Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रशप्तिसूत्रे विशाखासु-विशाखापर्यन्तेषु शोध्ये-२५९ एवं चत्वारिमुहूर्त्तशतानि नवोत्तराणि उत्तरापाढानां-उत्तराषाढपर्यन्तानां नक्षत्राणां शोध्यानि सन्ति-४०९ इति, ततः 'सव्वत्थे' त्यादिएतेषु सर्वेष्वपि शोधनेषु यत् पुष्यस्य मुहूर्तेभ्यः शेषं त्रिचत्वारिंशन्मुहूर्तस्य द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः, इति तत् प्रत्येकं शोधनीयमिति, तथा अभिजितो नक्षत्रस्य चत्वारि मुहूर्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि षट्र द्वापष्टिभागा मुहूर्तस्य एकस्य च द्वापष्टिभागस्य द्वात्रिंशत् चूर्णिका भागा:-सप्तपष्टिभागाः, इति शोध्यम् , एतावता इदमायाति यत् पुष्यादीनि अभिजित् पर्यन्तानि नक्षत्राणि शुध्यन्तीति भावार्थः ततश्च-'उगुणत्तरे त्यादि एकोनसप्तानि-एकोन सप्तत्यधिकानि पञ्चमुहर्तशतानि उत्तराभाद्रपदानां-उत्तराभाद्रपदपर्यन्तानां नक्षत्राणां शोध्यानि सन्ति-५६९ तथा सप्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि-७१९, रोहिणी पर्यन्तानां नक्षत्राणां शोध्यानि भवन्ति, पुनर्वस्वन्ते-पुनर्वसु पर्यन्ते अष्टौ शतानि नवोत्तराणि-८०९ शोध्यानि चार सो नव मुहूर्त से उत्तराषाढा पर्यन्त के नक्षत्रों को शोधित करे. ४०९ तत्पश्चात् (सम्वत्थ) इत्यादि इन सभी शोधनक में जो पुष्य नक्षत्र के मुहूर्त से शेष बासठिया तयालीस भाग तथा बासठिया एक भाग का सडसठिया तेतीस भाग है उन सब को शोधित करे तथा अभिजित् नक्षत्र का एक सो चालीस मुहूर्त तथा एक मुहूते का उन्नीस अधिक बासठिया छ भाग एवं बासठिया एक भाग का बत्तीस चूर्णिका भाग माने सडसठिया भाग इनको शोधित करे इससे यह फलित होता है कि पुष्य से लेकर अभिजित पर्यन्त के नक्षत्र इस प्रकार शोधित हो जाते हैं । (उगुणुत्तरे) इत्यादि पांच सो उनसित्तेर मुहूर्त से उत्तराभाद्रपदा पर्यन्त के नक्षत्रों को शोधित करे. ५६९ तथा सात सो उन्नीस ७१९ मुहूर्त से रोहिणी पर्यन्त के नक्षत्रों को शोधित करें तथा पुनर्वसु पर्यन्त के नक्षत्र आठसो नव ८०९ मुहूर्त से शोधित होते શાધન કરવું. ૧૩૯ પછી બસો ઓગણસાઠથી વિશાખ સુધીના નક્ષત્રોને શેધિત કરવા ૨૫૯ તથા ચારસે નવ મુહૂર્તથી ઉત્તરાષાઢા સુધીના નક્ષત્રને શધિત કરવા ૪૦૯ તે पछी (सव्वत्थ) छत्यादि । या शोधन नक्षत्र भरे पुष्य नक्षत्रना भुत था શેષ બાસડિયા સેંતાલીસ ભાગ તથા બાસયિા એક ભાગના સડસઠિયા તેત્રીસ ભાગ છે, એ બધાને શેધિત કરવા તથા અભિજીતુ નક્ષત્રના એકસે ચાલીસ મુહૂર્ત તથા એક મુહુતના ઓગણીસ અધિક બાસઠિયા છભાગ તથા બાસઠિયા એક ભાગના બત્રીસ ચૂર્ણિકા ભાગ એટલે કે સડસઠિયા ભાગ આ બધાને શોધિત કરવા આનાથી એ ફલિત થાય છે है पुष्ययी साधन मित् सुधीना नक्षत्री मा रीते शधित 25 Mय छ. (उगुणुत्तरे) ઈત્યાદિ પાંચ ઓગણસિત્તેર મુહૂર્તથી ઉત્તરાભાદ્રપદા પર્યન્તના નક્ષત્રોને શેધિત કરવા પ૬૯ તથા સાતસે ઓગણસ ૭૧૯ મુહૂર્તથી રહિણી પર્યન્તના નક્ષત્રોને શેધિત કરવા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2