Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितम प्राभृतप्राभृतम् ७१ भवन्ति । 'अट्ठसए' इत्यादि अष्टौशतानि एकोनविंशानि-एकोनविंशत्यधिकानि मुहूर्तानां तथा एकस्य च मुहूर्तस्य चतुर्विंशति षिष्टिभागाः एकस्य च द्वापष्टिमागस्य षट्षष्टिः सप्तषष्टिभागाः इति पुष्यस्य शोधनकं भवति । एतावता इदमायातै यत् परिपूर्णः एको नक्षत्रपर्यायः शुद्धथतीति निगूढतत्वबोधाक्षरार्थः । इत्येवं करणगाथानामक्षरार्थावगमः प्रतिपादितः । सम्प्रति करणगाथोक्तपदार्थानां भावना प्रोच्यते-यथात्र कोऽपि पृच्छति-प्रथम पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमुपजायात ? अत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहर्ता एकस्य च मुहूतस्य द्वौ द्विषष्टिभागी एकस्य च द्वाषप्तिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागा इत्येवमेकत्रधियते-३३६३, ६धृत्वा च प्रथमपर्वोक्त्या एकेन गुण्यन्ते, एकेन गुणितं तदेव भवति, ततः पुष्यस्य शोधनकम् एकोनविंशतिर्मुहूर्त्ता १९ एकस्य च मुहूर्तस्य त्रिचत्वारिंशत् द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः इत्थमेतेषामेकत्र स्थाहैं, (अट्ठसए) इत्यादि आठ सो उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग एवं बामठिया एक भाग का सडसठिया छियासठ भाग परिमाण पुष्य नक्षत्र का शोधनक होता है, इस से यह ज्ञात होता है कि इस प्रकार पूरा एक नक्षत्र पर्याय शुद्ध होता है । यह गृढतत्व बोध का अक्षरार्थ है, इस प्रकार यह करणगाथाओं का अक्षरार्थ प्रतिपादित किया है। ___ अब करण गाथा में कहे अर्थ की भावना कही जाती है-यहां पर कोई प्रश्न करे कि पहला पर्व किस सूर्य नक्षत्र में समाप्त होता है ? यहां पर ध्रुवराशि तेतीस मुहूर्त तथा एक मुहूर्त का बासठिया दो भाग तथा बासठिया एक भाग का सडसठिया चोतीस भाग ये सब को इकट्ठा करे ३३६ - इकट्ठा करके प्रथम को एक से गुणित करे तो पूर्वोक्त नियम से उसी प्रकार की संख्या रहती है, तत्पश्चात् पुष्य नक्षत्र का शोधनक उन्नीस १९ मुहर्त तथा एक मुहूर्त का बासठिया तियालीस भाग तथा बासठिया एक भाग का सडसठिया तेतीस भाग +5 इस प्रकार इन सबकी एकत्र स्थापना जैसे कि १९,४३, तथा पुनसु पय-तना नक्षत्री माउसो नव ८०८ भुत थी शापित थाय छे. (अदृसए) ઈત્યાદિ આઠ ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તન બાસડિયા વીસ ભાગ તથા બાસડિયા એક ભાગને સડસસઠિયા છાસઠ ભાગ પરિમાણ પુષ્ય નક્ષત્રનું શેધનક થાય છે. આથી એમ જણાય છે કે આ રીતે પુરે એક નક્ષત્ર પર્યાય શુદ્ધ થાય છે. આ ગૂઢ તત્વ બોધને અક્ષરાઈ છે. આ રીતે આ કરણ ગાથાઓને અક્ષરાર્થ પ્રતિપાદિત કરેલ છે
- હવે કરણગાથામાં કહેલ અર્થની ભાવના બતાવવામાં આવે છે. અહીંયાં કોઈ પૂછેકે–પહેલું પર્વ કયા સૂર્ય નક્ષત્રમાં સમાપ્ત થાય છે? અહીં ધ્રુવરાશી તેત્રીસ મુહૂર્ત તથા એક મુહના બાસડિયા બે ભાગ તથા બાસઠિયા એક ભાગને સડસઠિયા એ ત્રીસ ભાગ આ બધાને એકઠા કરીને ૩૩ ટકા પહેલા ભાગને એકથી ગુણવાથી પૂર્વોક્ત નિયમથી એજ પ્રમાણેની સંખ્યા રહે છે. તે પછી પુષ્ય નક્ષત્રનું શેધનક ૧૯ ઓગણીસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2