Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्राप्तिसूत्रे ततो भाज्यस्थाने जातम् अष्टषष्टयधिकं शतमेव, छेदस्थाने च सप्तपष्टिरिति हारभाज्ययो र्भागे हृते सति ? =२ लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तपष्टिभागा: ३३१३, रज इत्युपपद्यते ध्रुवराशि प्रमाण इति ॥ १-२॥ अथ 'इच्छा पव्वे' त्यादि-इच्छा पर्व-इच्छाविषयं यत् पर्व-पर्वसंख्यानं तत् इच्छापर्व कथ्यते, तद्गुणःगुणकारो यस्य ध्रुवराशेः तस्मात् , अर्थात् इप्सितं यत् पर्व तत् संख्यया गुणितात ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमश:-यथा क्रमेण शोधनं कुर्यात् तद्यथा-दिष्टं-यथा कथितं-अनन्तज्ञानविशिष्ट महात्मभिर्यथोपदिष्टं, तथा कुर्यादिति ॥३॥ कथं कथमित्यत आह-'उगवीसं चे' त्यादि-एकोनविंशन्मुहर्ताः एकस्य च मुहर्तस्य त्रिचत्वारिंशत् द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत चूर्णिका भागाः-१९,४३,३७ एतत्-एतावत् प्रमाणं पुष्यएक से गुणित वही रहता है यह नियम कहा ही है । पश्चात् भाज्यस्थान में एक सो अडसठ ही होते हैं तथा छेदस्थान में सडसठ रहता है इस हार भाज्य राशि का भाग करे 52 इस प्रकार बासठिया दो भाग तथा एक बासठिया भाग का सडसठिया चोतीस भाग लब्ध होता है ३३३- इस प्रकार ध्रुवराशि का प्रमाण मिलता है ॥१-२॥
__ अब (इच्छा पव) इत्यादि गाथा का अर्थ कहते है-इच्छा पर्व माने इच्छा विषयक जो पर्व हो वह इच्छा पर्व कहा जाता है, इसका गुणाकार जो ध्रुवराशि हो उससे अर्थात् इच्छित जो पर्व उतनी संख्या से गुणित ध्रुवराशि से पुष्यादि नक्षत्रों का यथाक्रम शोधन करे जो इस प्रकार 'दिष्ट' माने अनन्त ज्ञान वाले महात्माओं ने जैसे उपदिष्ट किया हो वैसा करे ।३। यह किस प्रकार होता है ? सो कहते हैं-(उगवीसं च) इत्यादि उन्तीस मुहूर्त तथा एक मुहूर्त का वासठिया तयालीस भाग तथा बासठिया एक भाग का तेतीस चूर्णिका भाग નિયમ કહેલ જ છે. પછી ભાજ્ય સ્થાનમાં ૧૬૮ એકસો અડસઠ જ રહે છે. તથા છેદ સ્થાનમાં સડસઠ રહે આ હારરાશિ અને ભાજ્યરાશિને ભાગ કર ૧૬=૧૪ આ રીતે બાસડિયા બે ભાગ તથા બાસડિયા એક ભાગના સડસઠિયાઓ ત્રીસ ભાગ લબ્ધ થાય છે. ૩૩૨૨૪s આ રીતે થુવરાશિનું પ્રમાણ મળે છે . ૧–રા
सवे (इच्छपब्ब) त्या: थान। म ४ाम मा छे. ४२७।५ मेट से ઈચ્છા વિષયનું જે પર્વ તે ઈચ્છાપર્વ કહેવાય છે. તેને ગુણાકાર ધ્રુવરાશી જે હોય તેની સાથે અર્થાત ઈચ્છિત જે પર્વ એટલી સંખ્યાથી ગુણેલ યુવાશિથી પુષ્યાદિ નક્ષત્રોનું ક્રમાનુસાર શોધન કરવું. જે આ પ્રમાણે “દિષ્ટ' એટલે કે અનંત જ્ઞાનવાળા મહાત્માઓએ જે રીતે ઉપદેશેલ હોય તે પ્રમાણે કરવું. 13 આ કેવી રીતે થાય છે? તે કહે છે(उगवीसंच) छत्यात सोपत्रीस भुत तथा ४ भुताना मासठिया ततावीस मा તથા બાસઠિયા એક ભાગના તેત્રીસ ચૂર્ણિકા ભાગ રÊફ-૨૪૪ આટલું પ્રમાણ પુષ્ય
श्री सुर्यप्रति सूत्र : २