________________
३९
सुधा टीका स्था० ४०३ सू० ११ यानादि दृष्टान्तेन पुरुषनिरूपणम् अयुक्तं - सामग्रीरहितं बलीवर्दादियोगरहितं वा सदपि अपरकाले युक्तं भवतीति तृतीय भङ्गः । ३ । तथा - एकं वर्तमानकाले अयुक्तं भविष्यत्कालेऽप्ययुक्तं भवतीति चतुर्थी भङ्गः । ४ ।
" एवामेवे " - त्यादि - एवमेव पुरुषजातानि चत्वारि प्रज्ञतानि तद्यथा - एकः पुरुषः युक्तः - समृद्ध्यादिभिः सम्पन्नः पुनरपि युक्तः - सदाचारादिभिः सम्पन्नो भवति, यद्वा- पूर्व युक्तः- धनादिभिः सम्पन्नः, स एव पश्चादपि युक्तः - धनादिभिः सम्पन्न भवति, इति साधारणपुरुषमाश्रित्य प्रथमभङ्ग व्याख्या १, एवं शेषास्त्रयोsपि भङ्गा बोध्याः ४ | साधुपुरुपमाश्रित्य तु पूर्वं युक्तः - द्रव्यलिङ्गेन भावलिङ्गेन च सहितः स एव पश्चादपि युक्तः - तथाभूतः इति प्रथमो भङ्गः १। तथा - एको
'
"
काल में बलीवर्दादि से युक्त होता है और अपरकाल में नहीं - २ तथाकोई एक यान वर्तमान काल में तो सामग्री से अथवा चलीवर्दादिकों के योगसे रहित होता है, बाद में युक्त हो जाता है - ३, कोई एक रथादियान वर्तमान और भविष्यत् काल में भी बलीवर्दादिकों के, यासामग्रियों के योग से रहित ही बना रहता है -४, इसी प्रकार से पुरुष जात भी चार होते हैं, जैसे- कोई एक जन्मकाल से ही समृद्धि सम्पन्न होता है. और सदाचार आदि से भी - १ अथवा - जो पहले से भी सम्पन्न होता है. और बाद में भी अपने अन्तिम काल तक भी धनादि सम्पन्न बना रहता है, यह प्रथम भङ्ग साधारण पुरुष को लेकर बनाया गया है । इसी प्रकार शेष भङ्ग त्रय भी साधारण पुरुष को लेकर कथित कर लेना चाहिये। साधु पुरुषों को आश्रित करके इन भङ्गों का व्याख्यान इस प्रकार है - कोई एक पुरुष साधु बनते समय में द्रव्यलिङ्ग, રહિત હાય પણ ભવિષ્યમાં તેમનાથી યુક્ત ખની જાય છે. (૪) કાઈ એક રથાદિ યાન વર્તમાન કાળે પણ બળદ આદિથી રહિત હાય છે અને ભવિષ્યમાં પણ ખળદાદિથી રહિત જ રહે છે.
એજ પ્રમાણે પુરુષા પણુ ચાર પ્રકારના હોય છે-(૧) કાઇ પુરુષ જન્મકાળથી જ સમૃદ્ધિ સ`પન્ન પણ હાય છે અને સદાચાર સપુખ્ત પશુ હાય છે અથવા જે પહેલા પણ સમૃદ્ધિ, સદાચાર આદિથી યુક્ત હોય છે અને પેાતાના મરણકાળ પર્યન્ત પણ તેનાથી યુક્ત જ રહે છે. આ પહેલા ભાગે સામાન્ય પુરુષની અપેક્ષાએ સમજવે, એજ પ્રમાણે ખાકીના ત્રણ ભાંગા પશુ સમજી શકાય એવાં છે સાધુ પુરુષાને આ ચાર
ભાગા
આ પ્રમાણે