष्टे वा जानुनी यस्य स प्रनुरप्रज्ञो वा तथो जानुनी यस्य स ऊर्ध्वज्ञ ऊर्ध्वस्थोनू - झुर्वा सर्वोपीत्यर्थः । ज् स्वेनात्मीयेन जानुना । उपलक्षणत्वात्स्वकायेनेत्यर्थः । पापमशुभं कर्म भुनुभवति । पापोपार्जितार्थं नु पापेन जीववदिनोपार्जितो योर्थो द्रव्यं तं स्वैर्ज्ञातिभिः सुहृद्भिश्च मित्रैश्च सार्धं भुङ्गे । किंभूतैः । दुर्हृत्प्रायैः । पापोपार्जितद्रव्यविभागस्य ग्राहकत्वेन दुःखहेतोः पापविभागस्य त्वग्राहकत्वेन च नरकादिमहा ३ सी घातकनरमू. १ एलोकिपि २ सी कं मास. न्तामां ५ सीदन्त । शुभ्रदन्तम् । वृ ं सीदन्तं । अ ९ सीदत मू. १० १२ सी स्य सं. १३ एते वा प्र. १४ ए धार्दिनो १५ सी न च नर. ४ए द७ए हद्भिः ६ सीतं । व. सी 'दत् । शि. ११ ए शिर.. Page #599 -------------------------------------------------------------------------- ________________ [ है० ७.३.१५५.] विंशः सर्गः। दुःखहेतुत्वादरितुल्यैः । तस्मादेतदर्थमज्ञानान्ध एव प्राणी प्राणिवधादिमहापापकर्म करोतीत्यर्थः ॥ शालिनी छन्दः ॥ उक्त्वोर्ध्वजानुमिति तं दुणेसं स जैत्र धन्वाथ गाण्डिवधनुःशतधन्वतुल्यः । इत्यादिशत्खरणसं खुरणस्तनूज मायोगिनं खुरणसं खरणःसुतं च ॥ २० ॥ २०. स्पेष्टम् । किं तु । ऊर्ध्वजानुमूलस्थम । तं पशुकर्षिणं नरम् । द्रुवन्नासिकास्य द्रुणसं नाम । जैत्रं जिष्णु धनुर्यस्य स जैत्रधन्वात एव गाण्डिवधनुषार्जुनेन शतधन्वना च नृपभेदेन तुल्यः । खरा खरस्येव वा नासिकास्य खरणसं नाम । आयोगिनमधिकारिणम् । खुरवन्नासिकास्य खुरणसं नाम ॥ वसन्ततिलका ॥ किमादिशदित्याहं । वित्रो विखुर्न खलु किं तु मृषाभिभाषी स्यात्स्थूलनासिक इव प्रणसोपि विग्र(ग्रः)। शिष्यस्ततोपि परयौवतजानिरस्मा- . दप्यत्र जन्तुवधकः प्रसभं भवद्भिः ॥२१॥ २१. विस्रो विगतनासिकः पुमान्खलु निश्चयेनं न विखुन विगतनासिकः किं तु स्थूलनासिकः प्रणसः स्यादेवं प्रणसोपि प्रवृद्धनासि १ सी उक्तो'. २ ए °णसमजै. ३ ए धनुश'. ४ सी रणःसु. ५ ए विपुन. ६ ए विग्रहः शे. ७ सी शिक्ष्यस्त. ८ ए °दथत्र. १ ए र्थसंज्ञा. २ सी स्पष्टः । किं. ३ सी म् । पंशुः . ४ सी ढुवानासि. ५ ए नामाः । जै. ६ सी त्रं विष्णु. ७ ए °स्य हर. ८ सी °ह । निक्खेतिखु. ९ सीन नु विषुन. १० ए किं स्थू. Page #600 -------------------------------------------------------------------------- ________________ ५७६ ब्याश्रयमहाकाव्ये कुमारपालः] कोपि मृषाभिभाषी विग्रो विगतनासिकः साधुवादरूपस्य परमार्थनक्रस्याभावात्(?) । अत एवायं महापापिष्ठत्वाद्भवद्भिः शिष्यः शिक्षणीयस्ततोपि मृषाभाषिणोपि सकाशात्परयौवतं परस्त्रीसमूहो जाया यस्य स परयौवतजानिः पारदारिकः परदारासेवननैतदपलापमहालीकेन च मृषाभिभाषकाद्विगुणं महापापिष्ठत्वाद्भवद्भिः प्रसभं हठाद्विशेषेणेत्यर्थः । शिष्यः। अस्मादपि परयौवतजानितोप्यत्र जगति जन्तुवधको मृषावादादिसर्वमहापापमूलेन जन्तुवधेन मृषाभिभाष्यादिपापिष्ठेभ्योतिमहापापिष्टत्वाद्भवद्भिः प्रसभं शिष्यः ।। . संजुः । संज्ञः । प्रजुः । प्रज्ञः । अत्र "संप्राद" [ १५५] इत्यादिनी जुज्ञौ ॥ - अनूर्ध्वजः(जुः)। [ऊर्ध्वज्ञः।] ऊर्ध्वजानुम् । अत्र "वोर्ध्वात्" [१५६] इति जुज्ञौ वा ॥ सुहृद्भिः । दुर्हत् । इत्येतौ "सुहृद्" [ १५७ ] इत्यादिना निपात्यौ ॥ जैत्रधन्वा । इत्यत्र “धनुषो धन्वन्' [ १५८ ] इति धन्वन् ॥ शतधन्व गाण्डिवधनुः । अत्र "वा नाम्नि" [ १५९ ] इति वा धन्वन् । खरणः । खुरणः । अत्र "खर०" [१६० ] इत्यादिना नस् ॥ गुणसम् । खरणसम् । खुरणसम् । अत्र "अस्थूलाच नसः" [ १६१ ] इति नसः ॥ अस्थूलादिति किम् । स्थूलनासिकः ॥ प्रणसः । अत्र "उपसर्गात्" [१६२ ] इति नसः ॥ १ सी शिक्ष्यः शि. २ सी शातं पर. ३ ए निः पर'. ४ सी द्विशिष्येत्य'. ५ सी शिष्यासा. ६ सी पा. ७ सी घाभा'. ८सी भ्योप्यति. ९ सी शिक्ष्यः । सं. १० ए संज्ञः प्रज्ञः. ११ सी जुः। प्रचः । अं. १२ ए संप्रत्या'. १३ सी ना निपा. १४ ए धन्वः गा. Page #601 -------------------------------------------------------------------------- ________________ ५७० ग्राः ॥ [ है. ७.३.१६९.] विंशः सर्गः। विखुः । विखः विनः । अत्र “वेः खुस्रनम्" । १६३ ] इति खुखप्राः ॥ परयौवतजानिः । अत्र “जायाया जानिः" [१६४ ] इति जानिः ॥ विकाकुदुत्काकुंदपूर्णकाकुदं संपूर्णकाकुत्सममेव तद्वचः । प्रपद्य ते पूर्णककुजनैरमा-घोषणामा त्रिककुद्रेिय॑धुः ॥२२॥ २२. ते नियोगिनः पूर्ण ककुदं स्कन्धो येषां ते जनास्तैस्तरुणलोकैः कृत्वामार्याघोषणां व्यधुः । कथम् । त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य विककुद्यो गिरिलङ्काद्रिस्तस्मादा तमभिव्याप्य तमवधीकृत्य वा । किं कृत्वा । तद्वचो भैमेर्वचनं सममेव युगपदेव प्रपद्याङ्गीकृत्य । किंभूतम् । विगतं काकुदं ताल्वत्र विकाकुत्तथोत्काकुत्तथापूर्णकाकुदं तथा संपूर्णकाकुत्किंचित्तालुस्पर्शरहितं किंचिच्चोद्गततालुस्पर्श किंचिच्चापूर्णतालुस्पर्श किंचिच्च संपूर्णतालुस्पर्शमित्यर्थः । विकाकुत् । उत्काकुत् । इत्यत्र “व्युदः०" [ १६५ ] इत्यादिना लुक्समा सान्तः ॥ संपूर्णकाकुत् । अपूर्णकाकुदम् । अत्र "पूर्णाद्वा" [ १६६ ] इति वा लुक् ॥ पूर्णककुजनैः । अत्र “ककुदस्य." [ १६७ ] इत्यादिना लुक् ॥ त्रिककुत् । इति "त्रिककुद्रौि" [ १६८ ] इति निपात्यम् ॥ वंशस्थेन्द्रवंशयोरुपजातिः॥ जन्तुं घटोनीवर्दैहन्न कोपि जनः सुशस्त्रीकसुभोक्तृकोपि । सुखामिकायां शुभदण्डिकायां श्रेयस्तनूकेन भुवामनेन ॥२३॥ १ ए 'कुदं. २ ए मियो'. ३ सी °णामत्रक. ४ सी दन्नकोपि जिन सु. ५ सीस्ततः के. १सी विखः. २ए विग्रैः । अ. ३ ए जानिरजा'. ४ ए ते येना. ५ एर्लकादि. ६ सी ततम. ७ सी त्र का. ८ सी शहिं. ९ सी चिच्च. १०सी लुक् । त्रि. ११ सीम् ॥ ज. Page #602 -------------------------------------------------------------------------- ________________ ५७८ व्याश्रयमहाकाव्ये [कुमारपालः] कुमा २३. कोपि जनो मुँवां पृथ्व्यां जन्तुं घटोनीवद्गामिव नाहन् । कीदृक् । महाभटत्वाच्छोभना शस्त्री क्षुरिका यस्य स सुशस्त्रीकस्तथा शोभनो भोक्ता रक्षको राजादिर्यस्य स सुभोक्तृको विशेषणकर्मधारये सोपि । यतः । कीदृश्यां भुवाम् । शुभाः पशुवधनिवारणाय नियुक्तत्वेन पशुवधस्थानेषु परिभ्रामुकत्वाच्छुभव्यापारा दण्डिनो राजकाम्बिका यस्यां तस्याम् । एतदपि कुत इत्याह । यतः श्रेयस्तनूकेन न्यायदयादिसद्गुणपवित्राङ्गकेनानेन भैमिना कृत्वा सुस्वामिकायां शोभनक(भ?)र्तृकायाम् ॥ घटोनी । इत्यत्र "स्त्रियामूधसो न " [१६९ ] इति नः समासान्तः ॥ बहु(शुभ)दण्डिकायाम् । अत्र "ईनः कच्" [ १७० ] इति कच् ॥ अनिनस्सन्ग्रहणान्यथैवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । सुस्वामि कायाम् ॥ ऋत् । सुभोक्तृकः ॥ नित्यदित् । सुशस्त्रीक । श्रेयस्तनूकेन । इत्यत्र "ऋ. नित्यदितः" [ १७१ ] इति कच् ॥ उपजातिः ॥ सुशालिके सद्देधिक सुसर्पिष्के भोजने निर्मधुकोत्पयस्के। प्रजोदुरस्का रमते स न त्वामिषेनुपानत्क इवापमार्गे ॥२४॥ २४. स्पष्टम् । किं तु । निर्मधुकोत्पयस्के मधुनो मधान्निर्गतं १ ए के सुद्द. २ सी दकिके. ३ ए दुरुस्का. ४ सी रघेस्का. ५ सी त्वानिषे. १ ए पि भु. २ सी भुवि पृ. ३ सी भीमिव'. ४ ए दियस्य. ५ सी 'शेषेण. ६ सी भ्रामक. ७ ए पारद'. ८ सी 'स्यां ए. ९ए यथाश्रे. १० सी इन क. ११ सी र्धके'. १२ सी जन्ति'. १३ ए स्त्रीकः । श्रे. १४ सी मध्यान्नि'. Page #603 -------------------------------------------------------------------------- ________________ विंशः सर्गः । ५७९ निर्मधुकं तथोत्पा]बल्येन पयो दुग्धं यत्र तदुत्पयस्क विशेषणकर्मधारये तस्मिन् । उदुरस्काभीष्टामारिघोषणोत्थहर्षेणोच्छसितहृदया सती । यथानुपानत्कः पादुकारहितो नरोपमार्गे कण्टकाद्याकीर्णत्वान्न रमते ॥ भूर्भुजा सदनडुत्कसुलक्ष्मीकादिदेवसदृशेन तदानीम् । दुष्कृताधितरणे जितनौकेनैकपुंस्कममुना जगदासीत् ॥२५॥ २५. तदानीमैमुना भूभुजा भैमिना कृत्वा जगदासीत् । किंभूतम् । एकः कुमारपाल एव पुमान्पुंगुणोपेतः पुरुषो यत्र तदेकपुंस्कम् । विक्रमाभयदानन्यायपालनादिभिः पुंगुणैर्जगति कुमारपालतुल्यः पुमानन्यो नाभूदित्यर्थः । यतः । किंभूतेन । विक्रमादिगुणैः सदेनडुत्कसुलक्ष्मीकादिदेवसदृशेन सर्दैनडुत्कदेवेन शम्भुना सुलक्ष्मीकदेवेन च विष्णुना तुल्येन । प्रचण्डशासनेनेत्यर्थः । तथोाममारिप्रवर्तनया दुष्कृताब्धितरणे जिता नौवेडा येन तेन । स्वागता ॥ योलीकदोत्पलमाद ऋद्धिमान् स तं सलक्ष्मीकमपि व्यवासयत् । अश्रद्धंमुच्छ्रद्धकमाश्वनर्थके तरैर्वचोभिः 'रुणाविधौ व्यधात् ॥ २६ ॥ २६. पूर्वार्धं स्पष्टम् । किं तु । व्यवासयदेशताडितं चक्रे । तथा करुणाविधौ दयाकरणविषये नास्ति श्रद्धान्तरः परिणामविशेषो यस्य १ सी भुजां सौ. २ ए °वशदृ. ३ ए दुक्षता'. ४ ए कपुस्क. ५ सी पदमा'. ६ ए व्यवताय. ७ बी द्धमच्छृ. ८ ए कैत'. ...... १ ए तथात्प्रा. २ सी उदर'. ५ बी दनुडु. ६ बी दनुडु. ९ बी णादिवि. ३ बी मधुना. ४बी दामन्या. ७ ए सी नौ बेडा. ८ बी म् । व्य. Page #604 -------------------------------------------------------------------------- ________________ ५८० व्याश्रयमहाकाव्ये [ कुमारपाल: ] तमश्रद्धं नरमनर्थकेतरैः सार्थकैर्वचोभिर्धर्मदेशनाभिः कृत्वोच्छ्रद्धक मुल्लसच्छ्रद्धं व्यधात् ॥ सदधिके । दुरस्का । सुसर्पिष्के । निर्मधुक । अनुपानकः । सुशालिके । अत्र " दधि० " [ १७२ ] इत्यादिना कच् ॥ एकपुंस्कम् । सदनर्डेत्क । जितनौकेन । उत्पयस्के । सुलक्ष्मीक । इत्यत्र I “पुम्०” [ १७३ ] इत्यादिना कच् ॥ केचिलक्ष्मीशब्दा द्वित्वबहुत्वयोरपि नित्यं कचमिच्छन्ति । सलक्ष्मीकम् ॥ अनर्थक । इत्यत्र “नजोर्थात् " [ १७४ ] इति कच् ॥ उच्छ्रद्धकम् अश्रद्धम् । अत्र " शेषाद्वा" [ १७५ ] इति वा कच् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ ε सुप्रेयसी करुणया बहुविष्णु मित्रग्रामेयभूत्सत एव जनो नृपेस्मिन् । सुभ्रातृपुत्रसहिते क्षतनाडिकुंत्त तीगलौज बलिमाप न देवतापि ॥ २७ ॥ २७. अस्मिँन्भैमौ नृपे नृञ्शासति सति बहवो विष्णुमित्रा यत्र स बहुविष्णुमित्र एवंनामा यो ग्रामस्तस्मिन्नपि । आस्तां सुप्रसिद्धे पुरादिस्थाने । अत्यप्रसिद्धे ग्रामादिस्थानेपीत्यर्थः । ससुत एव । उपलक्षणत्वात्सबान्धवोपीत्यर्थः । जनोभूत् । कीदृक् । करुणया कृत्वा शो 99 १ बी 'भूत्सुत. २ एन् । त्सुभ्रा . ३ ए 'कृत ४ ए 'लाजाब', ० धुकः । अ १ सी उदर. २ धुके । अ. सी ४ एडुक्क । जि. ५ ए सी जाति । सु ं ६ बी 'तिः 'स्मिन्भौमौ. ८ ए बी 'ति ब ९ ए ग्रामी अस्मि .. ११ सी ध: । अस्तुत. ३ ए पाकः . । सप्रे. १० ए ७ ए पी Page #605 -------------------------------------------------------------------------- ________________ [है० ७.३.१७६.] विंशः सर्गः। ५८१ भना प्रेयसी प्रियतमा यस्य स सुप्रेयसी । ग्रामेपि लोको न जन्तुवधं चकारेत्यर्थः। तथा देवतापि । आस्तां जनः । चण्डिकादिदेव्यपि नाप न लेभे । का(क)म् । क्षताश्छिन्ना नाड्योगस्नसा येषां ते क्षतनाडयस्तथा कूत्ता छिन्ना तन्त्रीधमनिर्येषां ते तथा गला येषां ते कृत्ततन्त्रीगलाश्च येजाः । देवतानां पुरो ये हिंसिताश्छागा इत्यर्थः । तद्रूपो यो बलिस्तम् । किंभूतेस्मिन् । शोभनो भ्राता कुमारपालो यस्य स सुभ्राता महिपालदेवस्तस्य पुत्रोजयदेवस्तेन सहिते ॥ वसन्ततिलका ॥ व्याधोपि तत्रालमनेकतन्त्री कामेकतत्री ध्वनयन्विपश्चीम् । स्तम्बं सुनाडीकमखण्डनाडि श्रित्वा मृगान्कर्षति न स हन्तुम् ॥ २८ ॥ २८. तत्र भैमौ सति व्याधोपि मृगान्हन्तुं न कर्षति स्म लक्ष्य नानयति स्म । कीहक्सन् । अनेकतन्त्रीकामनेकवल्लकीगुणामेकतत्रीं च विपञ्ची वीणामलमत्यर्थं ध्वनयन्मृगचित्तहरणाय वादयन् । किं कृत्वा । स्तम्बं गुल्मं श्रित्वा । मृगाणां स्वमदर्शयितुं स्तम्बेनान्तर्हितो भूत्वेत्यर्थः । किंभूतम् । शोभना अखण्डाश्च नाड्यः नसा यस्य तं सुनाडीकमखण्डनाडिं च ॥ बहुविष्णुमित्र । इत्यत्र "न नानि" [१७६] इति न कच् ॥ * १ए कलत्री'. २ ए कलत्रीध्व'. ३ ए °म्बं ना. . १सी था कृत्ता. २ बी नः चिण्डि'. ३ ए ते न क्ष'. ४ बी कृत्तछि'. ५ बी श्रीधम. सी श्रीधर्मन. ६बी ते तस्मि. ७ सी स्ते । व. ८बी तिमालक्षं ना. ९ए °नेव. १० बी लत्य. ११ सी ज्यः स्रसा. Page #606 -------------------------------------------------------------------------- ________________ ५८२ व्याश्रयमहाकाव्ये [कुमारपालः] सुप्रेयसी । इत्यत्र "ईयसोः" [ १७७ ] इति न कच् ॥ ससुतः । अत्र “संहात्" [ १७८ ] इत्यादिना न कच् ॥ सुभ्रातृ । इत्यत्र "भ्रातुः स्तुतौ" [ १७९ ] इति न कच् ॥ क्षतनाडिकृत्ततन्त्री । इत्यत्र "नाडी." [ १८० ] इत्यादिना न कच् ॥ स्वाङ्ग इति किम् । सुनाडीकं स्तम्बम् । अनेकतन्त्रीकां विपञ्चीम् ॥ अन्ये वाहुः । न पारिभाषिकं स्वाङ्गमिह गृह्यते किं तु स्वमात्मीयमङ्गं स्वाङ्गम् । आत्मा चेहान्यपदार्थस्तस्याङ्गमवयवस्तस्मिन्निति । तेषां मते । अखण्डनाडिं स्तम्बम् । एकतन्त्री विपञ्चीम् । इन्द्रवंशा ॥ निष्प्रवाणिवसनाः करभोरूसुभ्वनस्तमनसः ऋतुषूच्चैः । दाक्षिभार्गवमुखा अतिकैकेय्यात्मजे पशुवधं जहुरस्मिन् ॥२९॥ २९. केकयस्य राज्ञोपत्यं स्त्री कैकेयी तस्या आत्मजो भरतः । अमार्याघोषादिमहाधर्मेण तमप्यतिक्रान्तेस्मिन् मौ सति दाक्षिभार्गवमुखा मुनयः ऋतुषूच्चैः पशुवधं जैहुस्तत्यजुः । पशुवधपरिहारेण तूंश्चकुरित्यर्थः । किंभूताः सन्तः । प्रोयतेस्यामिति प्रवाणी तन्तुवायशलाका । सा निर्गतास्मादिति निष्प्रवाणि । तत्रादचिरोद्धृतमित्यर्थः । “क्लीबे" [ २. ४. ९७ ] इति हूस्वः । यद्वा । ऊयतेस्यां वानि(द)शाः। प्रसृता वाँनिः प्राणिः। सा निर्गता तन्तुभ्योस्येति नि१ ए भोरुस्तुभ्रून. सी भोरुसुनन. २ बी कैकय्या. १ बी सी हा ई. २ ए ना क'. ३ बी त्र भानुः स्तु. ४ एना क. ५ ए स्तम्बा । अं. ६ ए त्वाहु नापा. ७ एषां ख. ८ एना स्त. ९ बी "वंश। नि. १० सी दिना ध. ११ ए जहुस्त. १२ ए सी 'शुप. १३ ए क्रतुंश्च. १४ बी यसला. १५ सी वाणं । तत्र्याद. १६ ए निर्देशाः, सी निईशाः. १७ सी वानि प्र. १८ ए वाणि । सा. १९ ए °ति निःप्रवा, Page #607 -------------------------------------------------------------------------- ________________ [ है. ७.३.१८१.] विंशः सर्गः। प्रवाणि सदशमित्येके । तद्वसनं येषां ते निष्प्रवाणिवसनाः । यागाचार्यत्वाद्यागक्रियाकाले माङ्गलिक्याय परिहितसर्दशनूतनवस्त्रा इ. त्यर्थः । तथा करभोरूभिः सुभ्रूभिश्च स्त्रीविशेषैरनस्तमक्षिप्तमजितं मनो येषां ते । जितेन्द्रियाश्चेत्यर्थः ॥ स्वागता ॥ मैत्रेयिकाप्युग्रधियोपि दाविका कूलैर्यवैर्दाविकपूर्वदाविकाः। ते दार्घसत्राहुतिमत्र चक्रिरे प्रालेयभश्रायस तद्वचोवशात् ॥३०॥ ३०. अत्र जगति दाविकपूर्वदाविका देविकायां नद्यां भवा पूवैदेविकानाम्नि प्राच्यग्रामे भवाश्च ते दाक्षिभार्गवमुखा मुनयो दाघसत्री दीर्घसत्रे चिरकालीनयागे भवा याहुतिरोहवनं तां चक्रिरे । कैः कृत्वा । दाविकाकूलैर्देविकाया नद्याः कूले भवैर्यवैः । न तु पशुभिरित्यर्थः । कस्मात् । प्रलयाद्धिमारेरागतं प्रालेयं हिमं विनयादिप्रधानत्वेनातिशीतलत्वात्तद्वद्भाति प्रालेयभं तथा श्रेयसो दयाप्रधानधर्मस्येदं श्रायसं च धर्मसंबद्धं यद्वचो भैमिवचनं तस्य यो वश आयत्तता तस्मात् । किंभूताः । मित्रयुराद्यपुरुषो गोत्रस्य प्रवर्तयिता तस्य कर्म मैत्रेयिका मित्रयुप्रवर्तितो यागे छागादिवधस्तस्या आप्तिः का १ सी त्रेयका'. २ ए ते दीर्घ'. ३ बी भस्वाय. १ए ते निःप्रवा. २ बी दसनू'. ३ ए सी भोरुमिः. ४ सी मिः शुश्रषिश्च. ५ सी विकापू. ६ ए देका. ७ सी देवेका. ८ ए विना. ९ सी श्च त दा. १० ए सी यो दी. ११ ए °सत्रि चि. १२ ए बी 'राडव'. १३ ए 'सं ब°. १४ सी प्रवृत्तितो. Page #608 -------------------------------------------------------------------------- ________________ ५८४ व्याश्रयमहाकाव्ये [कुमारपालः] यत्वेन लाभस्तयोमा हिंसा धीर्येषां तेपि । आनायायातेच्छागवैधमणिोपीत्यर्थः ॥ इन्द्रवंशा॥ सशांशपस्तम्भभुजोतिनैया यिकोतिसौवागमिको मृगव्यात् । ररक्ष सत्त्वानि धनानि वैही नराणि वैहीनरिवन्महौजाः ॥ ३१ ॥ ३१. स भैमिमगव्यादाखेटात्सत्त्वान्यारण्यान्पशून्ररक्ष । यतः। कीदृक् । सर्वधर्मप्रधानदयाधर्मस्याख्यातृत्वेन परस्परवाक्यविरोधादिदोपरहितत्वेन च सर्वागमेषु शोभन आगमः स्वागमः श्रीद्वादशाङ्गं तं सदाहतमुनिपर्युपास्यातिशयेन वेत्त्यधीते वातिसौवागमिकः । एतेन सम्यरज्ञानमुक्तम् । तथातिनैयायिकोत्यन्तं न्यायेन प्राणिवधरक्षादिना धर्म नयेन चरन् । एतेन सम्यक्रियापरत्वोक्तिः । तथा शिंशपाया वृक्षभेदस्य विकारः शांशपो यः स्तम्भस्तद्वदतिसारौ मुँजौ यस्य सः। तथा महदोजः स्वमित्रवन्धुमित्रसैन्यादिजनितं बलं यस्य सः । एतेन सर्वशक्तिसंपन्न इत्युक्तम् । यथों वैहीनरिर्वहीनरस्यापत्यं विज्ञो न्यायी शक्तश्च सन्वैहीनराणि वहीनरस्य स्खपितुः सत्कानि धनानि रक्षति ॥ उपेन्द्रवना ।। १ए शांसप. २ ए वैरीन'. ३ ए हौजः । स. १ बी सी यात. २ बी तयागच्छा'. ३ ए °वधः कर्मणो'. ४ बीकमणों. ५ सी खेलास. ६ ए त्वानार. ७ ए °स्या. ८सी वे च. ९ सी दशॉ. १० सीस्त्यावे. ११ सीधीयेते. १२ बी धर्म न. सी धर्म न. १३ ए ये च. १४ सी शपायस्त. १५ ए पो यस्त. १६ सी भुजो य. १७ बी सी स्वब. १८ ए न्याजनितब. १९ सी या विहीं. २०बी शो झ्यायी. २१ बी णि वाही . २२ बी सी सतानि. Page #609 -------------------------------------------------------------------------- ________________ [ है. ७.४.३.] विंशः सर्गः। ५८५ सौवश्विदौवारिकम त्रिदौवा रपालि सौवस्तिकमुख्यलोकः । मांसान्यतिस्फैयकृतोत्र नैय ग्रोधं कषायं नु न भोक्तुमैच्छत् ॥ ३२ ॥ ३२. स्पष्टम् । किं तु । शोभनोश्वोस्य स्वश्वस्तस्यापत्यं सौवैश्विः । दौवारिको द्वारे नियुक्तः । दौवारपालिभरपालस्यापत्यम् । अतिस्फैयकृतो दयादिगुणैः स्फा(स्फ्य)कृतस्यर्षेरपत्यमतिक्रान्तः सन् । अत्र भैमौ सति ॥ निष्प्रवाणि । इत्यत्र "निष्प्रवाणिः" [११] इति कजभावो निपात्यः ।। सुधू । करभोरू । अत्र "सुभ्वादिभ्यः" [ १८२ ] इति न कच् ॥ सप्तविंशः पादः ॥ मिति । दाक्षि । णिति । भार्गव । इत्यत्र "वृद्धिः०" [१] इत्यादिना वृद्धिः ॥ कैकेयी । मैत्रेयिका । प्रालेय । इत्यत्र "केकय." [२] इत्यादिना वृद्धियादेश् शब्दरूपस्येयादेशः॥ दाविक । दाविकाकूलैः । पूर्वदाविकाः । शांशप । दार्घसत्रै । श्रायस । इत्यत्र “देविका०" [३] इत्यादिना वृद्धिप्रसङ्ग आकारः ॥ १ सी मांसम्यतिस्पैय. २ सी °ति स्पैय. ३ सी यग्रोधक. ४ ए 'योघे क. ५ ए भोक्तमै . ६ सीत् । सेष्टः । किं. १ बी स्पष्टः। किं. २ बी °स्य सव. ३ ए वश्विं दौ. ४ सी ति सै. न्यकृ. ५ सी णैः कृष्. एणैः स्याकृ. ६ ए °स्यवर्षे. सी स्यपरत्य. ७ बी त्यमिति'. ८ बी भैमो स. ९ सी सुभ्रः । किर'. १० ए भोरु । अ. ११ सी द्विः । किंके. १२ एश्च रू. १३ ए वि दा. सी विकादादिकाकलैः. १४ बी विककू. १५ बी 'त्र । प्रायः. Page #610 -------------------------------------------------------------------------- ________________ ५८६ व्याश्रयमहाकाव्ये [ कुमारपालः] पानमा निति । वहीनरि ॥ णिति । वैहीनराणि । अत्र "वहीनरस्यैत्" [४] इत्यैत् ॥ नैयायिकः । सौवागमिकः ॥ मिति । सौयश्चि । इत्यत्र "वः" [५] इत्यादिनैदौतावागमौ ॥ दौवारिक । सौवस्तिक । स्फैयतः । अत्र "द्वारादेः" [ ६ ] इत्यौदैतावागमौ ॥ श्वादेरिति” [ ७. ४. १०.] इति प्रतिषेधाहारादिपूर्वाणामपि स्यात् । दौवारपालि ॥ नैयग्रोधम् । अत्र "न्यग्रोधेस्य." [ ७ ] इत्यादिनैदागमः ॥ उपजातिः ॥ नैयङ्कव्यासीन्याङ्कवत्वक्पटानां त्वग्दुःप्रा(ग्दुष्पा)पासिन्घोषयत्याश्वमारिम् । स्वाङ्गिव्याङ्गिश्वाभस्त्रिभिावभाषी निष्ठैः श्वाकर्णेप्युच्चकैः पल्लिदेशे ॥ ३३॥ ३३. न्याङ्कवी न्यॉमृगभेदसत्का त्वक् चर्म पटो येषां न्याङ्कवत्वक्पटानां मुनीनां शबराणी वा नैयङ्कवी त्वक् दुष्प्रापासीत् । मृगाणां मारणाभावात् । क सति । अस्मिन्भैमौ । किंभूते । व्यावभाषीनिष्ठैर्विनिमयेनान्योन्यं भाषणे तत्परैः सद्भिः स्वाङ्गिव्याङ्गिश्वाभनिमिः स्वङ्गव्यङ्गश्वभस्राणामपत्यैः प्रयोज्यकर्तृभिरुच्चैरुदात्तस्वरेणा१ ए पीनटैः श्वा. १ सी °ति । विवै. २ ए बी रिकः । सौ. ३ ए बी स्तिकः । स्फै. ४ सी °कृत । अ. ५ ए धस्यादि. ६ बी वीनाङ्कु. ७ सी कुर्मूग. ८ ए°टो पां. ९ एकत्व'. १० ए °णां नै'. ११ बी वा नय. १२ ए 'स्मिन्भौमौ. १३ सी भूतैर्व्याव. १४ ए भाषानिष्ठेविनि'. बी भाषानिष्ठेविनये. १५ बी गिस्वाम. १६ ए सीभिः श्वङ्ग. Page #611 -------------------------------------------------------------------------- ________________ [ है. ७.४.१२.] विंशः सर्गः। ५८७ श्वमारिं घोषयति । क । श्वाकणे श्वाकर्णेः श्वकर्णापत्यस्य पल्लीपतेः सत्के पल्लिदेशेपि ॥ नैयङ्कवी न्याङ्कव । इत्यत्र "न्योः " [ 0] इति वा-ऐदागमः ॥ व्यावभाषी । स्वाङ्गि । व्याङ्गि । इत्यत्र "न जैस्वाङ्गादेः" [९] इत्यैदौतौ न ॥ श्वाभस्त्रिभिः । अत्र "वादेरिति” [ १० ] इति नौत् ॥ श्वाकर्णे । अत्र “इजः" [११] इत्यौन्न ॥ वैश्वदेवी छन्दः ॥ न श्वापदं श्वापदिकोपि शौवापदामिषेच्छुः पलमाददेसिन् । न प्रोष्ठपादोप्यभवन्नृशंसो धर्मात्तदात्युत्तरभद्रपादः ॥ ३४॥ ३४. अस्मिन्नृपे सति शुन इव पदम॑स्य श्वापदमारण्यकः पशुप॑गचित्रकादिस्तेन चरति श्वापदिकोपि व्याधोपि श्वापदं श्वापदस्य मृगस्य विकारं पलं मांसं नाददे श्वापदवधेन नाग्रहीत् । कीदृक् । शौवापदामिषेच्छुः श्वापदसत्कमांसमिच्छन् । एतेन राज्ञोतिप्रचण्डाज्ञतोक्ता । तथा तदा भैमे राज्यकाले प्रोष्ठंपादोपि प्रोष्ठपदाभिश्चन्द्रयुक्ताभिर्युक्ते काले जातोपि नरो नृशंसो हिंस्रकर्मा नाभूत् । प्रोष्ठपदासु हि जातोतिनिविंशः स्यात् । यदुक्तम् । ५४ १बी न प्रौष्ठ'. २ बी शंशोध'. १सी कणे: श्वावणे व. २ एणे श्वक'. ३ ए पतेसत्केः प. ४ ए बी अखगा. ५ बी इत्येदौ. ६ बी नौनु । स्वाक. सी नौनु । श्वा. ७ बी वीश्छन्दः. ८ सी न्दः । नाश्वा. ९ ए मश्वाश्वा'. १० सीण्यकप. ११ ए शुमृग'. १२ सी दिकापि श्वा. १३ सी क् । पादाशीवामि'. १४ एशोपि प्र. १५ बी राजका. १६ ए सी ठपदों'. १७ बी पि प्रौष्ठ'. १८ सी ले नृ. Page #612 -------------------------------------------------------------------------- ________________ ५८८ व्याश्रयमहाकाव्ये [कुमारपालः] परदारमद्यसेवी दारुणकर्मा निशाचरस्तीक्ष्णः । विषमः प्रसह्य हर्ता प्राक्प्रोष्टपदे भवति जातः ॥ प्राक्प्रोष्ठपदा पूर्वभद्रपदा यत्र स प्राक्प्रोष्ठपदः कालस्तत्रे । यतः । कीहक् । धर्मादत्युत्तरभद्रपाद उत्तरभद्रपदासु जातमतिक्रान्तः । उत्तरभद्रपदासु हि जातोतिधार्मिकः स्यात् । उक्तं च । वक्ता सुखी प्रजावान्धार्मिको द्वितीयास्वित्यादि । द्वितीयासूत्तरभद्रपदासु । श्रीकुमारपालोत्पादितयाहिंसादिविषयया धर्मवासनया तस्मादप्यतिधार्मिक इत्यर्थः॥ श्वापदम् शौवापद । इत्यत्र "पदस्यानिति वा" [१२] इति वा-औत् ॥ अनितीति किम् । श्वापदिकः ॥ प्रोष्ठपादः । उत्तरभद्रपादः । अत्र "प्रोष्ट०" [१३] इत्यादिनोत्तरपदस्य वृद्धिः ॥ उपजातिः ॥ तं पूर्वनैदाघरविप्रतापमनुव्रजन्सोपि न जन्तुहिंसाम् । चक्रे सुपाञ्चालकसर्वपाञ्चालकापाञ्चालकलोक उच्चैः ३५ ३५. सोपि हिंसकत्वेन सर्वत्र प्रसिद्धोपि सुपाञ्चालकैसर्वपाञ्चालकार्धपाञ्चालकलोकः सुपञ्चालेषु सर्वेषु पञ्चालेष्वर्धेषु पञ्चालेषु च भवो यो लोकः स जन्तुहिंसामुच्चैर्न चक्रे । यतः। पूर्वनैदाघो निदाघस्य पूर्वस्मिन्भागे भवो यो रविस्तद्वत्प्रतापो यस्य तं तथा तं भैमिमनुव्रजन्सेवकत्वात्तदाज्ञाप्रतिपालनेनानुगच्छन् । १ ए°लका. २ सी कलो. १बीमाभिनि. २ एत्र । यः की. ३ ए °रभाद्रपद. ४ ए °रभाद्र. ५ सी °सु हि. ६ ए प्रभाद्र. ७ सी °खी च प्र. ८ ए°यास्वसू. ९ बी वात्. १० सी दः । अ. ११ सी सत्वे'. १२ ए 'कलो. १३ सी लकसु.. १४ ए बी सुपाञ्चा'. १५ सी °था भै. . Page #613 -------------------------------------------------------------------------- ________________ [ है ० ७.४.१६. ] विंशः सर्गः । पूर्वनैदाघ । इत्यत्र "अंशाहतो : " [१४] इत्युत्तरपदवृद्धिः ॥ सुपाञ्चालक | सर्वपाञ्चालक | अर्धपाञ्चालके । इत्यत्र " सुसर्व ० " [ १५ ] इत्यादिनोत्तरपदवृद्धिः ॥ पदातिभिः सोपरकार्ष्णमृत्तिकपूर्वपाञ्चालके पौर्व मेद्रैः । हालामथो दारितभाण्ड आस्यद्विवार्षिकीं वाधिवार्षिकीं च ॥ ३६ ॥ ३६. स्पष्टम् । किं तु । अपरका मृत्तिकपूर्वपाञ्चालक पौर्वमद्रैरपरकृष्णमृत्तिकानानि श्रग्रामे पूर्वेषु पञ्चालेषु पूर्वेषु मद्रेषु च भवैः । द्विवार्षिकीं द्वे वर्षे भूतामधिकवार्षिकीं चाधिकानि द्वाभ्यां वर्षाभ्यां सकाशादतिरिक्तानि वर्षाणि भूतां च ॥ सीदतामदित धान्यमसौ त्रै वा ( a )र्षिकं यदिह तेन कदापि । द्विकौडविक आगृहं कोप्यभ्यंगादधिककौडविको वा ॥ ३७ ॥ ३७. असौ भैमिर्यद्यस्माद्धेतोः सीदतां मांसादिविक्रयनिषेघेनावर्तमानानां सौनिकर्केल्लालादीनां त्रैवा (व) पिकमतिबहुत्वेन त्रीणि वर्षाणि भावि धान्यदित ददौ । तेन कारणेनेह जगति कोप्याढ्यगृह कदापि नाभ्यगात् । कीदृक्सन् । द्वौ कुडवौ सेतिके प्रयोजनमस्य ५८९ १ बी कपूर्व २ सी मदैरपकृष्ण ३ बी 'द्विषर्षि ४ बी कवर्षि. ५ बी 'र्षिकीं य'. ६ ए 'ढ्यगृ. ७ सी. १ एलकः । अ°. २ एक पर्वमदैरपरकृ. ३ ए प्राग्भागे पूर्वेषु पाञ्चा. ४ बी 'कल्लोला'. सी 'कल्पपाला'. ५ बी 'तिबाहु . ६ सी हं तदाप्य ना. ७ बी दाप्यना'. Page #614 -------------------------------------------------------------------------- ________________ ५९० व्याश्रयमहाकाव्ये [कुमारपालः] द्विकौडविको धान्यसेतिकाद्वयार्थी । एवमधिककौडविकः ॥ स्वागता ॥ नृपः स्वपत्पाञ्चकलायिकाह तिद्विसांवत्सरिकाङ्गरक्षे। द्वैशाणशौणानिशितासिपार्थो शृणोनिशीथे स्वरमन्यातम् ॥ ३८ ॥ ३८. अन्यदा नृपो निशीथ आर्त सदुःखं स्वरमशृणोत् । कीहैक् । द्वाभ्यां शाणाभ्यां मानभेदाभ्यां क्रीता द्वैशाणी । श्रेष्ठत्वेन महात्यर्थः । या शाणा तेजनोपलस्तस्यां निशितस्तीक्ष्णीकृतो योसिः स पार्श्वे यस्य सः । किंभूते निशीथे । पञ्च कलाया मानमस्य "मानम्" [ ६ ४. १६९ ] इतीकंणि पाञ्चकलायिकम् । तद्धितान्तमिदम् । स्वर्णादिपरिमाणविशेषस्य नाम । पाञ्चकलायिकमहर्वृत्तिर्दिनजीविका येषां ते पाञ्चकलायिकाहर्वृत्तयः । शूरत्वाचुकतादिगुणैर्महावृत्तय इत्यर्थः । द्विसांवत्सरिकाश्च द्वौ संवत्सरौ भूताः । चिरकालीना इत्यर्थः । येङ्गरक्षा निशीथस्य निद्राभरहेतुत्वात्स्वपन्तस्ते यत्र तस्मिन् ॥ उपजातिः॥ नृपोथ दध्याविति कापि शोका पूरान्मुमूर्षन्त्यभिरोदितीह। १ बी सी त्तिद्विसां. २ ए से । द्वेशा'. ३ सी शाणनि'. ४ ए 'दात्त । अ. ५ बी रोदती.. • १ सी दुःखस्व. २ बी मसृणो'. ३ बी दृक्सन् । द्वा. ४ सी थः । अथ वा शा. ५ बी कण पा. ६ बी हवृत्तिर्दिन्जी'. ७ बी यः । सूरत्वानुकता. ८ सी त्वानुद्धतादिभिर्गुणोर्म'. ९ ए दिर्गुणै. Page #615 -------------------------------------------------------------------------- ________________ विंशः सर्गः । विदीर्यते द्वैकुलिजंक्युखा ह्याकौडविक्यभ्यधिकानपूरात् ॥ ३९ ॥ ३९. पूर्वार्धं स्पष्टम् । युक्तं चैतत् । यदसौ शोकापूरादभिरोदिति । I [ है ० ७.४.१६. ] • हि यस्मादाsant डवस्यार्धेन क्रीतोखा स्थाली द्वैकुलिजिकी द्वे कुलिजे धान्यमानभेदौ पर्चेन्ती संभवेन्त्यवहरन्ती वा सत्यभ्यधिकानपूराद्विदीर्यते ॥ राजार्धकसिकमथो परिधाय वस्त्र मात्तार्धकौडविक गुण्ठननीलवासाः । प्रावाहणेयपदिकान्खपतः प्रवाह येतरानपि विहाय ततश्चचाल ॥ ४० ॥ १२ ४०. अथो राजा ततः स्थानाच्चचाल । किं कृत्वा । कंसो व्रीह्यादिमानम् । अर्धं कँसस्यार्धकंसः प्रयोजनमस्यार्धकंसिकम् । अल्पमूल्यमित्यर्थः । वस्त्रं परिधाय तथा स्वपतेः प्रावाहणेयपदिकान्प्रवाणः शस्त्राजीवी विप्रस्तस्यापत्यानि शुत्रादित्वादेयाणि [ ६.१.७३ . ] प्रवाहणेया ये पदिकाः पतयस्तान्प्रवाहणेयेतरानपि विहय । कीदृक्सन् । केनाप्यनुपलक्षणार्थमात्तं गृहीतमार्धकौडविकं कुडवार्धेन क्रीतं गुण्ठनं सकलशरीराच्छादकं नीलं वासो वस्त्रं येन सः ॥ 93 १ एतद्वैक लि. बी 'येत कु.. १ ए यसौ. ५ ए 'वन्तीत्यवह'. बीतः प्रावा'. प्रवा १३ सी १६ ए 'हायः । की. ५९१ २ ए 'भि । हि. ६ ए कंसः प्र. १० ए 'हणा श. "णेयप'. २ सी 'जित्सुखा. ३ सी 'कोड'. ३ सी 'विक्य कु. ४ सी 'चती सं. ७ सी कंसप्र. ८ सी यतः प्रा. ११ बी भ्रादत्वा'. १२ बी णि १४ सी तयो यस्मात्प्रवा . १५ बी रामपि. १८ बी 'दनं नी. १७ बी 'नाप्युप. · Page #616 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कुमारपालः ] पूर्वपाञ्चालक । इत्यत्र "अमद्रस्य दिशः " [ १६ ] इत्युत्तरपदवृद्धिः ॥ अमन्द्रस्येति किम् | पौर्वमंद्वैः ॥ ५९२ अपरकार्ष्णमृत्तिक । इत्यत्र " प्राग्ग्रामाणाम्" [ १७ ] इत्युत्तरपदवृद्धिः ॥ द्विवार्षिकीम् । अधिकवार्षिकीम् । अत्र “ संख्या ० " [१८] इत्यादिनोत्तरपदवृद्धिः । अभाविनीति किम् | त्रैवा (व) र्षिकं धान्यम् ॥ Ara | द्विकौडविकः । अधिककौडविकः ॥ संवत्सर । द्विसांवत्सरिक | 1 इत्यत्र " मान० " [१९] इत्यादिनोत्तरपदवृद्धिः ॥ अज्ञाणकुलिजस्येति किम् । द्वैशाण | द्वैकुलिजिकी ॥ अनाम्नीति किम् । पाञ्चकलायिक ॥ अर्धकौडविक । आर्धकौडविकी । इत्यत्र " अर्थात् ० " [२०] इत्यादिनोतरपदवृद्धिः । वा त्वादेः । परिमाणात्पूर्वस्य त्वर्धशब्दस्य वा स्यात् ॥ अनत इति किम् । आर्धकं सिकम् ॥ प्रवाहणेयें । प्रावाहणेय । इत्यत्र "प्रा० " [२१] इत्यादिनोत्तरपदवृद्धि - रादेः पूर्वस्य तु प्रस्य वा ॥ वसन्ततिलका || समलक्षि स यान्मवाहणेयेकतोप्य प्रावाहणेयैकः । तादृग्वेषः प्रवाहणेयिभिरेकप्रावाहविर्त ।। ४१ || ४१. स राजा प्रवाहयकतोपि प्रवाहणेयानां प्रवाहणस्यापत्यानां समूहादपि यान्सन् । बहूनां रक्षापालानां मध्यान्निर्गच्छन्नपीत्यर्थः । ३ बी 'यकं प्रावाहणेयानां स १ सी ये . २ बी 'यकातोप्यप्रवा मूह:. ४ए तू । रा. २ सी र्षिका । अत्र. ५ए । द्वेकु. सीय प्रवाहणेत्य . ६ बी कुलजि . १० सी 'हतो. १ बी मद्रेः । अ. मानार्द्धकौ. 'त्य. ३ ए म् । देशा. ७. ११ सी रक्षपा. ४ सी ८ बी Page #617 -------------------------------------------------------------------------- ________________ [ है ० ७.४.२३.] विंशः सर्गः। ५९३ प्रवाहणेयिमिः प्रवाहणेयस्यापत्यैयुवभी रक्षापालैः समलक्षि । क इव । एकप्रवाहणेयिवत् । कोप्येकोयं प्रवाहणेयस्यापत्यं युवा यातीति ज्ञातो न तु राजेत्यर्थः । यतो नास्ति प्रावाहणेयकं प्रावाहणेयानां समूहः सहचरं यस्य सः । एकाकीत्यर्थः । तथा तादृग्वेषः परिहिताल्पमूल्यनीलवस्त्रत्वेन प्रावाहणेयिवेषसदृशवेषः ॥ प्रवाहणेयिभिः । प्रावाहणेयि । प्रवाहणेयकतैः । प्रावाहणेयकः । अत्र "एयस्य" [ २२ ] इत्युत्तरपदवृद्धिः । आदेस्तु प्रस्य वा ॥ वैतालीयं छन्दः ॥ आचापलेनैष जयनचापलं क्षितेरनैश्वर्यमनैपुणं विना। पथा शौचेन ययौ स तस्य य नाकौशल पथ्यपथ्ये(थे) ह्यकौशलम् ॥ ४२ ॥ • ४२. स एष राजानशौचनाशुचित्वरहितेन पंथा कृत्वा ययौ । कीहक्सन । आचापलेन स्थिरचित्ततया क्षितेः पृथ्व्या अचापलं स्थिरतां जयन् । निर्भय इत्यर्थः । तथानैश्वर्यमनैपुणं विनासामध्येंनादक्षतया च रहितः । शक्तो दक्षश्चेत्यर्थः । युक्तं यदसौ शुचिना पथा ययौ। यद्यस्मात्तस्य भैमेः 'पंथि मार्गविषय ऑकौशलमनिपु १ ए नशोचे'. २ ए यौ न त .सी °यौ च त'. ३ सी लं पाथ्ये. १ ए पैयुव. २ ए °स्य । ए'. ३ सी था सदृ. ४ बी णेयवे'. ५ एषः । प्रावा. ६ बी भिः प्रवा. ७ ए यि प्रावा. ८बी तः प्रवा'. ९ सी यकन्तः । अं. १० वी न्दः । अचापलेन्नैष. ११ ए °नासुचि . १२ ए पथ्या कृ. १३ बी न् । अचा. १४ बी त्तनाया. १५ वी थुन द. १६ ए शक्तौ द. १७ ए परिमा'. १८ बी पये अको. १९ ए आकोश. Page #618 -------------------------------------------------------------------------- ________________ ५९४ व्याश्रयमहाकाव्ये [कुमारपालः] णत्वं नास्ति । मार्गे ह्यसौ कुशल एवेत्यर्थः । तथा हि यस्मात्तस्यापथेमार्गेकौशलम् । अथ च पथि सदाचारेपथेनाचार इत्यर्थः । शब्दच्छलेनायमर्थान्तरन्यासः । इन्द्रवंशावंशस्थयोरुपजातिः ॥ आनैश्वर्यानैपुणाशौचरुग्णो यल्लोकस्तत्कि मयेत्यन्यदुःखैः । दुःखीत्याटीयन्नृपस्तेन नाक्षत्रज्ञेप्याक्षेत्रज्य(ज्ञ?)मेषोन्वमंस्त ४३ ४३. यद्यस्माल्लोक आनैश्वर्य दारिद्यमसामर्थ्य वा । आनैपुणमैंज्ञा(ज्ञ)ता । आशौचं रोगादिनाशुचित्वम् । द्वन्द्वे तै रुग्णः पीडितो वर्तते । कस्या अपि स्त्रिया एवं शोकेन रोदनात् । तत्तस्माद्धेतोर्मया किम् । आनैश्वर्यादिदुःखादरक्षकत्वेन व्यर्थनृपशब्दार्थत्वान्मया नृपेण न किमपीत्यर्थः । इत्येवंप्रकारेणान्येदुःखैरानैश्वर्यादिविषयैर्लोकस्य कष्टैर्दुःखी संन्नपो भैमियद्यस्मादाटीदभ्राम्यत्तेन हेतुनैष नृपोक्षेत्रक्षेपि क्षेत्रज्ञ आत्मा न तथाक्षेत्रज्ञः परस्तस्य भावेपि लोकस्य परत्वेप्याक्षे(१)त्रज्ञं स्वस्माल्लोकस्य परत्वं नान्वमस्त । प्रजादुःखदुःखितत्वादात्मनो भिन्नां प्रजां नाज्ञासीदित्यर्थः ॥ अत्रत्ये(शे?) ऑक्षेत्रज्ञ । अनैश्वर्यम् आनैश्वर्य । अकौशलम् आकौशलम् । भचापलम् आचापलेन । अनैपुण आनैपुण । अशीचेन अ(आ). १ ए सी प्याक्षेत्र. १सी कुल. २ए तिः । अनै'. ३ ए सी मन्यता. ४ ए रक'. ५ ए न्यदुखै . ६ सी सनृपो. ७ ए सी पोक्षेत्र. ८ ए बी श्येपि. ९ सी आत्म न. १० एत्रज्ञां स्व. बी त्रयंस्तस्मा'. ११ सी झं अनै. १२ ए आक्षेत्र. १३ एम् । आ. १४ सी श्वर्य । अ°. १५ बी प. लान् । अ. १६ बी सीम् अनै'. १७ सी पुणः । अ. १८ बी नशोचें. Page #619 -------------------------------------------------------------------------- ________________ ५९५ [है. ७.४.२४. ] विंशः सर्गः। शौच । इत्यत्र "नमः" [२३] इत्यादिनोत्तरपदवृद्धिरादेस्तु नमो वा॥ शालिनी छन्दः॥ किं कौरुजङ्गल्युत वैश्वधेनवी न कौरुजाङ्गल्युत वैश्वधैनवी। इयं हि सौवर्णवलज्यदो मृशं स्तरोरधेः स्त्री रुदतीं ददर्श सः॥४४॥ ४४. स भैमिस्तरोरधो रुदती स्त्रीं ददर्श । कीदृक्सन् । अद एतन्मृशंस्तस्यास्तथाविधरूपनेपथ्यादिदर्शनात्परिभावयन् । तदेवाह । इयं स्त्री किं कौरुजङ्गली कुँरुसंबद्धा जङ्गला निर्जला देशाः कुरुजङ्गलास्तेषु भंवा । उत किंवा वैश्वधेनवी विश्वधेनौ देशभेदे भवा । उताथ वेयं न कौरुजाङ्गली नापि वैश्वधे(धै)नवी। किं त्वियं स्त्री हि स्फुटं सौवर्णवलजी सुवर्णवलेजे पुरे भवा । इन्द्रवंशावंशस्थयोरुपजातिः॥ अत्यवोचत्स पितेव वत्से सौवर्णवालज्यसि किं सदुःखा । सौभाग्यदर्पादपसौहृदेन सौहार्दिनी किं विधुतासि पत्या ॥ ४५ ॥ १ए श्वधेन'. २ बीर्णबल'. ३ ए दो भृशंततोर. ४ बी रोदधः, ५ बी °धः स्त्री रु. सीधः स्त्री रुदन्ती द. १सी "स्तथा'. २ बी पमने'. ३ ए किं कुरु. ४ बी कुरसं'. ५ ए द्धाजाङ्ग. ६बी निजाला. ७ ए रुजाङ्ग. ८ ए भवो कि वा. ९सी किं सदुः. १० ए धेनी. ११ ए जी सौव. १२ बी "लपु. १३ बी वंश. Page #620 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [कुमारपालः ] ४५. अथ स राजा पितेवावोचत् । तथा हि ।हे वत्से सौवर्णवालजि कि किमिति सदुःखासि किं त्वं सौहार्दिनी सुहृदः सुहृदयस्य वेदं भावः कर्म वा "तस्येदम्" [६. ३. १६०.] इत्यणि युवाद्यणि [७. १. ६७.] वा सौहार्द पत्यौ प्रेम तद्वती सत्यपि पत्या विधुतासि पराभूतासि । येतः । सौभाग्यदादपसौहृदेन त्वय्यपगतस्नेहेन ॥ उपजातिः ॥ सौरसैन्धव उ सौमनागरो वानुशातिकिरपारलौकिकः । त्वां न दुव्रतिक आग्निवारुणी गामिवेह विनिहन्तुमाहरत् ४६ ४६. उ हे वत्से सुरसिन्धोर्गङ्गायाः समीपो देशोपि सुरसिन्धुर्वाराणसी तत्र जातः । “कोपान्त्याच्याण्" [६. ३. ५६.] इत्यणि सौर्रसैन्धवः सौमनागरो वा सुमनगरे प्राचां नगरे भवो वा । एतद्देशभवो ह्यतिदाम्भिकः स्यादित्यतिदाम्भिक इत्यर्थः । कोपि दुर्बतिको दुष्टवती कापालिकादिर्घविद्यासाधनाय त्वां विनिहन्तुमिह स्थान आहरन्न किमानिनाय । नत्र लोकभाषया किमर्थे । यतः । कीदृक् । आनुशातिकिरनुशतिकस्यै चोरस्यापत्यं कुलक्रमागतचौरिकाबलेन हरणे कुशल इत्यर्थः । तथा परलोकः प्रयोजनमस्य पारलौकिको न तथापारलौकिकः स्त्रीवधमहापापस्य चिकीर्षुत्वेन परलोकानपेक्षी । यथा सौरसैन्धवः सौमनागरो वा कोप्यत्विगाग्निवारुणीमग्निवरुणदेवतां १बी गरौ वा. १सी त्से स सौ. २ ए जि किमि'. ३ ए तद्विती. ४ ए वितासि य. ५ सी यथा सौ. ६ ए रसेन्ध'. ७ बी सी न्धन सौ . ८ सी गरैः प्राचीनगरे भ. ९ ए भवौ त?. बी भवौ चैत. १० बी दिति. ११ सी व्रती. १२ बी दिदुर्वि . १३ सी य त्वा वि . १४ ए मर्थ । य. १५ बी "स्य चौर'. १६ बी को नु त?. १७ ए °नपक्षी. १८ सी वातोगृत्वि'. Page #621 -------------------------------------------------------------------------- ________________ [ है० ७.४.२९. ] विंशः सर्गः । ५९७ गाम वाही विनिहन्तुं यागे यूपसमीप आहरति । असाध्यराजयक्ष्ममहाव्याधिनिवर्तनायाग्निवारुणीमनवाहीमालभेतेति हि श्रुतिः ॥ कौरुजङ्गली कौरुजाङ्गली । वैश्वधेनवी वैश्वनवी । सौवर्णवलजी सौवर्णवालजि । अत्र “जङ्गल." [ २४ ] इत्यादिना पूर्वपदस्य नित्यं वृद्धिरुत्तरपदस्य तु वा ॥ सौहार्दिनी । सौभाग्य । सौरसैन्धवः । अत्र “हृद्" [२५] इत्यादिनोभयपदवृद्धिः ॥ बहुलाधिकारान्मित्रामित्रार्थयोः सुहृहुर्हच्छब्दयोरपसौहृदेनेत्यपि स्यात् । दौह(ह)दमित्यपि ज्ञेयम् ॥ सौह्मनागरः । अत्र "प्राचां नगरस्य" [ २६ ] इत्युभयपदवृद्धिः ॥ आनुशातिकिः। पारलौकिकः । अत्र "अनु०"[२७] इत्यादिनोभयपदवृद्धिः॥ आग्निवारुणीम् । अत्र “देवतानामात्वादौ" [२८] इत्युभयपदवृद्धिः ॥ रथोद्धता ॥ सौमेन्द्रमैन्द्रावरुणं हविर्नु किं त्वाच्छिनकोप्यसुरश्छलेन । ऐक्ष्वाकदारांन्नु हिरण्मयैणे नाभ्रौणहत्यक्षुभितो दशास्यः॥४७॥ ४७. किं कोप्यसुरो दैत्यश्छलेन त्वा त्वामाच्छिनद्रूपातिशयमूढत्वेन हठादग्रहीत् । यथा सौमेन्द्रदेवतमैन्द्रावरुणं च [ह] विर्हव्यं कोप्यसुरश्छलेन ऋत्विग्भ्य आच्छिनत्ति । यथा वा दशास्यो रावण १ बी सी रछले.. २ बी ‘रान्राम. ३ सी हत्या ते'. १ सी नश्वड़ा.° २ बी साध्यं रा'. ३ ए रुणमिन. ४ बी सी °ति श्र. ५ बी रुजा. ६ सी °ली वै. ७ ए वधेन. ८ सी सौर. ९ बी हृदुहृच्छ. १० सी द्धिः । अग्नि. Page #622 -------------------------------------------------------------------------- ________________ ५९८ घ्याश्रयमहाकाव्ये [कुमारपाळः . ऐक्ष्वाकदारानामभा सीतां हिरण्मयैणेन स्वर्णमृगेण कृत्वाच्छिनत् । यतः । कीदृक् । भ्रूणघ्नो भावो भ्रूणहत्यं भ्रूणहत्या तेन क्षुमितो भीतो भ्रौणहत्यक्षुभितो न तथा । महापापिष्ठ इत्यर्थः । उपजातिः ॥ मैत्रेयवाक्सारववा पवित्रा मनन्तमान्तिक्यनिजप्रियां त्वाम् । अनन्तियोप्यन्तितमोत्र विध्वं सितुं कुधैवत्य उतानिनाय ॥४८॥ ४८. उताथ वा कुत्सितं धैवत्यं धीनः पण्डितस्य भावः पाण्डित्यं यस्य स कुधैवत्यः कुधीः पारदारिकस्त्वां विध्वंसितुं विध्वस्तशीलां कर्तुमत्र स्थान आनिनाय । कीहक्लन् । अनन्तियोपि शीलभङ्गहेतुत्वाइन्तिके साधुरप्यन्तितमः शीलभङ्गायातिशयेनान्तिकः । किंभूतां सतीं त्वाम् । मित्रयोरपत्यं गृष्टयादित्वादेयजि [ ६. १. ८४.] मैत्रेयो मुनिस्तस्य या वाक तथा सरय्यां भवं सारवं यद्वार्जलं तद्वत्पवित्रों सुशीलत्वेन निर्मलाम् । तथान्तिके निकटे साधुरन्तिक्योत्यनुरक्त इत्यर्थः । यो निजप्रियः स तान्तमोतिनिकटो न तथानन्तमः प्रोषितत्वादिना दूरस्थ आन्तिक्यनिजप्रियो यस्यास्ताम् ॥ अप्यन्तितोन्तिकत एत्य तदैवमुक्त्वा __ भूपे स्थितेन्तिकतमे निजबान्धवे नु । साथान्तिपन्यगददन्तिकसन्नृपांहि द्वन्द्वं स्रजिष्ठमिव दन्तरुचादधाना ॥४९॥ १ ए °वचाः पतित्रा. २ सी नन्तिमा'. ३ ए °न्तिकानि. ४ बी 'त क ए. ५ ए °धानः । अथान्तिकतः. १ सी न म. २ सी स्य वा भा'. ३ सी झाति'. ४सी भान्तिमो. ५ बी सी न्तिकनि. Page #623 -------------------------------------------------------------------------- ________________ [ है ० ७.४.२९. ] विंशः सर्गः । ५९९ ४९. अथान्तिके सीदत्यन्तिपन्निकटस्था सा स्त्री न्यगद्वभाषे । क सति । भूपे । किंभूते । अन्तिकात् । " अहीयरुहोपादाने” [ ७. २. ८८. ] इति तसावन्तितोपि निकटादयन्तिके आद्यादित्वात्तसौ [ ७. २. ८४.] अन्तिकतः । अत्यन्तं निकट इत्यर्थः । एत्यागत्य तदैवमुक्तत्यक्त्वावस्थिते मौनमाश्रिते । कस्मिन्निव । अन्तिकतमेति निकटे निजबान्धवे नु । अतिनिकटैमात्र के पित्रादिस्वजन इवेत्यर्थः । कीटक्सती । सलज्जत्वेनाधोमुखं भाषणादन्तरुचा कृत्वान्तिकसन्निकस्थं नृपद्विन्द्वं स्रजिष्ठमिव बहूनां मध्येतिशयेन स्रग्वीव दन्तकान्तेरतिविशदैत्वादतिप्राचुर्याच पूजाहेत्वतिशयितपुष्पमालान्वितमिवादधाना || वसन्ततिलका ॥ बोधिसत्व वे भवन्तं सुत्वंचिष्ठतय ऋज्ववदातम् । raatra जने जयेत्कः कोत्वचीयसि वत त्वचयेद्वा ५० ७ ५०. हे महापुरुष भवन्तं त्वां सुत्वचिष्ठतया बहूनां मध्येत्यर्थं त्वग्वांस्त्वचिष्ठः सुष्ठु त्वर्चिष्ठः सुत्वचिष्ठस्तद्भावेन त्वचः सौम्यतादिश्री विशेषेण हेतुन ऋजुः सरलस्वभावः स चासाववदातश्च पापमलरहितश्च ऋज्ववदातस्तम् । यद्वा । ऋजूनि सरलान्यवदातान्युत्कृष्टकृपाकरणादीन्यद्भुतकर्माणि यस्य तं वेद्मि । कमिव । बोधिसत्वमिव बुद्धदेवतामिव । आकृतिविशेषेणापि त्वां बुद्धदेवमित्र लोकोत्तरकृपार्जवादिगुणाधारं जानामीत्यर्थः । अमुमेवार्थं व्यतिरेकार्थान्तर १. सी त्वचष्ठ'. १ सी त्योक्तव'. २ ए बी 'ना'. ५ बी चिष्टं सु. ६ ए 'चिष्ठस्त'. ९ सी लोके. • ३ सी कंप.. बीनि शर. ८ बी कृतवि'. ४ सीदति'. Page #624 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] न्यासाभ्यां द्रढयति । बतेति कोमलामन्त्रणे । द्वयोर्मध्येत्यन्तं स्रग्वी सजीयान तथास्रजीयांस्तस्मिन्पुष्पमालारहितजनविषये कः स्रजयेत् स्रग्विणमाचक्षीत । वा यद्वा । अत्वचीयसि विशिष्टत्वग्रहिते जने कस्त्वचयेत्त्वग्वन्तमाचक्षीत । न कोपीत्यर्थः ॥ सौमेन्द्रम् । ऐन्द्रावरुणम् । अत्र "भातो न." [२९] इत्यादिना नोत्तरपदवृद्धिः ॥ सारेव । ऐश्वाक । मैत्रेय । भ्रौणहत्य । धैवत्यः । हिरण्मय । इत्येते "सारव०" [ ३० ] इत्यादिना साधवः ॥ अनन्तम । अन्तितमः । अन्तितः । अनन्तियः । अन्तिषद् । एते "वान्तम०" [३१] इत्यादिना वा साधवः ॥ पक्षे । अन्तिकतमे । अन्तिकतः । अन्तिक्य । अन्तिकसद् ॥ स्त्रजयेत् । स्रजिष्ठम् । स्रजीयसि । त्वचयेत् । सुत्वचिष्ठतया । स्वचीयसि । इत्यत्र “विन्मतो०' [ ३२ ] इत्यादिना विन्मतोलप् ॥ स्वागता ॥ कनयन्न धर्ममथो कनीया नथ वा कनिष्ठोसि मनुः स्वयं सः । यवयेद्यविष्ठस्य यवीयसोल्पि. ठजने तथाल्पीयसि नाल्पयेत्कः ॥५१॥ १ ए नद्यर्थध. २ सी °यं नु । य. १ सी ध्ये स्र. २ ए °यस वि'. ३ सी सि वशि. ४ ए सौम्येन्द्र । ऐ. ५ बी रवः । ऐ. ६ ए वहत्यः. ७ ए °न्तमः । अं. बी न्तमा। अं. ८ ए सी न्तिय । अ. ९सी वान्त्यम. १० सी न्तिक्य. ११ बी ये । स्र. १२ ए त्वचेय. १३ ए विनत्वोठे. १४ बी न्मत्तोल. १५ ए गताः । क. Page #625 -------------------------------------------------------------------------- ________________ ६०१ [है. ७.४.३४.] विंशः सर्गः। ५१. अथ वाहो महापुरुष कनीयान्द्वयोर्मध्येत्यन्तं युवा कनिष्ठो बहूनां मध्येत्यन्तं युवा चातितरुणतम इत्यर्थः । असि त्वम् । सोतिधार्मिकत्वेन प्रसिद्धः स्वयं साक्षान्मनुमन्वृषिः । को मनुरित्याह । कनीयान् द्वयोरल्पयोर्मन्वोर्मध्येत्यल्पोथ वा कनिष्ठो बहूनां मनूनां मध्येत्यल्पो वा । स्वायंभुव १ स्वारोचिष २ औत्तम ३ तामस ४ चाक्षुर्षे ५ रैवत ६ वैवस्वत ७ सूर्यसावर्ण ८ ब्रह्मसावर्ण ९ रुद्रसावर्ण १० धर्मसावर्ण ११ दक्षसावर्ण १२ रौच्य १३ भौत्याख्या[१४] हि चतुर्दश मन्वर्ष(न्वृष)यः आद्याः सप्त भूता अन्त्यास्तु भाविनः । तेषु त्वं लघुतरो लघुतमो वा मनुर्भवसीत्यर्थः । यतः । कीदृक् त्वम् । एवं कृपालुत्वादिगुणैरघं पापं कनयन्नल्पीकुर्वन् । अथो तथा धर्म कनयन्युवानं कुर्वन् । अमुमेवार्थमर्थान्तरन्यासाभ्यां द्रढयति । यविष्ठस्य यवीयसश्च । संबन्धमात्रेत्र षष्ठी । माषाणामनीयादित्यादिवत् । बहूनां यूनां द्वयोर्वा मध्येतियुवानं नरं को न यवयेावानं नाचक्षीतेत्यर्थः । तथाल्पिष्ठजनेल्पीयसि च विषये को नाल्पयेत् ॥ कनयन् । कनिष्ठः । कनीयान् । अत्र “अल्प०" [३३] इत्यादिनाल्पयूनोः कन्वा ॥ पक्षे । अल्पयेत् । अल्पिष्ठ । अल्पीयसि ॥ यवयेत् । यविष्ठस्य । यवीयसः ॥ केकिरवं छन्दः ॥ श्रेष्ठे ज्येष्ठे श्रेयसि ज्यायसि त्वय्यात्मोत्क्लेशान्द्राक्छ्यामि ज्ययामि । १ सी ठेय. १ बी नुर्मान्त'. २ सी यान्नल्प. ३ ए 'भुवः १ स्वा. ४ बी.ष ५ ऐराव. ए वतः ७ सू. ६ बी र्यस्यव. ७ सी रोद्रच्य. ८ ए 'तमो. रमन्या. १० ए यवष्ट. ११ बी सी योर्मध्ये'. १२ बी न युव. १.सी कण्वा । प. १४ ए °ल्पीयिसि. Page #626 -------------------------------------------------------------------------- ________________ ६०२ व्याश्रयमहाकाव्ये साधीयः साधिष्ठनेदिष्ठनेदी 9 यांसः श्रोतुः सन्तु ते दुःखवेगाः ।। ५२ ।। 3 ५२. उद्गतः केशो येभ्यस्त उत्क्लेशा दुःखहेतव आत्मन उत्क्लेशा आत्मशास्तानहं त्वयि विषये द्राक् श्रयामि वचनस्यातिस्फुटसत्यत्वेन प्रशस्यं यथा स्यादेवमार्चक्षे । तथा ज्ययामि वचनस्यातिमहत्वादृद्धं यथा स्यादेवमाचक्षे || प्रशस्यशब्दाद्वृद्धशब्दाच्च क्रियाविशेषणादत्र णिज् । यतः । किंभूते द । श्रेष्ठे श्रेयसि च । महापुरुषत्वेनातिप्रशस्यतम इत्यर्थः । तथा ज्येष्ठे ज्यायसि च । अत्यन्तं गुणैर्वृद्धतम इत्यर्थः । ततश्च श्रोतुर्मदीयोत्क्लेशानाकर्णयतः सतस्ते तव महापुरुषत्वेन परदुःखदुःखितत्वाद्दुःखवेगाः कष्टसंभाराः सन्तु । कीदृशाः । द्वयोर्म - ध्येतिबाढाः साधीयांसो बहूनां मध्येतिबाढाः साधिष्ठास्तथा बहूनां मध्येत्यन्तिका नेदिष्ठा द्वयोरत्यन्तिका नेदीयांसः । विशेषणकर्मधारये ते तथा । अतिगाढतमा अतिनिकटतमाश्चेत्यर्थः । शालिनी छन्दः | प्रेम नेदयति साधयितोक्तेः प्रापयन्सवरिमेह गरीयान् । त्वां त्रपिष्ठमहमत्रपिमाणं ही करोम्यगरिमा त्रपयन्ती ॥ ५३ ॥ ५३. गरीयान्द्वयोर्मध्येत्यन्तं गुरुत्वयुक्त उक्तेर्वचसः साधयिता वाढमाख्याता । अत्रापि क्रियाविशेषणाद्वाढाण्णिज् । अत्यन्तं वक्ता पुमा १ बी श्रोतः स २ बी 'तोक्ते प्रा. २ ए 'चक्ष । त'. १ सी 'नवहं. ५ बी भाषक्षे. ६ सी 'याया वि. धष्ट. १० सी "त्यन्तका'. ९ [कुमारपालः] ३ बी क्षेत । त. ७ सी णादिति णि. ११ सी ख्या । अ°. ४ बी 'त्वावृद्वं. • सी तमेत्य. Page #627 -------------------------------------------------------------------------- ________________ [है. ७.४.३४.] विंशः सर्गः। ६०३ निह जगति प्रेम प्रियभावं प्रीतिं नेदयत्यन्तिकं करोति । कीदृशम् । सह वरिम्णोरुत्वेन यत्तत्सवरिम महत् । यतः। कीदृशः । प्रापयन्प्रियमाचक्षाणः । यो हि गरीयान्वक्ता स्यात्स सुखदोक्तिभिर्जगतो महती प्रीति निकटीकरोतीत्यर्थः । अहं त्वगरिमा स्त्रीत्वेन गुरुत्वरहितात्रपिमाणं त्रपिम्णा दुःखेन रहितं त्वां ही खेदे त्रपिष्ठं महापुरुषत्वेन दर्पणवन्निर्मले त्वच्चित्ते स्वदुःखसंक्रमणेनातिदुःखिनं करोमि । यतस्त्रपयन्ती नृपं(तृप्रं?) स्वदुःखमाचक्षाणा ॥ स्वागता छन्दः ॥ दुःखभणनेन सजनैजनस्य दुःखकारिणं स्वं प्रणिन्द्य दुःखहेतूनाह । आसीत्प्रेयान्मेतिवृन्दिष्ठ वृन्दी यान्त्रीप्रेष्ठः स्फेष्ठबंहिष्ठकान्तिः। स्फेयोद्राधिष्ठेक्षणश्रीरतिस्थे योवर्षीयाँन्स्थेष्ठवर्षिष्ठबुद्ध्या ॥ ५४॥ ५४ हे अतिवृन्दिष्ठ महापुरुषत्वेनातिप्रशस्य मे मम प्रेयान्भर्तासीत् । कीहक् । स्फेष्ठातिस्थिरात्युपचिता बंहिष्ठातिबहुला कान्तिर्लक्ष्म्याधुत्कर्षजनिता दीप्तिर्यस्य सः । तथा स्फेयस्यत्युपचिता द्राघिष्ठातिदीर्घक्षणश्रीर्यस्य सः । अतिरूपपात्रमित्यर्थः । तथा स्थेष्ठातिस्थिरा वर्षिष्ठा चातिवृद्धा या बुद्धिस्तया कृत्वातिस्थेयो वर्षीयान् स्या. १ ए 'न्तिः । स्पेय'. सी °न्तिः । स्फाय. २ सी तिस्थायो'. ३ बी 'यान्श्रेष्ठ'. सी यान्स्वेष्ठ. १बी रिम्नोरु. २ए त् । की. ३ बी न्वत्त्यास्यात्सुखौं. ४ बी ही क्षेदे. ५ सी णनिर्म'. ६ ए न्ती पृप्रं दुः". ७ सी नस्य. ८ सी स्वं प्राणि. ९ एक् । स्पेष्ठा .सी क् । स्पष्टाति'. १० ए °था स्वेष्ठा. बी था श्रेष्ठ Page #628 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] चमारा नतिस्थिरप्रकृतियों वर्षीयानतिवृद्धस्तमप्यतिक्रान्तोत एव वृन्दीयानतिप्रशस्योत एव स्त्रीप्रेष्ठः स्त्रीणामतिप्रियः // शालिनी छन्दः // द्राधीयोबहीयोवणिज्यैर्गरिष्ठो लक्ष्मी सोस्थेमां स्थापयन्स्फापर्यश्च / ' दध्यौ रात्रौ निर्बहिमद्राधिमायां वर्षिम्णानातोपि त्रपीयान्कदाचित् // 55 // 55. स मैत्प्रियो वर्षिम्णा वार्धकेनानाप्तोपि युवापि त्रपीयान् बहुलक्ष्मीरक्षाचिन्तयातिदुःखी सन्कदाचिन्निहिमद्राधिमायां बंहिम्नो बाहुल्याद्राधिम्णो दीर्घत्वाञ्च निष्क्रान्तायां शेषायामित्यर्थः / रात्रौ दध्यौ चिन्तितवान् / कीदृग् / द्राघीयांस्यतिदीर्घाणि बंहीयांसि चातिबहुलानि यानि वाणिज्यानि वणिकर्माणि व्यवहारास्तैः कृत्वा गरिष्ठोतिगुरुरत एवास्थेमां स्थेम्ना स्थैर्येण रहितां स्वभावेन चपलामपीत्यर्थः / लक्ष्मी स्थापयन् स्थिरां कुर्वन्स्फॉर्पयंश्वोपचितीकुर्वश्च // वैश्वदेवी छन्दः // यद्दध्यौ तदाह / बंहयेच्च गरयेत्प्रिययेद्वा योर्थमक्षमसलोभनृपोाम् / द्राधयेत्स वरयेत्स्थिरयेच्चानर्थमेकमवरिष्ठमनीष(षः) // 56 // 1 बी स्थेम्नां स्था. 2 बी यन्स्थाप. 3 ए येच्चा. 4 सी येद्वान. 5 सी मविरि'. 6 ए नीयः / अ. बी नीषुः / अं. - 1 ए ति ये व. 2 बी मम प्रियो. 3 बी तोसि यु. 4 सी सन निर्ब. 5 बी धिम्नो दी. 6 बी दधौ चि. 7 सी नि वा. 8 ए सी नि वाणि: 9 बी सीत्वातिग... 10 ए रुतर ए. सी रुतरं त ए. 11 बी °स्थेम्नां स्थे. 12 ए पयांश्चों. 13 बी वीश्छन्दः. 14 सी तदेवाह. Page #629 -------------------------------------------------------------------------- ________________ / [है. 7.4.34.] विंशः सर्गः / __56. अक्षमः पालयितुमशक्तः सलोभश्च लुब्धो यो नृपस्तस्य योर्वी तस्यां यो नरोथ द्रव्यं बहुव्यवहारादिभिवहयेच्च बहुलं कुर्याद्गरयेच्च विस्तारयेत्प्रिययेद्वा प्रियं कुर्याच्च / स चौरादिमि[ नूपेण वार्थस्यापहरणादेकं केवलमनर्थं द्रव्याभावं कष्टं वा द्राघयेही(कुर्याद्वरयेदुरूकुत्स्थिरयेच्च / कीदृक्सन् / अवरिष्ठात्यन्तमनुरुरमहत्तमा मनीषा यस्य सः / निर्बुद्धिरित्यर्थः // स्वागता / / / खानि वर्षयितुमेधू वृन्दयन् राट्ववृन्दिमखें वीक्ष आत्मनः / आपदं शिमदां वरीयसीमक्रशिष्ठविभवाशीयसः॥५७॥ 57. स्वानि द्रव्याणि वर्षयितुं वर्धयितुं वृन्दयन्वृन्दारकं प्रकृष्टं कुर्वन्नदात्मानम् / अनेकव्यवहारैः प्रकर्षण द्रव्याणि वर्धयन्सन्नित्यर्थः / अहमात्मनः स्वस्य ऋशिमदां कृशत्वदायिकां दारिद्यदामित्यर्थः / वरियसीमतिमहतीमादं सर्वखापहाररूपां वीक्षे संभावयामि / क / एषु राट्सु सामीप्यके सप्तमीयम् / यद्देशेधुनोष्यते तेषां मनःस्थत्वेन प्रत्यक्षाणां नृपाणां समीप इत्यर्थः / यतोवृन्दिमसु वृन्दिना प्रशस्यत्वेन रहितेष्वसामर्थ्यलोभातिरेकादिना निकृष्टेष्वित्यर्थः / आत्मनश्च कीदृशस्य / अशिष्ठोकृशतमो महत्तमो यो वि. भवो द्रव्यं तेनाकशीयसो महत्तमस्य // रथोद्धता // उष्ट्रान्भ्रंशिष्ठान्भ्रशयन्भ्रंशीया व्रथान्प्रथिष्ठान्प्रथयन्प्रथीयान् / १ए °षु छन्द. 2 बी मनुवीक्ष्य आ. 3 ए सु दीक्ष. 4 ए ऋसिम'. 5 बी क्रसीय. 6 बी न्भ्रसिष्ठा'. 7 बी °न्ध्रसीया. 1 सी रोद्रव्यं. 2 ए दि नि. 3 बी क्रमिशदां. 4 ए पदां स. 5 बी वीक्ष्ये सं. 6 बी शेधनों. 7 ए मीपेत्य. 8 ए °स्य / उ'. *धनुश्चिह्नान्तर्गतो ग्रन्थः सी पुस्तके नास्ति / Page #630 -------------------------------------------------------------------------- ________________ ढ्याश्रयमहाकाव्ये [कुमारपालः] वृषान्वंढिष्ठान्त्रढयन्त्रढीया न्सुराज्ञि देशेत्र ततः स आगात् // 58 // 58. ततः स्वस्य महापत्संभावनीकरणानन्तरं स मत्प्रेियः सुराश्यत्र देशे गूर्जर]त्रायामागात् / कीडक्सन् / भ्रशिष्टानतिभृशानुष्ट्रान्ध्रशयञ् शीघ्रान्कुर्वन्यतो भ्रशीयानत्युत्सुकस्तथातिपृथूनथान्प्रथयनतिबहुत्वेन सर्वपथीनान्कुर्वन्यतः प्रथीयान्महातिपृथुस्तथातिवृढान्सोद्यमान्वृषान्सोद्यमीकुर्वन्यतोतिसोद्यमः // उपजाति(तिः)। सँ मां म्रदिष्ठां प्रदयन्प्रदीया ल(ल्लँ)क्ष्मी द्रढिष्ठां द्रढयन्द्रढीयान् / परिवढीयान्सुपरिवढिम्ना सहानयत्सबढिमभ्रशिना // 59 // 59. स मत्पतिर्मदीयान्मनसा वाचातिमृदुंरत एव म्रदिष्टामतिमृद्वी मां मृदयन्मृद्वाचक्षाणः सन्नत्र देशे सहानयत् / केन हेतुना / सह बढिम्न उद्यमस्य भ्रशिम्नातिशयेनास्ति यस्तेनोत्साहप्रकर्षान्वितेन सुपरिवढिना सुप्रभुत्वेन / कीदृशः / द्रढीयानत्यन्तं बल्युपचितो वा / तथा द्रढिष्ठामत्युपचितां लक्ष्मी द्रढयन् वृद्धिरक्षादिना बलिष्ठामुपचितां वा कुर्वन्नत एवं परिवढीयानतिपरिवृढोनेकजनस्वामी // 1 बी बढ'. 2 बी न्सुसुरा'. 3 ए शे त. 4 सी सम प्र. 5 सी यन्मदीयालक्ष्मी. 6 ए ना // समत्प. 1 बी तः म. 2 ए नाकार'. 3 बी त्प्रिया सु. 4 सी ति भ्रशा'. 5 बी मान्कु. 6 ए तोपिसो'. 7 ए मः // स सां म्र. ८बी तिर्मुदी'. सी तिर्मदी. 9 ए दुतर ए. 10 सी शिऽति'. 11 बी सी प्रभखें. 12 सी वान्नकु. 13 सी एवातिपः. Page #631 -------------------------------------------------------------------------- ________________ [ है.७.४.३४.] विंशः सर्गः। .. स परिवढयन्परिवढिष्ठं सद्रढिमम्रदिमानमत्र भूपम् / विभवप्रथिमापहारशङ्कां क्रशयन्भूयिष्ठादभूय यत्स्वम् // 6 // 60. स मत्पति: स्वं धनं भूयिष्ठादतिबहोरपि स्वात्सकाशादभूययदनेकवणिज्यबहूचके / यतो विभवप्रथिमापहारशङ्कां क्रशयन्कशीकुर्वन् / मुञ्चन्नित्यर्थः / एतदपि कुत इत्याह / यतोत्र देशे नृपं परित्रढयन्वास्तव्यीभवनेन प्रभूकुर्वन् / किंभूतम् / सद्रढिमम्रदिमानं द्रढिम्ना प्रजारक्षासामर्थेन म्रदिम्ना च निर्लोभत्वोत्थेन सदयहृदयत्वेन सहितमत एव परिवढिष्ठमुत्कृष्टप्रभुम् // औपच्छन्दसकम् // बहयन्वधर्म वसु भावयंश्च स्थवयन्विलासान्सुखभूग्नि मग्नः / कुधियां दविष्ठो विपदा दवीयान् स निनाय भूयः समयं यवीयान् // 61 // 61. यवीयानतियुवा स मत्पतिर्भूयःसमयमतिबहुकालं निनायातिचक्राम / कीडक्सन् / कुधियां मूर्खाणां कुत्सितानां बुद्धीनां वा दविष्ठोतिदूरोत एव विपदी दवीयानतिदूरोत एव स्वधर्मं बहयन्बहूकुँवस्तथा वसु द्रव्यं भावयंश्च बहूकुर्वश्च / तथा विलासाञ् शृङ्गारचेष्टाविशेषान्स्थवयन्नुपचितीकुर्वन् / यथावसरं धर्मार्थकामान्सेवमान इत्यर्थः / अत एव च सुखभूम्नि सुखबाहुल्ये मग्नः // केकिरवं छन्दः // १बी महिमा'. 2 ए प्रतिमा. बी प्रथमा . 3 सी ययि'. १सी ढिमा प्र. 2 सी रिवृढमु. 3 बी क // ब. 4 ए दो पद'. 55 सी कुर्वस्त?. 6 बीन्स्थन्नु. 7 ए °मानासेव'. 8 सीखबा'. 9 बील्येन म Page #632 -------------------------------------------------------------------------- ________________ 608 व्याश्रयमहाकाव्ये [कुमारपाल: अस्थवीय इह सोस्थविष्ठधीः क्षोदयद्यवयदन्ययौवतम् / क्षेपयच दवयनजीजनत्स्वोपमं मयि यविष्ठ आत्मजम् // 62 // 62. स यविष्ठोतियुवा मत्पतिरिह देशे वसन् खोपममात्मतुल्यमात्मजं मय्यजीजनत् / कीहक्सन् / अस्थविष्ठधीरस्थूलबुद्धिः / दीर्घदर्शीत्यर्थः / अत एवान्ययौवतं दवयन्दूरीकुर्वन् / परदारसङ्गं वर्जयन्नित्यर्थः / कीदृशम् / अस्थवीयः कृशाङ्गम् / रूपपात्रमित्यर्थः / तथा क्षोदयद्यवयत्क्षेपयञ्चासतीत्वेन क्षुद्रानटविटादीन्यूनस्तरुणान्क्षिप्रांश्च सोद्यमानाचक्षाणम् // रथोद्धता // अक्षोदीयानहसिष्ठहर्षों विदधे क्षेपीयो महोत्सवं सः। इसिमक्षोदिमशातनं इसीय क्षोदिष्ठानामप्यथार्थदानैः 63 63. अथ पुत्रजन्मानन्तरं स मत्पतिः क्षेपीयोतिक्षिप्रं महोत्सवं विदधे / कीदृशम् / हसीयःक्षोदिष्ठानामपि ह्रसीयांसोतिह्रस्वा इ(अ)तिलघवोतिदरिद्रा इत्यर्थः / तथा क्षोदिष्ठा अतिक्षुद्रा अतिनृशंसा व्याधादयो द्वन्द्वे तेषामपि / आसतां ह्रस्वमात्राः क्षुद्रमात्राश्चेत्यप्यर्थः / अर्थदानहसिमक्षोदिमशातनं द्रव्यस्यातिबहोर्दानादतिदरिद्राणामप्यतिनृशंसानामपि च दरिद्रत्वनृशंसत्वयोर्विनाशकमित्यर्थः / यतः / कीहक्सः। क्षुद्रो दरिद्रः कृपणश्चात्यन्तं क्षुद्रः क्षोदीयान्न तथा। ईश्वर उदारश्चेत्यर्थः / तथासिष्ठहर्षो गुरुतमानन्दः // औपच्छन्दसकापरान्तिका // - स्थूलयामि युवयामि शिशु क्षेपिष्ठमित्यहसिताशयवृत्तिः / क्षेपिमोपनतसत्पयसिष्ठत्वाभ्यदूरयमहं न हि पुत्रम् // 64 // १एम हि. 1 सी "त्मजमजी. २ए बुद्धिदी. सी बुद्धिरदी'. 3 बी वक्षेप. 4 सीनतट'. 5 बी सी स्वाति'. 6 ए ति द. ७बी "त्यर्थः.... Page #633 -------------------------------------------------------------------------- ________________ [है० 7. 4. 34.] विंशः सर्गः। 609 64. अहं पुत्रं न हि नैवाभ्यदूरयम् / सदा स्वसमीपस्थमकार्षमित्यर्थः / कीदृक्सती / क्षेपिष्टमतिक्षिप्रं यथा स्यादेवं शिशुं स्थूलयामि स्थलं करोमि / तथा युवयामि युवानं करोमि / इत्येवंप्रकारेणाह्रसिता स्नेहातिरेकादह्रस्वीकृता विपुलीकृताशयवृत्तिर्मनोरथो यया सा / तथा प्रकृष्टा पयस्विनी पयसिष्ठा तस्या भावः पयसिष्ठत्वम् / क्षेपिम्णा क्षिप्रतयोपैनतं स्वयं ढौकितं सन्नीरोगत्वपुष्टिकृत्त्वादिना शोभनं पयसिष्ठत्वं यस्याः सा / अतिस्नेहात्स्वयं प्रस्तुतप्रचुरचारेस्तनेत्यर्थः // स्वागता // सुतं करिष्ठं करयन्त्यवर्धयं करीयसी खं पयसी[यसी] स्वयम् / पतिं वसिष्ठं वसयन्त्यहं कदा __ प्यानाययं न ह्यपराः पयीयसीः // 65 // 65. अहं सुतं स्तन्यपानादिनावर्धयम् / कीदशी / कर्ता जनकोस्त्यस्याः कर्तृमती प्रकृष्टा कर्तृमती करीयसी / प्रशस्य पितृवंशेत्यर्थः / यद्वा / प्रकृष्टा की जनयित्री करीयसी / तथा प्रकृष्टं कर्तृमन्तं करिष्ठं प्रशस्यजनकवन्तं स्वमात्मीयं सुतं करयन्ती कर्तृमन्तं विद्यमानप्रशस्यजनकमाचक्षाणा / यद्वा / प्रकृष्टं कर्तारमव्यक्तालापरिवणादिबॉल१ए °सी स्व. १ए रम्. 2 बी ठमितिक्षिप्रं य स्या'. 3 सी शुं क. 4 ए स्थूलं. 5 सी रेण ह. 6 सी पि प्र. 7 बी सी पनंतं. 8 सी सनीरो'. ९सी ष्टिकत्त्वा. १०बी प्रस्थत'. सी प्रष्ठं वस. 11 ए तथस्तुतप्र. 12.5 रुभूत्येत्य. 13 ए कोस्तस्या क. सी को तस्याः. 14 सी ती करी'. 15 सी-कत्री क. 16 ए रिवणा..१७ बी लकौचि. Page #634 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कुमारपालः] कोचितक्रियाणां विधातारं करिष्ठं स्वं सुतं करयन्ती कर्तारमाचक्षाणा तत्तदनुकूलाचरणेन कर्तारं कुर्वाणा वा / यद्वा / करिष्ठं प्रकृष्टं जनकवन्तं कर्तारं वा पुत्रस्य जनयितारं स्वमात्मानं करयन्ती कर्तृमन्तं कर्तारं वाचक्षाणा / न हि न पुनरपरा अन्याः पयीयसीरतिपयस्विनीः पुत्रस्तन्यपानार्थं कदाप्यानाययम् / कीहक्सती / वसिष्ठमत्यन्तं वसुमन्तमतिद्रव्याढ्यं पतिं भर्तारं वसयन्ती वसुमन्तमाचक्षाणा / ईश्वरोयं बहुद्रव्यं वो दास्यंतीति पुत्रस्य स्तन्यपानाय स्वपतिमत्याढ्यं भणन्तीत्यर्थः / यतः स्वयमेव पेयसीयस्यतिपयस्विनी / वंशस्थेन्द्रवंशयोरुपजातिः॥ स्नेहेन मां पयसंयन् वसवीयसश्च पुत्रो भवन्स तु जनै शमित्यतर्क / एष प्रपा वसवयत्पययजनानां चक्रे पयिष्ठवसविष्ठशुभा वसीयान् // 66 // 66. स तु स पुनर्वालको जनै शमतर्कि / कथमित्याह / एष बालको वसीयानतिवसुमान्सन्प्रपाश्चक्रे / पूर्वभवेकारयदित्यर्थः / कीदृशीः / पयिष्ठवसविष्ठशुभाः पयिष्ठाः शीतलसुरभिसुस्वादुजलपूर्णघटत्वादतिशयेन पयस्विन्यो वसविष्ठाश्च विशिष्टोपभोग्यगंवाक्षोपवनपुष्पफलशीतलच्छायादिमहर्दिकत्वेनातिवसुमत्यो याः शुभा म 1 ए °सन्. 2 ए यशश्च. 3 ए °सय. १ए°ष्ठं स्वसु. 2 सी णा। न हि. 3 वीकृष्टज'. 4 बी सी 'स्यति. ५सी पयीय. 6 ए मान्प्र. सी ७°स यिष्ठ'. 8 सीसयि. म्भ वशि. ९ए गप. 10 बी सी तच्छा, "11 5 °याम'....." Page #635 -------------------------------------------------------------------------- ________________ [ हे० 7. 4. 38.] विंशः सर्गः / नोज्ञास्ताः / केषां कृते / वसवयत्पययजनानां वसवयन्तः पययन्तश्च वसुमतीः पयस्विनीश्वाचक्षाणा ये जनास्तेषाम् / गवाक्षादिमिर्महर्द्धिकाः सुपयःपूर्णाश्च प्रपाः क सन्तीत्युपभोगेच्छया वदतां लोकानां निमित्तमित्यर्थः / कुत एवं वितर्क इत्याह / यतः स्नेहेन मां पयसेयन्पयस्विनी कुर्वस्तथा वसवीयसो महेभ्यस्य पुत्रश्च भवन् / श्रयामि / श्रेष्ठे / श्रेयसि / इत्यत्र "प्रशस्यस्य श्रः" [34] इति श्रः // ज्ययामि / ज्येष्ठे / अत्र "वृद्धस्य च ज्यः" [35] इति ज्यः // प्रशस्यस्य तु ज्यादेशोदाहरणं स्वयं ज्ञेयम् // ज्यायसि / इति "ज्यायान्" [36] इति निपात्यम् // साधयिता / साधिष्ट / साधीयः / नेदयति / नेदिष्टः(४)। नेदीयांसः / अत्र "बाढ" [37 ] इत्यादिना साधनेदौ // प्रिय / प्रेम / प्रापयन् / प्रेष्ठः / प्रेयान् / स्थिरै। अस्थेमाम् / स्थापयन् / स्थेष्ठ / स्थेयः // स्फिर // स्फापर्यन् / स्फेष्ठ / स्फेयः॥ उरु / वरिम / वरयेत् / वरिष्ठ / वरीयसीम् // गुरु / गरिमा / गरयेत् / गरिष्ठः / गरीयान् // बहुल / बंहिम / बंहयेत् / बंहिष्ठ / बंहीयः // तृप्र / व्रपिमाणम् / त्रपयन्ती / त्रपिधम् / पीयान् // दीर्घ / द्वाघिमायाम् / द्वाघयेत् / द्वाघिष्ठ / द्राधीयः // वृद्ध। वर्षिम्णा / वर्षयितुम् / वर्षिष्ठ / वर्षीयान् // वृन्दारक / वृन्दिमसु / वृन्दयन् / 18 1 ए 'सय. 2 सी न्तश्च. 3 बी सी यश्विनी. 4 एन मा प. 5 सी ससन्प. 6 ए सी वसीय. 7 बी भ्यश्च पु. 8 सी त्रस्य भ. 9 बी °स्य श्रः. 10 ए बी "श्रः॥ जाया. 11 ए बी धिष्टः / सा. 12 बी न् / स्पष्टः / प्रे. 13 बी स्थिरः / अं. 14 ए सी स्थेष्टः / स्थे'. 15 सीन् / स्पष्टः / स्फे . 16 ए रिम / ग. 17 ए वंहीष्ट. 18 सी °धिष्ठः / द्रा . 19 बी सी रकः / वृ. Page #636 -------------------------------------------------------------------------- ________________ ट्याश्रयमहाकाव्ये कुमारपालः ] वृन्दिष्ट / वृन्दीयान् / अत्र "प्रियस्थिर” [30] इत्यादिना प्रादय आदेशाः॥ कश्चित्त करोत्यर्थे णौ प्राद्यादेशान्नेच्छति / तन्मते प्रिययेत् / स्थिरयेत् // .. प्रथिम / प्रथयन् / प्रैथिष्ठान् / प्रथीयान् // म्रदिमानम् / ब्रदयन् / म्रदि. ष्ठाम् / नदीयान् // भ्रशिना / भ्रशयन् / अशिष्टान् / भ्रशीयान् // ऋशिम / ऋशयन् / ऋशिष्ट / अॅशीयसः // ढिम / द्रढयन् / द्रविष्टाम् / द्वढीयान् // परिवढिम्ना / परिवढयन् / परिवढिष्ठम् / परिबढीयान् / अत्र "पृथुमृदु." [ 39 ] इत्यादिना ऋतो रः // केचित्तु वृढशब्दस्यापीच्छन्ति / बढिम / बढयन् / बढिष्ठान् / बढीयान् // अभूययत् / भूयिष्ठात् / इत्यत्र "बहोर्णीष्ठे भूय्" [40] इति भूय् // गौ केचिद्विकल्पमाहुः / अभूययत् / बहयन // बहो} भाविति कश्चित् / भावयन् // भूयः / भूम्नि / इत्यत्र “भूर्०' [ 41 ] इत्यादिना भू इत्यादेश ईय. सिमनोश्चेवर्णस्य लुक् // स्थवयन् / स्थविष्ठ / स्थवीयः // दवयन् / दविष्टः / दवीयान् // यवयत् / यविष्ठः / यवीयान् // इसिम / हूसिता / इसिष्ठ / हूसीयः // क्षेपिम / क्षेपयत् / क्षेपिष्टम् / क्षेपीयः // क्षोदिम / क्षोदयत् / क्षोदिष्टानाम् / क्षोदीयान् / अन "स्थूलदूर०" [ 42 ] इत्यादिनान्तस्थादेरवयवस्य लुग्नामिनश्च गुणः // 18 1 बी सी 'देशं नेच्छ. 2 सी त् / प्र. 3 ए प्रतिष्ठा. 4 सी क्रशम. 5 एशिन / क्र. 6 बी सी क्रसीय. 7 एवढी. 8 ए ठानित्य. 9 सी बहो .. 10 एन् / वाहीणी. 11 बी भूत इ. 12 सी स्थयय. 13 सी स्थवी . 14 ए विष्टः / स्थ. 15 ए सिता. 16 बी सित / ह.सी 'सि / ह. 17 सी मषिष्टं / क्षे. 18 ए पीय / क्षो. 19 ए बी दिमः / क्षो'. 20 सीम् / अ'. 21 ए दिनां स्था. Page #637 -------------------------------------------------------------------------- ________________ [हिं० 7. 4.44.] विंशः सर्गः / केचित्स्थूलदृरयूनां करोत्यर्थे णौ नेच्छन्ति / स्थूलयामि / अभ्यदूरयम् / युवयामि // -- करयन्ती / करिष्टम् / करीयसी // पर्ययत् / पयिष्ठ / पयीयसीः // वसयन्ती / वसिष्ठम् / वसीयान् / अत्र "वन्तः" [43 ] इत्यादिना तृप्रत्ययान्तस्यान्त्यस्वरादेश्चावयवस्य लुक् // विन्मतोलृप्यनेकम्बरस्थान्त्यस्वरादेलवं (कं ?) विकल्पेनेच्छन्त्येके / लुंगभावपक्षे गौ गुणं चेच्छन्ति / पययत् / पयसयन् / पयिष्ट / पयसिष्टत्वा / पयीयसीः / पयसीयसी // वसयन्ती। वसवयत् / वसिष्ठम् / वसविष्ट / वसीयान् / वसवीयसः // वसन्ततिलका छन्दः // मां लपंन्सजयितास्रजीयसीमस्रजिष्ठपितरं च मुसितैः / दाण्डिनायन उ हास्तिनायनो वाशिनायनिरुतेत्यलक्षिस:६७ 67. उ हे महारुष स बालकः सौभाग्यादिगुणैः शुद्धब्राह्मणवंशजातत्वेन चालक्षि लोकैरशङ्कि / कथमित्याह / किमयं दण्डिनो हस्तिनो वॉशिनो वर्षेरपत्यं बालक इति / कीदृशः / लपन्नव्यक्तमधुरं भाषमाणः सन् सुस्मितैः कृत्वासजीयसीमस्रग्विणीं मामस्रजिष्ठपितरं चास्रग्विणं जनकं च स्रजयिता संग्विणं कर्ता // स्रजयिता / स्रजिष्ठ / स्रजीयसीम् / अत्र "नेकस्वरस्य" [44 ] इत्यन्त्यस्वरादेन लुक् // 1 बी पन्सज . 2 बी स्रजयीय. 3 बी तैः / डांडना. ण्डना. 5 बी नायुतो वासिना'. 6 ए यनैरु. 4 ए दा. 1 ए मि / वार". 2 ए बी यत्. 3 ए °यिष्ठः / प. 4 सी वशिष्ठ'. 5 ए सिष्ठः / व. 6 एत्र त्रेत्या. बीव्र त्रं त्या. ७बी लुक् भा. ८सी 'यसीः / व. ९सी वशिष्ठ'. 10 सी विष्टः / व. 11 ए°न्दः / मा ल'. 12 सी वासिनो. 13 एणी नाम. 24 सी जि. Page #638 -------------------------------------------------------------------------- ________________ 614 व्याश्रयमहाकाव्ये [ कुमारपालः ] दाण्डिनायनः / हास्तिनायनः / अत्र "दण्डि०" [45 ] इत्यादिनान्त्य. स्वरादेर्लुग्न // वाशिनायनिः / अत्र “वाशिन आयनौ" [ 46] इत्यन्त्यस्वरादेर्न लुक् // रथोद्धता // जैमाशिनेयानिगमाध्वनीना सामन्यकाथर्वणिकात्स विद्याम् / प्रापात्मनीनादथ सौत्वनाचा दौरात्म्यसद्यौवनिका तनूजाम् // 68 // 68. स पुत्रो जैलोशिनेयाज्जिह्माशिनो ब्राह्मणस्यापत्यात्सकाशाद्विद्यां प्राप / किंभूतात् / अज्ञातः सामनि सामवेदे सान्त्वने वा साधुः सामन्यको य आथर्वणिकोथर्ववेदज्ञस्तस्मात्तथा निगमेषु वेदेध्वर्थादृग्यजुषोरध्वनीनोध्वानमलंगामी यस्तस्माचतुर्वेदीविद इत्यर्थः। तथात्मनीनाद्धार्मिकत्वेनात्मने हितात् / अथ विद्याप्रात्यनन्तरमात्मनीनात्सौत्वनाच सुत्वनो याज्ञिकस्यापत्यात्सकाशात्तनूजां पुत्रिकां प्राप / किंभूताम् / अविद्यमानं दौरात्म्यं कुरूपत्वनिर्गुणत्वादिना दुष्टं स्वरूपं यस्याः सादौरात्म्या या सद्यौवनिका शोभनयौवना ताम् // जैह्याशिनेयात् / इत्यत्र “एये." [ 47 ] इत्यादिनान्त्यस्वरादेलुग्न // १बी मासिने . सी माशने'. 2 ए चौथनि. १ए दिनां स्व. 2 सी वासिना . 3 एनायिन / अ. 4 सी वासिन आयिनी. ५सी झाशने. 6 ए शिनया . बी नेवाजिह्मा. 8 बी वेदसा. 9 ए बी सामान्य. 10 सी दुष्टख. 11 बी सा आदौ . 12 सी झाशने. 13 सी इत्यैये. Page #639 -------------------------------------------------------------------------- ________________ [ है० 7. 4. 55.] विंशः सर्गः। अध्वनीनात् / आत्मनीनात् / अत्र “ईनेध्वात्मनोः" [48] इति न लुके // आथर्वणिकात् / अत्रै “इकणि." [ 49 ] इत्यादिना न लुक् // यौवनिकाम् / अन्न “यूनोके" [ 50 ] इति न लुक् // सामन्य / इत्यत्र “अनोट्ये ये"[५१] इति लुग्नं // अन्य इति किम् ।दौराम्य // सौत्वनात् / इत्यत्र "अणि" [52 ] इति लुग्न // इन्द्रवज्रा // शालिनगाथिनवैदथिनायैः कैशिनपाणिनगाणिनमुख्यैः / गौणिनवादमदत्त स मैधावस्तनयो मम मङ्घ मुदं च // 69 // 69. मैधावो मेधाविनोपत्यं [स] मम तनयः शङ्खिनो गाथिनो विदथिनः केशिनः पा[प]णिनो गा[ग]णिनश्चापत्यैराचार्यैः सह गुणिनां पण्डितानामयं गौणिनो यो वादस्तमदत्तात्यन्तं सर्वशास्त्रवेत्तृत्वादनेकाचार्यैः सह पण्डितवादं चकारेत्यर्थः / तथा सर्वत्र जेतृत्वान्मम मङ्क मुदं चादत्त // शालिन / इत्यत्र "संयोगादिनः" [53 ] इति लुन्न / संयोगादिति किम् / मैधौवः // गाथिन / वैदथिन / कैशिन / पाणिन / गाणिन / इत्यत्र "गाथि०" [54 ] इत्यादिना लुग्न // गौणिन / इत्यत्र "अनपत्ये" [55] इति लुग्न // अनपत्य इति किम् / मैधावः // दोधकवृत्तं छन्दः // 1 ए शान्तिन. 2 बी चैः कौशि. १बी नीत्. 2 ए ध्वानोः. 3 सी क् / अथ°. 4 एत्र क. 5 बी 'ना लु. 6 सी यूनेके. 7 एन / इ°. 8 ए °यः शालि. ९ए यं गोणि. 10 एण्डितं चौ. 11 बी व जैतृ. 12 सी धाव / गा° 31 ए "दयिनः / कै. 14 ए °न / गणि. 15 ए णित्य'. 16 एम् / मेधा . 17 सी धावं / दो'. Page #640 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपाल पालानिवौक्षान्प्रतिवादिनोजयदुर्ब्राह्मणान्ब्राह्मरहस्यवेद्यसौ / सौषामवद्राययुतोपि धीयुतोतिहतनामो जितचाक्रवर्मणः 70 70. असौ मत्पुत्रः प्रतिवादिनो दुर्ब्राह्मणान्परिभवितुकामत्वेन दुष्टचित्तान्द्विजानीक्षानुक्ष्णां संबन्धिनः पालानिव पालकानिव गोपालानिवेत्यर्थः / अजयत् / कीटक्सन / ब्रह्मण इयं ब्राह्मी प्रज्ञाहेतुरोषधिः प्रज्ञार्थ तस्या अभक्षणेन तयायुतोपि वीयुतः स्वाभाविकप्रज्ञया युक्त इत्यर्थः / अत एव सौषामवत्सुषानोपत्यं सौषाम ऋषिस्तद्वत् / ब्रह्मणः स्रष्टुरिदं ब्राह्मं यद्रहस्यमुपनिषच्छास्त्रं वेदग्रन्थस्तद्वेदी / अत एव चातिहतनामो हितनाम्न ऋषेरपत्यं वेदवेदिनमतिक्रान्तस्तथा जितचाक्रवर्मणः // इन्द्रवंशावंशस्थयोरुपजातिः॥ स यशो जितहतनामनस्तन्मैधावो मेधाविरूप्यमापत् / कौथुमकालापपैठसस्तैितलजाजललाङ्गलाश्च नो यत् // 7 // 71. मैधावो मेधाविनोपयं सँ मत्पुत्रो जितहैतनामनः सन्मेधाविरूप्यं मेधाविनां भूतपूर्व तद्यश आपत् / यद्यशो नापुः / के / कुथुमिना कलापिनी च प्रोक्तं वेदं विदन्त्यधीयते वा कौथुमोः कालापाश्च तथा पीठसर्पिण ऋषेरपत्यानि पैठसा द्वन्द्वे ते तथा तैतली जाजली लाङ्गली चाचार्यास्तदुक्ता ग्रन्थी अप्युपचारात्तत्तच्छब्दैरुच्यन्ते / तानधीयते तैतलजाजललाङ्गलाश्च महावैदिकाः // औपच्छन्दसकम् // १बी न् / ब्राह्म. २.बी तुरौष'. 3 बी ब्राह्वयं य”. सी ब्राह्म य. 4 ए तिहेतुनामो हैतनामं हि'. 5 बी मो हैतनाम ऋतनाम्न. ६सी तचक्र'. ७ए शास्थ. 8 सी सत्पु. 9 बी त्पुत्रौ जि°. 10 ए रूपं में. 11 सीना वा प्रो. 12 बी °माः कला . 13 बी न्त°. 14 ए ते ततळ. 15 सी तैतिली. 16 बी ली जांज°. 17 सी चार्या . 18 सी न्या सप. Page #641 -------------------------------------------------------------------------- ________________ 617 [ है. 7.4.61.] विंशः सर्गः / सौपर्वयुक्सौकरसमशिष्यशैलालशैखण्डजितस्तुतोष।... साब्रह्मचारोस्य जनो गुणेनाश्मोपि द्रवेत्कीदृगनाश्मनो यः॥७२॥ 72. अस्य मत्पुत्रस्य सब्रह्मचारिणामयं साब्रह्मचारो जनः सहाध्यायिलोको गुणेन महाविद्वत्तादिना तुतोष / किंभूतस्य / सुपर्वणोपत्यं सौपर्वस्तेन युजो युक्ता ये सौकरसद्मशिष्यशैलालशैखण्डजितः / सूकरसद्मापत्यस्य च्छात्रश्च शिलालिशिखण्डिनोरपत्ये च तान्वैदिकद्विजाजयति यस्तस्य / यद्वा किमत्र चित्रं यदस्य गुणेन साब्रह्मचारो जनस्तुतोष / यतो गुणेन कृत्वाश्मोप्यश्मविकारवदतिकठिनहृदयः खलादिरपीत्यर्थः / द्रवेदाहृदयी स्याद्यस्त्वनाश्मनो नाश्मविकारतुल्यः स्नेहार्द्रचित्तः सज्जनमित्रादिः स कीदृक्सन्नितरां द्रुत एवेत्यर्थः // औक्षान् / इत्यत्र “उक्ष्णो लुक्" [56] इत्यन्त्यस्वरादेर्लुक् // ब्राह्म / इत्यत्र "ब्रह्मणः" [57 ] इति लुक् / / ब्राह्मी / इत्यत्र “जातो" [58 ] इति लुक् // पूर्वेण सिद्धे जातावनपत्य एवेति नियमार्थ वचनम् / तेनोत्तरसूत्रेणापत्ये लुग्न। ब्रह्मणोपत्यानि ब्राह्मणान् // सो(सौ)पाम / इत्यत्र "अवर्मणो नो(मनो)पत्ये" [59] इति लुक् / अवर्मण इति किम् / चाक्रवर्मणः // हैतनामः हैतनामनः / अत्र “हितनाम्नो वा" [ 60 ] इति वा लुक् // मैधावः / अत्र “नोपदस्य" [61 ] इत्यादिना लुक् // अपद इति किम् / मेधाविरूप्यम् // 1 एप / सत्र. 2 ए नाश्वानो. सी नामनेय // अ. १बी स्य ब्र. 2 बी रिण्याम'. 3 सी द्वादः कि. 4 सी यी साध्यस्त्वनाश्मना ना. 5 वी त्रादि स. 6 ए दिः की. 7 सी क् / अवर्भण इति कि. 8 एत्य इति लुक्. 9 बी सी धाव / अ. Page #642 -------------------------------------------------------------------------- ________________ 618 ब्याश्रयमहाकाव्ये [कुमारपालः] कालाप / कौथुम / तैतलजाजललाङ्गलाः / शैखण्ड / शैलाल। साब्रह्मचारः / पैठसर्पाः / सौकरसन / सौपर्व / इत्यत्र "कलापि०" [62] इत्यादिना लुक् // आश्मः / अनाश्मनः / अन्न “वाश्मनो विकारे" [63] इति लुक् // इन्द्रवज्रा॥ स चार्मकोशस्थगितास्यबाह्योतिशौवसंकोच इहानहंयुः / गुरोरपार्थक्य इवांहिमूलादाह्र निनाय व्यहवद् व्यहीनः 73 73. यथा व्यहीनो द्वाभ्यामहोभ्यामधीष्टो भूतो वा व्यहं द्वयोरह्नोः समाहारं नयति तथा स मत्पुत्र आंह "श्वादिभ्योज्” [6. 2. 26 ] इत्यनि अह्नां समूहं निनायात्यवाहयत् / कीहक्सन / चार्मश्चर्मणो विकारो यः कोशः प्रत्याकारस्तेन स्थगितो योसिस्तद्वबाह्योबहिर्भूतो गुरुहृदयमभ्यस्थः / कुत ईदृगित्याह / यतो गुरोर्मातापित्रादेः पूज्यस्यांहिमूलादपार्थक्य इवापृथग्भूत इव / ईदृगपि कुत इत्याह / यत इह गुरोरहिमूले शुनोयं शौवो यः संकोचः शीतादिना संकुचनं तमतिक्रान्तो विनीततमत्वेन नतसंलीनाङ्गत्वादतिसंकुचित इत्यर्थः / ईदृशोपि कुत इत्याह / यतोनहंयुर्विद्याद्यवलेपरहितः / विनयोत्कर्षण गुरूनावर्जयन्प्रभूतानि दिनानि दिनद्वयवत्सुखेनातिचक्रामेत्यर्थः / चार्मकोश / शौवसंकोचः / अत्र " चर्म०" [64 ] इत्यादिनान्त्यस्वरादेलुक् // __ 15 रोपा. १ए जलाला. 2 सी ङ्गल शैला'. 3 ए खण्डः / शै'. 4 ए °महाभ्या. 5 बी सी हं स्वादि. 6 सी नि आह्नां. 7 ए शुनेयं. 8 सी यं शोवाय सं. ९ए नि निदन. 10 सी कोच / अ. ..:: Page #643 -------------------------------------------------------------------------- ________________ [ है० 7.4.67.] विंशः सर्गः। बाह्यः / अत्र "प्रायोव्ययस्य" [65 ] इति लुक् // प्रायोग्रहणं प्रयोगानुसरणार्थम् / तेनेह न स्यात् / अपार्थक्यः // पदस्येत्येव / अनहंयुः // आह्नम् / अत्र "अनीन." [66 ] इत्यादिनाह्रोतो लुक् // अनीना[द]टीति किंम् / व्यहीनः / “राज्यहरू०" [ 6. 4. 110 ] इत्यादिनेनः // यह / “द्विगोरनहोट्" [7. 3. 99] इत्यट् // अति(टि?)। अन्वहमित्यादिप्रत्युदाहरणं स्वयं ज्ञेयम् // उपजातिः॥ विशेष वर्षेय पिता विपन्नः शुक्काद्रवेय्यैष सुतोपि दष्टः / सांकृत्यदौलेयसदाक्षिचौडिकामण्डलेयैः प्रतिबोधितोपि // 74 // 74. स्पष्टः / किं तु शुक्काद्रवेय्या शोकसर्पिण्या सुतोपि दष्टोतिशोकातुरोभूदित्यर्थः / सांकृत्यादयो मुनयः // इन्द्रवज्रा / ययावभाग्यैर्मम पाण्डवेयजाम्बेयवाभ्रव्यनिभोथ धाम / स्वायम्भुवं शाबरर्जम्बुकं नु स मातृकहनदी विलच्य // 75 // 75. अथ शुक्काद्रवेयीदशनानन्तरं ममाभाग्यैरपुण्यैः स पुत्रः स्वायंभुवं स्वयंभुव इदं धाम ब्रह्मलोकं स्वर्ग ययौ / कीदृक् / पण्डोरपत्यानि शुभ्रादित्वादेयणि [ 6. 1.73 ] पाण्डवेयाः पञ्च पाण्डवास्तथा जम्बूवर्णा 1 . 2 १सी शुष्कादतोव्येष. 2 सी दाक्षचौ. 3 एक्षिवोडि. 4 सी °पि सः // स्प०. 5 ए धामः / स्वा. 6 सी जम्बूकं. 7 ए °तृकः ले. 1 सी बाह्य / अ. 2 सी पार्थिक्य / प. 3 सी तो। अ. 4 सी हीन / रा. 5 बी नेन / य. सीनेम / छ. 6 सी रनहो. 7 बी जाति // विं'. सी जाति / विशे'. 8 एतिः / वंशे'. 9 सी द्रव्येय्या'. 10 सी पिण्य सु. 11 ए वज्राः / य. 12 ए ग्यैः स. 13 सी पुण्यै पुत्र स्वा. 14 सी वर्णगौ . . . . . Page #644 -------------------------------------------------------------------------- ________________ 620 व्याश्रयमहाकाव्ये [कुमारपालः] गौर्जम्बूस्तस्या अपत्यं चतुष्पाच्य एयजि [6. 3.83] जाम्बवेयो बाभ्रव्यश्च ऋषी बलविद्वत्त्वादिना तैर्निभस्तुल्यः। किं कृत्वा ययौ।मातुरागतो मातृ. को यः स्नेहः स एव संततं प्रवाहित्वानदी तां विलक्ष्यावगणय्येत्यर्थः। स्था कश्चिन्नंदी मार्गसिन्धुं विलक्ष्य शबरजम्बां देशे भवम् "उवर्णात्" [6. 3. 39] ईतीकणि शाबरजम्बुकं ग्रामं याति // उपजाति(तिः)॥ अब्धौ दौष्कोध(ध्व)न्यधानुष्कसार्पि को यद्वद्वाकस्मिकं याति नाशम् / . शाकृत्क्येषाशाश्वतिक्यङ्गयष्टिस्तद्वत्किं तां धारयिष्याम्यनाथा // 76 // 76. यद्वद्या दौको दोभ्यां तरनरोब्धेर्दोभ्यां तरीतुमशक्यत्वादब्धावाकस्मिकमकस्माद्भवं नाशं याति विनश्यति / यथा वाधानुष्को न धनुःप्रहरणो यः सौर्पिष्कः सर्पिष्पण्यः स धनुःप्रहरणाभावात्सर्पिःसद्भावाच्च सपिलुण्टेनाय निःशङ्कं चौरपातेनाध्वन्याकस्मिकं नाशं याति तद्वत् / तथा शाकृत्की शकृता विष्ठया संसृष्टैषा प्रत्यक्षाङ्गयष्टिरकस्मिकं नाशं याति / यतोशाश्वतिक्यशाश्वती तस्मात्तां विनश्वरीमनयष्टिमनाथा पतिपुत्ररहिता सत्यहं किं धारयिष्यामि नैवेत्यर्थः // 1 सी °ब्धौ दोष्को'. 2 ए दौष्वोध'. 3 ए "र्पिषो य. 4 ए पाश्वाश्वतिकिङ्ग. 5 ए दकिं ता धा. 6 सी कि ता था. 1 ए गौजम्बू. 2 बी म्बू तस्या. 3 सी स्याप. 4 ए सी नदी मा. 5 सीर्णादिकण् इ. 6 ए इक. 7 ए रजाम्बु. 8 ए था दोष्वो दो. ९बी दौष्कौ दोर्ध्या तरी.सी दौा त. 10 ए रोब्धदोभ्या ततरी . 11 सी यः सर्पि. 12 बी पिंष्क स. 13 ए त्सर्पिलुण्ट'. सी त्सर्पिस. 14 बी पिलुण्ट'. 15 सी लृटना. 16 सी कृतिकी श. 17 एसृष्टा प्र. 18 बी कश्मिकं. 19 बी शास्वती. Page #645 -------------------------------------------------------------------------- ________________ 16 [ है० 7.4.72.] विंशः सर्गः। 621 'विंशे / अत्र "विंशतेस्तेर्डिति" [67 ] इति तेलुक् // दक्ष / दाक्षि // चूडा / चौडि / बाह्वादित्वादिज् // इवर्ण / सांकृत्य / गर्गादित्वाद्यञ् // दुली / दौलेय / "द्विस्वरादनद्याः" [ 6. 1. 71 ] इत्येयण् / अत्र “अवर्णेवर्णस्य" [68 ] इत्यवर्णेवर्णयो क् // कामण्डलेयैः / देवीविवक्षायां "ल्याप्यूङः'' [ 6. 1. 70 ] इत्येयण् / गवि तु "चतुष्पादयः" [6. 1. 43] इत्येयञ् / जाम्बेय / इत्यत्र "अकदू०" [69 ] इत्यादिनोवर्णस्य लुक् // अकद्रूपाण्डोरिति कि / कादया / शुभ्रादित्वादेयण [ 6. 1. 73] / पाण्डवेय // बाभ्रव्य / इत्यत्र “अस्वयंभुवो" [70 ] इत्यवू / अस्वयंभुव इति किम् / स्वायंभुवम् // ऋवर्ण / मातृक // उ[*वर्ण / शाबरजम्बुकम् // दोस् / दौष्कः // इस् / सार्पिष्कः // उस् / धानुष्क / त् / शाकृत्की / अत्र "ऋवर्ण०" [71 ] इत्यादिनेकस्येतो लुक् // शश्वदकस्मात्प्रतिषेधः किम् / शाश्वतिकी / “वर्षाकालेभ्यः" [ 6. 3. 80 ] इतीकण् / आकस्मिकम् / अध्यात्मादित्वादि. कण [ 6. 3. 78 ] शालिनी // अर्थ नृपो पुत्रमृतस्य गृह्णात्यर्थेपि नास्थेत्ययि गच्छ गच्छ / मा जल्प मा जल्प तवेति जल्पन्त्यगे स्वमुल्लम्बयितुं प्रवृत्ता // 77 // 1 ए °यितुं प्रवृत्ता। की. १ए विंश अं. 2 बी सी स्तेडिति'. 3 ए ति स्तेलु . सी तिर्ख'. 4 एचूड / चौ. 5 एर्णयोलुक्. 6 सी श्वर्ण. 7 ए सी वि च. 8 बी सी यः एएय'. ९एम् / शु. 10 ए वेयी / शु. 11 सी "वेयः / वा. 12 सी भ्रव / इ. 13 ए त्र ख. 14 बी अश्वयं . 15 ए सू / दोष्वः / इ. 16 एपिष्टः / उ. सी पिंष्क / उ॰. 17 ए नुष्व / त्. 18 सी 'कृत्तिकी / अं. 19 ए शास्वति . __ *बी पुस्तके 93 तमपघटीकास्थधनुश्चिह्नपर्यन्तं पत्राणि न सन्ति. Page #646 -------------------------------------------------------------------------- ________________ 622 व्याश्रयमहाकाव्ये [कुमारपाल: . 77. तदा सा स्त्री अगे वृक्षे स्वमुल्लम्बयितुं प्रवृत्ता / कीहक्सती। जल्पन्ती / किमित्याह / अपुत्रः सन्यो मृतस्तस्यार्थं नृपो गृह्णातीति हेतोरर्थेपि धनेपि विषये नास्था न माशास्ति / तस्मादयि हे महापुरुष मद्धेतुका तवापि काप्यापन्मा स्म भूदिति त्वं गच्छ गच्छ / तथा कोपि श्रोष्यतीति मा जल्प मा जल्पेति // गच्छ गच्छ / मा जल्प मा जल्प / इत्यत्र “असकृत्संभ्रमे" [72] इति पदस्य वाक्यस्य च द्विरुक्तिः // उपजाति(तिः)॥ आच्छिन्याच्छिन्द्धीत्याच्छिदत्पांशमस्याः / __ शोचं शोचं तामित्यवोचच्च भूपः / राजायं तेथं न ग्रहीता ग्रहीता स्तोकं स्तोकं श्रद्धीयतां मद्वचोपि // 78 // 78. स्पष्टम् / किं तु पाशं गलबन्धनवस्त्रमाच्छिन्द्ध्याच्छिन्द्वीत्याच्छिदत् / भृशं बलात्कारेणोद्दालितवान् / शोचं शोचमभीक्ष्णं वं निदि(न्दि)त्वेत्यर्थः / अयमत्रत्यो राजा / अथ चायं प्रत्यक्षो मल्लक्षणो राजेत्यपि राज्ञा व्यञ्जितम् / न ग्रहीता ग्रहीताविच्छेदेन सदा न ग्रहीप्यति // वैश्वदेवी छन्दः॥ कुरुते कुरुतेतमां दयां यन्नृपतिर्मोक्ष्यति तत्परासुवित्तम् / स्थेयाः पतिपुत्रयोः प्रदातुं पयसः पुत्रि घटं घटं हि नित्यम् // 79 // 79. यद्यस्मान्नृपतिरत्रत्यो राजा सकलपृथ्व्याममार्याघोषणाकारिवाइयां [कुरुते] कुरुतेतमा भृशमभीक्ष्णमविच्छेदेन वात्यन्तं कुरुते / 1 ए पाशोम. 2 सी पि / पेशं. 3 ए पुत्र घ°. १ए वि ना. 2 ए मनाशा. 3 सी मारथास्ति'. 4 ए का का तवापि क्याप्या. ५ए कोप्य ओ. 6 सी वी / कु. ७ए त्वादयां. Page #647 -------------------------------------------------------------------------- ________________ 623 [है० 7.4.75.] विंशः सर्गः। तत्तस्मात्परासुवित्तं मृतस्य द्रव्यं मोक्ष्यति / तस्माद्धे पुत्रि पयसो जलस्य प्रत्येकं घटं घटमेकैकं घंटं हि स्फुटं नित्यं परलोकगतयोः पतिपुत्रयोस्तर्पणाय प्रदातुं स्थेयाः / द्रव्यापहारशङ्का मुक्त्वैतयोः परेतकार्याणि कतु तिष्ठेत्यर्थः॥ भृशे / आच्छिन्द्ध्याच्छिन्द्धीत्याच्छिदत् // आभीक्ष्ण्य(दण्ये ?) / शोचं शोचमवोचत् // अविच्छेदे / न ग्रहीता ग्रहीता / इत्यन्त्र "भृश०" [73] इत्यादिना द्विरुक्तिः // भृशादयश्व क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते / क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायादृशादियोगे द्विर्वचनं स्यात् / यथा स्तोकं स्तोकं श्रद्धीयताम् / प्राक्तमबादेरिति किम् / कुरुते कुरुतेतमाम् / अत्र तमबादेरातिशयिकात्पूर्वमेव द्विर्वचनं पश्चात्तमबादिरन्यथा ह्यनियमः स्यात् // पतिपुत्रयोः पयसो घटं घटं प्रदातुम् / अत्र "नाना०" [ 73 ] इत्यादिना द्विरुक्तिः // औपच्छन्दसकम् // कुर्वत्यनिशं नमो नमस्त्वं ज्येष्ठं ज्येष्ठमनु प्रसादयीन् / कतरा कतरा त्वदीशमन्वोर्विपदेवं जनवाचि मा म रोदीः॥८॥ 80. हे पुत्र्यनिशं सदा नमो नमोधिकं नमस्कारं कुर्वती सती त्वमृषी ज्येष्ठं ज्येष्ठमनु प्रसादय ज्येष्ठानुक्रमेण मुनीन्संतोषय द्रव्यापहारशङ्का मुक्त्वा सदा गुरुसेवादिधर्मकृत्यानि कुर्वियर्थः / तथा त्वदीशसून्वोस्त्वत्पतिपुत्रयोः कतरा कतरा विपत् / आधिविपद्व्याधिव्या(वि) 1 सी स्य घटं प्रत्येकमैकं घ. 2 सी °टं स्फुटं हि नि'. ३सी च्छिन्दत् / अभी . 4 ए भीक्ष्ण / शो'. 5 सीता / इ. 6 सीत् / तथा. 7 ए 'शयका. 8 सी क्तिः / कु. ९सी मोधि'. १०सी वी त्व. ११सी शका मु. 12 सीन्बोस्वदीशपु. Page #648 -------------------------------------------------------------------------- ________________ 624 व्याश्रयमहाकाव्ये [कुमारपालः] पंदोर्मध्ये का मृत्युहेतुर्विपदभूदित्यर्थः / एवंप्रकारेण जनतावाचि लोकस्य प्रश्नवाक्ये सति तयोविपस्म(स्म)रणेन माँ स्म रोदीः // कतमा कतमानयोविभूतिः कतमनिद्भुतमीश्वरत्वमस्ति / कतमत्कतमत्प्रकाशमेवं न खलु प्रक्ष्यति पुत्रि राजना त्वाम् // 8 // 81. स्पष्टम् / किं त्वनयोस्त्वत्पतिपुत्रयोः कतमा कतमा विभूतिरस्तैि किं रत्नसंबन्धकृतोत स्वर्णरूपादिसंबन्धकृाहोस्तिदुभयसंबन्धतेत्यर्थः / निद्भुतं गुप्तं निधौनीकृतमित्यर्थः / ईश्वरत्वमैश्वर्य विभूतिरित्यर्थः / राजना राजपुरुषः // नमो नमः / ज्येष्ठं ज्येष्ठमनु प्रसादयर्षीन् / इत्यत्र "आधिक्य." [ 75] इत्यादिना द्विरुक्तिः // त्वदीशसून्वोः कतरा कतरा विपत् / कतमा कतमानयोर्विभूतिः / अत्र "डतर०"[७६] इत्यादिना द्विरुक्तिः // स्त्रीग्रहणं किम् / अनयोः कतमदीश्वरत्वम् // केचिड्डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यतापीच्छन्ति / अनयोः कतमत्कतमदीश्वरत्वम् // प्रथमं प्रथमं पुत्रि मा स भुक्थाः पूर्व पूर्व भोजयेगुरूंस्त्वम् / अनुपोपप्लवमायुरभ्यतीयाः प्रप्रशमं संसंश्रयत्य(न्य)खण्डम्।।८२॥ 82. हे पुत्रि प्रथमं प्रथमं गुरुभ्यः पूर्वतरं त्वं मा स्म भुक्थाः किं तु पूर्वं पूर्व स्वस्मात्पूर्वतरं गुरून्भोजये राजोपद्रवाभावेन प्रभूतं 1 ए °ज त्वा . 2 ए जयो . 3 सी शुरूस्त्व. 1 सी दोमध्ये. 2 ए जनिता'. 3 सी पश्मर. 4 सी मा रों'. 5 ए °स्ति कं र. 6 ए होश्विदु. 7 सी कृत्येत्य. 8 ए निधनी. 9 सीधामीकृ. 10 एश्वर्य वि. 11 सीधिक इ. 12 सीगुरुः पूर्व मा. 13 सी "तं स्वं ध. Page #649 -------------------------------------------------------------------------- ________________ [ है० 7.4.77. ] विंशः सर्गः। 625 खधनं गुरुभोजनादिना धर्मकार्येण सफळयेरित्यर्थः / तथा नास्त्युपोपप्लवो राजादिकृतो धनापहारादिरुपद्रवो यत्र तद्यथा स्यादेवमखण्डं वृक्षादावुल्लम्बनादिनापमृत्योरकरणेन परिपूर्ण निष्कलङ्कं वायुरभ्यतीया गमयेः / कीहक्सती / प्र[प्र]शममुपशान्ति शोकोपशेमेनेन्द्रियविजयेन च मनःसमाधिमित्यर्थः / संसंश्रयन्ती // औपच्छन्दसकापरान्तिका // उपर्युपातिमिमामथोचैः स इत्युदुद्धोध्य तरूनधोधः / चिकीर्षुरध्यध्युपकारमार्तमात च पाता स्वगृहाञ्जगाम // 83 // 883. अथ राजा तरूनधोधो वृक्षाणामासन्नः सन्स्वगृहान्स्वसौधं जगाम / गृहा(हाः) पुंसि च भूम्येवेति गृहस्य पुंस्त्वम् / किं कृत्वा / आर्तिमुपर्युपरि धनापहारशङ्कोत्थस्य दुःखस्यासन्नामिमां र्खियमित्युक्तरीत्योच्चैरैत्यन्तमुदुरोध्य संबोध्य सुस्थीकृत्येत्यर्थः / यतः। कीदृक् / आर्तमात दुःखितं दुःखितं पाता दुःखेभ्यो रक्षिता / तथामार्त(थार्त?)मध्यध्युपकारमुपकारस्यासन्नं चिकीर्षुश्चौ(श्चो)पचिकीर्षुरित्यर्थः // उपजातिः // पुरे पुरे खस्स हठापहत्यासुतोसुतो दुःस्थ इति सरन्सः / अथ प्रजा(जां) नन्दयितैकै एकाममात्यमेकैकमिति न्यदिक्षत् 84 . 1 ए र्यातिऽपमृत्योमिमेमेथो'.२ ए पकृत्या'. 3 सी कमेकमामात्यमैकै. .. 1 ए °स्त्युप. 2 एक शमिने'. 3 सी संश्र. 4 सी काजाति / उ. 5 ए "त्वातमु. 6 सी यगिमि'. 7 ए °रत्यंमु. 8 सी °ध्य सु. 9 सी कृत्वेत्य'. 10 ए र्थः / की. 11 ए खितपा. 12 ए मार्त्तम. 13 सी रस्या. 14 ए °घुरि . 15 सी जाति / पु. Page #650 -------------------------------------------------------------------------- ________________ 626 ध्याश्रयमहाकाव्ये [ कुमारपालः .. 84. स्पष्टम् / किं तु स्वस्य द्रव्यस्य / असुतोसुतो निष्पुत्रो निप्पुत्रः / स राजा / एक एकां सर्वामित्यर्थः / पँजां नन्दयितासुतद्रव्यस्य हठापहृतेनिारणेच्छयाह्लादयिता सन्नेकैकममात्यमिति वक्ष्यमाणरीत्या न्यदिक्षत् // पूर्व पूर्व भोजयेगुरून् / प्रथमं प्रथमं मा स्म भुक्थाः / अत्र "पूर्व०" [77 ] इत्यादिना द्विरुक्तिः // 4प्रशमम् / अनुपोपप्लवम् / संसंश्रयन्ती। उदुबोध्य / इत्यत्र "प्रोप०" [78] इत्यादिना द्विरुक्तिः // . तरूनधोध(धः) / अध्यध्युपकारम् / उपर्युपतिम् / अत्र “सामीप्येधोध्युपरि" [ 75 ] इति द्विरुक्तिः // क्रियया वीप्सायाम् / आर्तमात पाता // गुणेन / असुतोसुतो दुःस्थः // दम्येण। पुरे पुरेसुतः / अत्र “वीप्सायाम्" [40] इति द्विरुक्तिः // एकैकम् / अत्र "लुप् च." [81 ] इत्यादिना द्विरुक्तस्यैकस्यादौ य एकस्तत्सक(स्क?)स्यादेः प्लुप् // एक एकाम् / अत्र विरामस्य विवक्षितत्वारघुवद्भावे सति संधिकार्य न स्यात् // उपेन्द्रवज्रा / / द्वन्द्व हीनाः सन्तु लक्षा मदाये द्वाभ्यांद्वाभ्यां कोटयो वाथ निम्नाः। 12 ग्राह्यं वित्तं न त्वमनोः परासोरेतद्वन्द्वं निर्दिशामो भवद्भयः॥८५॥ १ए रेतं द्वन्द्वं. १सी स्पष्टः / किं. 2 सी तो नि'. 3 ए पुत्रः . 4 ए प्रजा न.. 5 सी कमामा. 6 ए येद्गुरू. 7 ए प्रशप्र सी प्रश. 8 ए नवधोवः / अं. 9 ए धोध्यप. 10 ए रेसु. 11 सी °एकम् . 12 ए विविक्षि. 13 ए °न्द्रका / द्व. Page #651 -------------------------------------------------------------------------- ________________ [ है० 7.4.82.] विंशः सर्गः। 627 85. अहो अमात्या मदाये मदीय आयपदे ये द्रम्मादीनां लक्षाः स्युस्ते द्वन्द्वं द्वाभ्यां द्वाभ्यां लक्षाभ्यां हीना न्यूनाः सन्तु / अथ वा मदाये याः कोट्यो भवन्ति ता द्वाभ्यां द्वाभ्यां कोटिभ्यां निम्ना हीना(नाः) सन्तु / तु परमसूनोः परासोवित्तं भवद्भिर्न ग्राह्यम् / एतद्वन्द्व रहस्यं भवद्भ्यो निर्दिशामो वदामः // शालिनी // ये द्वन्द्वमत्राचतुरं त एव द्वन्द्वं विभिन्ना मृतवित्तलुब्धाः / द्वन्द्वं प्रयुक्ते य उ यज्ञपात्राण्यन्यः समस्तेन तदसि शासि // 86 // 86. उ हे अमात्या अत्र भुव्याचतुर्थ्यः " शरदादेः " [7. 3. 92 ] इत्यति आचतुरं ये द्वन्द्वं मैथुनाय द्वौ द्वौ भवन्ति माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः / मृतवित्तलुब्धा मृतद्रव्याभिलाषुका नरास्त एव पशव एव द्वन्द्वं विभिन्ना द्वैराश्येन पृथग्भूताः / एके मृतवित्तलुब्धा मृतद्रव्यग्रहणस्य निन्द्यतमकार्यस्य करणेन निर्विवेकत्वाच्छृङ्गपुच्छपरिभ्रष्टा नृरूपाः पशवोपरे तु शृङ्गपुच्छादिमन्त इत्यर्थः / अन्यो मृतवित्तलुब्धेभ्योपरः पुनस्तेन तुल्यो यो याज्ञिको द्वन्द्वं यज्ञपात्राणि प्रयुते यज्ञक्रियासु द्वे द्वे यज्ञपात्रे व्यापारयतीत्यर्थः / मृतवित्तानभिलाषी तु पुण्यपात्रत्वाच्छाध्यतमत्वाच्च याज्ञिकतुल्यः स्यादित्यर्थः / तत्तस्माद्धेतोरस्म्यहं शास्मि मृतवित्तं भवद्भिर्न ग्राह्यमित्यादिशामि // द्वन्द्व हीनाः / इति "द्वन्द्वं वा" [82 ] इति वा निपात्यम् / पक्षे / द्वाभ्यां द्वाभ्यां निन्नाः॥ 1 सीज्ञपत्रा. 2 ए ण्यन्य स. ... १सी भ्यां ल. 2 ए °भ्यां को'. 3 ए °मः // ये. 4 सी रहं. 5 सी भ्यां रभिम्ना / र. Page #652 -------------------------------------------------------------------------- ________________ 628 व्याश्रयमहाकाव्ये [ कुमारपालः] , रहस्ये / द्वन्द्वं निर्दिशामः // मर्यादोक्तौ / आचतुरं ये द्वन्द्वम् // व्युक्रान्तौ / द्वन्द्वं विभिन्नाः // यज्ञपात्रप्रयोगे। द्वन्द्वं यज्ञपात्राणि प्रयुङ्क्ते / अत्र "रहस्य." [ 83 ] इत्यादिमा द्वन्द्वमिति निपात्यते // इन्द्रवज्राः(वा) // द्वन्द्वं विजित्य शिववैश्रवणौ स्थितस्य वाच्यस्य तेथ न न कुर्म इति स नाहुः / छायां दधुन खलु कालिककालिकां स जातीयबुद्धय उपाददिरे तदाज्ञाम् // 87 // 87. अथ तेमात्या वाच्यस्य सुराजत्वेन युक्तायुक्तं वक्तुं शक्यस्यापि राज्ञः पुरो न न कुर्म इति नाहुः स्म मनसा पीड्यमानत्वेन मृतवित्ताग्रहणाज्ञां नैव कुर्म इति नोचुरित्यर्थः / कीदृशस्य / द्वन्द्वं शिर्ववैश्रवणावत्यन्तं सहचरौ शंभुधनदौ विजित्यैवं परोपकारितोदाराशयत्वादिगुणोत्कर्षेण पराभूय स्थितस्य वर्तमानस्य / ननु राज्ञो मुखदाक्षिण्येनेदं नोक्तं भविष्यति / मनस्यरुच्या तु मुखं कृष्णं कृतं भविष्यति / नेत्याह / काल्येव कालिका कालिकायाः सदृशी कालिककालिका तां मनस्यरुच्या कृष्णां छायां मुखकान्ति च न खलु दधुः / किं तु तदाज्ञामुपाददिरेङ्गीचक्रुः / यतः / सती प्रकारोस्याः सज्जातीयातुच्छत्वेन स्वामिशुभाभिप्रायबहुमानिनीत्वेन च शोभना बुद्धिर्येषां ते // द्वन्द्वं शिववैश्रवणौ / अत्र " लोक० " [84] इत्यादिना द्वन्द्वमिति निपात्यम् // न न कुर्मः / अत्र "आबाधे" [ 85] इति द्विरुक्तिः // १सी द्ववं वि. 2 सी पात्यते / द्व'. ३सी ति चु. नौ ४ए °वत्रैव. 5 एणं भ. 6 एलिकः का. Page #653 -------------------------------------------------------------------------- ________________ [ है० 7. 4. 88.] विंशः सर्गः। 629 काल(लि)ककालिकाम् / अत्र "न वा गुणः" [ 86 ] इत्यादिना द्विरुक्तिः / तत्र चादौ स्यादेः प्लुप सा च रित् / रिस्करणं प्रतिषिद्धस्य पुंवद्भावस्य रितीति विधानार्थम् / तेनात्र कोपान्त्यत्वात्पुंवद्भावप्रतिषेधेपि "रिति” [ 3. 2. 58 ] इति पुंवद्भावः // वाग्रहणात्पक्षे जातीयरपि / सजातीय // वसन्ततिलका // इत्यादिशक्षि(त्क्षि)तिपतिः स यथा प्रियप्रि येण व्यधुः सुखसुखेन तथा ह्यमात्याः / त्यागी प्रियेण परिपर्यसुतः सुखेन दाताथ वा परि बले क इति ब्रुवाणाः // 88 // 88. स क्षितिपतिभैमियथा प्रियप्रियेणाक्लेशेनेति पूर्वोत्तरीत्या मृतवित्ताग्रहणविषयेमात्यानादिशत् / तथा हि तथैवामात्याः सुखसुखेनाक्लेशेन नृपादेशं व्यधुः। कीदृशाः सन्तः / भैमेरौदार्यातिशयरजितत्वेन ब्रुवाणाः / किमित्याह / असुतः परिपर्यसंख्यस्याप्यपुत्रमृतद्रव्यस्यैवं लीलयैव मोक्षणादमुं भैमि विना प्रियेण सुखेन त्यागी दाता कोथ वा वलेः परि बलिं विना सुखेन को दाता भैमिबली मुक्त्वान न कोपि त्यागीत्यर्थ इति / / प्रियप्रियेण प्रियेण / सुखसुखेन सुखेन / इत्यत्र "प्रिय०" [ 87 ] इत्यादिना वा द्विरुक्तिस्तन्न चादौ स्यादेः प्लुप् // / परिपर्यसुतः / परि बलेर्दाता / इत्यत्र " वाक्यस्य० " [ 88] इत्यादिना वा द्विरुक्तिः॥ - - - - - 1 सी प्रिये. 2 सीरिकलेक. 1 सीप सो च. 2 सी धेप रि. 3 ए °ति भैमि'. 4 ए सुखाके. 5 सीन दाता को भै'. 6 ए त्र प्रिय इ. Page #654 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कुमारपालः] राजनाजन्नृधव नृधवास्येकवीरः पृथिव्यां न्यायिन्यायिन्बुध बुध जहि प्राग्नयं दुर्नियुक्त / सौजः [सौजः] खल खल कले वेत्स्यदो दुष्ट दुष्ट क्षुद्र क्षुद्रेत्यजनि जनतावाद उच्चैस्तदानीम् // 89 // 89. तदानीमपुत्रमृतवित्तत्यागकाल उच्चैरुत्कृष्टो जनतावादो लोकोक्तिरजनि / कथमित्याह / हे राजन् राजन् हे नृधर्व नृधव नराणां भर्तः कुमारपालासि त्वं पृथिव्यामेकवीरः / केनाप्यकृतपूर्वस्यापुत्रमृतवित्तत्यागस्य करणान्निरुपमो दयावीरो दानवीरश्चेत्यर्थ इति / तथा हे न्यायिन्यायिन्यायवन्मन्य हे बुध बुध पण्डितंमन्य दुर्नियुक्त दुष्टस्यापुत्रमृतवित्तस्य ग्रहणेन दुष्टाधिकारिन्दुष्टामात्य प्राग्नयमपुत्रवित्तप्रहणरूपां प्राक्तनी नीतिं जहि त्यजेति / तथा रे [सौजः] सौजो बलिष्ठ तथा सर्वकषत्वाद्रे खल खल तथा रे दुष्ट दुष्टापुत्रमृतस्वापहारादिदोषयुक्त तथा लोकानां महाकष्टे पातुकत्वेन रे क्षुद्र क्षुद्र कले कलिकालाद एतद्पुत्रमृतवित्तत्यागलक्षणं त्वदीयसौजस्त्वादीनां निपूदनं राज्ञः सन्न्यायाचरितं वेत्सीति च // संमतिः कार्ये वाभिमत्यं पूजनं वा तत्र / राजनाजन्नृधव नृधवास्येकवीरः पृथिव्याम् / असूयायाम् / न्यायिन्यायिन्बुध बुध जहि प्राग्नयं दुर्नियुक्त // कोपे। सौजः सौजः खल खल कले वेत्स्यदः // कुत्सने। क्षुन क्षुद्र दुष्ट दुष्ट कले 1 सी युक्तं / सौ. 2 सी क्षुद्रे'. 1 ए व न. 2 ए त्यागेस्य. 3 ए णानिरु. 4 सी त्यर्थः / त'. ५ए कारन्दु. 6 सील त°. 7 ए हादि. 8 सी कालद. १ए "निसूद. 10 ए °मति का. 11 सी जन्नू. 12 सी धज'. 13 ए नि / को'. 14 ए °ष्ट काले. * Page #655 -------------------------------------------------------------------------- ________________ [ है० 7.4.90.] विंशः सर्गः। वेत्स्यदः / अत्र “संमति०" [ 89 ] इत्यादिना द्विरुक्तिस्तन्त्र पूर्वोक्तौ स्वरेष्वनस्यः स्वर(र.) प्लुतो वा // मन्दाक्रान्ता // दस्यो३ दस्यो हतक हतक३ पाप पापाङ्ग कूज३ - अङ्गोत्कूजानुभवसि फलं त्वं स्वयं वेश्म यासि३। देवं खण्डालंयमकलयः सोपरेयुः खसं प्र येवं प्रोचे प्रणिधिकथिते शीर्णकेदारहर्ये // 90 // 90. अपरेयुः शीर्णं भयं यत्केदारस्य शंभोर्हयं तस्मिन्प्रणिधिकथिते केदारहवें भग्नमस्तीति चरैः कथिते सतीत्यर्थः / स भैमिः खसं खसाः केदारसमीपदेशस्थाः क्षत्रियभेदाः खसानां राजाप्यभेदात्खसस्तं खसराज प्रत्येवं तर्जगानकारेण प्रोचे / तथा हि / हे दर्स 3 दरमा मानिसमाचाटेः पातकत्वेन चौरात एव रे पाप पाल एव च र हक हतक३ निन्द्यतम / अङ्गर्शब्दः संबोधने / हे खस कूजाव्यक्त शब्दं कुरु तथाङ्ग हे खसोत्कूज प्राबल्येनाव्यक्तं शब्दं कुरु / केनाप्यनिगृहीतत्वेनानिशं चौर्यादिपापकर्मणोपार्जितप्रभूतविभूतिदर्पणाव्यक्तान्कलकलारावान्कुर्वित्यर्थः / परमेतत्कुकमणः फलमनुभवसि त्वं “सत्सामीप्ये सद्वद्वा" [5. 4..] इति भविज्यति वर्तमाना। अधुनैव त्वां निग्रहीष्यामीत्यर्थः / तथा हे खस विनयादिधर्माचार4ष्टत्वात्स्वयं वेश्म गृहं यासि३ आश्रयसि / देवं केदार खण्डो विशीर्ण आलयः प्रासादो यस्य तं तथाकलयोधारयः 1 सी °लयः कलयेऽसो. १सी वत्यस्व. 2 सी रेघुशीर्ण भ. 3 सी 'यभेदाः. 4 सी यातृका. 5 सी त्वे चौ. 6 सी शब्द सं. 7 सी °त्कुकार्मण फ. 8 सी भ्रष्टास्वयं. Page #656 -------------------------------------------------------------------------- ________________ 632 ___ व्याश्रयमहाकाव्ये [कुमारपालः / केदारप्रासादं विशीर्णं न समाचरय इत्यर्थः / अस्यापि फलमनुभवसीति // तदेवं चौर्याद्यन्यायकारित्वाद्विशीर्णस्य केदारप्र(प्रा)सादस्य साराया अकर्तृत्वाच्च केदारसमीपदेशस्थं खसराज संतात्मानं निन्दन्विशीर्णकेदारप्रासादोद्धारायामात्यमाह // समन्यासे खण्डालये देव आस्ते प्रायश्चित्तं देवोपदिश्योक्रियां च / तचाचर्यासं तद्विशेषं च राजे त्यन्तात्वोचे वाग्भटामात्यमेवम् // 91 // 91. राजा वाग्भटामात्यं भग्नकेदारप्रासादोद्धारायैवं वक्ष्यमाणरीत्योचे / किं कृत्वा / भक्त्यतिशयादन्तश्चित्ते ध्यात्वा / किमित्याह / अहं समन्यासे तिष्ठामि / देवः केदारः खण्डालये विशीर्णप्रासाद आस्ते / तस्माद्धे देव केदार तद्विषयकृतैवंविधाविनयोत्थमहापापविशुद्ध्यर्थं मम प्रायश्चित्तं विशोधि तपश्चरणं क्रियां च स्वर्णदानादिकं कार्य चोपदिश्यात् / आदिशेस्त(त्त)तश्च तच्च प्रायश्चित्तं च तद्विशेषं च प्रायश्चित्तविशेषं स्वर्णदानादिकं चाहमाचर्यासमनुष्ठेयासमिति // वैश्व. देवी छन्दः // यदूचे तदाह // कारूंश्च प्रहिणु३ धनं च भूतकानायुश्व नेतृ॑स्तथा चान्द्रं वेश्म चिदस्तु गान्धिकपुटीचिजायतां धाम त३त् / - 1 सी क्रियायां. 2 ए राज्येत्य'. 3 ए °स्तु गन्धि. 4 सी तत्. 1 ए रस्य. 2 सी °स्य सरा'. 3 सी अक्षतत्वा. 4 सी संत्यज्यात्मा'. 5 सीमात्ममेवं भ'. 6 सी सादमाचर्यास'. 7 ए श्याम् / आ. 8 सी ह / कोलं. Page #657 -------------------------------------------------------------------------- ________________ [ है० 7.4.90.] विंशः सर्गः / भक्तिस्ते मयि यद्वदर्हति विभौ शंभौ तथा मेहति३ .. तद्वेश्माक्षतमात्थ तत्प्रवरमित्यात्थ३ तदामात्य भोः // 12 // 92. भो अमात्य यद्वत्ते मयि विभौ प्रभौ विषये भक्तिरर्हत्युचिता स्यात्तथा मे शंभौ विषये भक्तिरर्हति३ / तस्माद्विशीर्णकेदारभवनोद्धाराय कारूंश्च वर्धक्यादीञ् शिल्पिनो धनं च प्रहिणु३। तथा भृतकान्कर्मकरीन्नेतूंस्तथा भृतकादिचिन्ताकारिणो नायकांश्चायुद्ध प्रयुद्ध / ततश्च तैद्धाम केदारभवनं चान्द्रं वेश्मचिदस्तु चन्द्रप्रासाद इव भवतु चन्द्रभवनं ह्येकरात्रावेव निष्पद्यतेन्यथा पतेत्तद्वच्छीनं निष्पद्यतामित्यर्थः / तथा गान्धिकपुटीचिनायता३म् / यथा गन्धपण्यस्य वणिज औपंधपुटिका क्षणानिष्पद्यत एवं निष्पद्यताम् / तथा भो अमात्य तदा तस्मिन्विवक्षित आवयोः प्रसिद्धे काले तद्वेश्म केदारभवनं त्वमक्षतमभग्नमस्तीत्यात्थावोचः / तदायोगे "स्मे च वर्तमाना" [ 5.2.16 ] इत्यतीतेत्र वर्तमाना। तथा तद्वेश्म तदा प्रवरमनेकरूपकचित्रादिभिः प्रधानमस्तीति त्वमात्थाख्यः। तद्वेश्माक्षतं तत्प्रवरमित्युक्तवन्तममात्यं प्रणिधिभणितियुक्त्या स्वमतात्प्रच्याव्यैवमुपालम्भं चामात्यं प्रति राजोच इति संबन्धः // दस्यो३ दस्यो। हतक हतक३ / अत्र "भर्सने पर्यायेणे" [ 90 ] इति द्विरुक्तिः / तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तावन्त्यस्वरः प्लुतो वा॥ पक्षे / पाप पाप॥ 1 सीर्णकदा. 2 ए रानेतुं. 3 सीस। त'. 4 सी तद्वासं के. 5 सी यतां / तथा भो आमा. 6 ए निषद्य. 7 ए आचार्याः प्र. 8 सी सिद्धे. 9 ए°ण ति.. 10 ए °स्याप्रवर'. Page #658 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [कुमारपालः] अङ्ग कूज३ / अङ्गोत्कूजानुभवसि फलम् / पाप पाप / इत्यत्र "त्यादेः." [91] इत्यादिना वा लुतः // क्षिया भाचारभ्रेषः / तत्र स्वयं वेश्म यासि / देवं खण्डालयमकलयः / समन्यासे / खण्डालथे देव आस्ते // आशिषि / प्रायश्चित्तं देवोपदिश्या(३)क्रियां च / तच्चाचर्यासं तद्विशेषं च // "प्रेषे। कारूंश्च प्रहिणु३ धनं च / भृतकानायुक्ष्व नेतूंस्तथा / इत्यत्र "क्षिया०" [92 ] इत्यादिना वा प्लुतः // गान्धिकऍटीचिजायतां धाम त३त् / चान्द्रं वेश्मचिदस्तु / इत्यत्र "चि. तीवार्थे" [ 93 ] इति वा लुतः // प्रतिश्रवणे / शंभौ तथा मे भक्तिरर्हति३ / भक्तिस्ते मयि यद्वदर्हति // नि. गृह्यानुयोगे / तत्प्रवरमित्यास्थ(३)। तद्वेश्माक्षतमास्थ / इत्यत्र "प्रतिश्रवण०" [94 ] इत्यादिना लुतो वा // शार्दूलविक्रीडितं छन्दः // स्रष्टा नु३ शंभुन्नित्युशन्तो मुनीन्द्रा ओ३म्स्रष्टारमो३म्(मोम्?) शंभुमित्यस्तुवन्यम् / शीर्णागारं तं नाभृणो बुधो वा औषं हि३ प्रावेदं द्युदित्वा स ऊचे // 93 // 93. अथ वाहो अमात्य यं केदारमों स्रष्टारं विधातारं [ओं शंभुं संहारं ? ] प्रतिपद्यामह इत्येवंप्रकारेण मुनीन्द्रा अस्तुवन् / यतः / स्रष्टा नु३ शंभुन्वित्युशन्तः सृष्टिसंहारकारित्वात्केदारोयं ब्रह्मा वा 1 सी वति फ. 2 सी त्यादेत्या'. 3 सी चाराधे. 4 ए रप्रेषः / तत्राव..५ सी लयः / स. 6 ए श्यान्नः क्रियां. 7 ए प्रैष / का. 8 ए पुत्रीचि. 9 सी प्लुत / . 10 सी रही ति”. 11 सी 'मों श्रष्टरं. Page #659 -------------------------------------------------------------------------- ________________ [ है० 7.4.18.] विंशः सर्गः। 635 हरो वेति देवताद्वयविषयसंशयप्रकारेणेच्छन्तस्तं केदारं शीण भग्नमागारं यस्य तं शीर्णागारं लोकेभ्योनाशृणो बुधो वा चरैनाज्ञासीर्वा यत्त्वं तद्वेश्म तदाक्षतं प्रवरं वात्थेत्यर्थः / इति नृपप्रश्नेमात्यो हे. राजन हि स्फुटं तं शीर्णागारमैश्रौषं प्रावेदं चाधुनाहमपि श्रुतवाञातवांश्चेत्यर्थः / इत्युदित्वा प्रत्युत्तरमुक्त्वा राजानमूचे // स्रष्टा नु३ शंभुर्नु / इत्यत्र "विचारे पूर्वस्य" [ 95 ] इति प्लुतो वा // ओ३म् नष्टारम् ओ३म्(ओम्!) शंभुम् / इत्यत्र "ओमः प्रारम्भे" [96] इति प्लुतो वा // शीर्णागारं तं नाशृणो बुधो वा अौषं हिं'३ प्रावेदं हि / इत्यत्र-"हेः प्रश्न०" [ 97 ] इत्यादिना हेः प्लुतो वा // वैश्वदेवी छन्दः // मन्त्री यदूचे तदाह / सोमेशवेश्म३ अगर्म३[:] अपश्य स्तदित्यथोचे नृपतिः पुनस्तम् / एत३दगच्छन्तिदपश्यमुच्चै मंत्रिन्नदोप्युद्भियतां विशीर्णम् // 94 // 94. हे राजंस्त्वं सोमेशवेश्म३ सोमनाथभवनं यात्रार्थमगम३स्तथा तत्सोमेशवेश्मापश्य इति मन्यूच इति संबन्धः / अथामात्यस्यैव भणनानन्तरं प्रत्युत्तरयन्नृपतिः पुनस्तममात्यमूचे / यथा हे मश्रिन्नेत३- 1 ए सोमोशवेश्मः३ अप. 2 सी म . 3 सी च्छ३स्तद'. f.' . १सी °षयशंश. 2 ए भारं. 3 एभ्यो वा ना. 4 सी वावेत्य. 5 ए °मश्रोषं. 6 ए वा। शी'. 7 सी हि प्रा. 8 ए शवोइम. 9 बी मागमत् / स्त'. 10 ए वेश्म प. 11 ए त्यस्येवं. Page #660 -------------------------------------------------------------------------- ________________ "ब्याश्रयमहाकाव्ये [कुमारपालः] सोमेशवेश्माहमुच्चैरतिशयेनागच्छ ३म् / तथा तत्सोमेशवेश्मोच्चैरपश्यम् / अदोपि सोमेशवेश्मापि विशीर्णमुद्भियताम् // प्रश्ने। सोमेशवेश्म३ अगम[:] अपश्यस्तत् // प्रश्नाख्याने / एत३दगच्छ३म् तदपश्यम् / अत्र " प्रश्ने च० " [98 ] इत्यादिना वा प्लुतः / / उपजातिः॥ राजाज्ञयाथ सचिवो न्यगदत्स्वकानि त्यागच्छ भोः कपिलक३ वजे देवदत्त / उत्तिष्ठ क्ल३प्तशिख साधय कृष्णमि(३)त्र केदारसोमशिरसोर्भवने विधध्वम् // 95 // 95. स्पष्टम् / किं त्वागच्छ मर्द्वचःश्रवणाद्यर्थ मत्समीपमालाहि / साधयामुकं किंचित्कार्य निष्पादय ततो यूयं सर्वेपि मिलित्वा केदारसोमशिरसोः केदारसोमनाथयोर्भवने विधध्वं निष्पादयध्वम् / वसन्ततिलका // नम कपिलक मत्रिशासनं त्वं प्रतिशृणु क्लृप्तशिख त्वमप्यदो भोः। विभृहि शिरसि देवद(३)त्त शीघ्रं मिथ इति तेप्रणिगद्य तत्र जग्मुः९६ 96. स्पष्टम्। किं तु नम शिरो नमयित्वाङ्गीकुर्वित्यर्थः।प्रतिशृण्वङ्गीकुरु / अदो मत्रिशासनम् / शिरसि विभृहि शिरस्यञ्जलिं बद्धा मन्त्रिशासनं प्रतीच्छेत्यर्थः / तत्र केदारसोमनाथौ यत्र स्तः // 1 ए सी राज्ञाश. 2 ए ज३ दे'. 3 ए बी देव. 4 सी ष्ण३ मि. 5 ए सी विदध्व. 1 सी मेच्चै . 2 बी श्म३ आगमः३ अ. 3 सीतः। रा'. 4 ए सी द्वच . 5 ए यश्च / व. 6 एर्धः / के. 7 ए नाथो य. Page #661 -------------------------------------------------------------------------- ________________ [है० 7.4.101.] विंशः सर्गः / 637 आगच्छ भोः कपिलक३ / नम कपिलक // गुरुवैकोनन्त्योपि लनृत् / व्रज दे. ३वदत्त / बिभृहि शिरसि देवद(३)त्त / उत्तिष्ठ क्ल(३)प्तशिख / प्रतिशृणु क्लृप्तशिख / अत्र “दूराद्०" [ 99 ] इत्यादिना वा प्लुतः // महाविभाषयैव प्लुतविकल्पे सिद्धे वाग्रहणं न विकल्पार्थ किं त्वन्त्यस्य प्लुतेन सह गुरोरसमावेशार्थम् / तेन क्ल३सशिख३ इति न स्यात् // अनृदिति किम् / साधय कृष्णमि ३त्र / कृसंबन्धिन ऋतो न प्लुतत्वम् // औपछन्दसकम् // 'हे३ देवदत्त चले है३ व्रज यज्ञदत्त गोविन्द हे३ त्वरय माधव है३ त्वरस्व / अन्योन्यमित्यभिदधद्भिरुपेत्य हर्षे.. णाकारि शिल्पिभिरथायतनद्वयं तत् // 97 // 97. स्पष्टम् // "हे३ देवदत्त चल। गोविन्द हे३ त्वरय / है३ व्रज यज्ञदत्त / माधवें है। त्वरस्व / इत्यत्र "हेहैप्वेषामेव" [ 100 ] इति यत्रतत्रस्थयोर्हेहैशव्दयोरन्त्यः स्वरः प्लुतो वा // वसन्ततिलका // युष्मान्भो अभिवादये भव जयी भो३ एधि जैनश्च भो युष्मानप्यभिवादये सुकृतवान्भूयाः कुमार३ भव / / आयुष्मांश्च कुमारपाल चिरमित्याशंसितोत्रार्हतै। चैत्यं स्फाटिकपार्श्वबिम्बमकृत स्वर्णेन्द्रनीलैनृपः // 98 // 98. नृपो भैमिः स्फाटिकं स्फटिकमयं पार्श्वबिम्ब श्रीपार्श्वनाथप्र१ बी हे दे. 2 ए बी ल हे३ व्र. 3 बी व हे३ त्व. 4 सी 'नस्वभोश्च. .5 ए तोवाहतैश्चेत्यं स्फटि. 1 बी नमः क. 2 बी ख ई. 3 सी 'मित्र. 4 बी हे दे. 5 ए व हे३ त्व. 6 बी रय / इ. Page #662 -------------------------------------------------------------------------- ________________ 638 ब्याश्रयमहाकाव्ये [कुमारपालः] तिमा यत्र तश्चैत्यं प्रासादं स्वर्णेन्द्रनीलैः स्वर्णेन नीलमणिभिश्च कृत्वात्राणहिलपाटकेकृताकारयदित्यर्थः / कीहक्सन् / आईतैरहदैवतैराचार्योपाध्यायाद्यैराशंसितो दत्ताशीर्वादः / कथमित्याह / भो आर्हता आचार्या अहं युष्मानभिवादये वन्द इति भैमेरभिवाद आर्हताः प्रत्यभिवदन्ति / भो३ भैमे त्वं जय्यमार्याघोषणादिप्रकृष्टधर्मवृद्धये जयनशीलो भव / तथा भो भैमे जैनश्चाहतश्चैधि भव / तथा भो उपाध्यायाद्याहता युष्मानप्यहमभिवादय इति भैमेरभिवादेपरेप्यास्ताः प्रत्यभिवदन्ति हे कुमार३ कुमारपाल त्वं सुकृतवान्धर्मलाभवान्भूयास्तथा हे कुमारपाल त्वं जिनधर्मवृद्धये चिरमायुष्मांश्च भवेति // शा: र्दूलविक्रीडितम् // मोदख गार्य शिवमस्तु तवापि वात्स्य३ पुण्यैधि वात्सि जयतात्तुषजेत्यृषीणाम् / यत्राभिवादमनु वागथ तत्र भूपः - श्रीदेवपत्तनतलेकृत पार्श्वचैत्यम् // 99 // - 99. अथ तथा भूपो भैमिस्तत्र श्रीदेवपत्तनतले देवपत्तनाख्यपुरस्य तलपदे पार्श्वचैत्यमकृताकारयत् / यत्राभिवादमभिवादये गाग्र्योहं भो इत्याद्यभिवन्दनामनुलक्ष्यीकृत्य ऋषीणां वागाशीर्वचनं वर्तते / तथाहि / हे गााभीष्टपूर्त्या मोदस्व तथा हे वात्स्य३ तवापि शिवमस्तु तथा हे वासि वत्सस्यापत्य त्रि पुण्या पापमलापगमात्पविधि भव तथा हे तुषज शूद्रभेद त्वं जयतादिति // 1 सीस्तु मत्स्य. 2 ए "चैत्याम् . . 1 बी तच्चेत्यं. 2 की सी हिल्लपा. 3 सी था भैमे जेजे'. 4. ए 'यादह'. 5 सी रपा. 6 सी दमये. . 7 सी वापित्स्य. सी तवापि हे. 9 सी °गतात्प. 10 एभे स्वं. ..' A . Page #663 -------------------------------------------------------------------------- ________________ [ है.७.४.१०२.] विंशः सर्गः। युष्मान्भो अभिवादये भव जयी भो३ एधि जैनश्च भोः // गोत्रे / अभिवादये वास्स्योहं भोः शिवमस्तु तवापि वात्स्य३ अमिवादये गार्योह भो मोदस्व गाय॑ // नाम / युष्मानप्यमिवादये सुकृतवान्भूयाः कुमार३ भवायुष्मांश्च कुमारपाल / इत्यत्र "भस्त्री." [10] इत्यादिना प्लुतो वा // नीशूद्रवर्जनं किम् / अमिवादये वात्स्यहं भोः पुण्यैधि वासि / अभिवादये तुषजोह भोजयतात्तपज // वसन्ततिलका // सोमेटपुरी३मकलय३: सुमता३६ आप३ः साधाश्उ गूर्जरपुरे३ अंगम३ः पृथा३उ / तत्र३ अभूश्वरकुमारविहारचैत्य- .. * दृष्टया३इ दिक्ष्विति तदाजनि पान्थवार्ता // 10 // 100. तदा पार्श्वनाथभवनद्वयविधानकाले दिक्षु पान्थवार्ता पथिकानां मिथो वार्ताजनि / कथमित्याह / हे सुमता३इ सुमते त्वं सोमेट्पुरी३म् देवपत्तनमकलये३ अज्ञासीरपश्य इत्यर्थस्तथा हे साधा३उ साधो त्वं सोमेट्पुरी३मा३: अगमस्तथा हे सुमता३इ त्वं तथा हे साधा३उ त्वं च पृथा३उ पृथौ विस्तीर्णे गूर्जरपुरे३ अणहिलपाटके चागम३स्तथा तत्र सोमेदपुरीगूर्जरपुरयोर्वरकुमारविहारचैत्यदृष्ट्या३इ वरे अद्भुते कुमारविहारौ कुमारविहाराख्ये ये चैत्ये पार्श्वनाथप्रासादौ तयोर्या दृष्टिस्तदर्थं त्वमभूः संपन्नो वरकुमारविहारचैत्ये देवं दृष्टवानित्यर्थ इति / एतेनैतयोः कुमारविहा१ ए अपग'. 2 ए कुलामा . 1 सी वात्स्य अ. 2 ए बी दयो गा. 3 बी स्त्रीसूद्र. 4 सी हैं भो पु. ५.ए य३ आशा. 6 बी धा३ सा. 7 बीप आग'. सी °प अ. 8 सी पृथो वि. 9 सी हिलपा. 10 बीत्यर्थः। ए. Page #664 -------------------------------------------------------------------------- ________________ 640 व्याश्रयमहाकाव्ये [कुमारपालः रयोनिरुपम रामणीयकमुक्तम् / सर्वत्र "प्रश्ने च प्रतिपदम्'' [7. 4. 98] इति प्लुतः // भक्तोसि साधा३उ ततो वसामि स्वमे निदिष्टः क्षितिपः कुमार पालेश्वराख्यायतनं व्यधत्त // 101 // 101. क्षितिपो भैमिरणहिलपुरे कुमारपालेश्वराख्यायतनं व्यधत्ताकारयत् / यतः स्वप्ने शंभुना निदिष्ट आज्ञप्तः / कथमित्याह / हे साधा३उ अन "दूराद्" [7. 4. 99 ] इत्यादिना प्लुतः। हे साधो कुमारपालासि त्वं मयि भक्तस्ततस्तस्माद्धेतोः किं गिरा३उ / अत्र “विचारे पूर्वस्य" [ 7. 4. 95 ] इति प्लुतः / गिरौ हिमवति स्फटिकाचले वा स्वाश्रये वसामि किं वा ते पुरि वसामि त्वद्भक्तिविशेषहतहृदयोहं स्वाश्रयं गिरि(रिं) मुक्त्वाणहिलपुरे वस्तुमिच्छामीति तात्पर्यार्थ इति // उपजातिः // आयुष्मान्भव भूपता३इ अजय३:] शान्त्या३ सुबुद्धा३युषी[३] जिष्णा३खूर्ज तदैछन्दवे जय चिरं चौष्टलुक्यचूडामणे / क्ष्मानृण्यीकरणात्प्रवर्तय निज संवत्सरं चेत्यृषि वाघोषत्सु सदा नृपः पदविधिर्यद्वत्समर्थोभवत् // 102 // - 102. यद्वद्यथा पदविधिः पदसंबन्धी विधिः सदा समर्थपदा 1 ए धत्ताका. 2 ए र चोलु. १बी मं रम. 2 ए सी °ति पाद. ३सी ना इति आ. 4 ए प्लुतो सा. 5 सी जाति / आ.: _ * इत उत्तराणि बी पुस्तकपत्राणि न लब्धानि. Page #665 -------------------------------------------------------------------------- ________________ [है. 7. 4. 102.] विंशः सर्गः। 641 श्रयो भवति समर्थानां पदानां स्यादित्यर्थः / तथा नृपः कुमारपालः सदा समर्थः सर्वशक्तिसंपद्भिः शक्तोभवत् / शब्दश्लेषेणोपमा / केषु सत्सु / ऋषिषु / किंभूतेषु / आघोषत्सु भैमेर्लोकोत्तरैर्विनयादिगुणैरवदातैर्हृतहृदयत्वेनाशिषो ददत्सु / कथमित्याह / हे भूपता३इ भूपते आयुष्मान्भव युष्मान्भो अभिवादय इति कुमारपालाभिवादोत्र गम्यः / “अस्त्रीशूदे" [ 7. 4. 101 ] इत्यादिना प्रत्यभिवादेन प्लुतः / तथा हे सुबुद्धा३य् सुबुद्धे शान्त्या३ इन्द्रियजयेन कृत्वर्षी३नप्यजय३: / सर्वत्रात्र "प्रश्ने च०" [ 7. 4. 98 ] इत्यादिना प्लुतः। तत्तस्मात्केनाप्यजेयानामन्तरङ्गद्विषामपि जयाद्धेतोहे जिष्णा३व् जिष्णो ऊर्ज जगत्रयेपि बलिष्ठो भव / विकल्पेन [ग्य]न्ताश्चरादय इति मताश्रयणान्नान णिच् / तथा हे ऐ४न्दवे अत्राणन्तायूनीज् / हे सोमवंश्य तथा हे चौ४लुक्यचूडामणे जगद्रक्षायै चिरं जय / तथा क्ष्माण्यीकरणान्निजं संवत्सरं प्रवर्तय च / पृथ्वीमनृणीकुर्वन्हि निजनाम्ना संवत्सरं प्रवर्तयतीति स्थितिरिति / / प्रश्ने / सोमेट्पुरी३मकलय३[:] सुमता३३ / आप३ः साधा३उ / तत्र३अभूश्वरकुमारविहार[चैत्य]दृष्ट्या३इ / गूर्जरपुरे३ अगम३[:] पृथा३उ' // अायाम् / भक्तोसि साधा३उ // विचारे / ततो वसामि गिरा३उ किं ते पुरि // प्रत्यभिवादे / आयुष्मान् भव भूपता३इ / अत्र "प्रश्नार्चा०" [102] इत्यादिना संधियोग्यस्य संध्यक्षरस्य प्लुतो भवन्नाकार इदुत्परः प्लुतो भवति / स च प्रत्यासत्या एकारकारयोरिकारपर ओकारौकारयोरुकारपर इति // 1 ए दा सदा स. २सी नेत्यै च. 3 सी जिष्णो. 4 सी "वे ति. 5 सी नृणीक. 6 सी 'यस्व / पृथिवीम. ७सी गिरौ३उत किं, 8 ए काररै. Page #666 -------------------------------------------------------------------------- ________________ 642 व्याश्रयमहाकाव्ये [कुमारपालः] अजय३[:] शान्त्या३ सुबुद्धाक्षी३न् / जिष्णा३वूज / इत्यत्र "तयोग्वी०" [103] इत्यादिना तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे परे संहितायां विषये यवौ // केचिदैदौतोश्चतुर्मानं प्लुतमिच्छन्ति / ऐ४न्दवे / चौथ्लुक्यचूडामणे // पदविधिर्यद्वत्समर्थोभवत् / इत्यनेन " समर्थः पदविधिः " [ 122] इति सूत्रार्थो ज्ञापितः // शार्दूलविक्रीडित छन्दः // अष्टाविंशः पादः समर्थितः // इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्तौ विंशः सर्गः समर्थितः // . १ए मर्थ प. Page #667 -------------------------------------------------------------------------- ________________ संपूर्ण चेदं व्याश्रयमहाकाव्यं तत्संपूर्णा च तद्वृत्तिरपीति शुभमस्तु // नमः श्रीपार्श्वनाथजिनदत्तगुरुपादपद्मेभ्यः / प्रसीदन्तु जिनेश्वरसूरिगुरुपादाः / सदा प्रमत्यै तत्रभवत्यै सरस्वत्यै नमोस्त्विति // श्रीचान्द्रे विपुले कुलेतिविमले श्रीवर्धमानाभिधा___चार्येन्द्रस्य जिनेश्वरोन्तिषदभूत्सूरिजिानां पतिः / श्रीमदुर्लभराजसंसदि वसत्यध्वानमुद्दयोत्य यः साधून्साधुविहारिणो व्यरचयच्छीगूर्जरात्रावनौ // 1 // संवेगरङ्गशालां सुधाप्रपां त्वकृत शिवपथिकहेतोः / 'योन्तःसिद्धिपथं तत्पदे(ट्रे?) स जिनचन्द्रसूरिरुदैत् / / 2 // तत्पट्टेभयदेवसूरिरभवद्यः पार्श्वकल्पद्रुमं सच्छायं श्रितदत्तवाञ्छितफलं श्रीस्तम्भनेरोपयत् / जन्तूनां हितहेतवेत्र सुघर्टीथैः सदोद्यद्रसैः संपूर्णाश्वनवाङ्गवृत्तिसरसीः श्रेयोर्थसोसूच्यतः // 3 // तच्छिष्यो जिनवल्लभो गुरुरभाचारित्रपावित्र्यतः __ सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः / सिद्धाकर्षणमन्त्रको न्वखिलसद्विद्याभिरालिङ्गनात् कीर्त्या सर्वगया प्रसाधितनभोयानायविद्यो ध्रुवम् // 4 // तत्पट्टाम्बरसूरडम्बरधेरैः कृष्णातिदैवतैः सेव्यः श्रीजिनदत्तसूरिरविभः प्रायां युगाग्रीयताम् / 1 सीति / न. 2 सी नाथाय श्रीजि . 3 सी हारणो. 4 ए "रिणे व्य'. 5 ए शालायां सु. ६सी योन्तिसिद्धप. 7 सी तहेत. 8 ए टार्थे स. 9 सीवन. 10 सी सूत्र्यात / त. 11 सी को ध्वस्थिल'. 12 सी यपियों. 13 सी धर कृ. 14 सी रिभविभ प्राप्.. Page #668 -------------------------------------------------------------------------- ________________ 644 केनाप्यस्खलितप्रतापगरुडो यस्य त्रिलोक्यां स्फुर- ... स्रोटं त्रोटमपास्यति श्रितवतां विघ्नाहिपाशान्क्षणात् // 5 // तत्पट्टेचलचूलिकाञ्चलमलंचक्रेष्टवर्कोपि स श्रीसान्द्रो जिनचण्डसूरिसुगुरुः कण्ठीरवाभोपमः / यं लोकोत्तररूपसंपदमपेक्ष्य स्वं पुलिन्दोपमं मन्वानो नु दधौ स्मरस्तदुचितांश्चापं शरान्पञ्च च // 6 // आरुह्य क्षितिभृत्सभाचतुरिकां निर्जित्य दुर्वादिन स्तेजोग्नौ ज्वलिते लसत्यनुदिशं नादे यशोदुन्दुभेः / पाणौकृत्य जयश्रियो गुरुमहैर्यः सा(शा?)रदां मातरं पृथ्वी चोन्मुदितां व्यधाजिनपतिः सूरिः स जज्ञे ततः॥७॥ प्रासादोत्तमतुङ्गशृङ्गसुभगं पर्यष्करोत्तत्पदं श्रीमान्सूरिजिनेश्वरोत्र भगवान्गाङ्गेयकुम्भप्रभः / माधुर्यातिशयश्रिया निरुपमा यद्वाचमन्वहतो नूनं सापि सिता मुधा च लवणं वारीव चोत्तारणाम् // 8 // या रूपातिशयाद्विदूषकमिवानङ्ग हसत्य असा सौम्यत्वान्नु ददाति लेक्ष्ममिषतः पत्रावलम्बं विधौ / नानासिद्धिरमाद्भुतात्करकजाजित्वैव लक्ष्म्याश्रितं पद्मं वात्ततृणाननं वितनुते मन्ये मृणालच्छलान // 9 // सूरिजिनरत्न इह बुद्धिसागरः सुधी रमरकीर्तिः कविः पूर्णकलशो बुधः / ज्ञौ प्रबोधेन्दुगणिलक्ष्मितिलको प्रमो दादिमूल्दयो यद्विनेयोत्तमाः // 10 // 1 सी पट्टां च. 2 सी हैर्यच्छार'. 3 सी व्यध्याजि'. 4 सी 6 धीमा . ' 5 सी लक्ष्म्यमि." 6 सी लक्ष्म्युझ्झितं. 7 सी लसो बु. / 8 सी `त्तमा / सु. Page #669 -------------------------------------------------------------------------- ________________ 645 सुगुरोस्तस्यादेशात्स कर्णकर्णोत्सवं विवृतिमेताम् / खमतिविभवानुसारान्मुनिय॑धादयतिलकगणिः // 11 // आम्नांती सर्वविद्यास्वविकलकविताकेलिकेलीनिवास(सः) कीाय?)ब्धेः पारदृश्वा त्रिभुवनजनतोपक्रियास्वात्तदीक्षः / निःशेषग्रन्थसाथै मम गुरुरिह तु व्याश्रयेतिप्रकामं __टीकामेतां स लक्ष्मीतिलककविरविः शोधयामास सम्यक् // 12 // अंग्ये द्वादशभित्रयोदशशते श्रीविक्रमाब्देष्वियं __ श्रीप्रह्लादनपत्तने शुभदिने दीपोत्सवेपूर्यत / मेधामान्धमदात्कथंचिदिह यच्चायुक्तमुक्तं मया शोध्यं स्वल्पमतौ प्रसद्य मयि तन्निर्मत्सरैर्मेधिरे(रैः)॥१३॥ सप्तदश सहस्राणि श्लोकाः पञ्च शतानि च / चतुःसप्ततिरप्यस्या वृत्तेर्मानं विनिश्चितम् // 14 // प्रक्रीडत्परिमाद्यदङ्गिसुभगा श्रीभूर्भुवःस्वस्त्रयी सर्वेषां परमेष्ठिनां सितयशोभिद्योंतिता सर्वतः / यावद्दीपमहोत्सवं प्रविभृते तेषां प्रतापोज्ज्वल हीपैस्तावदियं करोतु विवृतिः प्राज्यं सुराज्यं भुवि // 15 // - ....1 सी शात्स्यक. 2 सी नाता स'. 3 सी अग्रे द्वा. ४सी सरे।स. 5 एनां शत. 6 ए तापज्ज्व. .7 सी राज्ये भु. Page #670 -------------------------------------------------------------------------- ________________ Page #671 -------------------------------------------------------------------------- ________________ Bombay Sanskrit and Prakrit Series, Edited under the Supervision of the Publication Department of the Bhandarkar Oriental Research Institute, Poona. RS. AS. No. I Pancatantra, Book IV and V, edited with Notes by Dr. G. Buhler ... ... ... ... ... 0 4 No. II Nagojibhatta's Paribhasendus'ekhara, Part I, Sanskrit Text and Various Readings, edited by Dr. F. Kielhorn (out of stock) ... ... ... ... No. III Pancatantra, Books II, ar Notes, by Dr. G. Buhler ... ... ... No. IV Pancatantra, Book I, edited with Notes, by Dr. F. Kielhorn ... ... .. ... ... 06 No. V Raghuvams'a of Kalidasa, with the Commentary of Mallinatha, Part I (Cantos 1-VI), edited with Notes, by Mr. S. P. Pandit, M. A. ... ... ... 18 NO. VI Malavikagnimitra of Kalidasa, edited with Notes, by Mr. S. P. Pandit, M. A., 2nd edition (out of stock) ... ... ... ... ... ... ... No. VII Nagojibhatta's Paribhasendus'ekhara, Part IIA, (Paribhasas 1-37) Translation and Notes, by Dr. F. Kielhorn ... ... ... ... ... 0 8 No. VIII Raghuvams'a of Kalidasa, with the Commen tary of Mallinatha, Part II (Cantos. VII-XIII,) edited with Notes, by Mr. S. P. Pandit, M. A. (out of stock ... ... ... ... .. . ... .. No. IX Nagojibhatta's Paribhasendus'ekhara, Part IIB, (Paribhasas 38-69), Translation and Notes, by . Dr. F. Kielhorn ... ... ... ... ... 0 8 No. X Das'akumaracarita of Dandin, Part I, by Dr. Buhler and Part II, by Dr. Peterson, re-edited with Notes in one Volume, by G, J. Agashe ... 4 6 No. XI Nitis'ataka and Vairagyas'ataka of Bhartphari, edited with Notes, by Justice K. T. Telang, M. A. (copy-gright restored to the editor) ... ... ... ... Page #672 -------------------------------------------------------------------------- ________________ ( 2 ) RS. AS. No. XII Nagojibhatta's Paribhasendus'ekhara, Part IIC, (Paribhasas 70-122), Translation and Notes, by Dr. F. Kielhorn ... ... ... ... ... 0 8 No. XIII Raghuvanis'a of Kalidasa, with the Commen tary of Mallinatha, Part III (Cantos. XIV-XIX ) edited with Notes, by Mr. S. P. Pandit, M. A. (out of stock) ... ... ... ... ... ... ... No. XIV Vikramankadeva-carita of Bilhana, by Dr. G. Buhler (copy-right restored to the editor) ... ... ... No. XV Malati-Madhava, with the Commentary of Jagaddhara, edited with Critical Notes, etc., by Dr. R, G. Bhandarkar, Second edition ... ... ... 4 4 No. XVI Vikramorvas'iya of Kalidasa, with Notes, by S. P. Pandit, M. A., Third edition ... ... ... 2 0 No. XVII Hemacandra's Des'i-namamala, Part I, by Prof. Pischel and Dr. Buhler, Under revision ... ... No. XVIII* Vyakarana-Mahabhasya of Patanjali, Vol. I, Part I, by Dr. Kielhorn, Second edition ... ... 1 No. XIX* Vyakarana-Mahabhasya of Patanjali, Vol. I, Part II, by Dr. Kielhorn, Second edition... ... 1 8 No. XX* Vyakarana-Mahabhasya of Patanjali, Vol. I, Part III, by Dr. Kielhorn, Second edition ... ... 1 No. XXII Vyakarana-Mahabhasya of Patanjali, Vol. II, Part I, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXIIT Vyakarana-Mahabhasya of Patanjali, Vol. II, Part II, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXIII Vasistha-Dharmas'astra, edited with Notes, by Dr. A. A. Fuhrer (Second edition) ... ... O 12 No. XXIY Kadambari by Bana and his Son, Vol. I, Text; Vol. II, Notes and Introduction, by Dr. P. Peterson, Vol. II, out of stock, Vol. I, Rs. 2, both together ... 5 8 No. XXV Kirti-kaumudi, edited with Notes, by Professor A. V. Kathawate (copyright restored to the editor)... * Nos. 18, 19 and 20 are bound together in one volume, the whole volume being priced Rs. 4-8. + Nos. 21, 22 and 26 are bound together in one vclume, the whole volume being priced Rs. 9. Page #673 -------------------------------------------------------------------------- ________________ ( 3 ) RS. AS. No. XXVI+ Vyakarana-Mahabhasya of Patanjali, Vol. II, Part III, by Dr F. Kielhorn, Second edition ... 3 0 No. XXVII Mudraraksaga of Vis'akhadatta, with the Commentary of Dhundiraja, edited with Notes, by Justice K. T. Telang, M. A. (copy-right restored to the editor) ... No. XXVIII* Vyakarana-Mahabhasya of Patanjali, Vol. III, Part I, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXIX* Vyakarana-Mahabhasya of Patanjali, Vol. III, Part II, by Dr. F. Kielhorn, Second edition ... 3 No. XXX* Vyakarana-Mahabhasya of Patanjali, Vol. III, Part III, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXXI Subhasitavali of Vallabhadeva, edited by Dr. P. Peterson and Pandit Durgaprasad ... ... 2 8 No. XXXII Tarka-kaumudi of Laugaksi Bhaskara, edited by Mr. M. N. Dvivedi (copy-right restored to the editor) ... ... ... ... ... ... No. XXXIII Hitopades'a of Narayana, edited by Dr. P. Peterson ... ... ... ... ... ... 0 14 No. XXXIV Gailavaho of Vakpati, edited by Mr. S. P. Pandit, M. A. ( under revision ) No. XXXV Mahanarayana Upanisad, edited by Col. G. A. Jacob ... ... ... ... ... ... 0 7 No. XXXVI Selections of Hymns from the Rgveda (First Series) By Dr. P. Peterson, (Fourth edition)... 20 No. XXXVII S'arngadharapaddhati, Vol. I, edited by Dr. P. Peterson ... ... ... ... ... 3 0 No. XXXVIII Naiskarmyasiddhi, by Col. G. A. Jacob (under revision) No. XXXIX Concordance to the Principal Upanisads and the Bhagavadgita, by Col. G. A. Jacob ... ... 4 0 No. XL Eleven Atharvana Upanisads, with Dipikas, by Col. G. A. Jacob, Second edition ... 1 8 + Nos. 21, 22 and 26 are bound together in one volume, the whole volume being priced Rs. 9. * Nos. 28, 29 and 30 are bound together in one volume, the whole volume being priced Rs. 9. Page #674 -------------------------------------------------------------------------- ________________ ( 4 ) RS. AS. No. XLI Handbook to the study of Rgveda, Part I, Comprising Sayana's Introduction to his Rgvedabhasya, with English Translation, by Dr. P. Peterson (under revision) ... ... ... ... ... No. XLII* Das'akumaracarita of Dandin, Part II, by Dr. P. Peterson ... ... ... ... ... ... ... No. XLIII Handbook to the Study of Rgveda, Part II, Comprising the Seventh Mandala of Rgveda with the Bhasya of Sayana ... ... ... ... ... 2 8 No. XLIV Apastambha-Dharmasutra, with the Commen tary of the Hiranyakes'i, Part I, by Dr. G. Buhler (under revision) ... ... ... ... ... .. No. XLV Rajatarangini of Kalhana, Part I, (Cantos I to VII) by Pandit Durgaprasad ... ... ... 18 No. XLVI Patasijali's Yogasutra, with the Scholia of Vyasa, and the Commentary of Vacaspati, and the Vrtti of Nagojibhatta, by Rajaram Shastri Bodas and Vasudeo Shastri Abhyankar (Second edition) ... ... ... ... ... ... 3 8 No. XLVII Paras'ara's Dharma-sanihita, with the Com mentary of Sayana-Madhavacarya, Vol. I, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... 2 2 No. XLVIII Paras'ara's Dharma-Sanihita, with the Com mentary of Sayana-Madhavacarya, Vol. I, Part II, by Mr. Vaman Shastri Islampurkar ... ... ... 20 No. XLIX Nyayakos'a, by Mahamahopadhyaya Bhima charya Zalkikar, (under revision ) No. L Apastambha-Dharmasutra with the Commentary of Hiranyakesi Part II, by Dr. Buhler (under revision) ... No, LI Rajatarangini of Kalhana, Vol. II, (Canto VIII) by Pandit Durgaprasad (under revision) ... ... ... No. LII Mscchakatika, Vol. I, Text with two Com. mentaries and Various Readings, by Mr. N. B. Godbole ... ... ... ... No. LIII Navasahasanka-carita, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... ... ... 1 10 * See above, No. X. Page #675 -------------------------------------------------------------------------- ________________ ( 5 ) RS, AS. No. LIV Rajatarangini of Kalhana, Vol. III, containing the supplements to the work by Dr. P. Peterson (under revision ) ... ... ... ... ... No. LV Tarkasamgraba of Annambliatta with Dipika, and Nyayabodhini, edited with Notes etc. by Y. V. Athalye and M. R. Bodas ( Second edition) ... 30 No. LVI Blattikavya, edited with the Commentary of Mallinatha, Vol. I, by Rao Bahadur K. P. Trivedi ... 90 No. LVII Bhattikavya, edited with the Comementary of Mallinatha, Vol. II, by Rao Bahadur K. P. Trivedi ... 6 0 No. LVIII Selections of Hymns from the Rgveda (Second Series ), by Dr. P. Peterson ( under revision ) ..... No. LIX Paras'ara's Dharma-Samhita, with the Commen tary of Sayana-Madhavacarya, Vol. II, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... 4 0 No. LX Kumarapala-carita of Hemacandra, (in Prakrit) by S. P. Pandit, M. A. ... ... ... 8 8 No. LXI Rekhaganita, Vol. I, by Messrs. H. H. Dhruva and K. P. Trivedi ... ... ... ... ... ... 12 0 No. LXII Rekhagaaita, Vol. II, by Messrs. H. H, Dhruva and K. P. Trivedi ... ... ... ... ... 9 0 No. LXIII Eka vali of Vidyadhara, with Mallinatha's Commentary, edited by Rao Bahadur K, P. Trivedi... 14 0 No. LXIV Paras'ara's Dharma-Sanibita, with the Com mentary of Sayana-Madhavacarya, Vol. II, Part II, by Mr. Vaman Shastri Islampurkar ... ... ... 5 0 No. LXV Prataparudra-yas'obbusana of Vidyadatha, with Commentary Ratnapana of Kumarsvamin, edited by Rao Bahadur K. P, Trivedi ... ... ... 11 0 No. LXVI Harsa-carita of Bana, Part I, Text with Commentary Samketa, edited by Dr. A. A. Fuhrer ... 2 0 No. LXVII Paras'ara's Dharma-Samibita, with the Com mentary of Sayana-Madhavacarya, Vol. III, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... 4 0 No. LXVIII S'ribbasya of Ramanuja, Vol. I, Text, edited by Mr. Vasudev Shastri Abhyankar ... ... 11 0 Iruva Page #676 -------------------------------------------------------------------------- ________________ ( 6 ) RS. A. No. LXIX Dvyas'raya-kavya of Hemacandra, Vol. I, (Cantos I-X) by Prof. A. V. Kathawate ... 9 0 No. LXX Vaigakaranabhusana of Kondabbatta, with the Vaiyakaranabhusanasara and the Commentary Kas'ika of Harirama edited with Notes, by Rao Bahadur K. P. Trivedi ... 10 0 No. LXXI Sadbhasacandrika of Laksmidhara, with In troduction, Notes etc., by Rao Bahadur K, P. Trivedi ... ... ... ... ... ... ... 7 8 No. LXXII S'ribhasya of Ramanuja, Vol II, Notes, by Mr. Vasudev Shastri Abhyankar ... ... ... 6 8 No. LXXIII Nirukta of Yaska, with the Commentary of Durgacarya, Vol. I, by Professor H. M. Bhadkamkar ... ... ... ... ... ... 9 No. LXXIV Paras'ara's Dharma-Samhita, with the Com mentary of Sayana-Madhavacarya Vol. III, Part II, by Vaman Shastri Islam purkar ... ... ... 5 8 No. LXXV Kavyadars'a of Dandin with a new Coia mentary, edited with Notes by Professor S. K. Belvalkar and Rangacharya Raddi Shastri, Parts I and II published, Part III in Press. The published Parts ... ... ... ... . ... ... 4 4 No. LXXVI Dvyas'raya-kavya of Hemacandra with the Commentary of Abhayatilakagani, Vol. II, (Cantos XI-XX) by Prof. A. V. Kathawate .... 0 WORKS OUT OF SERIES Aitareya Brahmana, Word-index to, compiled by Pandit Vishwanath Balkrishna Joshi ... ... ... 4 0 Amarakos'a with the Commentary of Mahes'vara, edited, with an Index, by Mr. Ramchandra Shastri Talekar... 0 13 Atharvaveda Samlita, with the Commentary of Sayana. carya, edited, by Mr. S. P. Pandit, Four volumes al Rs. 10 each ... ... ... ... ... ... 40 0 Kavyaprakas'a,* edited by Vamanacharya Zalkikar with his own Commentary, (under revision Vendidad, Complete in two Volumes ... ... ... ... 5 0 RS. AS. * Kavyaprakas'a, Ullasas I and II (available separately) ... ... 0 10 Kavyaprakas'a, Ullasas I, II, and X with Zalkikar's Sanskrit Introduction (available separately ) ... ado :*... 30 Page #677 -------------------------------------------------------------------------- ________________ (7) THE SAME LIST ABRIDGED AND ARRANGED ALPHABETICALLY (For fuller details see the earlier list). RS. AS. Aitareya-Brahmana, Word-index to, by Vishwanath Bal krishua Joshi (out of series) ... ... ... ... 4 0 Amarakos'a with Malies'vara's Commentary, by Ramchandra Shastri Talekar, (out of Series ) ... ... ... O 16 Apastambha-Dharmasutra, Part I, by G. Buhler, (No. 44)... 13 Apastambha-Dharmasutra, Part II, by G. Buhler. (No. 50). ... Atharvaveda Sanihita with Sayanabhasya, four volumes, by S. P. Pandit, (out of Series) ... ... ... 400 Atharvana Upanisads, eleven, with Dipikas, by G. A. Jacob, ( No. 40 ) Bhattikavya with Mallinatha's Commentary, Part I, by K. P. Trivedi, (No. 56 ) ... ... ... ... 9 Bhattikavya with Mallinatha's Commentary, Part II, by K. P. Trivedi, ( No. 57) ... ... ... ... Concordance to the Principal Upanisads and the Bhagavad gita, by G. A. Jacob, (No. 39) ... ... ... 4 Das'akumaracarita, Part I, by G. Buhler, (No. 10 ) and Part II, by P. Peterson (No. 42), both together ... 4 Des'i-namamala, Part I, by Pischel and Buhler ( No. 17 ) ...... Dvyas'raya-kavya, Part I, by A. V. Kathawate, (No. 69) ... 9 Dvyas'raya-kavga, Part II, I by A. V. Kathawate (No. 76)... 90 Ekavali, with Commentary, by K. P. Trivedi, (No. 63) ... 14 0 Gaudavaho, by S. P. Pandit (No. 34) .. Handbook to the Study of Rgveda, Part I, by P. Peterson (No. 41 ) ... ... ... ... ... . .." Handbook to the Study of Rgveda, Part II, by P. Peterson (No. 43) ... ... ... ... ... ... 2 8 Harsa-carita, with Commentary, by A. A. Fuhrer, (No. 66)... 20 Hitopades'a, by P. Peterson, ( No. 33) ... ... ... O 14 Hymns from Rgveda, Selection of, (First Series ), by Dr. Peterson, ( No. 36) ... ... ... ... ..2 0 Page #678 -------------------------------------------------------------------------- ________________ ( 8 ) RS. A. Hymns from Rgveda, Selection of, ( Second Series ) by Dr. Peterson, (No. 58) ... ... ... ... ... ... Kadambari, Vol. I, Text and Vol. II, Notes and Introduc tion, by Dr. Peterson, (No. 24) ... ... ... 66 Kavyapraka'sa, with a Commentary, by Vamanacharya Zalkikar, (out of Series) ... ... ... ... ... Kavyadars'a with Commentary, Notes, etc. by S. K. Belvalkar and Raddi Shastri, Parts 1 and 2 (Part 3 in Press) ... ... ... ... ... ... 4 4 Kirtikaumudi, by A. V. Kathawate, (No. 25) ... Kumarapalacarita, by S. P. Pandit, ( No. 60) ... ... 88 Mrcchakatika, Vol I, by N. B. Godbole ( No. 52) ... ... 3 Malavikagnimitra, by S. P. Pandit, ( No. 6) ... Malati-Madhava, by R. G. Bhandarkar,( No. 15) ... .. 4 4 Mahabhasya, Vyakarana, of Patanjali, Vol. I, Parts I, II, and III together ( Nos. 18, 19, 20) ... ... Mahabhasya, Vyakaranam, of Patafijali, Vol. II, Parts I, II, and III together (Nos. 21, 22 and 26 ) ... ... 9 Mahabhasya, Vyakarana, of Patanjali, Vol. III, Parts I, II, and III together ( Nos. 28, 29, 30) ... ... Mudraraksasa, by K. T. Telang, ( No. 27 ) ... ... Mahanarayana Upanisad, by G. A. Jacob ( No. 35) ... 07 Naiskarmyasiddhi by G. A. Jacob, ( No. 38) ... Navasahasankacarita Part I, by Vaman Shastri Islampur kar, ( No. 53 ) ... ... ... ... ... Nirukta of Yaska, with Durga's Commentary, Vol. I, by H. M. Bhadkamkar ... ... ... ... Niti and Vairagya S'atakas, by K. T. Telang, (No. 11) ... Nyayakos'a, by Bhimacharya Zalkikar, ( No. 49) ... ... ... Pancatantra, Book I, by F. Kielhorn, ( No. 4) ... ... Pascatantra, Books II and III, by G. Buhler, ( No. 3) ... 0 Pancatantra, Books IV and V by G. Buhler, ( No. 1) ... 04 Paras'ara Dharmasarhita, Vol. I, Part I, by Vaman Shastri Islampurkar, (No. 47) ... ... ... ... 2 2 2 8 Page #679 -------------------------------------------------------------------------- ________________ (9) RS. A. .. Paras'ara Dharmasambita, Vol. I, Part II, by Vaman Shastri Islampurkar, ( No. 48) ... ... ... 20 Paras'ara Dharmasamhita, Vol. II, Part I, by Vaman Shastri Islampurkar, (No. 59 ) ... ... ... ... 4 0 Paras'ara Dharmasauhita, Vol. II, Part II, by Vaman Shastri Islampurker, (No. 64 ) ... 5 0 Paras'ara Dharmasambita, Vol. III, Part I, by Vaman Shastri Islampurkar, ( No. 67 ) Paras'ara Dharmasambita, Vol. III, Part II, by Vaman Shastri Islampurkar, ... ... ... ... ... 5 8 Paribhasendus'ekhara, Part I, by F. Kielhorn, (No. 2) ...... Paribhasendus'ekhara, Part II A, by F. Kielhorn, (No. 7) 0 8 Paribhasendus'ekhara, Part II B, by F. Kielhorn, ( No. 9) O 8 Paribhasendus'ekhara, Part II C, by F. Kielhorn, (No. 12) O 8 Prataparudrayas'obbusana of Vidyanatha, with Commen tary, by K. P. Trivedi, ( No. 65 ) ... ... ... 11 Raghuvans'a, Part I, by S. P. Pandit, ( No. 5) ... ... 18 Raghuvan s'a, Part II, by S. P. Pandit, (No. 8) ... ... ... Raghuvams'a, Part III, by S. P. Pandit, (No. 13)... ... ... Rajatarangiai, Part I, by Pandit Durgaprasad, ( No. 45 )... 1 8 Rajatarangini, Part II, by Pandit Durgaprasad, (No. 51)... ... Rajatarangini, Part III, by P. Peterson, ( No. 54 )... ... ... Rekbagaaita, Part I, by H. H. Dhruva and K. P. Trivedi, (No. 61 ) ... ... ... ... ... 12 0 Rekhaganita, Part II, by H. H. Dhruva and K. P. Trivedi, (No. 62) ... ... ... ... ... ... 9 0 Sarogadharapaddhati, Part I, by P. Peterson ( No. 37 ) ... 30 Sadbhasacandrika of Laksmidhara, by K. P. Trivedi, (No. 71 ) ... ... ... ... ... ... 7 8 S'ribbasya, Part I, by Vasudev Shastri Abbyankar, (No. 68 ) ... ... ... ... ... ... 11 0 S'ribhasya, Part II, by Vasudeo Shastri Abhyankar, (No. 72 ) ... ... ... ... ... ... 6 0 Subhasitavali of Vallabhadeva, by P. Peterson, (No. 31) ... 2 8 Tarkakaumudi of Laugaksi Bhaskara, by N. M. Dvivedi, (No. 32) ... ... ... ... ... . .. Page #680 -------------------------------------------------------------------------- ________________ ( 10 ) RS. AS. Tarkasamgraha of Annambhatta, by Y. V. Athalye, (No. 55) 3 0 Vasistha Dharmas'astra, by A. A. Fuhrer, ( No. 23 ) ... O 12 Vaigakaranabhusana of Kondabhatta, with two Com mentaries, by K. P. Trivedi, (No. 70) ... ... 100 Vendidad, in Two Volumes, ( out of Series )... ... ... 5 Vikramankadeva-carita, by G. Buhler, ( No. 14 ) ... ... Vikramorvas'iya by S. P. Pandit, ( No. 16 ) ... ... 20 Yogasutrag of Patanjali, by Rajaram Shastri Bodas, and Vasudev Shastri Abhyankar, (No. 46) ... ... 38 . BOMBAY SANSKRIT AND PRAKRIT SERIES, (i) Works in Press. (1) Asubhasya of Vallabhacarya with an Original Commentary by Pandit Shridhar Shastri Pathak. (2) Apastamba-Dharmasutra Parts I and II, by Buhler, No. 44 and 50 (Second edition). (3) Gauqavaho of Vakpati, by S. P. Pandit, No. 34 (Second edition), (4) Hymns from Rgveda, Second Selection, by P. Peterson, No. 58 (Second edition). *15) Kavyaprakas'a of Mammata by Vamanacharya Zalkikar (Fourth edition). (6) Karyadars'a of Dandin with Commentary, Notes etc. Part 3, by S. K. Belvalkar, and Raddi Shastri (No. 75). (7) Kavyalamkarasarasamgraha by N. D. Banhatti. (8) Syadvadamanjari of Mallisena with the Com. of Hema candra and Notes by Prof. A. B. Dhruva, M. A., LL. B. (9) Tarkabbasa of Kes'avamis'ra, with Notes, by Prof. D. R. Bhandarkar, and Pandit Kedarnath. RS. AS. *Kavyaprakas'a, Ullasas I and II (available separately) ... ... 0 10 Kavyaprakas'a, Ullasas I, II, and X with Zalkikar's Sanskrit Introduction ( available separately) ... ... ... .. ... 30 Page #681 -------------------------------------------------------------------------- ________________ ( 11 ) (ii) Works under Revision. (1) Des'i-namamala of Hemacandra, Second edition, with an Index by Prof. P. V. Ramanujaswami, M. A. (No. 17.) (2) Hand-book to the study of Rgveda Parts I and II by P. Peterson, Second edition (Nos. 41 and 43). (3) Naiskarmyasiddhi, (No. 38) Second edition, by Prof. Hiriyanna, M. A. (4) Nyayakos'a by Vamanacharya Zalkikar, Second edition, revised and enlarged, (No. 49). (5) Rajatarangini of Kalbana, Parts I, II, and III, by P. Peterson and Pandit Durgaprasada, Second edition, (No. 45, 51 and 54). (iii) Works in Preparation. (1) Mucchakatika, Vol. II, Notes, etc., by K. C. Mehendale, B. A. (2) Nirukta, Vol. II, by R. G. Bhadkamkar, M. A. (3) Prakriyakaumudi of Ramacandra, by Rao Bahadur K, P. Trivedi, B. A. (4) Vyavahara-mayukha of Nilakaatha, by Prof. P. V. Kane, M. A. LL. M. GOVERNMENT ORIENTAL (HINDU) SERIES. (i) Works in Press. (1) Sarvadars'anasain graha of Sayana, with a new Commentary by Mabamahopadhyaya Vasudeo Shastri Abhyankar. (ii) Works undertaken. (1) Apastamla S'ulba Sutra by Prof. R. N. Apte, M. A., LL. B. (2) Bihatsawhita by Mr. R. V. Patwardhan, B. A., LL. B. (3) Nighamtu and Nirukta by Prof. V. K. Rajwade, M. A. (4) R. G. Bhandarkar's Collected Writings, Vol. I, by Mr. N. B. Utgikar, M. A. (5) R. G. Bhandarkar's Collected Writings, Vol. II, by Mr. N, B. Utgikar, M. A, Page #682 -------------------------------------------------------------------------- ________________ ( 12 ) (6) S'abarbhasya by Dr. Ganganath Jha, M. A., D. Litt. (7) Vyakarana-Mahabhasya, English Translation, by Prof. K. V. Abhyankar, M. A. and Mahamahopadhyaya Vasudeo Shastri Abhyankar. (8) Vyakarana-Mahabhasya, Word-Index, by Pandit Shridhar Shastri Pathak and Siddheshwar Shastri Chitrao. MISCELLANEOUS WORKS. (i) In Press. (1) List of new Mss. added to the Manuscripts Library (1895- 1915). (ii) In Preparation. (1) Catalogue of Sir R. G. Bhandarkar's Private Library. *** The Annals of the Bhandarkar Oriental Research Institute, issued six-monthly. Annual Subscription Rs. 10. Vol. I, Part I. ... ... ... July 1919. Do, Part II. ... ... January 1920. Vol. II, Part I. ... ... July 1920. Do, Part II. ... ... ... January 1921.