________________
सुधा टीका स्था० ४ उ०३ सु०११ यानादिदृष्टान्तेन पुरुपनिरूपणम् ३७
चत्तारि जाणा पण्णत्ता, तं जहा-जुत्ते णाममेगे जुत्तसोहे. ४। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जुत्ते णाममेगे जुत्तसोहे० ४॥ सू० ११ ॥ __ छाया-चत्वारि यानानि प्रज्ञप्तानि, तद्यथा-युक्तं नामैकं युक्तं १, युक्तं नामैकमयुक्तम् २, अयुक्तं नामैकं युक्तम् ३, अयुक्तं नामकमयुक्तम् ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-युक्तो नामैको युक्त', युक्तो नामैकोऽयुक्तः४।
चत्वारि यानानि प्रज्ञप्तानि, तद्यथा-युक्तं नामैकं युक्तपरिणतं, युक्तं नामैकमयुक्तपरिणतम् । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-युक्तो नामैको युक्तपरिणतः ४,
चत्वारि यानानि प्रज्ञप्तानि, तद्यथा-युक्त नामैकं युक्तरूपं १, युक्त नामैक__ अनन्तरोक्त लेश्या विशेष से मनुष्य विचित्र परिणामवाले होते हैं, अत:-अब सूत्रकार यानादि दृष्टान्त की चतुर्भङ्गी द्वारा पुरुषों की प्ररूपणा करते हैं-" चत्तारि जाणा पण्णत्ता"-इत्यादि-११
इस सूत्र के अन्तर्गत चार सूत्र हैं । यान चार कहे गये हैं-युक्त युक्त-१ युक्ताऽयुक्त-२ अयुक्तयुक्त-३ अयुक्ताऽयुक्त-४, ऐसे ही युक्तयुक्त आदि के भेद से पुरुष भी चार प्रकार के हैं।
फिरभी-यान चार प्रकारके हैं-युक्तयुक्त-परिणत-१ युक्ताऽयुक्तपरिणत-२ अयुक्तयुक्त-परिणत-३ और - अयुक्ताऽयुक्त -परिणत-४ इसी प्रकारसे युक्तयुक्त परिणत आदि भेद्वाले पुरुष भी चार होतेहैं ४,
(२) फिरभी-यान चार हैं, युक्त युक्त-रूप, १ युक्तायुक्त-रूप, २
લેહ્યાવિશેષના સભાવે કરીને મનુષ્ય વિચિત્ર પરિણામવાળો થાય છે તેથી હવે સૂત્રકાર યાત્રાદિના દષ્ટાન્ત દ્વારા ચાર પ્રકારના પુરુષની પ્રરૂપણ કરે छे-" चत्तारि जाणा पण्णचा" त्याl:
આ સૂત્રમાં ચાર સૂત્રોને સમાવી લીધા છે. યાનના ચાર પ્રકાર કહ્યા छे-(१) युक्तयुक्त, (२) युक्ताऽयुक्त, (७) अयक्तयुक्त, (४) अयुक्ताऽयुक्त थे । પ્રમાણે યુક્તયુક્ત આદિના ભેદથી ચાર પ્રકારના પુરુષે પણ હોય છે. (૧) यानना नाय प्रमाणे या२ ५२ ५५ ह्या छे. (१) युन्त युद्धतपरिश्त, (२) યુક્તાયુક્ત પરિણત, (૩) અયુક્તયુક્ત પરિણત અને (૪) અયુક્તાયુક્ત પરિણત એજ પ્રમાણે પુરુષના પણ યુક્તયુક્ત પરિણત આદિ ચાર ભેદ છે ારા
યાનના નીચે પ્રમાણે ચાર પ્રકાર પણ પડે છે-(૧) યુક્તયુક્ત રૂપ, (૨)