Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे पूर्वाफाल्गुनी, सर्वयोगेन १५+३०+३०=७५, ७९-७५=४।२४।९ अतः स्थिताः पश्चात् चत्वारो मुहर्ताः एकस्य च मुहूर्तस्य चतुर्विशति षष्टिभागाः एकस्य च द्वाषष्टिभागस्य नवसप्तषष्टिभागाः, अत आगतं तृतीयं पर्व भाद्रपदमासभावि अमावास्या लक्षणम् उत्तराफाल्गुनी नक्षत्रस्य चतुरो मुहूर्तान् एकस्य च मुहूर्तस्य चतुर्विंशतिं द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्य नवसप्तपष्टिभागान् भुक्त्वा सूर्यस्तृतीयं पर्व भाद्रपदमासमावि अमावास्या लक्षणं परिसमाप्तिमुपनयतीति । एवमेव शेषेष्वपि पर्वसु सूर्यनक्षत्राणि वेदितव्यानि । तत्र युगपूर्वार्द्रभावि द्वाषष्टि पर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाचार्योपदर्शिताः गाथाः सम्भावनीयाः यथा
'सप्प भग अज्जम दुगं हत्थो चित्ता विसाह मित्तो य । जेट्ठा इगं च छवकं अजाभिव्वुडीदु पूसासा ॥१॥ छक्कं च कत्तियाई पिइभग अज्जम दुगं च चित्ताय ।
वाउ विसाहा अणुराह जेहें आउं च विसुदुगं ॥२॥ क्षेत्र प्रतिपादित करने से पंद्रह मुहूर्त से अश्लेषा नक्षत्र, तीस मुहूर्त से मघा नक्षत्र तीस से पूर्वाफाल्गुनी शुद्ध होते हैं सब को मिलाने से १५+३०+ ३०७५, ७९-७५=४।२४१९ इस प्रकार चार मुहर्त तथा एक मुहूते का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया नव भाग रहता है। अब भाद्रपद मास भावी अमावास्या रूप तीसरा पर्व उत्तराफाल्गुनी नक्षत्र का चार मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया नव भाग मुक्त करके सूर्य भाद्रपद मास भावी आमावास्या रूप तीसरे पर्व को समाप्त करता है । इसी प्रकार शेष पर्व में भी सूर्य नक्षत्र जान लेवें । युग के पूर्वार्द्ध भावी बासठ पर्व गत सूर्य नक्षत्र दर्शिका पूर्वाचार्यों ने कही हुई ये गाथाएं भावनीय है-(सप्प भग अज्जम दुगं हत्थो) इत्यादि। અશ્લેષા નક્ષત્રને અર્ધક્ષેત્ર વ્યાપિ પ્રતિપાદિત કરેલ હોવાથી પંદર મુહર્તથી અશ્લેષા નક્ષત્ર, ત્રીસ મુહૂર્તથી મઘા નક્ષત્ર, ત્રીસથી પૂર્વાફાલ્ગુની નક્ષત્ર બધાને મેળવવાથી ૧૫+૩૦-૩૦= ७५ ७६-७५-४-२४-६ माशते या२ भुत तथा 23 भुत नामासठिया यावीस माग તથા બાસઠિયા એક ભાગના સડસઠિયા નવ ભાગ રહે છે. હવે ભાદરવા માસ ભાવી અમાસ રૂપ ત્રીજું પર્વ ઉત્તરાફાગુની નક્ષત્રના ચાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચોવીસ ભાગ તથા બાસઠિયા એક ભાગના સડસ િનવ ભાગ ભેળવીને સૂર્ય ભાદરવા માસની અમાવાસ્યારૂપ ત્રીજા પર્વને સમાપ્ત કરે છે. એ જ રીતે બાકીના પર્વ વિષે પણ સૂર્ય નક્ષત્ર સમજી લેવા, યુગના પૂર્વાર્ધમાં આવેલ બાસઠ નક્ષત્રમાં આવેલ સૂર્યનક્ષત્ર मतापनारी पूर्वाया ये ४हेस 20 था। मायनीय छे. (सप्प भग अज्जम दुगं हत्थो)
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2