Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ७५
सवण धणिटा अजदेव अभिवुड्डी दुअस्स जमबहुला । रोहिणी सोमदिइ दुगं पुस्सो पिइ भगज्जमा हत्थो ॥३॥ चित्ताय जिवज्जा अभीई अंताणि अट्ट रिक्खाणि ।
एए जुगपुव्वड्डे विसहि पव्वेसु रिक्खाणि ॥४॥ छाया- सर्पो भागाऽयमाद्विकं हस्तश्चित्रा विशाखा मित्रं च ।
ज्येष्ठादिकं च षट्पटकं अजोऽभिवृद्धिः उत्तराभाद्रपदा ॥१॥ पुष्यः अश्वश्च कृत्तिकादिकं षट्कपितरः भगः अर्यमादिकं च । चित्रा च । वायुर्विशाखा अनुराधाज्येष्ठा वायुश्च विष्वक दिकं ॥२॥ श्रवणो धनिष्ठा अजदेवः अभिवृद्धिकिम् अश्वः यमोबहुलः । रोहिणी अदितिर्द्विकं पुष्यः पितः भगः अर्थमा हस्तः चित्रा च ज्येष्ठादीनि अभिजित पर्यन्तानि नक्षत्राणि (ऋक्षाणि)।
एतानि युगपूर्वार्द्ध द्वाषष्टि पर्वसु ऋक्षाणि ॥४॥ क्रमेणैतासां व्याख्या यथा-प्रथमस्य पर्वणः परिसमाप्तौ सूर्यस्य नक्षत्रं सर्पः सर्पदेवतो. पलक्षितं सर्पदैवतं-आश्लेषानक्षत्रं भवति (१)। द्वितीयस्य पर्वणः समाप्तौ सूर्यनक्षत्रं भगःभगदेवतोपलक्षितं पूर्वाफाल्गुनीनक्षत्रं भवति (२) ततोऽयमद्विकमिति-तृतीयस्य पर्वणः परिसमाप्तौ अर्यमा-अर्यमादेवतोपलक्षितं-सूर्यदैवतं-उत्तराफाल्गुनीनक्षत्रं भवति (३) चतुर्थस्यापि पर्वणः समाप्तौ उत्तराफाल्गुनी नक्षत्रमेव भवति (४)। पञ्चमस्य हस्तः (५) । षष्ठस्य चित्रा (६) । सप्तमस्य पर्वणः समाप्तौ विशाखा (७)। अष्टमस्य पर्वणः परिसमाप्तौ सूर्यनक्षत्रं मित्र:-मित्रदेवतोपलक्षितम् अनुराधानक्षत्रं भवति (८)। ततो ज्येष्ठादिकं षट्क क्रमेण
इन गाथाओं की व्याख्या इस प्रकार से है-प्रथम पर्व की समाप्ति में सर्प देवता वाला सूर्य नक्षत्र अश्लेषा होता है (१) दूसरे पर्व की समाति में सूर्य भग देवता वाला पूर्वाफाल्गुनी नक्षत्र होता है (२) तीसरे पर्व की समाप्ति में अर्यमा देव से प्रसिद्ध सूर्य देवता वाला उत्तराफाल्गुनी नक्षत्र होता है (३) चतुर्थ पर्व की समाप्ति में भी उत्तराफाल्गुनी नक्षत्र ही होता है (४) पांचवें पर्व की समाप्ति में हस्त नक्षत्र होता है (५) छठे पर्व की समाप्ति में चित्रा नक्षत्र होता है (६) सातवें पर्व की समाप्ति में विशाखा नक्षत्र होता है (७) आठवें पर्व की समाप्ति में मूर्य नक्षत्र मित्र देवता वाला अनुराधा नक्षत्र ઈત્યાદિ આ ગાથાઓની વ્યાખ્યા આ પ્રમાણે છે. પહેલા પર્વની સમાપ્તિમાં સર્ષ દેવતાવાળું સૂર્ય નક્ષત્ર અશ્લેષા હોય છે. (૧) બીજા પર્વની સમાપ્તિમાં સૂર્ય નક્ષત્ર ભગ દેવતાવાળું પૂર્વાફાગુની નક્ષત્ર છે. (૨) ત્રીજા પર્વની સમાપ્તિમાં અર્યમા દેવથી પ્રસિદ્ધ સૂર્ય દેવતાવાળું ઉત્તરાફાલ્યુની નક્ષત્ર હોય છે. (૩) ચોથા પર્વની સમાપ્તિમાં પણ ઉત્તરફાગુની નક્ષત્ર જ હોય છે, (૪) પાંચમા પર્વની સમાપ્તિમાં હસ્ત નક્ષત્ર હોય છે. (૫) છઠા પર્વની સમાપ્તિમાં ચિત્રા નક્ષત્ર હોય છે. (૬) સાતમા પર્વની સમાપ્તિમાં વિશાખા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2