Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ७३ त्रिंशता मघा, स्थितः पश्चादेको मुहूर्तः, अत आगतं द्वितीयं पर्व पूर्वाफाल्गुनी नक्षत्रस्य एकं मुहर्तम् एकस्य च मुहर्तस्य त्रयोविंशति द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्य पश्चत्रिंशतं सप्तषष्टिभागान् भुक्त्वा सूर्यो द्वितीय पर्वपरिसमाप्तिमुपनयति । अथ तृतीय पर्वचिन्तायां स एव पूर्वोक्तो ध्रुवराशि:-३३।२।३४ त्रिभिर्गुण्यते-९९।७।४२ जाताः नवनवति मुहर्ताः एकस्य च मुहत्तस्य सप्तद्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य द्विचत्वारिंशत् सप्तषष्टिभागाः । एतस्मात् पूर्वोक्तं पुष्य नक्षत्रस्य शोधनकं १९।४३। ३३ शोध्यन्ते (९९।७।४२)(१९।४३।३३)=७९।२४।९ स्थिताः पश्चात् एकोनाशीतिर्मुहर्ताः एकस्य च मुहूर्त्तस्य चतुर्विंशति षिष्टिभागाः एकस्य च द्वाषष्टिभागस्य नव सप्तषष्टिभागाः।-७९।२४।९ ततः आश्लेषा नक्षत्रस्यार्द्धक्षेत्रप्रतिपादनात् पञ्चदशभिर्मुहूर्त राश्लेषानक्षत्रं, त्रिंशता मघा, त्रिंशता बासठिया एक भाग का सडसठिया पैंतीस भाग ४६-२१-३५ होते हैं पंद्रह मुहर्त से अश्लेषा को शोधित करे एवं तीस से मघा को शोधित करे तो एक मुहर्त शेष रहता है। दूसरा पर्व पूर्वाफाल्गुनी नक्षत्र का एक मुहूर्त तथा एक मुहूर्त का बासठिया तेईस भाग नथा बासठिया एक भाग का सडसठिया पैंतीस भाग को मुक्त करके सूर्य दूसरे पर्व को समाप्त करता है।
अब तीसरे पर्व की विचारणा में वही पूर्वोक्त ध्रुवराशि होती है ३३-२३४ इसको तीन से गुणा करे तो ९९-७-४२ नन्नाणु मुहूर्त तथा एक मुहूर्त का बासठिया सात भाग तथा बासठिया एक भाग का सडसठिया बयालीस भाग होते हैं । इसमें से पूर्वोक्त पुष्य नक्षत्र का शोधनक १९, ४३, ३३ शोधित करे अर्थात् न्यून करे । ९९, ७, ४२-१९, ४३, ३३७९, २४, ९ इस प्रकार उन्नासी मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया नव भाग-७९, २४, ९ रहता है, अश्लेषा नक्षत्र को अर्द्धભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા પાંત્રીસ ભાગે ૪૬–૨૧-૩૫ થાય છે. પંદર મુહૂર્તથી અલેષા નક્ષત્રને શેધિત કરવું અને ત્રીસથી મઘા નક્ષત્રને શેધિત કરવું તે એક મુહુર્ત બાકી રહે છે બીજું પર્વ પૂર્વાફાલ્વની નક્ષત્રના એક મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા તેવીસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા પાંત્રીસ ભાગને ભેળવીને समान थाय छे.
હવે ત્રીજા પર્વની વિચારણામાં પણ એજ પૂર્વોક્ત યુવરાશિ હોય છે ૩૩-૨-૩૪ અને ત્રણથી ગુણવી ૯-૭-૪૨ નવાણુ મુહૂર્ત તથા એક મુહૂર્તન બાસધ્ધિા સાત ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા બેંતાલીસ ભાગ થાય છે. આમાંથી પૂર્વ કથિત પુષ્ય નક્ષત્રનું શોધનક ૧૯-૪૩-૩૩ શેધિત કરવું એટલેકે કામ કરવું ૯૯-૭-૪૨ (७८-४3-33)=७६-२४-८ ॥ शत मागण्याशी मुडूत तथा ४ भुत नामासहिया ચિવીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા નવ ભાગ ૩–૨૪-૯ રહે છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨