Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
Catalog link: https://jainqq.org/explore/004322/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE MAHABHARATA TEXT AS CONSTITUTED IN ITS CRITICAL EDITION VOLUME II UDYOGA-, BHISMA-, AND DRONA-PARVANS तेज खि PUBLISHED BY THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE POONA 1972 Page #2 -------------------------------------------------------------------------- ________________ All rights reserved Printed by Dr. R. N. Dandekar, at the Bhandarkar Institute Press, Poona 4 and Published by Dr. R. N. Dandekar, Hon. Secretary, Bhandarkar Oriental Research Institute, Poona 4 ( India) Page #3 -------------------------------------------------------------------------- ________________ चिकित्सितपाठात्मिका महाभारत-संहिता द्वितीयः खण्डः उद्योग - भीष्म - द्रोण-पणि तमस्तु तेजस्विनी UORN भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरेण प्रकाशिता पुण्यपत्तनम् शकाब्दाः 1894 Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ अनुक्रमणिका pp. 877-1128 15 उद्योगपर्व अध्यायाः 1-197 49 उद्योगपर्व 1-21 इन्द्रविजयोपाख्यानम् 9-18 संजययानपर्व 22-32 प्रजागरपर्व 33-41 / 52 सनत्सुजातपर्व 42-45 यानसंधिपर्व 46-69 भगवद्यानपर्व 70-137 गालवचरितम् 104-121 विदुरापुत्रानुशासनम् 131-134 कर्णोपनिवादपर्व 138-148 56 अभिनिर्याणपर्व 145-152 भीष्मामिषेचनपर्व 153-156 .. 58 . उलूकयानपर्व 157-160 59 * रथातिरथसंख्यानपर्व 161-169 60 अम्बोपाख्यानपर्व 170-197 भीष्मपर्व अध्यायाः 1-117 61 जम्बूखण्डविनिर्माणपर्व 1-11 62 भूमिपर्व 12-13 63 . भगवद्गीतापर्व 14-40 भीष्मवधपर्व 41-117 प्रथमयुद्धदिवसः 41-45 द्वितीययुद्धदिवसः 46-51 तृतीययुद्धदिवसः 52-55 चतुर्थयुद्धदिवसः 56-57 पश्चमयुद्धदिवसः 58-70 षष्ठयुद्धदिवसः 71-75 सप्तमयुद्धदिवसः 76-82 भष्टमयुद्धदिवसः 83-92 नवमयुद्धदिवसः 93-102 दशमयुद्धदिवसः 103-117 877-901 855-898 901-922 922-946 946-953 953-985 985-1061 1025-1040 1053-1058 1061-1075 1075-1081 1081-1086 1086-1090 1090-1098 1098-1128 [129-1335 -1129-1143 1143-1146 1146-1185 1185-1335 1185-1197 1197-1210 1210-1220 1220-1224 1224-1242 1242-1252 1252-1265 1265-1284 1284-1301 1301-1335 Page #6 -------------------------------------------------------------------------- ________________ अध्यायाः 1-173 65 , द्रोणाभिषेकपर्व 1-15 66 संशप्तकवधपर्व 16-31 अभिमन्युवधपर्व 32-51 प्रतिज्ञापर्व 52-60 69 जयद्रथवधपर्व 61-121 घटोत्कचवधपर्व 122-154 '71 . द्रोणवधपर्व 155-165 72 नारायणास्त्रमोक्षपर्व 166-173 pp. 1336-1638 1336-1360 1360-1386 1386-1410 1410-1424 1424-1530 1530-1593 1593-1618 1618-1638 Page #7 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः Page #8 -------------------------------------------------------------------------- _ Page #9 -------------------------------------------------------------------------- ________________ उद्योगपर्व उपाविशन्द्रौपदेयाः कुमाराः वैशंपायन उवाच / ' सुवर्णचित्रेषु वरासनेषु // 6 कृत्वा विवाहं तु कुरुप्रवीरा तथोपविष्टेषु महारथेषु __ स्तदाभिमन्योर्मुदितस्वपक्षाः / विभ्राजमानाम्बरभूषणेषु / विश्रम्य चत्वार्युषसः प्रतीताः रराज सा राजवती समृद्धा . सभां विराटस्य ततोऽभिजग्मुः // 1 ग्रहैरिव द्यौर्विमलैरुपेता // 7 सभा तु सा मत्स्यपतेः समृद्धा ततः कथास्ते समवाययुक्ताः मणिप्रवेकोत्तमरत्नचित्रा। कृत्वा विचित्राः पुरुषप्रवीराः / न्यस्तासना माल्यवती सुगन्धा तस्थुमुहूर्तं परिचिन्तयन्तः तामभ्ययुस्ते नरराजवर्याः // 2 कृष्णं नृपास्ते समुदीक्षमाणाः // 8 : अथासनान्याविशतां पुरस्ता- . कथान्तमासाद्य च माधवेन दुभौ विराटद्रुपदौ नरेन्द्रो। संघट्टिताः पाण्डवकार्यहेतोः / वृद्धश्व मान्यः पृथिवीपतीनां ते राजसिंहाः सहिता ह्यशृण्व• पितामहो रामजनार्दनाभ्याम् // 3 न्वाक्यं महार्थं च महोदयं च // 9 पाञ्चालराजस्य समीपतस्त कृष्ण उवाच / . शिनिप्रवीरः सहरौहिणेयः / सर्वैर्भवद्भिर्विदितं यथायं मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ युधिष्ठिरः सौबलेनाक्षवत्याम् / जनार्दनश्चैव युधिष्ठिरश्च // 4 जितो निकृत्यापहृतं च राज्यं मुताश्च सर्वे द्रुपदस्य राज्ञो पुनः प्रवासे समयः कृतश्च // 10 भीमार्जुनौ माद्रवतीसुतौ च / शक्तैविजेतुं तरसा महीं च प्रद्युम्नसाम्बौ च युधि प्रवीरौ सत्ये स्थितैस्तच्चरितं यथावत् / विराटपुत्रश्च सहाभिमन्युः // 5 पाण्डोः सुतैस्तद्रूतमुग्ररूपं सर्वे च शूराः पितृभिः समाना ___ वर्षाणि षट् सप्त च भारतात्र्यैः / / 11 ' वीर्येण रूपेण बलेन चैव / त्रयोदशश्चैव सुदुस्तरोऽय-877 - Page #10 -------------------------------------------------------------------------- ________________ 5. 1. 12] महाभारते [5. 2. 1 मज्ञायमानैर्भवतां समीपे। क्लेशानसह्यांश्च तितिक्षमाणे यथोषितं तद्विदितं च सर्वम् // 12 एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् / तच्चिन्तयध्वं कुरुपाण्डवानां धयं च युक्तं च यशस्करं च // 13 अधर्मयुक्तं च न कामयेत राज्यं सुराणामपि धर्मराजः / धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् // 14 / पित्र्यं हि राज्यं विदितं नृपाणां __ यथापकृष्टं धृतराष्ट्रपुत्रैः। मिथ्योपचारेण तथाप्यनेन कृच्छ्रे महत्प्राप्तमसह्यरूपम् // 15 न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः। तथापि राजा सहितः सुहृद्भि रभीप्सतेऽनामयमेव तेषाम् // 16 यत्तत्स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य / तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च // 17 बालास्त्विमे तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसाहाः / राज्यं जिहीर्षद्भिरसद्भिरुप्रैः सर्वं च तद्वो विदितं यथावत् // 18 तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य / संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च // 19 इमे च सत्येऽभिरताः सदैव तं पारयित्वा समयं यथावत् / अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् // 20 . तैर्विप्रकारं च निशम्य राज्ञः सुहृजनास्तान्परिवारयेयुः / युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः // 21 तथापि नेमेऽल्पतया समर्था स्तेषां जयायेति भवेन्मतं वः / समेत्य सर्वे सहिताः सुहृद्भि स्तेषां विनाशाय यतेयुरेव / / 22 दुर्योधनस्यापि मतं यथाव न ज्ञायते किं नु करिष्यतीति / अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः // 23 . तस्मादितो गच्छतु धर्मशील: शुचिः कुलीनः पुरुषोऽप्रमत्तः / दूतः समर्थः प्रशमाय तेषां .. राज्यार्धदानाय युधिष्ठिरस्य // 24 निशम्य वाक्यं तु जनार्दनस्य - धर्मार्थयुक्तं मधुरं समं च। समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् // 25 इति श्रीमहाभारते उद्योगपर्वणि प्रथमोऽध्यायः // 1 // बलदेव उवाच। श्रुतं भवद्भिर्गदपूर्वजस्य . -878 - Page #11 -------------------------------------------------------------------------- ________________ 5. 2. 1] उद्योगपर्व [5. 3. 2 वाक्यं यथा धर्मवदर्थवञ्च / द्यूते प्रमत्तस्य हृतं च राज्यम् // 8 अजातशत्रोश्च हितं हितं च निवार्यमाणश्च कुरुप्रवीरैः / दुर्योधनस्यापि तथैव राज्ञः // 1 सर्वैः सुहृद्भियमप्यतज्ज्ञः। अधं हि राज्यस्य विसृज्य वीराः गान्धारराजस्य सुतं मताक्षं कुन्तीसुतास्तस्य कृते यतन्ते। ___ समाह्वयहेवितुमाजमीढः // 9 . प्रदाय चार्धं धृतराष्ट्रपुत्रः दुरोदरास्तत्र सहस्रशोऽन्ये सुखी सहास्माभिरतीव मोदेत् // 2 युधिष्ठिरो यान्विषहेत जेतुम् / लब्ध्वा हि राज्यं पुरुषप्रवीराः उत्सृज्य तान्सौबलमेव चायं ___ सम्यक्प्रवृत्तेषु परेषु चैव। . समाह्वयत्तेन जितोऽक्षवत्याम् // 10 ध्रुवं प्रशान्ताः सुखमाविशेयु स दीव्यमानः प्रतिदेवनेन स्तेषां प्रशान्तिश्च हितं प्रजानाम् // 3 अक्षेषु नित्यं सुपराङ्मुखेषु / - दुर्योधनस्यापि मतं च वेत्तुं संरम्भमाणो विजितः प्रसह्य - वक्तुं च वाक्यानि युधिष्ठिरस्य / तत्रापराधः शकुनेन कश्चित् // 11 प्रियं मम स्याद्यदि तत्र कश्चि तस्मात्प्रणम्यैव वचो ब्रवीतु . द्रजेच्छमार्थं कुरुपाण्डवानाम् // 4 वैचित्रवीर्य बहुसामयुक्तम् / स भीष्ममामव्य कुरुप्रवीरं तथा हि शक्यो धृतराष्ट्रपुत्रः .. वैचित्रवीयं च महानुभावम् / स्वार्थे नियोक्तुं पुरुषेण तेन // 12 द्रोणं सपुत्रं विदुरं कृपं च वैशंपायन उवाच / - गान्धारराजं च ससूतपुत्रम् // 5 एवं ब्रुवत्येव मधुप्रवीरे * सर्वे च येऽन्ये धृतराष्ट्रपुत्रा शिनिप्रवीरः सहसोत्पपात / - बलप्रधाना निगमप्रधानाः / तथापि वाक्यं परिनिन्द्य तस्य स्थिताश्च धर्मेषु यथा स्वकेषु ___समाददे वाक्यमिदं समन्युः // 13 __ लोकप्रवीराः श्रुतकालवृद्धाः // 6 इति श्रीमहाभारते उद्योगपर्वणि एतेषु सर्वेषु समागतेषु द्वितीयोऽध्यायः // 2 // - पौरेषु वृद्धेषु च संगतेषु / ब्रवीतु वाक्यं प्रणिपातयुक्तं सात्यकिरुवाच / __ कुन्तीसुतस्यार्थकरं यथा स्यात् // 7 यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते / सर्वास्ववस्थासु च तेन कौट्या यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे // 1 गुस्तो हि सोऽर्थो बलमाश्रितैस्तैः / सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा / प्रियाभ्युपेतस्य युधिष्ठिरस्य उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति // 2 -879, Page #12 -------------------------------------------------------------------------- ________________ 5. 3. 3] महाभारते [5. 4.7 एकस्मिन्नेव जायेते कुले क्लीबमहारथौ / पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् / फलाफलवती शाखे यथैकस्मिन्वनस्पतौ // 3 समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् // 18 नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज / सौभद्रं च महेष्वासममरैरपि दुःसहम् / ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव // 4 गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् // 19 कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् / ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह / लभते परिषन्मध्ये व्याहर्तुमकुतोभयः // 5 कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् // 20 समाहूय महात्मानं जितवन्तोऽक्षकोविदाः / नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः / अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः // 6 अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् // 21 यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह / हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः / अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् // 7 निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः // 22 समाहूय तु राजानं क्षत्रधर्मरतं सदा / अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः। निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् // 8 निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले // 23 कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् / इति श्रीमहाभारते उद्योगपर्वणि : वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् // 9 तृतीयोऽध्यायः // 3 // यद्ययं परवित्तानि कामयेत युधिष्ठिरः।। एवमप्ययमत्यन्तं परान्नार्हति याचितुम् // 10 ___ द्रुपद उवाच / कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः / एवमेतन्महाबाहो भविष्यति न संशयः / निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति // 11 न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति // 1 . अनुनीता हि भीष्मेण द्रोणेन च महात्मना / अनुवर्त्यति तं चापि धृतराष्ट्रः सुतप्रियः / न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु // 12 भीष्मद्रोणौ च कार्पण्यान्मौाद्राधेयसौबलौ // 2 अहं तु ताशितैर्बाणैरनुनीय रणे बलात् / बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते / पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः // 13 | एतद्धि पुरुषेणाग्रे कार्य सुनयमिच्छता // 3 अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः। न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचन / गमिष्यन्ति सहामात्या यमस्य सदनं प्रति // 14 / न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम // 4 न हि ते युयुधानस्य संरब्धस्य युयुत्सतः / गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् / वेगं समर्थाः संसोढुं वज्रस्येव महीधराः॥ 15 मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि // 5 को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि। मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् / मां चापि विषहेको नु कश्च भीमं दुरासदम् // 16 जितमर्थं विजानीयादबुधो मार्दवे सति // 6 यमौ च दृढधन्वानौ यमकल्पौ महायुती। एतच्चैव करिष्यामो यत्नश्च क्रियतामिह / को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् // 17 प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः // 7 -880 - Page #13 -------------------------------------------------------------------------- ________________ 5. 4. 8] उद्योगपर्व [5. 5.8 शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः / भूरितेजा देवकश्च एकलव्यस्य चात्मजः / केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः // 8 कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् // 23 स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः / उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः / पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् // 9 श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् // 24 तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने / कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः / 'महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः // 10 एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते // 25 शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः। अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः / भगदत्ताय राज्ञे च पूर्वसागरवासिने // 11 प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् // 26 अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च / यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः / दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो // 12 धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः // 27 आनीयतां बृहन्तश्च सेनाविन्दुश्च पार्थिवः / / इति श्रीमहाभारते उद्योगपर्वणि पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः // 13 चतुर्थोऽध्यायः // 4 // बाहीको मुञ्जकेशश्च वैद्याधिपतिरेव च / सुपार्श्वश्व सुबाहुश्च पौरवश्च महारथः // 14 वासुदेव उवाच / शकानां पह्नवानां च दरदानां च ये नृपाः / उपपन्नमिदं वाक्यं सोमकानां धुरंधरे / काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये॥१५ अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः // 1 जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः / एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् / क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः // 16 अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः // 2 जानकिश्च सुशर्मा च मणिमान्पीतिमत्स्यकः / किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु / पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् // 17 यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च // 3 औडश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् / ते विवाहार्थमानीता वयं सर्वे यथा भवान् / अपराजितो निषादश्च श्रेणिमान्वसुमानपि // 18 कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति // 4 बृहद्बलो महौजाश्च बाहुः परपुरंजयः। भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च / समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् // 19 शिष्यवत्ते वयं सर्वे भवामेह न संशयः // 5 अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः / भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते / समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा // 20 आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च // 6 महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः / स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः। नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् // 21 / सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् // 7 दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः। यदि तावच्छमं कुर्यान्न्यायेन कुरुपुंगवः। आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः // 22 - न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः // 8 म.भा. 111 -881 - Page #14 -------------------------------------------------------------------------- ________________ 5. 5. 9] महाभारते [5. 6. 11 अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः। प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च // 3 अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः॥ 9 विदितं चापि ते सर्वं यथावृत्तः स कौरवः / ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः / पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः॥ 4 निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि // 10 धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः। वैशंपायन उवाच। विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते // 5 ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः / शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् / गृहान्प्रस्थापयामास सगणं सहबान्धवम् // 11 अनक्षलं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् // 6 . द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः / / ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् / चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः॥ 12 न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् // 7 ततः संप्रेषयामास विराटः सह बान्धवैः। भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः / . सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः // 13 मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति // 8. वचनात्कुरुसिंहानां मत्स्यपाश्चालयोश्च ते। विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् / समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः // 14 भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति // 9 तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् / अमात्येषु च भिन्नेषु योधेषु विमुखेषु च / धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् // 15 पुनरेकाग्रकरणं तेषां कर्म भविष्यति // 10 समाकुला मही राजन्कुरुपाण्डवकारणात् / एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः / तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् // 16 सेनाकर्म करिष्यन्तिद्रव्याणां चैव संचयम् // 11 बलानि तेषां वीराणामागच्छन्ति ततस्ततः। भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि / चालयन्तीव गां देवीं सपर्वतवनामिमाम् // 17 न तथा ते करिष्यन्ति सेनाकर्म न संशयः // 12 ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् / एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते / कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा // 18 संगत्या धृतराष्ट्रश्च कुर्याद्धयं वचस्तव // 13 . इति श्रीमहाभारते उद्योगपर्वणि स भवान्धर्मयुक्तश्च धयं तेषु समाचरन् / पञ्चमोऽध्यायः // 5 // कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् // 14 द्रुपद उवाच / वृद्धेषु कुलधर्म च ब्रुवन्पूर्वैरनुष्ठितम् / भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः / विभेत्स्यति मनांस्येषामिति मे नात्र संशयः॥१५ बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः // 1 न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् / द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः / दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः // 16 स भवान्कृतबुद्धीनां प्रधान इति मे मतिः॥ 2 स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। . . कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च। कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये // 17 -882 - Page #15 -------------------------------------------------------------------------- ________________ 5. 6. 18] उद्योगपर्व [5. 7. 25 वैशंपायन उवाच / त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन / तथानुशिष्टः प्रययौ द्रुपदेन महात्मना / सततं संमतश्चैव सद्वृत्तमनुपालय // 12 पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् / / 18 कृष्ण उवाच / इति श्रीमहाभारते उद्योगपर्वणि भवानभिगतः पूर्वमत्र मे नास्ति संशयः / षष्ठोऽध्यायः // 6 // दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः // 13 तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् / वैशंपायन उवाच / साहाय्यमुभयोरेव करिष्यामि सुयोधन // 14 गते द्वारवती कृष्णे बलदेवे च माधवे।। प्रवारणं तु बालानां पूर्व कार्यमिति श्रुतिः / सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा // 1 तस्मात्प्रवारणं पूर्वमहः पार्थो धनंजयः // 15 सर्वमागमयामास पाण्डवानां विचेष्टितम् / मत्संहननतुल्यानां गोपानामर्बुदं महत् / धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः // 2 नारायणा इति ख्याताः सर्वे संग्रामयोधिनः // 16 स श्रुत्वा माधवं यातं सदश्वरनिलोपमैः / ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः / बलेन नातिमहता द्वारकामभ्ययात्पुरीम् / / 3 अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः // 17 तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः / आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् / पानर्तनगरी रम्यां जगामाशु धनंजयः // 4 तद्वणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः // 18 तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ / वेशंपायन उवाच / सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः // 5 एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः / ततः शयाने गोविन्दे प्रविवेश सुयोधनः / अयुध्यमानं संग्रामे वरयामास केशवम् // 19 उच्छीर्षतश्च कृष्णस्य निषसाद वरासने // 6 सहस्राणां सहस्रं तु योधानां प्राप्य भारत। ततः किरीटी तस्यानु प्रविवेश महामनाः। कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् // 20 प्रश्वार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः // 7 दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः / प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् / ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् // 21 स तयोः स्वागतं कृत्वा यथार्ह प्रतिपूज्य च। सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् / तदागमनजं हेतुं पप्रच्छ मधुसूदनः // 8 प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः // 22 . ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव / विदितं ते नरव्याघ्र सर्वं भवितुमर्हति / / विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति // 9 यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा // 23 समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च / निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन / तथा संबन्धकं तुल्यमस्माकं त्वयि माधव // 10 मया संबन्धकं तुल्यमिति राजन्पुनः पुनः // 24 अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन / न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत / पूर्व चामिगतं सन्तो भजन्ते पूर्वसारिणः // 11 / न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् // 25 -883 - Page #16 -------------------------------------------------------------------------- ________________ 5. 7. 26] महाभारते [5. 8. 13 नाहं सहायः पार्थानां नापि दुर्योधनस्य वै। अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः // 1 इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह // 26 तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् / जातोऽसि भारते वंशे सर्वपार्थिवपूजिते / . तथा हि बहुलां सेनां स बिभर्ति नरर्षभः // 2 गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ // 27 विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः। इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् / विचित्राभरणाः सर्वे विचित्ररथवाहनाः // 3 कृष्णं चापहृतं ज्ञात्वा युद्धान्मने जितं जयम् // 28 स्वदेशवेषाभरणा वीराः शतसहस्रशः / / सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः / तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः // 4 कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा // 29 व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् / स तेन सर्वसैन्येन भीमेन कुरुनन्दनः / शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः // 5 वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन् // 30 ततो दुर्योधनः श्रुत्वा महासेनं महारथम् / गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् / उपायान्तमभिद्रुत्य स्वयमान भारत // 6 अयुध्यमानः का बुद्धिमास्थायाहं त्वया वृतः // 31 कारयामास पूजार्थं तस्य दुर्योधनः सभाः / अर्जुन उवाच / रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः // 7 भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः। स ताः सभाः समासाद्य पूज्यमानो यथामरः / निहन्तुमहमप्येकः समर्थः पुरुषोत्तम / / 32 / दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः। . भवांस्तु कीर्तिमाल्लोके तद्यशस्त्वां गमिष्यति / आजगाम सभामन्यां देवावसथवर्चसम् // 8 यशसा चाहमप्यर्थी तस्मादसि मया वृतः // 33 स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः / सारथ्यं तु त्वया कार्यमिति मे मानसं सदा / / मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् // 9 . चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति // 34 / / पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः / - वासुदेव उवाच। युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः / उपपन्नमिदं पार्थ यत्स्पर्धथा मया सह / आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः॥१० सारथ्यं ते करिष्यामि कामः संपद्यतां तव // 35 / गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् / वैशंपायन उवाच / तं दृष्ट्वा मद्रराजन्तु ज्ञात्वा यत्नं च तस्य तम्। एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा / परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति // 11 वृतो दाशार्हप्रवरैः पुनरायाधुधिष्ठिरम् // 36 दुर्योधन उवाच। इति श्रीमहाभारते उद्योगपर्वणि सत्यवाग्भव कल्याण वरो वै मम दीयताम् / सप्तमोऽध्यायः॥७॥ सर्वसेनाप्रणेता मे भवान्भवितुमर्हति / / 12 वैशंपायन उवाच। वैशंपायन उवाच / कृतमित्यब्रवीच्छल्यः किमन्यक्रियतामिति / शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः। / कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः // 13 - 684 - Page #17 -------------------------------------------------------------------------- ________________ 5. 8. 14] उद्योगपर्व [5.9.1 स तथा शल्यमामय पुनरायात्स्वकं पुरम् / तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः / शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् // 14 अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल // 27 उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च।। शल्य उवाच / पाण्डवानथ तान्सर्वाऽशल्यस्तत्र ददर्श ह // 15 शृणु पाण्डव भद्रं ते यद्भवीषि दुरात्मनः / समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा।। तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे // 28 पाद्यमयं च गां चैव प्रत्यगृह्णाद्यथाविधि // 16 / अहं तस्य भविष्यामि संग्रामे सारथिध्रुवम् / ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः / वासुदेवेन हि समं नित्यं मां स हि मन्यते // 29 प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् // 17 तस्याहं कुरुशार्दूल प्रतीपमहितं वचः / तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ / ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे // 30 आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह // 18 यथा स हृतदर्पश्च हृततेजाश्च पाण्डव / कुशलं राजशार्दूल कञ्चित्ते कुरुनन्दन / भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते // 31 अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर // 19 एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् / सुदुष्करं कृतं राजन्निर्जने वसता वने / यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम्॥३२ भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह // 20 यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह / अज्ञातवासं घोरं च वसता दुष्करं कृतम् / परुषाणि च वाक्यानि सूतपुत्रकृतानि वै // 33 दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत // 21 जटासुरात्परिक्लेशः कीचकाच्च महाद्युते / दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै / द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् // 34 अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप // 22 विदितं ते महाराज लोकतत्त्वं नराधिप / सर्वं दुःखमिदं वीर सुखोदकं भविष्यति / * तस्माल्लोभकृतं किंचित्तव तात न विद्यते // 23 नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः // 35 ततोऽस्याकथयद्राजा दुर्योधनसमागमम् / दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर / तञ्च शुश्रूषितं सर्वं वरदानं च भारत // 24 देवैरपि हि दुःखानि प्राप्तानि जगतीपते // 36 युधिष्ठिर उवाच / इन्द्रेण श्रूयते राजन्सभार्येण महात्मना / सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना। अनुभूतं महद्दुःखं देवराजेन भारत // 37 दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् / इति श्रीमहाभारते उद्योगपर्वणि एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते // 25 ___ अष्टमोऽध्यायः॥८॥ भवानिह महाराज वासुदेवसमो युधि / कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम। , युधिष्ठिर उवाच / कर्णस्य भवता कार्य सारथ्यं नात्र संशयः // 26 / कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना / वत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि। / दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् // 1 - 885 -- Page #18 -------------------------------------------------------------------------- ________________ 5. 9. 2] महाभारते [5. 9. 26 शल्य उवाच / शल्य उवाच / शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् / / इन्द्रेण तास्त्वनुज्ञाता जग्मुनिशिरसोऽन्तिकम् / . सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत // 2 तत्र ता विविधैर्भावैलॊभयन्त्यो वराङ्गनाः / त्वष्टा प्रजापति सीद्देवश्रेष्ठो महातपाः। . नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् // 15 स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् // 3 विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः / ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः / इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः // 16 तैस्त्रिभिर्वदनैोरैः सूर्येन्दुज्वलनोपमैः // 4 तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः / वेदानेकेन सोऽधीते सुरामे केन चापिबत् / कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् // 17 एकेन च दिशः सर्वाः पिबन्निव निरीक्षते // 5 न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो। स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः / यत्ते कार्य महाभाग क्रियतां तदनन्तरम् // 18. तपोऽतप्यन्महत्तीव्र सुदुश्चरमरिंदम // 6 संपूज्याप्सरसः शक्रो विसृज्य च महामतिः / तस्य दृष्ट्वा तपोवीयं सत्त्वं चामिततेजसः / चिन्तयामास तस्यैव वधोपायं महात्मनः // 19 विषादमगमच्छक इन्द्रोऽयं मा भवेदिति // 7 स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् / कथं सज्जेत भोगेषु न च तप्येन्महत्तपः / विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् // 20 विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् // 8 वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति / इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ / शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा // 21 आज्ञापयत्सोऽप्सरसस्त्वष्टुपुत्रप्रलोभने // 9 शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् / यथा स सज्जेत्रिशिराः कामभोगेषु वै भृशम् / अथ वैश्वानरनिभं घोररूपं भयावहम् / क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् // 10 मुमोच वज्रं संक्रुद्धः शक्रत्रिशिरसं प्रति // 22 शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः / स पपात हतस्तेन वण दृढमाहतः / पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले // 23 प्रलोभयत भद्रं वः शमयध्वं भयं मम // 11 तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् / अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः / न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा / भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः // 12 हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते // 24 अप्सरस ऊचुः। अभितस्तत्र तक्षाणं घटमानं शचीपतिः / तथा यत्नं करिष्वामः शक्र तस्य प्रलोभने / अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः / यथा नावाप्स्यसि भयं तस्माद्वलनिषूदन // 13 क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम // 25 निर्दहन्निव चक्षुभ्यां योऽसावास्ते तपोनिधिः / तोवाच / तं प्रलोभयितुं देव गच्छामः सहिता वयम् / महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति / यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् // 14 / कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् // 26 -886 -- Page #19 -------------------------------------------------------------------------- ________________ 5. 9. 27 ] उद्योगपर्व [5. 9. 51 इन्द्र उवाच। ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् / मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम / जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ // 39 मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति // 27 त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् / तक्षोवाच / क्रोधसंरक्तनयन इदं वचनमब्रवीत् // 40 कं भवन्तमहं विद्यां घोरकर्माणमद्य वै / तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् / एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे // 28 अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम // 41 इन्द्र उवाच / तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् / अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते। . लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् / कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय // 29 स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः // 42 तक्षाचाच। उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः / करेण नापत्रपसे कथं शक्रेह कर्मणा। अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह / ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते / / 30 इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम // 43 इन्द्र उवाच / सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः / पश्चाद्धर्म चरिष्यामि पावनार्थं सुदुश्वरम् / / किं करोमीति चोवाच कालसूर्य इवोदितः / शत्रुरेष महावीर्यो वज्रेण निहतो मया // 31 शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः॥४४ अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्विभेमि वै / ततो युद्धं समभवत्रवासवयोस्तदा / क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव // 32 संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम // 45 शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः / ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् / एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् // 33 अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः // 46 .. . शल्य उवाच / प्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा / एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा / असृजस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् // 47 शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा // 34 विज़म्भमाणस्य ततो वृत्रस्यास्यादपावृतात् / निकृत्तेषु ततस्तेषु निष्कामंस्त्रिशिरास्त्वथ / स्वान्यङ्गान्यभिसंक्षिप्य निष्कान्तो बलसूदनः / विपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः // 35 / / ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता॥ 48 बिन वेदानधीते स्म पिबते सोममेव च। जहषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् / उस्माद्वक्त्राद्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः // 36 ततः प्रववृते युद्धं वृत्रवासवयोः पुनः / येन सर्वा दिशो राजन्पिबन्निव निरीक्षते / संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ // 49 तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव / / 37 यदा व्यवर्धत रणे वृत्रो बलसमन्वितः / बसुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा।। त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत / / 50 रलविका विनिष्पेतुस्तेनास्य भरतर्षभ // 38 / निवृत्ते तु तदा देवा विषादमगमन्परम् / - 887 - Page #20 -------------------------------------------------------------------------- ________________ 5. 9. 51] महाभारते [5. 10. 22 विष्णुरुवाच / समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः। अमत्रयन्त ते सर्वे मुनिभिः सह भारत // 51 अवश्यं करणीयं मे भवतां हितमुत्तमम् / किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः / तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति // 10 जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् / गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् / उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः // 52 साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ // 11 इति श्रीमहाभारते उद्योगपर्वणि भविष्यति गतिर्देवाः शक्रस्य मम तेजसा / नवमोध्यायः॥९॥ अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् // 12 गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः / इन्द्र उवाच / वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् // 13 सर्व व्याप्तमिदं देवा वृत्रेण जगदव्ययम् / शल्य उवाच। .. न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत् // 1 एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा / समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम् / ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् / / 14 कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः // 2 / समीपमेत्य च तदा सर्व एव महौजसः / तेजस्वी च महात्मा च युद्धे चामितविक्रमः। तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश // 15 . प्रसेत्रिभुवनं सर्वं सदेवासुरमानुषम् // 3 प्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा / तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः / ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः // 16 विष्णोः क्षयमुपागम्य समेत्य च महात्मना / ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः / तेन संमय वेत्स्यामो वधोपायं दुरात्मनः / / 4 व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय // 17 शल्य उवाच / न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् / एवमुक्ते मघवता देवाः सर्षिगणास्तदा। युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह // 18 शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् // 5 / पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः / ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः। सख्यं भवतु ते वत्र शक्रण सह नित्यदा। त्वया लोकास्त्रयः क्रान्तानिभिर्विक्रमणैः प्रभो // 6 अवाप्स्यसि सुखं त्वं च शकलोकांश्च शाश्वतान्॥१९ अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे / ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः / बलिं बद्धा महादैत्यं शक्रो देवाधिपः कृतः // 7 उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः // 20 त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम् / सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः / त्वं हि देव महादेवः सर्वलोकनमस्कृतः // 8 यद्भूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः // 21 गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम / संधिः कथं वै भविता मम शक्रस्य चोभयोः / जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन // 9 तेजसोर्हि द्वयोर्देवाः सख्यं वै. भविता कथम् // 22 1888 - Page #21 -------------------------------------------------------------------------- ________________ 5. 10. 23] उद्योगपर्व [5. 10. 46 ऋषय ऊचुः। संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च / सकृत्सतां संगतं लिप्सितव्यं वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः // 34 ततः परं भविता भव्यमेव / यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् / नातिक्रमेत्सत्पुरुषेण संगतं महाबलं महाकायं न मे श्रेयो भविष्यति // 35 तस्मात्सतां संगतं लिप्सितव्यम् / / 23 एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् / दृढं सतां संगतं चापि नित्यं अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् // 36 याचा) ह्यर्थकृच्छ्रेषु धीरः। . नायं शुष्को न चार्टोऽयं न च शस्त्रमिदं तथा / - महार्थवत्सत्पुरुषेण संगतं एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति // 37 तस्मात्सन्तं न जिघांसेत धीरः // 24 सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् / इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् / प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् // 38 सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः // 25 निहते तु ततो वो दिशो वितिमिराभवन् / तेन ते सह शक्रेण संधिर्भवतु शाश्वतः / प्रववौ च शिवो वायुः प्रजाश्च जहषुस्तदा // 39 एवं विश्वासमागच्छ मा ते भद्बुद्धिरन्यथा // 26 ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः / शल्य उवाच / ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः // 40 महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः / नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् / * अवश्यं भगवन्तो मे माननीयास्तपस्विनः / / 27 हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः / प्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह / विष्णु त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् // 41 ततः सर्व करिष्यामि यदूचुर्मा द्विजर्षभाः॥२८ ततो हते महावीर्ये वृत्रे देवभयंकरे / न शुष्केण न चाट्टैण नाश्मना न च दारुणा। अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः / नशस्त्रेण न वत्रेण न दिवा न तथा निशि // 29 त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया // 42 वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः।। सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः / एवं मे रोचते संधिः शक्रेण सह नित्यदा // 30 न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः / बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ। प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः // 43 एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् // 31 ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयादिते / यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः / भूमिः प्रध्वस्तसंकाशा निवृक्षा शुष्ककानना / वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् / विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च // 44 रन्ध्रान्वेषी समुद्विग्नः सदाभूलवृत्रहा // 32 संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् / स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् / देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः // 45 संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे // 33 अराजकं जगत्सर्वमभिभूतमुपद्रवैः / ततः संचिन्त्य भगवान्वरदानं महात्मनः / ततो भीताभवन्देवाः को नो राजा भवेदिति // 46 म. भा. 112 -889 - Page #22 -------------------------------------------------------------------------- ________________ 5. 10. 47] महाभारते [5. 12. 1 दिवि देवर्षयश्चापि देवराजविनाकृताः। वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् // 11 न च स्म कश्चिद्देवानां राज्याय कुरुते मनः // 47 विश्वावसु रदश्च गन्धर्वाप्सरसां गणाः। इति श्रीमहाभारते उद्योगपर्वणि ऋतवः षट् च देवेन्द्रं मूर्तिमन्त उपस्थिताः / दशमोऽध्यायः // 10 // मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः // 12 एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः / शल्य उवाच / संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया // 13 ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः / / स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः / अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् / इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति // 14 ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव // 1 अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः / स तानुवाच नहुषो देवानृषिगणांस्तथा। आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् // 15 पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः // 2 तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह / दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने / रक्ष मां नहुषाद्ब्रह्मस्तवास्मि शरणं गता // 16 बलवाञ्जायते राजा बलं शक्रे हि नित्यदा // 3 सर्वलक्षणसंपन्नां ब्रह्मस्त्वं मां प्रभाषसे। तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः / देवराजस्य दयितामत्यन्तसुखभागिनीम् // 17 अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे // 4 अवैधव्येन संयुक्तामेकपत्नी पतिव्रताम् / . परस्परभयं घोरमस्माकं हि न संशयः / उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् // 18 अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे // 5 नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर / देवदानवयक्षाणामृषीणां रक्षसां तथा / तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम // 19 पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् / बृहस्पतिरथोवाच इन्द्राणी भयमोहिताम् / तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि // 6 यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् // 20 धर्म पुरस्कृत्य सदा सर्वलोकाधिपो भव / / द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् / ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे // 7 न भेतव्यं च नहुषात्सत्यमेतद्रवीमि ते / सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे / समानयिष्ये शक्रेण नचिराद्भवतीमहम् // 21 धर्मात्मा सततं भूत्वा कामात्मा समपद्यत // 8 अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् / देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च / बृहस्पतेरङ्गिरसश्चक्रोध स नृपस्तदा // 22 कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते / इति श्रीमहाभारते उद्योगपर्वणि सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च // 9 एकादशोऽध्यायः // 11 // अप्सरोभिः परिवृतो देवकन्यासमावृतः / 12 नहुषो देवराजः सन्क्रीडन्बहुविधं तदा // 10 शल्य उवाच / शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः। क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः / -890 - Page #23 -------------------------------------------------------------------------- ________________ 5. 12. 1] उद्योगपर्व . [5. 12. 25 अब्रुवन्देवराजानं नहुषं घोरदर्शनम् // 1 शरणागतास्मि ते ब्रह्मस्त्राहि मां महतो भयात् // 15 देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो। बृहस्पतिरुवाच / त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् // 2 शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् / जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः / धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते // 16 परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर // 3 नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः / निवर्तय मनः पापात्परदाराभिमर्शनात् / / श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् // 17 देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय // 4 नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः / एवमुक्तो न जग्राह तद्वचः काममोहितः / अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् // 18 अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः // 5 न तस्य बीजं रोहति बीजकाले अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी / ___ न चास्य वर्ष वर्षति वर्षकाले / जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः // 6 भीतं प्रपन्नं प्रददाति शत्रवे बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा / __ न सोऽन्तरं लभते त्राणमिच्छन् // 19 वैधाण्युपधाश्चैव स वः किं न निवारितः // 7 मोघमन्नं विन्दति चाप्यचेताः उपतिष्ठतु मां देवी एतदस्या हितं परम् / स्वर्गाल्लोकाशश्यति नष्टचेष्टः। युष्माकं च सदा देवाः शिवमेवं भविष्यति // 8 भीतं प्रपन्नं प्रददाति यो वै देवा ऊचुः। न तस्य हव्यं प्रतिगृह्णन्ति देवाः // 20 इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते / प्रमीयते चास्य प्रजा ह्यकाले जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर // 9 सदा विवासं पितरोऽस्य कुर्वते / शल्य उवाच / भीतं प्रपन्नं प्रददाति शत्रवे इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत / सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् // 21 जग्मुर्वृहस्पतिं वक्तुमिन्द्राणी चाशुभं वचः // 10 एतदेवं विजानन्वै न दास्यामि शचीमिमाम् / जानीमः शरणं प्राप्तामिन्द्राणी तव वेश्मनि / / इन्द्राणी विश्रुतां लोके शक्रस्य महिषीं प्रियाम् // 22 दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम // 11 अस्या हितं भवेद्यच्च मम चापि हितं भवेत् / ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते / / क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् // 23 प्रसादयन्ति चन्द्राणी नहुषाय प्रदीयताम् // 12 शल्य उवाच / इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः / / अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् / वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी // 13 | कथं सुनीतं तु भवेन्मत्रयस्व बृहस्पते // 24 एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् / बृहस्पतिरुवाच / उवाच रुदती दीना बृहस्पतिमिदं वचः // 14 नहुषं याचतां देवी किंचित्कालान्तरं शुभा। नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् / इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति // 25 -891 - Page #24 -------------------------------------------------------------------------- ________________ 5. 12. 26 ] महाभारते [5. 13. 11 बहुविघ्नकरः कालः कालः कालं नयिष्यति / ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते। दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् // 26 एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् // 5 शल्य उवाच / नहुष उवाच / ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् / एवं भवतु सुश्रोणि यथा मामभिभाषसे / ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् / / ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः // 6 एवमेतहिजश्रेष्ठ देवी चेयं प्रसाद्यताम् / / 27 शल्य उवाच। ततः समस्ता इन्द्राणी देवाः साग्निपुरोगमाः / नहुषेण विसष्टा च निश्चक्राम ततः शुभा। .. ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया / / 28 बृहस्पतिनिकेतं सा जगाम च तपस्विनी // 7 त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् / तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः / एकपल्यसि सत्या च गच्छस्व नहुषं प्रति // 29 मन्त्रयामासुरेकाग्राः शक्रार्थ राजसत्तम // 8. क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः / देवदेवेन संगम्य विष्णुना प्रभविष्णुना / नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति // 30 ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः // 9 एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये / ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः / .: अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् // 31 गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः / दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् / रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् // 10 समहृष्यत दुष्टात्मा कामोपहतचेतनः // 32 त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया। इति श्रीमहाभारते उद्योगपर्वणि वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश // 11 द्वादशोऽध्यायः॥ 12 // तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् / 13 मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् // 12 शल्य उवाच। पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः / अथ तामब्रवीदृष्ट्वा नहुषो देवराट् तदा / पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः // 13 त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते / स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः / भजस्व मां वरारोहे पतित्वे वरवर्णिनि // 1 कंचित्कालमिमं देवा मर्षयध्वमतन्द्रिताः // 14 एवमुक्ता तु सा देवी नहुषेण पतिव्रता। श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् / प्रावेपत भयोद्विग्ना प्रवाते कदली यथा // 2 ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः / नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम् / यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः // 15 देवराजमथोवाच नहुषं घोरदर्शनम् // 3 तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः / कालमिच्छाम्यहं लब्धं किंचित्त्वत्तः सुरेश्वर। ववृते पावनार्थं वै ब्रह्महत्यापहो नृप // 16 न हि विज्ञायते शक्रः प्राप्तः किं वा क वा गतः॥४ / विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च / तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो। पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर // 17 -892 - Page #25 -------------------------------------------------------------------------- ________________ 5. 13. 18 ] उद्योगपर्व [5. 14. 15 संविभज्य च भूतेषु विसृज्य च सुरेश्वरः / क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् // 4 विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् // 18 शल्य उवाच / अकम्प्यं नहुषं स्थानादृष्ट्वा च बलसूदनः। ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् / तेजोनं सर्वभूतानां वरदानाच्च दुःसहम् // 19 देवारण्यान्यतिक्रम्य पर्वतांश्च बहूस्ततः / ततः शचीपतिर्वीरः पुनरेव व्यनश्यत / हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् // 5 अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह // 20 समुद्रं च समासाद्य बहुयोजनविस्तृतम् / प्रनष्टे तु ततः शक्रे शची शोकसमन्विता / . आससाद महाद्वीपं नानाद्रुमलतावृतम् // 6 हा शक्रेति तदा देवी विललाप सुदुःखिता // 21 तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् / यदि दत्तं यदि हुतं गुरवस्तोषिता यदि / शतयोजनविस्तीर्णं तावदेवायतं शुभम् // 7 एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि // 22 तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत / पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे। षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः / / 8 देवीं रात्रि नमस्यामि सिध्यतां मे मनोरथः // 23 पद्मस्य भित्त्वा नालं च विवेश सहिता तया / प्रयता च निशां देवीमुपातिष्ठत तत्र सा। बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् // 9 पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् // 24 तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् / यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे / सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा // 10 इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् // 25 इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः / :. इति श्रीमहाभारते उद्योगपर्वणि स्तूयमानस्ततो देवः शचीमाह पुरंदरः // 11 त्रयोदशोऽध्यायः // 13 // किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम् / ततः सा कथयामास नहुषस्य विचेष्टितम् // 12 शल्य उवाच / इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः / अथैनां रूपिणीं साध्वीमुपातिष्ठदुपश्रुतिः।। दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो। तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् // 1 उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम // 13 इन्द्राणी संप्रहृष्टा सा संपूज्यनामपृच्छत / यदि न त्रास्यसि विभो करिष्यति स मां वशे / इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने // एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम् / उपश्रुतिरुवाच / जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् // 14 उपश्रुतिरहं देवि तवान्तिकामुपागता। प्रकाशयस्व चात्मानं दैत्यदानवसूदन / दर्शनं चैव संप्राप्ता तव सत्येन तोषिता॥ 3 तेजः समानुहि विभो देवराज्यं प्रशाधि च // 15 पवित्रतासि युक्ता च यमेन नियमेन च / इति श्रीमहाभारते उद्योगपर्वणि दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् / चतुर्दशोऽध्यायः // 15 // -893 - . Page #26 -------------------------------------------------------------------------- ________________ 5. 15. 1] महाभारते [5. 15. 28 सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् / शल्य उवाच / न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् // 13 एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत् / शल्य उवाच / विक्रमस्य न कालोऽयं नहुषो बलवत्तरः॥ 1 एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल / विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि / / उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् // 14 नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि // 2 अपूर्व वाहनमिदं त्वयोक्तं वरवर्णिनि। गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् / दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने // 15 गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे // 3 न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् / ऋषियानेन दिव्येन मामुपैहि जगत्पते / अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः // 16 एवं तव वशे प्रीता भविष्यामीति तं वद // 4 मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् / / इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा। देवदानवगन्धर्वाः किंनरोरगराक्षसाः // 17 एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति // 5 न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते / नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत् / चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् // 18 स्वागतं ते वरारोहे किं करोमि शुचिस्मिते // 6 तस्मात्ते वचनं देवि करिष्यामि न संशयः / भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि / सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा। . तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे // 7 पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि // 19 न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस। एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् / सत्येन वै शपे देवि कर्तास्मि वचनं तव // 8 विमाने योजयित्वा स ऋषीन्नियममास्थितान् // 20 इन्द्राण्युवाच / अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च / यो मे त्वया कृतः कालस्तमाकाङ्के जगत्पते / कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् // 21 ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप // 9 नहुषेण विसृष्टा च बृहस्पतिमुवाच सा / कार्यं च हृदि मे यत्तद्देवराजावधारय / समयोऽल्पावशेषो मे नहुषेणेह यः कृतः / वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि / शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् // 22 वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव // 10 बाढ मित्येव भगवान्बृहस्पतिरुवाच ताम् / / इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा / न भेतव्यं त्वया देवि नहुषाढुष्टचेतसः // 23 इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप / न ह्येष स्थास्यति चिरं गत एष नराधमः। यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् // 11 / अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे // 24 वहन्तु त्वां महाराज ऋषयः संगता विभो। इष्टिं चाहं करिष्वामि विनाशायास्य दुर्मतेः / सर्वे शिबिकया राजन्नेतद्धि मम रोचते // 12 / शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते // 25 नासुरेषु न देवेषु तुल्यो भवितुमर्हसि / ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः / . -894 - Page #27 -------------------------------------------------------------------------- ________________ 5. 15. 26 ] उद्योगपर्व [5. 16. 17 बृहस्पतिर्महातेजा देवराजोपलब्धये // 26 प्राप्ते काले पचसि पुनः समिद्धः। तस्माच्च भगवान्देवः स्वयमेव हुताशनः / सर्वस्यास्य भुवनस्य प्रसूतिस्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत // 27 ____ स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा // 5 / स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च / त्वामने जलदानाहुर्विद्युतश्च त्वमेव हि / पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः / दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः // 6 निमेषान्तरमात्रेण बृहस्पतिमुपागमत् // 28 त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् / - अग्निरुवाच / न तेऽस्त्यविदितं किंचित्रिषु लोकेषु पावक / / 7. बृहस्पते न पश्यामि देवराजमहं क्वचित् / स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः।। आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् / अहं त्वां वर्धयिष्यामि ब्राझैमत्रैः सनातनैः // 8 न मे तत्र गतिब्रह्मन्किमन्यत्करवाणि ते // 29 शल्य उवाच / शल्य उवाच / एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः / / तमब्रवीदेवगुरुरपो विश महाद्युते // 30 बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् / अग्निरुवाच। दर्शयिष्यामि ते शक्रं सत्यमेतद्भवीमि ते // 9 नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति / प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः / शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते // 31 आजगाम सरस्तच्च गूढो यत्र शतक्रतुः // 10 अन्योऽनिर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् / अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ / तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति // 32 अन्वपश्यत्स देवेन्द्र बिसमध्यगतं स्थितम् // 11 इति श्रीमहाभारते उद्योगपर्वणि आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः / . पञ्चदशोऽध्यायः // 15 // अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् // 12 गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः / बृहस्पतिरुवाच / पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् // 13 त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् / महासुरो हतः शक्र नमुचिर्दारुणस्त्वया। त्वमन्तः सर्वभूतानां गूढश्वरसि साक्षिवत् // 1 शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ // 14 त्वामाहुरेकं कवयस्त्वामाहुत्रिविधं पुनः / शतक्रतो विवर्धस्व सर्वाशत्रून्निषूदय। त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्भुताशन // 2 उत्तिष्ठ वज्रिन्संपश्य देवर्षीश्च समागतान् // 15 कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् / महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो / गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् // 3 अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् / त्वमेवाने हव्यवाहस्त्वमेव परमं हविः / त्वया वृत्रो हतः पूर्वं देवराज जगत्पते // 16 यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे // 4 त्वं सर्वभूतेषु वरेण्य ईड्य• सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह स्त्वया समं विद्यते नेह भूतम् / . -895 Page #28 -------------------------------------------------------------------------- ________________ 5. 16. 17 ] महाभारते [5. 16. 34 त्वया धार्यन्ते सर्वभूतानि शक न पश्यन्तो गूढरूपाश्चरन्ति // 26 त्वं देवानां महिमानं चकर्थ // 17 शल्य उवाच / पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नहि / एवं वदत्यङ्गिरसां वरिष्ठे एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः // 18 बृहस्पती लोकपालः कुबेरः। स्वं चैव वपुरास्थाय बभूव स बलान्वितः / वैवस्वतश्चैव यमः पुराणो. अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् / / 19 ___ देवश्च सोमो वरुणश्चाजगाम // 27 . किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः। ते वै समागम्य महेन्द्रमूचुवृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः // 20 र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः / बृहस्पतिरुवाच / दिष्ट्या च त्वां कुशलिनमक्षतं च मानुषो नहुषो राजा देवर्षिगणतेजसा / पश्यामो वै निहतारिं च शक्र // 28 देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् // 21 स तान्यथावत्प्रतिभाष्य शक्रः इन्द्र उवाच / ___ संचोदयन्नहुषस्यान्तरेण / कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् / / राजा देवानां नहुषो घोररूपतपसा केन वा युक्तः किंवीर्यो वा बृहस्पते // 22 स्तत्र साह्यं दीयतां मे भवद्भिः / / 29 बृहस्पतिरुवाच / ते चाब्रुवन्नहुषो घोररूपो देवा भीताः शक्रमकामयन्त दृष्टीविषस्तस्य बिभीम देव / त्वया त्यक्तं महदैन्द्रं पदं तत् / त्वं चेद्राजन्नहुषं पराजयेतदा देवाः पितरोऽथर्षयश्च स्तद्वै वयं भागमर्हाम शक्र // 30 गन्धर्वसंघाश्च समेत्य सर्वे // 23 इन्द्रोऽब्रवीद्भवतु भवानपां पतिगत्वाब्रुवन्नहुषं शक्र तत्र त्वं नो राजा भव भुवनस्य गोप्ता / यमः कुबेरश्च महाभिषेकम् / तानब्रवीन्नहुषो नास्मि शक्त संप्राप्नुवन्त्वद्य सहैव तेन आप्यायध्वं तपसा तेजसा च // 24 - रिपुं जयामो नहुषं घोरदृष्टिम् // 31 एवमुक्तैर्वर्धितश्चापि देवै ततः शक्रं ज्वलनोऽप्याह भागं राजाभवन्नहुषो घोरवीर्यः। प्रयच्छ मह्यं तव साह्यं करिष्ये / त्रैलोक्ये च प्राप्य राज्यं तपस्विनः तमाह शक्रो भविताग्ने तवापि - कृत्वा वाहान्याति लोकान्दुरात्मा // 25 ऐन्द्रानो वै भाग एको महाक्रतौ // 32 तेजोहरं दृष्टिविषं सुघोरं एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः / __ मा त्वं पश्येर्नहुषं वै कदाचित् / कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा // 33 देवाश्च सर्वे नहुषं भयार्ता वैवस्वतं पितृणां च वरुणं चाप्यपां तथा / - 896 - Page #29 -------------------------------------------------------------------------- ________________ 5. 16. 34 ] उद्योगपर्व [5. 17. 20 आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा // 34 ऋषय ऊचुः। इति श्रीमहाभारते उद्योगपर्वणि अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे / षोडशोऽध्यायः // 16 // प्रमाणमेतदस्माकं पूर्व प्रोक्तं महर्षिभिः // 10 अगस्त्य उवाच / शल्य उवाच / ततो विवदमानः स मुनिभिः सह वासव / Tथ संचिन्तयानस्य देवराजस्य धीमतः / अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः // 11 हुषस्य वधोपायं लोकपालैः सहैव तैः। तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते / पिस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत // 1 ततस्तमहमाविग्नमवोचं भयपीडितम् // 12 सोऽब्रवीदर्घ्य देवेन्द्रं दिष्टया वै वर्धते भवान् / यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम् / वेश्वरूपविनाशेन वृत्रासुरवधेन च // 2 अदुष्टं दूषयसि वै यच्च मूय॑स्पृशः पदा // 13 देष्टया च नहुषो भ्रष्टो देवराज्यात्पुरंदर / यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् / देष्टया हतारिं पश्यामि भवन्तं बलसूदन // 3 वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः // 14 इन्द्र उवाच / ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् / खागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव। दश वर्षसहस्राणि सर्परूपधरो महान् / पाद्यमाचमनीयं च गामयं च प्रतीच्छ मे // 4 विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि // 15 - शल्य उवाच / एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम / पूजितं चोपविष्टं तमासने मुनिसत्तमम् / दिष्टया वर्धामहे शक्र हतो ब्राह्मणकण्टकः // 16 पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् // 5 त्रिविष्टपं प्रपद्यस्व पाहि लोकाशचीपते / एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम। जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः // 17 परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः // 6 शल्य उवाच / . अगस्त्य उवाच / ततो देवा भृशं तुष्टा महर्षिगणसंवृताः / शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् / पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा // 18 स्वर्गाष्टो दुराचारो नहुषो बलदर्पितः // 7 गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः भन्मास्तुि वहन्तस्तं नहुषं पापकारिणम् / / सरांसि सरितः शैलाः सागराश्च विशां पते // 19 देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः / उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन् / पप्रच्छुः संशयं देव नहुषं जयतां वर // 8 . हतश्च नहुषः पापो दिष्टयागस्त्येन धीमता / य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् / दिष्टया पापसमाचारः कृतः सर्पो महीतले // 20 एते प्रमाणं भवत उताहो नेति वासव / इति श्रीमहाभारते उद्योगपर्वणि नहुषो नेति तानाह तमसा मूढचेतनः // 9 सप्तदशोऽध्यायः // 17 // अ. भा. 113 -897 Page #30 -------------------------------------------------------------------------- ________________ 5. 18. 1] महाभारते [5. 18. 25 18 क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः // 14 शल्य उवाच / ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् / ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः / भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो॥१५ ऐरावतं समारुह्य द्विपेन्द्र लक्षणैर्युतम् // 1 उपाख्यानमिदं शक्रविजयं वेदसंमितम् / .. पावकश्च महातेजा महर्षिश्च बृहस्पतिः / राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता // 16 यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः // 2 तस्मात्संश्रावयामि त्वां विजयं जयतां वर / सर्देवैः परिवृतः शक्रो वृत्रनिषूदनः / संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर // 17 गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः // 3 क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् / स समेत्य महेन्द्राण्या देवराजः शतक्रतुः / दुर्योधनापराधेन भीमार्जुनबलेन च // 18 मुदा परमया युक्तः पालयामास देवराट् // 4 आख्यानमिन्द्रविजयं य इदं नियतः पठेत् / ततः स भगवांस्तत्र अङ्गिराः समदृश्यत / धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते // 19 अथर्ववेदमत्रैश्च देवेन्द्रं समपूजयत् // 5 न चारिजं भयं तस्य न चापुत्रो भवेन्नरः / ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत / नापदं प्राप्नुयात्कांचिदीर्घमायुश्च विन्दति / वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा // 6 सर्वत्र जयमाप्नोति न कदाचित्पराजयम् // 20 अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति / वैशंपायन उवाच। उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे // 7 एवमाश्वासितो राजा शल्येन भरतर्षभ / एवं संपूज्य भगवानथर्वाङ्गिरसं तदा / पूजयामास विधिवच्छल्यं धर्मभृतां वरः / / 21 व्यसर्जयन्महाराज देवराजः शतक्रतुः / / 8 श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः / संपूज्य सर्वांत्रिदशानृषींश्चापि तपोधनान् / प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः // 22 इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः // 9 भवान्कर्णस्य सारथ्यं करिष्यति न संशयः / एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया। तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः // 23 अज्ञातवासश्च कृतः शत्रूणां वधकाझ्या // 10 शल्य उवाच / नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने / एवमेतत्करिष्यामि यथा मां संप्रभाषसे / द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः // 11 / यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव // 24 एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत।। वैशंपायन उवाच। वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन // 1.2 तत आमय कौन्तेयाशल्यो मद्राधिपस्तदा / दुराचारश्च नहुषो ब्रह्मविद् पापचेतनः / जगाम सबल: श्रीमान्दुर्योधनमरिंदमः // 25 अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः // 13 इति श्रीमहाभारते उद्योगपर्वणि एवं तव दुरात्मानः शत्रवः शत्रुसूदन / अष्टादशोऽध्यायः॥१८॥ -898 - Page #31 -------------------------------------------------------------------------- ________________ 5. 19. 1] उद्योगपर्व [5. 19. 29 भगदत्तो महीपालः सेनामक्षौहिणीं ददौ // 14. वैशंपायन उवाच / तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् / युयुधानस्ततो वीरः सात्वतानां महारथः / बभौ बलमनाधृष्यं कर्णिकारवनं यथा // 15 महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् // 1 तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन / तस्य योधा महावीर्या नानादेशसमागताः / दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् // 16 . नानाप्रहरणा वीराः शोभयांचक्रिरे बलम् // 2 कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह / परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः / अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् // 17 . शक्त्यष्टिपरशुप्रासैः करवालैश्च निर्मलैः / / 3 तस्य तैः पुरुषव्याघैर्वनमालाधरैर्बलम् / खगकार्मुकनियूहैः शरैश्च विविधैरपि / अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः // 18 तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् // 4 जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः / तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च / आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् // 19 बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः // 5 तेषामक्षौहिणी सेना बहुला विबभौ तदा। अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् / विधूयमाना वातेन बहुरूपा इवाम्बुदाः // 20 प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा // 6 सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा। तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली / उपाजगाम कौरव्यमक्षौहिण्या विशां पते // 21 धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः // 7 तस्य सेनासमावायः शलभानामिवाबभौ / मागधश्च जयत्सेनो जारासंधिर्महाबलः / स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा // 22 अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् // 8 तथा माहिष्मतीवासी नीलो नीलायुधैः सह / तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः / महीपालो महावीपैदक्षिणापथवासिभिः // 23 वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् // 9 आवन्त्यौ च महीपालौ महाबलसुसंवृतौ / तस्य सैन्यमतीवा सीत्त स्मन्बलसमागमे / पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् // 24 प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा // 10 केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः / छपदस्याप्यभूत्सेना नानादेशसमागतैः / संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् // 25 शोमिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः // 11 / / इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् / तथैव राजा मत्स्यानां विराटो वाहिनीपतिः।। तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ // 26 पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् // 12 एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः / इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् / / युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः // 27 अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः / न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा / युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् // 13 राज्ञां सबलमुख्यानां प्राधान्येनापि भारत // 28 तथैव धार्तराष्ट्रस्य हर्ष समभिवर्धयन् / ततः पश्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् / -899 - Page #32 -------------------------------------------------------------------------- ________________ 5. 19. 29 ] महाभारते [5. 21.2 तथा रोहितकारण्यं मरुभूमिश्च केवला // 29 अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः॥१० अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत / तथा विराटनगरे योन्यन्तरगतैरिव / वारणा वाटधानं च यामुनश्चैव पर्वतः // 30 प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः // 11 एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् / | ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् / बभूव कौरवेयाणां बलेन सुसमाकुलः // 31 सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुंगवाः // 12 तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः।। तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च / यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति // 32 / अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृजनाः // 13 इति श्रीमहाभारते उद्योगपर्वणि न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह। . एकोनविंशोऽध्यायः // 19 // अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् // 14 20 यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति / वैशंपायन उवाच / स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते // 15 स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः / अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः / सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च // 1 युयुत्समानाः कुंरुभिः प्रतीक्षन्तेऽस्य शासनम्॥१६ सर्व कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् / अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः / सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह // 2 सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ // 17 सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः / एकादशैताः पृतना एकतश्च समागताः। वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति // 3 एकतश्च महाबाहुर्बहुरूपो धनंजयः // 18 धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ / यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते। तयोः समानं द्रविणं पैतृकं नात्र संशयः // 4 / एवमेव महाबाहुर्वासुदेवो महाद्युतिः // 19 धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु / बहुलत्वं च सेनानां विक्रमं च किरीटिनः / पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु // 5 बुद्धिमत्तां च कृष्णस्य बुद्धवा युध्येत को नरः // 20 एवं गते पाण्डवेयैर्विदितं वः पुरा यथा। ते भवन्तो यथाधर्मं यथासमयमेव च / न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् // 6 प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् // 21 प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः / इति श्रीमहाभारते उद्योगपर्वणि शेषवन्तो न शकिता नयितुं यमसादनम् // 7 विंशोऽध्यायः // 20 // पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः / 21 छद्मनापहृतं क्षुदैर्धार्तराष्ट्रः ससौबलैः // 8 वैशंपायन उवाच। तदप्यनुमतं कर्म तथायुक्तमनेन वै।। तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः / वासिताश्च महारण्ये वर्षाणीह त्रयोदश // 9 संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् // 1 सभायां क्लेशितैर्वीरैः सहभायैस्तथा भृशम् / दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः / -900 - Page #33 -------------------------------------------------------------------------- ________________ 5. 21. 2] उद्योगपर्व [5. 22.4 22 दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः // 2 न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् / दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः / ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् // 17 दिष्टया न युद्धमनसः सह दामोदरेण ते // 3 वैशंपायन उवाच / भवता सत्यमुक्तं च सर्वमेतन्न संशयः / धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च / अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः॥४ अवभय॑ च राधेयमिदं वचनमब्रवीत् // 18 असंशयं क्लेशितास्ते वने चेह च पाण्डवाः / अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् / प्राप्ताश्च धर्मतः सर्व पितुर्धनमसंशयम् // 5 पाण्डवानां हितं चैव सर्वस्य जगतस्तथा // 19 किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः / चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम् / को हि पाण्डुसुतं युद्धे विषहेत धनंजयम् // 6 स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् // 20 अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः / स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् / त्रयाणामपि लोकानां समर्थ इति मे मतिः // 7 सभामध्ये समाहूय संजयं वाक्यमब्रवीत् // 21 मीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् / इति श्रीमहाभारते उद्योगपर्वणि दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् // 8 एकविंशोऽध्यायः // 21 // न तन्न विदितं ब्रह्मल्लोके भूतेन केनचित् / ॥समाप्तमुद्योगपर्व पुनरुक्तेन किं तेन भाषितेन पुनः पुनः // 9 दुर्योधनार्थे शकुनि ते निर्जितवान्पुरा / धृतराष्ट्र उवाच / समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः // 10 प्राप्तानाहुः संजय पाण्डुपुत्रान तं समयमादृत्य राज्यमिच्छति पैतृकम् / नुपप्लव्ये तान्विजानीहि गत्वा / बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः // 11 अजातशत्रु च सभाजयेथा दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः / दिष्टयानघ ग्राममुपस्थितस्त्वम् // 1 धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च // 12 सर्वान्वदेः संजय स्वस्तिमन्तः यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः। कृच्छ्रे वासमतदर्हा निरुष्य। यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः // 13 तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः / मिथ्योपेतानामुपकारिणां सताम् // 2 अधार्मिकामिमा बुद्धिं कुर्युर्मौद्धि केवलम् // 14 नाहं कचित्संजय पाण्डवानां अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः / मिथ्यावृत्तिं कांचन जात्वपश्यम् / आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम // 15 सवां श्रियं ह्यात्मवीर्येण लब्ध्वा ____ भीष्म उवाच / __ पर्याकार्षः पाण्डवा मह्यमेव // 3 किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि / दोषं ह्येषां नाधिगच्छे परीक्षएक एव यदा पार्थः षड्थाञ्जितवान्युधि // 16 / नित्यं कंचियेन गर्हेय पार्थान् / - 901 - Page #34 -------------------------------------------------------------------------- ________________ 5. 22. 4] महाभारते [5. 22. 18 धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं ... दिशं पुदीचीमपि चोत्तरान्कुरू- ... ... सुखप्रिया नानुरुध्यन्ति कामान् // 4 गाण्डीवधन्वैकरथो जिगाय / धर्म शीतं क्षुत्पिपासे तथैव धनं चैषामाहरत्सव्यसाची निद्रां तन्द्रीं क्रोधहर्षों प्रमादम् / सेनानुगान्बलिदांश्चैव चक्रे // 12 धृत्या चैव प्रज्ञया चाभिभूय यश्चैव देवान्खाण्डवे सव्यसाची . धर्मार्थयोगान्प्रयतन्ति पार्थाः॥५. गाण्डीवधन्वा प्रजिगाय सेन्द्रान् / त्यजन्ति मित्रेषु धनानि काले उपाहरत्फल्गुनो जातवेदसे ...... न संवासाजीर्यति मैत्रमेषाम् / यशो मानं वर्धयन्पाण्डवानाम् // 13 - - यथार्हमानार्थकरा हि पार्था गदाभृतां नाद्य समोऽस्ति भीमा__स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे // 6 __द्धस्त्यारोहो नास्ति समश्च तस्य / , अन्यत्र पापाद्विषमान्मन्दबुद्धे रथेऽर्जुनादाहुरहीनमेनं दुर्योधनाक्षुद्रतराच्च कर्णात् / बाह्वोर्बले चायुतनागवीर्यम् // 14 तेषां हीमे हीनसुखप्रियाणां सुशिक्षितः कृतवैरस्तरस्वी ___ महात्मनां संजनयन्ति तेजः // 7 दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान् / उत्थानवीर्यः सुखमेधमानो सदात्यमर्षी बलवान्न शक्यो दुर्योधनः सुकृतं मन्यते तत् / / युद्धे जेतुं वासवेनापि साक्षात् // 15 .. तेषां भागं यच्च मन्येत बालः .. सुचेतसौ बलिनी शीघ्रहस्तो __ शक्यं हतु जीवतां पाण्डवानाम् // 8 - सुशिक्षितो भ्रातरौ फल्गुनेन / ..... यस्यार्जुनः पदवीं केशवश्च श्येनौ यथा पक्षिपूगारुजन्तौ -वृकोदरः सात्यकोऽजातशत्रोः / ___ माद्रीपुत्रौ नेह कुरून्विशेताम् // 16 . माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे तेषां मध्ये वर्तमानस्तरस्वी पुरा युद्धात्साधु तस्य प्रदानम् // 9 धृष्टद्युम्नः पाण्डवानामिहैकः / स ह्येवैकः पृथिवीं सव्यसाची * सहामात्यः सोमकानां प्रबर्हः , गाण्डीवधन्वा प्रणुदेद्रथस्थः / / संत्यक्तात्मा पाण्डवानां जयाय // 17 तथा विष्णुः केशवोऽप्यप्रधृष्यो . सहोषितश्चरितार्थो वयःस्थः लोकत्रयस्याधिपतिर्महात्मा // 10 शाल्वेयानामधिपो वै विराटः / / तिष्ठेत कस्तस्य मर्त्यः पुरस्ता सह पुत्रैः पाण्डवार्थे च शश्व- . द्यः सर्वदेवेषु वरेण्य ईड्यः / -द्युधिष्ठिरं भक्त इति श्रुतं मे // 18 पर्जन्यघोषान्प्रवपशरौघा अवरुद्धा बलिनः केकयेभ्यो पतंगसंघानिव शीघ्रवेगान् // 11 महेष्वासा भ्रातरः पञ्च सन्ति / -902 - Page #35 -------------------------------------------------------------------------- ________________ 5. 22. 19 ] उद्योगपर्व [5. 22. 38 केकयेभ्यो राज्यमाकाङ्कमाणा तमसा केशवं तत्र मत्वा युद्धार्थिनश्चानुवसन्ति पार्थान् // 19 सुग्रीवयुक्तन रथेन कृष्णम् / सर्वे च वीराः पृथिवीपतीनां संप्राद्रवंश्चेदिपतिं विहाय समानीताः पाण्डवार्थे निविष्टाः / सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये // 27 शूरानहं भक्तिमतः शृणोमि यस्तं प्रतीपस्तरसा प्रत्युदीयाप्रीत्या युक्तान्संश्रितान्धर्मराजम् // 20 __ दाशंसमानो द्वैरथे वासुदेवम् / गिर्याश्रया दुर्गनिवासिनश्च सोऽशेत कृष्णेन हतः परासुयोधाः पृथिव्यां कुलजा विशुद्धाः / तेनेवोन्मथितः कर्णिकारः // 28 म्लेच्छाश्च नानायुधवीर्यवन्तः पराक्रमं मे यदवेदयन्त समागताः पाण्डवार्थे निविष्टाः // 21 तेषामर्थे संजय केशवस्य / पाण्ड्यश्च राजामित इन्द्रकल्पो अनुस्मरंस्तस्य कर्माणि विष्णो- युधि प्रवीरैर्बहुभिः समेतः / वल्गणे नाधिगच्छामि शान्तिम् // 29 समागतः पाण्डवार्थे महात्मा न जातु ताशत्रुरन्यः सहेत लोकप्रवीरोऽप्रतिवीर्यतेजाः॥ 22 __ येषां स स्यादग्रणीवृष्णिसिंहः / अस्त्रं द्रोणादर्जुनाद्वासुदेवा प्रवेपते मे हृदयं भयेन - स्कृपाद्भीष्मायेन कृतं शृणोमि / ___ श्रुत्वा कृष्णावेकरथे समेतौ // 30 यं तं काणिप्रतिमं प्राहुरेकं नो चेद्गच्छेत्संगरं मन्दबुद्धिस सात्यकिः पाण्डवार्थे निविष्टः // 23 स्ताभ्यां सुतो मे विपरीतचेताः। अपाश्रिताश्चेदिकरूषकाश्च नो चेत्कुरून्संजय निर्दहेतासर्वोत्साहैर्भूमिपालैः समेताः / मिन्द्राविष्णू दैत्यसेनां यथैव / तेषां मध्ये सूर्यमिवातपन्तं मतो हि मे शक्रसमो धनंजयः श्रिया वृतं चेदिपतिं ज्वलन्तम् // 24 सनातनो वृष्णिवीरश्च विष्णुः // 31 अस्तम्भनीयं युधि मन्यमानं धर्मारामो ह्रीनिषेधस्तरस्वी ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् / कुन्तीपुत्रः पाण्डवोऽजातशत्रुः / सर्वोत्साहं क्षत्रियाणां निहत्य दुर्योधनेन निकृतो मनस्वी प्रसह्य कृष्णस्तरसा ममर्द // 25 .. नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् // 32 यशोमानौ वर्धयन्यादवानां नाहं तथा ह्यर्जुनाद्वासुदेवापुराभिनच्छिशुपालं समीके / द्भीमाद्वापि यमयोर्वा बिभेमि / यस्य सर्वे वर्धयन्ति स्म मानं यथा राज्ञः क्रोधदीप्तस्य सूत करूपराजप्रमुखा नरेन्द्राः // 26.. . मन्योरहं भीततरः सदैव // 33 ... --903 - Page #36 -------------------------------------------------------------------------- ________________ 5. 22. 34 ] महाभारते [5. 23.8 अलं तपोब्रह्मचर्येण युक्तः स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् / संकल्पोऽयं मानसस्तस्य सिध्येत् / प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत // 2 तस्य क्रोधं संजयाहं समीके गावल्गणिः संजयः सूतसूनुस्थाने जानन्भृशमस्म्यद्य भीतः // 34 रजातशत्रुमवदत्प्रतीतः / स गच्छ शीघ्रं प्रहितो रथेन दिष्टया राजंस्त्वामरोगं प्रपश्ये पाञ्चालराजस्य चमूं परेत्य / सहायवन्तं च महेन्द्रकल्पम् // 3 . अजातशत्रु कुशलं स्म पृच्छेः अनामयं पृच्छति त्वाम्बिकेयो पुनः पुनः प्रीतियुक्तं वदेस्त्वम् // 35 वृद्धो राजा धृतराष्ट्रो मनीषी। जनार्दनं चापि समेत्य तात कच्चिद्भीमः कुशली पाण्डवाग्र्यो महामानं वीर्यवतामुदारम्। धनंजयस्तौ च माद्रीतनूजौ / / 4.. अनामयं मद्वचनेन पृच्छे कञ्चित्कृष्णा द्रौपदी राजपुत्री धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः // 36 सत्यव्रता वीरपत्नी सपुत्रा। न तस्य किंचिद्वचनं न कुर्या मनस्विनी यत्र च वाञ्छसि त्व- .. कुन्तीपुत्रो वासुदेवस्य सूत / मिष्टान्कामान्भारत स्वस्तिकामः // 5 प्रियश्चैषामात्मसमश्च कृष्णो युधिष्ठिर उवाच / विद्वांश्चैषां कर्मणि नित्ययुक्तः // 37 गावल्गणे संजय स्वागतं ते समानीय पाण्डवान्सृञ्जयांश्च __ प्रीतात्माहं त्वाभिवदामि सूत / जनार्दनं युयुधानं विराटम् / अनामयं प्रतिजाने तवाह अनामयं मद्वचनेन पृच्छेः सहानुजैः कुशली चास्मि विद्वन् // 6 सर्वांस्तथा द्रौपदेयांश्च पञ्च // 38 चिरादिदं कुशलं भारतस्य यद्यत्तत्र प्राप्तकालं परेभ्य .. श्रुत्वा राज्ञः कुरुवृद्धस्य सूत / स्त्वं मन्येथा भारतानां हितं च / मन्ये साक्षादृष्टमहं नरेन्द्र तत्तद्भाषेथाः संजय राजमध्ये - दृष्ट्वैव त्वां संजय प्रीतियोगात् // 7 न मूर्च्छयेद्यन्न भवेच्च युद्धम् // 39 पितामहो नः स्थविरो मनस्वी इति श्रीमहाभारते उद्योगपर्वणि ____ महाप्राज्ञः सर्वधर्मोपपन्नः / द्वाविंशोऽध्यायः // 22 // स कौरव्यः कुशली तात भीष्मो यथापूर्व वृत्तिरप्यस्य कच्चित् // 8 वैशंपायन उवाच। कच्चिद्राजा धृतराष्ट्रः सपुत्रो राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः / वैचित्रवीर्यः कुशली महात्मा / उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः // 1 महाराजो बाह्निकः प्रातिपेयः -204 - 23 Page #37 -------------------------------------------------------------------------- ________________ 5. 23. 9] उद्योगपर्व [5. 23. 24 कञ्चिद्विद्वान्कुशली सूतपुत्र // 9 शुक्ल प्रजानां विहितं विधात्रा। स सोमदत्तः कुशली तात कच्चि ते चेल्लोभं न नियच्छन्ति मन्दाः द्भरिश्रवाः सत्यसंधः शलश्च / कृत्स्नो नाशो भविता कौरवाणाम् // 17 द्रोणः सपुत्रश्च कृपश्च विप्रो कञ्चिद्राजा धृतराष्ट्रः सपुत्रो ___ महेष्वासाः कञ्चिदेतेऽप्यरोगाः // 10 ___ बुभूषते वृत्तिममात्यवर्गे / महाप्राज्ञाः सर्वशास्त्रावदाता कच्चिन्न भेदेन जिजीविषन्ति धनुर्भृतां मुख्यतमाः पृथिव्याम् / / ___ सुहृद्रूपा दुहृदश्चैकमित्राः // 18 कञ्चिन्मानं तात लभन्त एते कञ्चिन्न पापं कथयन्ति तात धनुर्भूतः कच्चिदेतेऽप्यरोगाः // 11 ते पाण्डवानां कुरवः सर्व एव / सर्वे कुरुभ्यः स्पृहयन्ति संजय कञ्चिदृष्ट्वा दस्युसंघान्समेता___धनुर्धरा ये पृथिव्यां युवानः / न्स्मरन्ति पार्थस्य युधां प्रणेतुः // 19 येषां राष्ट्र निवसति दर्शनीयो मौर्वीभुजानप्रहितान्स्म तात -- महेष्वासः शीलवान्द्रोणपुत्रः // 12 दोधूयमानेन धनुर्धरेण / वैश्यापुत्रः कुशली तात कच्चि गाण्डीवमुक्तान्स्तनयित्नुघोषा· महाप्राज्ञो राजपुत्रो युयुत्सुः / नजिह्मगान्कञ्चिदनुस्मरन्ति // 20 कर्णोऽमात्यः कुशली तात कच्चि न ह्यपश्यं कंचिदहं पृथिव्यां : ' त्सुयोधनो यस्य मन्दो विधेयः // 13 श्रुतं समं वाधिकमर्जुनेन / त्रियो वृद्धा भारतानां जनन्यो यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः महानस्यो दासभार्याश्च सूत। सुवाससः संमतो हस्तवापः // 21 'वध्वः पुत्रा भागिनेया भगिन्यो गदापाणिर्भीमसेनस्तरस्वती दौहित्रा वा कच्चिदप्यव्यलीकाः // 14 प्रवेपयशत्रुसंघाननीके। . कश्चिद्राजा ब्राह्मणानां यथाव नागः प्रभिन्न इव नडलासु त्प्रवर्तते पूर्ववत्तात वृत्तिम् / ___ चक्रम्यते कच्चिदेनं स्मरन्ति // 22 कञ्चिद्दायान्मामकान्धार्तराष्ट्रो माद्रीपुत्रः सहदेवः कलिङ्गाद्विजातीनां संजय नोपहन्ति // 15 न्समागतानजयहन्तकरे। कश्चिद्राजा धृतराष्ट्रः सपुत्र वामेनास्यन्दक्षिणेनैव यो वै उपेक्षते ब्राह्मणातिक्रमान्दै / महाबलं कञ्चिदेनं स्मरन्ति // 23 कचिन्न हेतोरिव वर्मभूत उद्यन्नयं नकुलः प्रेषितो वै उपेक्षते तेषु स न्यूनवृत्तिम् // 16 गावल्गणे संजय पश्यतस्ते / ' एतज्योतिरुत्तमं जीवलोके दिशं प्रतीची वशमानयन्मे म. भा. 114 -905 - Page #38 -------------------------------------------------------------------------- ________________ 5. 23. 24 ] महाभारते [5. 24. 10 माद्रीसुतं कच्चिदेनं स्मरन्ति // 24 शोचत्यन्तः स्थविरोऽजातशत्रो। अभ्याभवो द्वैतवने य आसी शृणोति हि ब्राह्मणानां समेत्य दुर्मत्रिते घोषयात्रागतानाम् / मित्रद्रोहः पातकेभ्यो गरीयान् // 4 . यत्र मन्दाशत्रुवशं प्रयाता स्मरन्ति तुभ्यं नरदेव संगमे नमोचयद्भीमसेनो जयश्च // 25 युद्धे च जिष्णोश्च युधां प्रणेतुः / अहं पश्चादर्जुनमभ्यरक्षं समुत्कृष्टे दुन्दुभिशङ्खशब्दे माद्रीपुत्रौ भीमसेनश्च चक्रे / __गदापाणिं भीमसेनं स्मरन्ति // 5 गाण्डीवभृच्छत्रुसंघानुदस्य माद्रीसुतौ चापि रणाजिमध्ये __ स्वस्त्यागमत्कञ्चिदेनं स्मरन्ति // 26 सर्वा दिशः संपतन्तौ स्मरन्ति / न कर्मणा साधुनैकेन नूनं सेनां वर्षन्तौ शरवरजस्रं . कर्तुं शक्यं भवतीह संजय / ___ महारथौ समरे दुष्प्रकम्प्यौ // 6 सर्वात्मना परिजेतुं वयं चे न त्वेव मन्ये पुरुषस्य राजन शक्नुमो धृतराष्ट्रस्य पुत्रम् // 27 ननागतं ज्ञायते यद्भविष्यम् / इति श्रीमहाभारते उद्योगपर्वणि त्वं चेदिमं सर्वधर्मोपपन्नः त्रयोविंशोऽध्यायः॥२३॥ __प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् // 7 24 त्वमेवैतत्सर्वमतश्च भूयः यथार्हसे पाण्डव तत्तथैव समीकुर्याः प्रज्ञयाजातशत्रो। कुरून्कुरुश्रेष्ठ जनं च पृच्छसि / न कामार्थं संत्यजेयुर्हि धर्म अनामयास्तात मनस्विनस्ते पाण्डोः सुताः सर्व एवेन्द्रकल्पाः // 8 कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् // 1 त्वमेवैतत्प्रज्ञयाजातशत्रो सन्त्येव वृद्धाः साधवो धार्तराष्ट्र शमं कुर्या येन शर्माप्नुयुस्ते / सन्त्येव पापाः पाण्डव तस्य विद्धि / धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च दद्याद्रिपोश्चापि हि धार्तराष्ट्रः ये चाप्यन्ये पार्थिवाः संनिविष्टाः // 9 कुतो दायाल्लोपयेद्ब्राह्मणानाम् // 2 यन्माब्रवीद्धृतराष्ट्रो निशायायद्युष्माकं वर्ततेऽसौ न धर्म्य मजातशत्रो वचनं पिता ते। मगुग्धेषु द्रुग्धवत्तन्न साधु / सहामात्यः सहपुत्रश्च राज- . मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो समेत्य तां वाचमिमां निबोध // 10 युष्मान्द्विषन्साधुवृत्तानसाधुः // 3 इति श्रीमहाभारते उद्योगपर्वणि न चानुजानाति भृशं च तप्यते चतुर्विशोऽध्यायः // 24 // -906 संजय उवाच। Page #39 -------------------------------------------------------------------------- ________________ 5. 25. 1] उद्योगपर्व [5. 25. 15 न्पराजयो यत्र समो जयश्च // 7 युधिष्ठिर उवाच / ते वै धन्या यैः कृतं ज्ञातिकार्य समागताः पाण्डवाः सृञ्जयाश्च ये वः पुत्राः सुहृदो बान्धवाश्च / जनार्दनो युयुधानो विराटः। उपक्रुष्टं जीवितं संत्यजेयुयत्ते वाक्यं धृतराष्ट्रानुशिष्टं स्ततः कुरूणां नियतो वै भवः स्यात् // 8 गावल्गणे ब्रूहि तत्सूतपुत्र // 1 ते चेकुरूननुशास्य स्थ पार्था संजय उवाच। निनीय सर्वान्द्विषतो निगृह्य / अजातशत्रु च वृकोदरं च. समं वस्तज्जीवितं मृत्युना स्याधनंजयं माद्रवतीसुतौ च / . ___ द्यजीवध्वं ज्ञातिवधे न साधु // 9 आमत्रये वासुदेवं च शौरिं को ह्येव युष्मान्सह केशवेन युयुधानं चेकितानं विराटम् // 2 सचेकितानान्पार्षतबाहुगुप्तान् / पाञ्चालानामधिपं चैव वृद्धं ससात्यकीन्विषहेत प्रजेतुं -- धृष्टद्यम्नं पार्षतं याज्ञसेनिम् / लब्ध्वापि देवान्सचिवान्सहेन्द्रान् // 10 सर्वे वाचं शृणुतेमा मदीयां को वा कुरून्द्रोणभीष्माभिगुप्ता. वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् // 3 ___ नश्वत्थाम्ना शल्यकृपादिभिश्च / शमं राजा धृतराष्ट्रोऽभिनन्द रणे प्रसोढुं विषहेत राज. नयोजयत्त्वरमाणो रथं मे। * राधेयगुप्तान्सह भूमिपालैः // 11 सभ्रातृपुत्रस्वजनस्य राज्ञ महद्बलं धार्तराष्ट्रस्य राज्ञः स्तद्रोचतां पाण्डवानां शमोऽस्तु // 4 को वै शक्तो हन्तुमक्षीयमाणः / सर्वैर्धमैः समुपेताः स्थ पार्थाः सोऽहं जये चैव पराजये च . प्रस्थानेन मार्दवेनार्जवेन / निःश्रेयसं नाधिगच्छामि किंचित् // 12 जाताः कुले अनृशंसा वदान्या कथं हि नीचा इव दौष्कुलेया ह्रीनिषेधाः कर्मणां निश्चयज्ञाः // 5 .. निर्धर्मार्थं कर्म कुर्युश्च पार्थाः / न युज्यते कर्म युष्मासु हीनं सोऽहं प्रसाद्य प्रणतो वासुदेवं सत्त्वं हि वस्तादृशं भीमसेनाः / __पाञ्चालानामधिपं चैव वृद्धम् // 13 उद्भासते ह्यञ्जनबिन्दुवत्त कृताञ्जलिः शरणं वः प्रपद्ये च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः // 6 कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् / सर्वक्षयो दृश्यते यत्र कृत्स्नः न ह्येव ते वचनं वासुदेवो ___ पापोदयो निरयोऽभावसंस्थः / ____धनंजयो वा जातु किंचिन्न कुर्यात् // 14 कस्तत्कुर्याज्जातु कर्म प्रजान प्राणानादौ याच्यमानः कुतोऽन्य-907 - Page #40 -------------------------------------------------------------------------- ________________ 5. 25. 15] महाभारते [5. 26. 18 देतद्विद्वन्साधनाथं ब्रवीमि / - सहास्माभिधृतराष्ट्रस्य राज्ञः // 5 एतद्राज्ञो भीष्मपुरोगमस्य नाश्रेयसामीश्वरो विग्रहाणां मतं यद्वः शान्तिरिहोत्तमा स्यात् // 15 ___ नाश्रेयसां गीतशब्दं शृणोति / / इति श्रीमहाभारते उद्योगपर्वणि नाश्रेयसः सेवते माल्यगन्धापञ्चविंशोऽध्यायः // 25 // न चाप्यश्रेयांस्यनुलेपनानि // 6 ___26 नाश्रेयसः प्रावरानध्यवस्ते युधिष्ठिर उवाच / __ कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः / . कां नु वाचं संजय मे शृणोषि अत्रैव च स्यादवधूय एष युद्धैषिणी येन युद्धाद्विभेषि / कामः शरीरे हृदयं दुनोति // 7 अयुद्धं वै तात युद्धाद्गरीयः स्वयं राजा विषमस्थः परेषु कस्तल्लब्ध्वा जातु युध्येत सूत // 1 // सामरथ्यमन्विच्छति तन्न साधु / अकुर्वतश्चेत्पुरुषस्य संजय यथात्मनः पश्यति वृत्तमेव सिध्येत्संकल्पो मनसा यं यमिच्छेत् / तथा परेषामपि सोऽभ्युपैति // 8 न कर्म कुर्याद्विदितं ममैत आसन्नमग्निं तु निदाघकाले दन्यत्र युद्धाद्वहु यल्लघीयः // 2 __गम्भीरकक्षे गहने विसृज्य / कुतो युद्धं जातु नरः प्रजान यथा वृद्धं वायुवशेन शोचेन्को दैवशप्तोऽभिवृणीत युद्धम् / क्षेमं मुमुक्षुः शिशिरव्यपाये // 9 सुखैषिणः कर्म कुर्वन्ति पार्था प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा धर्मादहीनं यच्च लोकस्य पथ्यम् // 3 लालप्यते संजय कस्य हेतोः / कर्मोदयं सुखमाशंसमानः प्रगृह्य दुर्बुद्धिमनार्जवे रतं कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् / . पुत्रं मन्दं मूढममत्रिणं तु // 10 सुखप्रेप्सुर्विजिघांसुश्च दुःखं अनाप्तः सन्नाप्ततमस्य वाचं य इन्द्रियाणां प्रीतिवशानुगामी / - सुयोधनो विदुरस्यावमन्य / कामाभिध्या स्वशरीरं दुनोति सुतस्य राजा धृतराष्ट्रः प्रियैषी ____ यया प्रयुक्तोऽनुकरोति दुःखम् // 4 ___ संबुध्यमानो विशतेऽधर्ममेव // 11 यथेष्यमानस्य समिद्धतेजसो मेधाविनं ह्यर्थकामं कुरूणां भूयो बलं वर्धते पावकस्य / - बहुश्रुतं वाग्मिनं शीलवन्तम् / कामार्थलाभेन तथैव भूयो सूत राजा धृतराष्ट्रः कुरुभ्यो ___न तृप्यते सर्पिषेवाग्निरिद्धः / ___न सोऽस्मरद्विदुरं पुत्रकाम्यात् // 12 संपश्येमं भोगचयं महान्तं __ माननस्य आत्मकामस्य चेयोः -908 - Page #41 -------------------------------------------------------------------------- ________________ 5. 28. 13 ] उद्योगपर्व [5. 26. 28 संरम्भिणश्वार्थधर्मातिगस्य / कथं कर्णो नाभवट्ठीप एषाम् // 20 दुर्भाषिणो मन्युवशानुगस्य कर्णश्च जानाति सुयोधनश्च कामात्मनो दुहृदो भावनस्य // 13 द्रोणश्च जानाति पितामहश्च / अनेयस्याश्रेयसो दीर्घमन्यो अन्ये च ये कुरवस्तत्र सन्ति मित्रद्रुहः संजय पापबुद्धेः / यथार्जुनान्नास्त्यपरो धनुर्धरः // 21 सुतस्य राजा धृतराष्ट्रः प्रियैषी जानन्त्येते कुरवः सर्व एव प्रपश्यमानः प्रजहाद्धर्मकामौ // 14 ये चाप्यन्ये भूमिपालाः समेताः / तदैव मे संजय दीव्यतोऽभू दुर्योधनं चापराधे चरन्तनो चेत्कुरूनागतः स्यादभावः / मरिंदमे फल्गुनेऽविद्यमाने // 22 काव्यां वाचं विदुरो भाषमाणो तेनार्थबद्धं मन्यते धार्तराष्ट्रः न विन्दते धृतराष्ट्रात्प्रशंसाम् // 15 शक्यं हर्तुं पाण्डवानां ममत्वम् / क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं किरीटिना तालमात्रायुधेन - कृच्छ्रे कुरून्न तदाभ्याजगाम / तद्वेदिना संयुगं तत्र गत्वा // 23 यावत्प्रज्ञामन्ववर्तन्त तस्य गाण्डीवविस्फारितशब्दमाजा, तावत्तेषां राष्ट्रवृद्धिर्बभूव // 16 वशृण्वाना धार्तराष्ट्रा ध्रियन्ते / तदर्थलुब्धस्य निबोध मेऽद्य क्रुद्धस्य चेद्भीमसेनस्य वेगा... ये मत्रिणो धार्तराष्ट्रस्य सूत / ' त्सुयोधनो मन्यते सिद्धमर्थम् // 24 दुःशासनः शकुनिः सूतपुत्रो इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तुगावल्गणे पश्य संमोहमस्य // 17 ___ मैश्वर्यं नो जीवति भीमसेने। सोऽहं न पश्यामि परीक्षमाणः धनंजये नकुले चैव सूत . कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् / तथा वीरे सहदेवे मदीये // 25 आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः स चेदेतां प्रतिपद्येत बुद्धिं प्रव्राजिते विदुरे दीर्घदृष्टौ // 18 वृद्धो राजा सह पुत्रेण सूत / आशंसते वै धृतराष्ट्रः सपुत्रो एवं रणे पाण्डवकोपदग्धा - महाराज्यमसपत्नं पृथिव्याम् / ____ न नश्येयुः संजय धार्तराष्ट्राः // 26 तस्मिशमः केवलं नोपलभ्यो जानासि त्वं क्लेशमस्मासु वृत्तं अत्यासन्नं मद्गतं मन्यतेऽर्थम् // 19 त्वां पूजयन्संजयाहं क्षमेयम् / यत्तत्कर्णो मन्यते पारणीयं यच्चास्माकं कौरवैर्भूतपूर्व : युद्धे गृहीतायुधमर्जुनेन / या नो वृत्तिर्धार्तराष्ट्रे तदासीत् // 27 आसंश्व युद्धानि पुरा महान्ति अद्यापि तत्तत्र तथैव वर्ततां - 909 - Page #42 -------------------------------------------------------------------------- ________________ 5. 26. 28 ] महाभारते [5. 27. 14 शान्ति गमिष्यामि यथा त्वमात्थ / लब्ध्वा नरः सीदति पापबुद्धिः // 6 इन्द्रप्रस्थे भवतु ममैव राज्यं वेदोऽधीतश्चरितं ब्रह्मचर्य सुयोधनो यच्छतु भारताग्र्यः // 28 यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् / / इति श्रीमहाभारते उद्योगपर्वणि परं स्थानं मन्यमानेन भूय षड्विंशोऽध्यायः // 26 // आत्मा दत्तो वर्षपूगं सुखेभ्यः // 7 27 सुखप्रिये सेवमानोऽतिवेलं संजय उवाच / ___ योगाभ्यासे यो न करोति कर्म / धर्मे नित्या पाण्डव ते विचेष्टा वित्तक्षये हीनसुखोऽतिवेलं लोके श्रुता दृश्यते चापि पार्थ / ___दुःखं शेते कामवेगप्रणुन्नः // 8 महास्रावं जीवितं चाप्यनित्यं एवं पुनरर्थचर्याप्रसक्तो संपश्य त्वं पाण्डव मा विनीनशः // 1 __हित्वा धर्म यः प्रकरोत्यधर्मम् / न चेद्भागं कुरवोऽन्यत्र युद्धा अश्रद्दधत्परलोकाय मूढो त्प्रयच्छन्ते तुभ्यमजातशत्रो। हित्वा देहं तप्यते प्रेत्य मन्दः // 9 भैक्षचर्यामन्धकवृष्णिराज्ये न कर्मणां विप्रणाशोऽस्यमुत्र श्रेयो मन्ये न तु युद्धेन राज्यम् // 2 पुण्यानां वाप्यथ वा पापकानाम् / अल्पकालं जीवितं यन्मनुष्ये पूर्व कर्तुर्गच्छति पुण्यपापं. महास्रावं नित्यदुःखं चलं च / __पश्चात्त्वेतदनुयात्येव कर्ता // 10 भूयश्च तद्वयसो नानुरूपं न्यायोपेतं ब्राह्मणेभ्यो यदन्नं तस्मात्पापं पाण्डव मा प्रसार्षीः // 3 __ श्रद्धापूतं गन्धरसोपपन्नम् / कामा मनुष्यं प्रसजन्त एव अन्वाहार्येषूत्तमदक्षिणेषु धर्मस्य ये विघ्नमूलं नरेन्द्र / .. तथारूपं कर्म विख्यायते ते // 11 पूर्व नरस्तान्धृतिमान्विनिघ्न इह क्षेत्रे क्रियते पार्थ कार्य लोके प्रशंसां लभतेऽनवद्याम् // 4 __ न वै किंचिद्विद्यते प्रेत्य कार्यम् / निबन्धनी ह्यर्थतृष्णेह पार्थ कृतं त्वया पारलोक्यं च कार्य तामेषतो बाध्यते धर्म एव / पुण्यं महत्सद्भिरनुप्रशस्तम् // 12 धर्म तु यः प्रवृणीते स बुद्धः जहाति मृत्युं च जरां भयं च ___ कामे गृद्धो हीयतेऽर्थानुरोधात् // 5 __न क्षुत्पिपासे मनसश्चाप्रियाणि / धर्म कृत्वा कर्मणां तात मुख्यं न कर्तव्यं विद्यते तत्र किंचि: महाप्रतापः सवितेव भाति / ___ दन्यत्र वै इन्द्रियप्रीणनार्थात् // 13 हानेन धर्मस्य महीमपीमां एवंरूपं कर्मफलं नरेन्द्र . -910 - Page #43 -------------------------------------------------------------------------- ________________ 5. 27. 14 ] उद्योगपर्व [5. 28. 1 मात्रावता हृदयस्य प्रियेण / संरम्भाद्वा सोऽपि भूतेरपैति // 21 स क्रोधजं पाण्डव हर्षजं च नाधर्मे ते धीयते पार्थ बुद्धिलोकावुभौं मा प्रहासीश्चिराय // 14 न संरम्भात्कर्म चकर्थ पापम् / अन्तं गत्वा कर्मणां या प्रशंसा अद्धा किं तत्कारणं यस्य हेतोः ___ सत्यं दमश्चार्जवमानृशंस्यम् / प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् // 22 अश्वमेधो राजसूयस्तथेष्टः अव्याधिजं कटुकं शीर्षरोगं पापस्यान्तं कर्मणो मा पुनर्गाः॥ 15 यशोमुषं पापफलोदयं च / तञ्चेदेवं देशरूपेण पार्थाः सतां पेयं यन्न पिबन्त्यसन्तो करिष्यध्वं कर्म पापं चिराय / मन्यु महाराज पिब प्रशाम्य // 23 निवसध्वं वर्षपूगान्वनेषु पापानुबन्धं को नु तं कामयेत ___ दुःखं वासं पाण्डवा धर्महेतोः // 16 क्षमैव ते ज्यायसी नोत भोगाः / अप्रव्रज्ये योजयित्वा पुरस्ता यत्र भीष्मः शांतनवो हतः स्यादात्माधीनं यदलं ते तदासीत् / ___द्यत्र द्रोणः सहपुत्रो हतः स्यात् // 24 नित्यं पाञ्चालाः सचिवास्तवेमे कृपः शल्यः सौमदत्तिर्विको * जनार्दनो युयुधानश्च वीरः // 17 विविंशतिः कर्णदुर्योधनौ च / मत्स्यो राजा रुक्मरथः सपुत्रः एतान्हत्वा कीदृशं तत्सुखं स्या- प्रहारिभिः सह पुत्रैविराटः। द्यद्विन्देथास्तदनुब्रहि पार्थ // 25 राजानश्च ये विजिताः पुरस्ता लब्ध्वापीमां पृथिवीं सागरान्तां त्वामेव ते संश्रयेयुः समस्ताः // 18 जरामृत्यू नैव हि त्वं प्रजह्याः / महासहायः प्रतपन्बलस्थः प्रियाप्रिये सुखदुःखे च राज__पुरस्कृतो वासुदेवार्जुनाभ्याम् / न्नेवं विद्वान्नैव युद्धं कुरुष्व // 26 परान्हनिष्यन्द्विषतो रङ्गमध्ये अमात्यानां यदि कामस्य हेतोव्यनेष्यथा धार्तराष्ट्रस्य दर्पम् // 19 रेवंयुक्तं कर्म चिकीर्षसि त्वम् / बलं कस्माद्वर्धयित्वा परस्य अपाक्रमेः संप्रदाय स्वमेभ्यो - निजान्कस्मात्कर्शयित्वा सहायान् / मा गास्त्वं वै देवयानात्पथोऽद्य // 27 निरुष्य कस्माद्वर्षपूगान्वनेषु इति श्रीमहाभारते उद्योगपर्वणि : युयुत्ससे पाण्डव हीनकालम् // 20 .. सप्तविंशोध्यायः // 27 // अप्रज्ञो वा पाण्डव युध्यमानो 28 ऽधर्मज्ञो वा भूतिपथाव्यपैति। युधिष्ठिर उवाच / प्रज्ञावान्वा बुध्यमानोऽपि धर्म असंशयं संजय सत्यमेत-911 - Page #44 -------------------------------------------------------------------------- ________________ 5. 28. 1] महाभारते [5. 29.1 द्धर्मों वरः कर्मणां यत्त्वमात्थ / नाधर्मतः संजय कामये तत् // 8 ज्ञात्वा तु मां संजय गर्हयेस्त्वं धर्मेश्वरः कुशलो नीतिमांश्चायदि धर्म यद्यधर्म चरामि // 1 प्युपासिता ब्राह्मणानां मनीषी। यत्राधर्मो धर्मरूपाणि बिभ्र नानाविधांश्चैव महाबलांश्च द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः / राजन्यभोजाननुशास्ति कृष्णः // 9 तथा धर्मो धारयन्धर्मरूपं यदि ह्यहं विसृजन्स्यामगर्यो विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या // 2 ___ युध्यमानो यदि जह्यां स्वधर्मम् / एवमेतावापदि लिङ्गमेत महायशाः केशवस्तद्रवीतु द्धर्माधर्मों वृत्तिनित्यौ भजेताम् / __ वासुदेवस्तूभयोरर्थकामः // 10 आद्यं लिङ्गं यस्य तस्य प्रमाण शैनेया हि चैत्रकाश्चान्धकाश्च .. मापद्धर्म संजय तं निबोध // 3 वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च / लुप्तायां तु प्रकृतौ येन कर्म उपासीना वासुदेवस्य बुद्धिं निष्पादयेत्तत्परीप्सेद्विहीनः। निगृह्य शत्रून्सुहृदो नन्दयन्ति // 11 प्रकृतिस्थश्चापदि वर्तमान वृष्ण्यन्धका घुग्रसेनादयो वै उभौ गौँ भवतः संजयैतौ // 4 कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः / अविलोपमिच्छतां ब्राह्मणानां मनस्विनः सत्यपराक्रमाश्च प्रायश्चित्तं विहितं यद्विधात्रा। महाबला यांदवा भोगवन्तः // 12 आपद्यथाकर्मसु वर्तमाना काश्यो बभ्रुः श्रियमुत्तमां गतो न्विकर्मस्थान्संजय गर्हयेत // 5 लब्ध्वा कृष्णं भ्रातरमीशितारम् / मनीषिणां तत्त्वविच्छेदनाय यस्मै कामान्वर्षति वासुदेवो _ विधीयते सत्सु वृत्तिः सदैव / ___ ग्रीष्मात्यये मेघ इव प्रजाभ्यः // 13 अब्राह्मणाः सन्ति तु ये न वैद्याः ईदृशोऽयं केशवस्तात भूयो सर्वोच्छेदं साधु मन्येत तेभ्यः // 6 / विद्मो ह्येनं कर्मणां निश्चयज्ञम् / तदर्था न पितरो ये च पूर्वे प्रियश्च नः साधुतमश्च कृष्णो पितामहा ये च तेभ्यः परेऽन्ये / नातिक्रमे वचनं केशवस्य // 14 प्रज्ञैषिणो ये च हि कर्म चक्रु इति श्रीमहाभारते उद्योगपर्वणि नास्त्यन्ततो नास्ति नास्तीति मन्ये // 7 अष्टाविंशोऽध्यायः॥२८॥ यत्किंचिदेतद्वित्तमस्यां पृथिव्यां 29 यद्देवानां त्रिदशानां परत्र। वासुदेव उवाच। प्राजापत्यं त्रिदिवं ब्रह्मलोकं अविनाशं संजय पाण्डवाना- . - 912 - Page #45 -------------------------------------------------------------------------- ________________ 5. 29. 1] उद्योगपर्व [5. 29. 14 .. मिच्छाम्यहं भूतिमेषां प्रियं च / न्मोघं तस्य लपितं दुर्बलस्य // 7 तथा राज्ञो धृतराष्ट्रस्य सूत कर्मणामी भान्ति देवाः परत्र सदाशंसे बहुपुत्रस्य वृद्धिम् // 1 कर्मणैवेह प्लवते मातरिश्वा। कामो हि मे संजय नित्यमेव अहोरात्रे विदधत्कर्मणैव ... नान्यद्ब्रयां तान्प्रति शाम्यतेति / ___ अतन्द्रितो नित्यमुदेति सूर्यः // 8 राज्ञश्च हि प्रियमेतच्छृणोमि मासार्धमासानथ नक्षत्रयोगामन्ये चैतत्पाण्डवानां समर्थम् // 2 नतन्द्रितश्चन्द्रमा अभ्युपैति / सुदुष्करश्चात्र शमो हि नूनं अतन्द्रितो दहते जातवेदाः प्रदर्शितः संजय पाण्डवेन / समिध्यमानः कर्म कुर्वन्प्रजाभ्यः // 9 यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः अतन्द्रिता भारमिमं महान्तं कस्मादेषां कलहो नात्र मूछेत् // 3 ___ बिभर्ति देवी पृथिवी बलेन / 'तत्त्वं धर्म विचरन्संजयेह अतन्द्रिताः शीघ्रमपो वहन्ति ___ मत्तश्च जानासि युधिष्ठिराच्च / __ संतर्पयन्त्यः सर्वभूतानि नद्यः // 10 अथो कस्मात्संजय पाण्डवस्य अतन्द्रितो वर्षति भूरितेजाः . उत्साहिनः पूरयतः स्वकर्म। संनादयन्नन्तरिक्षं दिवं च / यथाख्यातमावसतः कुटुम्बं अतन्द्रितो ब्रह्मचर्य चचार पुराकल्पात्साधु विलोपमात्थ // 4 श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् // 11 अस्मिन्विधौ वर्तमाने यथाव हित्वा सुखं मनसश्च प्रियाणि दुच्चावचा मतयो ब्राह्मणानाम् / तेन शक्रः कर्मणा श्रेष्ठयमाप। कर्मणाहुः सिद्धिमेके परत्र सत्यं धर्म पालयन्नप्रमत्तो हित्वा कर्म विद्यया सिद्धिमेके / दमं तितिक्षां समतां प्रियं च / नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये एतानि सर्वाण्युपसेवमानो द्विद्वानपीह विदितं ब्राह्मणानाम् // 5 देवराज्यं मघवान्प्राप मुख्यम् // 12 या वै विद्याः साधयन्तीह कर्म बृहस्पतिर्ब्रह्मचर्य चचार तासां फलं विद्यते नेतरासाम् / समाहितः संशितात्मा यथावत् / तत्रेह वै दृष्टफलं तु कर्म हित्वा सुखं प्रतिरुध्येन्द्रियाणि पीत्वोदक शाम्यति तृष्णयार्तः // 6 तेन देवानामगमगौरवं सः // 13 सोऽयं विधिर्विहितः कर्मणैव नक्षत्राणि कर्मणामुत्र भान्ति तद्वर्तते संजय तत्र कर्म / रुद्रादित्या वसवोऽथापि विश्वे / तत्र योऽन्यत्कर्मणः साधु मन्ये यमो राजा वैश्रवणः कुबेरो -913 - भा,११५ Page #46 -------------------------------------------------------------------------- ________________ 5. 29. 14 ] महाभारते [5. 29. 28 % गन्धर्वयक्षाप्सरसश्च शुभ्राः। न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् // 21 ब्रह्मचर्य वेदविद्याः क्रियाश्च तथा राजन्यो रक्षणं वै प्रजानां निषेवमाणा मुनयोऽमुत्र भान्ति // 14 कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा / जानन्निमं सर्वलोकस्य धर्म यज्ञैरिष्ट्वा सर्ववेदानधीत्य __ ब्राह्मणानां क्षत्रियाणां विशां च। दारान्कृत्वा पुण्यकृदावसेद्गृहान् // 22 स कस्मात्त्वं जानतां ज्ञानवान्स वैश्योऽधीत्य कृषिगोरक्षपण्यै___ व्यायच्छसे संजय कौरवार्थे // 15 वित्तं चिन्वन्पालयन्नप्रमत्तः / आम्नायेषु नित्यसंयोगमस्य प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां तथाश्वमेधे राजसूये च विद्धि / धर्मशीलः पुण्यकृदावसेद्गृहान् // 23 संयुज्यते धनुषा वर्मणा च परिचर्या वन्दनं ब्राह्मणानां . हस्तत्राणै रथशस्त्रैश्च भूयः // 16 नाधीयीत प्रतिषिद्धोऽस्य यज्ञः। . ते चेदिमे कौरवाणामुपाय नित्योत्थितो भूतयेऽतन्द्रितः स्या- . मधिगच्छेयुरवधेनैव पार्थाः / देष स्मृतः शूद्रधर्मः पुराणः // 24 धर्मत्राणं पुण्यमेषां कृतं स्या एतानराजा पालयन्नप्रमत्तो दार्ये वृत्ते भीमसेनं निगृह्य // 17 नियोजयन्सर्ववर्णान्स्वधर्मे। ते चेत्पित्र्ये कर्मणि वर्तमाना अकामात्मा समवृत्तिः प्रजासु __ आपोरन्दिष्टवशेन मृत्युम् / नाधार्मिकाननुरुध्येत कामान् // 25 यथाशक्त्या पूरयन्तः स्वकर्म श्रेयांस्तस्माद्यदि विद्येत कश्चितदप्येषां निधनं स्यात्प्रशस्तम् // 18 ___ दभिज्ञातः सर्वधर्मोपपन्नः। उताहो त्वं मन्यसे सर्वमेव स तं दुष्टमनुशिष्यात्प्रजानराज्ञां युद्धे वर्तते धर्मतत्रम् / न चेद्ध्येदिति तस्मिन्न साधु // 26 अयुद्धे वा वर्तते धर्मतत्रं यदा गृध्येत्परभूमि नृशंसो तथैव ते वाचमिमां शृणोमि // 19 विधिप्रकोपाद्बलमाददानः / चातुर्वर्ण्यस्य प्रथमं विभाग ततो राज्ञां भविता युद्धमेतमवेक्ष्य त्वं संजय स्वं च कर्म / __त्तत्र जातं वर्म शस्त्रं धनुश्च / निशम्याथो पाण्डवानां स्वकर्म इन्द्रेणेदं दस्युवधाय कर्म प्रशंस वा निन्द वा या मतिस्ते // 20 उत्पादितं वर्म शस्त्रं धनुश्च // 27 अधीयीत ब्राह्मणोऽथो यजेत स्तेनो हरेद्यत्र धनं ह्यदृष्टः ___ दद्यादियात्तीर्थमुख्यानि चैव / प्रसह्य वा यत्र हरेत दृष्टः / अध्यापयेद्याजयेच्चापि याज्या उभौ गौं भवतः संजयैतौ -914 Page #47 -------------------------------------------------------------------------- ________________ 5. 29. 28 ] उद्योगपर्व [5. 29. 41 ___किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे / मथेच्छसे पाण्डवस्योपदेष्टुम् / योऽयं लोभान्मन्यते धर्ममेतं कृष्णा त्वेतत्कर्म चकार शुद्धं ___यमिच्छते मन्युवशानुगामी // 28 सुदुष्करं तद्धि सभां समेत्य / भागः पुनः पाण्डवानां निविष्ट येन कृच्छ्रात्पाण्डवानुजहार स्तं नोऽकस्मादाददीरन्परे वै। . तथात्मानं नौरिव सागरौघात् // 35 अस्मिन्पदे युध्यतां नो वधोऽपि यत्राब्रवीत्सूतपुत्रः सभायां श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः / कृष्णां स्थितां श्वशुराणां समीपे / एतान्धर्मान्कौरवाणां पुराणा न ते गतिर्विद्यते याज्ञसेनि नाचक्षीथाः संजय राज्यमध्ये // 29 / प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म / ये ते मन्दा मृत्युवशाभिपन्नाः पराजितास्ते पतयो न सन्ति समानीता धातराष्ट्रण मूढाः / पतिं चान्यं भामिनि त्वं वृणीष्व // 36 इदं पुनः कर्म पापीय एव यो बीभत्सोर्हृदये प्रौढ आसीसभामध्ये प्रश्य वृत्तं कुरूणाम् // 30 दस्थिप्रच्छिन्मर्मघाती सुघोरः / प्रियां भार्यां द्रौपदीं पाण्डवानां कर्णाच्छरो वाङ्मयस्तिग्मतेजाः . यशस्विनी शीलवृत्तोपपन्नाम् / प्रतिष्ठितो हृदये फल्गुनस्य // 37 यदुपेक्षन्त कुरवो भीष्ममुख्याः कृष्णाजिनानि परिधित्समाना:- कामानुगेनोपरुद्धां रुदन्तीम् // 31 न्दुःशासनः कटुकान्यभ्यभाषत् / तं चेत्तदा ते सकुमारवृद्धा एते सर्वे षण्ढतिला विनष्टाः ' अवारयिष्यन्कुरवः समेताः। क्षयं गता नरकं दीर्घकालम् // 38 : मम प्रियं धृतराष्ट्रोऽकरिष्य गान्धारराजः शकुनिर्निकृया त्पुत्राणां च कृतमस्याभविष्यत् // 32 यदब्रवीद्दयूतकाले स पार्थान् / दुःशासनः प्रातिलोम्यान्निनाय पराजितो नकुलः किं तवास्ति सभामध्ये श्वशुराणां च कृष्णाम् / __ कृष्णया त्वं दीव्य वै याज्ञसेन्या // 39 सा तत्र नीता करुणान्यवोच जानासि त्वं संजय सर्वमेतनान्यं क्षत्तु थमदृष्ट कंचित् // 33 यूतेऽवाच्यं वाक्यमेवं यथोक्तम् / कार्पण्यादेव सहितास्तत्र राज्ञो स्वयं त्वहं प्रार्थये तत्र गन्तुं नाशक्नुवन्प्रतिवक्तुं सभायाम् / ___ समाधातुं कार्यमेतद्विपन्नम् // 40 एकः क्षत्ता धर्म्यमथं ब्रुवाणो अहापयित्वा यदि पाण्डवार्थं ___धर्म बुवा प्रत्युवाचाल्पबुद्धिम् // 34 शमं कुरूणामथ चेचरेयम् / ' अनुक्त्वा त्वं धर्ममेवं सभाया पुण्यं च मे स्याञ्चरितं महोदयं -915 - Page #48 -------------------------------------------------------------------------- ________________ 5. 29. 41] महाभारते [5. 30.6 मुच्येरंश्च कुरवो मृत्युपाशात् // 41 / स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः / अपि वाचं भाषमाणस्य काव्यां योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् // 51 धर्मारामामर्थवतीमहिंस्राम् / इति श्रीमहाभारते उद्योगपर्वणि अवेक्षेरन्धार्तराष्ट्राः समक्षं एकोनत्रिंशोऽध्यायः // 29 // मां च प्राप्तं कुरवः पूजयेयुः // 42 अतोऽन्यथा रथिना फल्गुनेन संजय उवाच। भीमेन चैवाहवदंशितेन। आमत्रये त्वा नरदेवदेव परासिक्तान्धार्तराष्ट्रांस्तु विद्धि गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु / प्रदह्यमानान्कर्मणा स्वेन मन्दान् // 43 कच्चिन्न वाचा वृजिनं हि किंचिपराजितान्पाण्डवेयांस्तु वाचो दुच्चारितं मे मनसोऽभिषङ्गात् // 1 रौद्ररूपा भाषते धार्तराष्ट्रः / जनार्दनं भीमसेनार्जुनौ च गदाहस्तो भीमसेनोऽप्रमत्तो माद्रीसुतौ सात्यकिं चेकितानम् / दुर्योधनं स्मारयिता हि काले // 44 आमय गच्छामि शिवं सुखं वः सुयोधनो मन्युमयो महाद्रुमः / सौम्येन मां पश्यत चक्षुषा नृपाः // 2 स्कन्धः कर्णः शकुनिस्तस्य शाखाः। युधिष्ठिर उवाच / दुःशासनः पुष्पफले समृद्धे अनुज्ञातः संजय स्वस्ति गच्छ मूलं राजा धृतराष्ट्रोऽमनीषी // 45 __न नोऽकार्षीरप्रियं जातु किंचित् / युधिष्ठिरो धर्ममयो महाद्रुमः विद्मश्च त्वा ते च वयं च सर्वे स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः / शुद्धात्मानं मध्यगतं सभास्थम् // 3 माद्रीपुत्रौ पुष्पफले समृद्धे आप्तो दूतः संजय सुप्रियोऽसि मूलं त्वहं ब्रह्म च ब्राह्मणाश्च // 46 . कल्याणवाक् शीलवान्दृष्टिमांश्च / ... वनं राजा धृतराष्ट्रः सपुत्रो न मुह्येस्त्वं संजय जातु मत्या ___ व्याघ्रा वने संजय पाण्डवेयाः ., न च क्रुध्येरुच्यमानोऽपि तथ्यम् // 4 मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात्।। न मर्मगां जातु वक्तासि रूक्षां निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् / ___ नोपस्तुतिं कटुकां नोत शुक्ताम् / तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् // 48 धर्मारामामर्थवतीमहिंस्रालताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः / . __ मेतां वाचं तव जानामि सूत // 5 न लता वर्धते जातु अनाश्रित्य महाद्रुमम् // 49 त्वमेव नः प्रियतमोऽसि दूत स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः। / इहागच्छेद्विदुरो वा द्वितीयः / यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः // 50 / अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं -916 - Page #49 -------------------------------------------------------------------------- ________________ 5. 30.6] उद्योगपर्व [5. 30.21 धनंजयस्यात्मसमः सखासि // 6 बहुश्रुतो वृद्धसेवी मनीषी। इतो गत्वा संजय क्षिप्रमेव तस्मै राज्ञे स्थविरायाभिवाद्य . उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः / ___ आचक्षीथाः संजय मामरोगम् // 14 विशुद्धवीर्यांश्चरणोपपन्ना ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो न्कुले जातान्सर्वधर्मोपपन्नान् // 7 मूर्खः शठः संजय पापशीलः / खाध्यायिनो ब्राह्मणा भिक्षवश्व प्रशास्ता वै पृथिवी येन सर्वा तपस्विनो ये च नित्या वनेषु / सुयोधनं कुशलं तात पृच्छेः // 15 अभिवाद्या वै मद्वचनेन वृद्धा भ्राता कनीयानपि तस्य मन्दस्तथेतरेषां कुशलं वदेथाः // 8. स्तथाशीलः संजय सोऽपि शश्वत् / पुरोहितं धृतराष्ट्रस्य राज्ञ महेष्वासः शूरतमः कुरूणां आचार्याश्च ऋत्विजो ये च तस्य / दुःशासनं कुशलं तात पृच्छेः // 16 तैश्च त्वं तात सहितैर्यथा वृन्दारकं कविमर्थेष्वमूढं - संगच्छेथाः कुशलेनैव सूत // 9 महाप्रज्ञं सर्वधर्मोपपन्नम् / आचार्य इष्टोऽनपगो विधेयो न तस्य युद्धं रोचते वै कदाचि. वेदानीप्सन्ब्रह्मचर्यं चचार / द्वैश्यापुत्रं कुशलं तात पृच्छेः // 17 योऽत्रं चतुष्पात्पुनरेव चक्रे निकर्तने देवने योऽद्वितीय. द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् // 10 श्छन्नोपधः साधुदेवी मताक्षः / अधीतविद्यश्चरणोपपन्नो यो दुर्जयो देवितव्येन संख्ये योऽस्त्रं चतुष्पात्पुनरेव चक्रे। स चित्रसेनः कुशलं तात वाच्यः // 18 गन्धर्वपुत्रप्रतिमं तरविनं यस्य कामो वर्तते नित्यमेव . तमश्वत्थामानं कुशलं स्म पृच्छेः // 11 नान्यः शमाद्भारतानामिति स्म / शारद्वतस्यावसथं स्म गत्वा स बाह्निकानामृषभो मनस्वी महारथस्यास्त्रविदां वरस्य / पुरा यथा माभिवदेत्प्रसन्नः // 19 त्वं मामभीक्ष्णं परिकीर्तयन्वै गुणैरनेकैः प्रवरैश्च युक्तो .. कृपस्य पादौ संजय पाणिना स्पृशेः // 12 विज्ञानवान्नैव च निष्ठुरो यः। यस्मिशौर्यमानृशंस्यं तपश्च स्नेहादमर्ष सहते सदैव प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च / स सोमदत्तः पूजनीयो मतो मे // 20 पादौ गृहीत्वा कुरुसत्तमस्य अर्हत्तमः कुरुषु सौमदत्तिः भीष्मस्य मां तत्र निवेदयेथाः // 13 स नो भ्राता संजय मत्सखा च / प्रज्ञाचक्षुर्यः प्रणेता कुरूणां महेष्वासो रथिनामुत्तमो यः - 917 - Page #50 -------------------------------------------------------------------------- ________________ 5. 30. 21] महाभारते [5. 30. 36 सहामात्यः कुशलं तस्य पृच्छेः // 21 स वै पिता स च माता सुहृच्च / ये चैवान्ये कुरुमुख्या युवानः अगाधबुद्धिर्विदुरो दीर्घदर्शी पुत्राः पौत्रा भ्रातरश्चैव ये नः। स नो मत्री कुशलं तात पृच्छेः // 29 यं यमेषां येन येनाभिगच्छे वृद्धाः स्त्रियो याश्च गुणोपपन्ना रनामयं मद्वचनेन वाच्यः // 22 या ज्ञायन्ते संजय मातरस्ताः। ये राजानः पाण्डवायोधनाय ताभिः सर्वाभिः सहिताभिः समेत्य समानीता धार्तराष्ट्रण केचित् / स्त्रीभिवृद्धाभिरभिवादं वदेथाः // 30 वसातयः शाल्वकाः केकयाश्च कच्चित्पुत्रा जीवपुत्राः सुसम्यतथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः // 23 ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् / प्राच्योदीच्या दाक्षिणात्याश्च शूरा इति स्मोक्त्वा संजय ब्रूहि पश्चा- . स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे / __ दजातशत्रुः कुशली सपुत्रः // 31 अनृशंसाः शीलवृत्तोपपन्ना या नो भार्याः संजय वेत्थ तत्र स्तेषां सर्वेषां कुशलं तात पृच्छेः // 24 ___ तासां सर्वासां कुशलं तात पृच्छेः / हत्यारोहा रथिनः सादिनश्च / सुसंगुप्ताः सुरभयोऽनवद्याः पदातयश्चार्यसंघा महान्तः / कच्चिद्गृहानावसथाप्रमत्ताः // 32 आख्याय मां कुशलिनं स्म तेषा कच्चिद्वृत्तिं श्वशुरेषु भद्राः मनामयं परिपृच्छेः समग्रान् // 25 कल्याणी वर्तध्वमनृशंसरूपाम् / तथा राज्ञो ह्यर्थयुक्तानमात्या यथा च वः स्युः पतयोऽनुकूलान्दौवारिकान्ये च सेनां नयन्ति / ___ स्तथा वृत्तिमात्मनः स्थापयध्वम् // 33 आयव्ययं ये गणयन्ति युक्ता या नः स्नुषाः संजय वेत्थ तत्र अर्थांश्च ये महतश्चिन्तयन्ति // 26 .. प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः / गान्धारराजः शकुनिः पार्वतीयो प्रजावत्यो ब्रूहि समेत्य ताश्च - निकर्तने योऽद्वितीयोऽक्षदेवी / यधिष्ठिरो वोऽभ्यवदत्प्रसन्नः॥३४ मानं कुर्वन्धार्तराष्ट्रस्य सूत कन्याः स्वजेथाः सदनेषु संजय मिथ्याबुद्धेः कुशलं तात पृच्छेः // 27 अनामयं मद्वचनेन पृष्ट्वा / यः पाण्डवानेकरथेन वीरः कल्याणा वः सन्तु पतयोऽनुकूला __ समुत्सहत्यप्रधृष्यान्विजेतुम् / यूयं पतीनां भवतानुकूलाः // 35 यो मुह्यतां मोहयिताद्वितीयो अलंकृता वस्त्रवत्यः सुगन्धा __ वैकर्तनं कुशलं तात पृच्छेः // 28 ___ अबीभत्साः सुखिता भोगवत्यः / स एव भक्तः स गुरुः स भृत्यः लघु यासां दर्शनं वाक्च.लध्वी -918 - Page #51 -------------------------------------------------------------------------- ________________ 5. 30. 36 ] उद्योगपर्व [5. 31.6 वेशस्त्रियः कुशलं तात पृच्छेः // 36 राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् / दासीपुत्रा ये च दासाः कुरूणां पृष्ट्वा सर्वान्कुशलं तांश्च सूत तदाश्रया बहवः कुब्जखञ्जाः / पश्चादहं कुशली तेषु वाच्यः // 44 आख्याय मां कुशलिनं स्म तेभ्यो न हीदृशाः सन्त्यपरे पृथिव्यां अनामयं परिपृच्छेर्जघन्यम् // 37 ये योधका धार्तराष्ट्रेण लब्धाः / कञ्चिद्वृत्तिर्वर्तते वै पुराणी धर्मस्तु नित्यो मम धर्म एव कञ्चिद्भोगान्धार्तराष्ट्रो ददाति। . महाबलः शत्रुनिबर्हणाय // 45 अङ्गहीनान्कृपणावामनांश्च इदं पुनर्वचनं धार्तराष्ट्र ___ आनृशंस्याद्धृतराष्ट्रो बिभर्ति // 38 सुयोधनं संजय श्रावयेथाः / अन्धाश्च सर्वे स्थविरास्तथैव यस्ते शरीरे हृदयं दुनोति हस्ताजीवा बहवो येऽत्र सन्ति / ___ कामः कुरूनसपत्नोऽनुशिष्याम् // 46 आख्याय मां कुशलिनं स्म तेषा न विद्यते युक्तिरेतस्य काचिमनामयं पस्पृिच्छेर्जघन्यम् // 39 नैवंविधाः स्याम यथा प्रियं ते / मा भैष्ट दुःखेन कुजीवितेन ददस्व वा शक्रपुरं ममैव - नूनं कृतं परलोकेषु पापम् / युध्यस्व वा भारतमुख्य वीर // 47 निगृह्य शत्रून्सुहृदोऽनुगृह्य इति श्रीमहाभारते उद्योगपर्वणि ___ वासोभिरनेन च वो भरिष्ये // 40 त्रिंशोऽध्यायः // 30 // सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति / युधिष्ठिर उवाच। पश्याम्यहं.युक्तरूपांस्तथैव उत सन्तमसन्तं च बालं वृद्धं च संजय / तामेव सिद्धिं श्रावयेथा नृपं तम् // 41 उताबलं बलीयांसं धाता प्रकुरुते वशे // 1 ये चानाथा दुर्बलाः सर्वकाल उत बालाय पाण्डित्यं पण्डितायोत बालताम् / मात्मन्येव प्रयतन्तेऽथ मूढाः। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् // 2 तांश्चापि त्वं कृपणान्सर्वथैव अलं विज्ञापनाय स्यादाचक्षीथा यथातथम् / अस्मद्वाक्यात्कुशलं तात पृच्छेः // 42 अथो मन्त्रं मत्रयित्वा अन्योन्येनातिहृष्टवत् // 3 ये चाप्यन्ये संश्रिता धार्तराष्ट्रा गावल्गणे कुरून्गत्वा धृतराष्ट्र महाबलम् / . नानादिग्भ्योऽभ्यागताः सूतपुत्र / अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् // 4 दृष्ट्वा तांश्चैवाहतश्चापि सर्वा ब्रयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् / संपृच्छेथाः कुशलं चाव्ययं च // 43 तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः // 5 एवं सर्वानागताभ्यागतांश्च तव प्रसादादालास्ते प्राप्ता राज्यमरिंदम / -919 - 31 Page #52 -------------------------------------------------------------------------- ________________ 5. 31. 6] महाभारते [5. 32.6 राज्ये तान्स्थापयित्वाग्रे नोपेक्षीविनशिष्यतः // 6 स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह // सर्वमप्येतदेकस्य नालं संजय कस्यचित् / अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये / तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः // 7 सर्वे सुमनसस्तात शाम्याम भरतर्षभ // 22 तथा भीष्मं शांतनवं भारतानां पितामहम् / अलमेव शमायास्मि तथा युद्धाय संजय / . शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् // 8 धर्मार्थयोरलं चाहं मृदवे दारुणाय च // 23 अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः / इति श्रीमहाभारते उद्योगपर्वणि भवता शंतनोवंशो निमग्नः पुनरुद्धृतः // 9 एकत्रिंशोऽध्यायः // 31 // स त्वं कुरु तथा तात स्वमतेन पितामह / 32 यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् // 10 वैशंपायन उवाच / तथैव विदुरं ब्रूयाः कुरूणां मत्रधारिणम् / अनुज्ञातः पाण्डवेन प्रययौ संजयस्तदा / अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः // 11 शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः // 1 अथो सुयोधनं या राजपुत्रममर्षणम् / संप्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह / मध्ये कुरूणामासीनमनुनीय पुनः पुनः // 12 अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् // 2 अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् / आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ तहुःखमतितिक्षाम मा वधीष्म कुरूनिति // 13 उपागतं पाण्डवानां सकाशात् / एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः / जागर्ति चेदभिवदेस्त्वं हि क्षत्तः यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः // 14 प्रविशेयं विदितो भूमिपस्य // 3 यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् / द्वाःस्थ उवाच। तहुःखमतितिक्षाम मा वधीष्म कुरूनिति // 15 संजयोऽयं भूमिपते नमस्ते यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् / दिदृक्षया द्वारमुपागतस्ते। दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् // . 16 * प्राप्तो दूतः पाण्डवानां सकाशायथोचितं स्वकं भागं लभेमहि परंतप / प्रशाधि राजन्किमयं करोतु // 4 निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ // 17 धृतराष्ट्र उवाच / शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् / आचक्ष्व मां सुखिनं काल्यमस्मै राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् // 18 __प्रवेश्यतां स्वागतं संजयाय / कुशस्थलं वृकस्थलमासन्दी वारणावतम् / न चाहमेतस्य भवाम्यकाल्यः अवसानं भवेदत्र किंचिदेव तु पञ्चमम् // 19 स मे कस्माहारि तिष्ठेत क्षत्तः // 5 भ्रातॄणां देहि पञ्चानां ग्रामान्पश्च सुयोधन / वैशंपायन उवाच / शान्ति!ऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय // 20 ततः प्रविश्यानुमते नृपस्य भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् / महद्वेश्म प्राज्ञशूरायगुप्तम् / - 920 - Page #53 -------------------------------------------------------------------------- ________________ 5. 32.6] उद्योगपर्व [5. 32. 20 सिंहासनस्थं पार्थिवमाससाद पापोदकं घोरमवर्णरूपम् / वैचित्रवीर्य प्राञ्जलिः सूतपुत्रः // 6 यावन्नरः कामयतेऽतिकाल्यं संजय उवाच। तावन्नरोऽयं लभते प्रशंसाम् // 13 संजयोऽहं भूमिपते नमस्ते अजातशत्रुस्तु विहाय पापं प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् / ____ जीर्णां त्वचं सर्प इवासमाम् / अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी विरोचतेऽहार्यवृत्तेन वीरो युधिष्ठिरः कुशलं चान्वपृच्छत् // 7 युधिष्ठिरस्त्वयि पापं विसृज्य // 14 स ते पुत्रान्पृच्छति प्रीयमाणः / अङ्गात्मनः कर्म निबोध राजकञ्चित्पुत्रैः प्रीयसे नप्तभिश्च / . न्धर्मार्थयुक्तादार्यवृत्तादपेतम् / तथा सुहृद्भिः सचिवैश्च राज उपक्रोशं चेह गतोऽसि राजन्ये चापि त्वामुपजीवन्ति तैश्च // 8 नोहेश्च पापं प्रसजेदमुत्र // 15 . धृतराष्ट्र उवाच / स त्वमर्थं संशयितं विना तैअभ्येत्य त्वां तात वदामि संजय राशंससे पुत्रवशानुगोऽद्य / अजातशत्रु च सुखेन पार्थम् / अधर्मशब्दश्च महान्पृथिव्यां कञ्चित्स राजा कुशली सपुत्रः नेदं कर्म त्वत्समं भारताय // 16 सहामात्यः सानुजः कौरवाणाम् // 9 हीनप्रज्ञो दौष्कुलेयो नृशंसो संजय उवाच / दीर्घवैरी क्षत्रविद्यास्वधीरः / सहामात्यः कुशली पाण्डुपुत्रो एवंधर्मा नापदः संतितीर्षेभूयश्चातो यच्च तेऽग्रे मनोऽभूत् / द्धीनवीर्यो यश्च भवेदशिष्टः // 17 निर्णिक्तधर्मार्थकरो मनस्वी कुले जातो धर्मवान्यो यशस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च // 10 बहुश्रुतः सुखजीवी यतात्मा। परं धर्मात्पाण्डवस्यानृशंस्य धर्मार्थयोर्ग्रथितयोर्बिभर्ति धर्मः परो वित्तचयान्मतोऽस्य / __ नान्यत्र दिष्टस्य वशादुपैति // 18 सुखप्रिये धर्महीने न पार्थो कथं हि मन्त्राग्र्यधरो मनीषी .. ऽनुरुध्यते भारत तस्य विद्धि // 11 धर्मार्थयोरापदि संप्रणेता। परप्रयुक्तः पुरुषो विचेष्टते एवंयुक्तः सर्वमन्त्रैरहीनो सूत्रप्रोता दारुमयीव योषा। अनानृशंस्यं कर्म कुर्यादमूढः // 19 इमं दृष्ट्वा नियमं पाण्डवस्य तवापीमे मत्रविदः समेत्य मन्ये परं कर्म दैवं मनुष्यात् // 12 समासते कर्मसु नित्ययुक्ताः। इमं च दृष्ट्वा तव कर्मदोषं तेषामयं बलवान्निश्चयश्च भा,११६ - 921 - Page #54 -------------------------------------------------------------------------- ________________ 5. 32. 20 ] महाभारते [5. 33.6 - कुरुक्षयार्थे निरयो व्यपादि // 20 न्वशं गन्ता सर्वलोके नरेन्द्र / अकालिकं कुरवो नाभविष्य कामात्मनां श्लाघसे द्यूतकाले पापेन चेत्पापमजातशत्रुः / नान्यच्छमात्पश्य विपाकमस्य // 28 इच्छेज्जातु त्वयि पापं विसृज्य अनाप्तानां प्रग्रह निन्दा चेयं तव लोकेऽभविष्यत् // 21 तथाप्तानां निग्रहाच्चैव राजन् / किमन्यत्र विषयादीश्वराणां भूमिं स्फीतां दुर्बलत्वादनन्तां यत्रः पार्थः परलोकं ददर्श / न शक्तस्त्वं रक्षितुं कौरवेय // 29 अत्यकामत्स तथा संमतः स्या अनुज्ञातो रथवेगावधूतः न्न संशयो नास्ति मनुष्यकारः // 22 श्रान्तो निपद्ये शयनं नृसिंह। एतान्गुणान्कर्मकृतानवेक्ष्य प्रातः श्रोतारः कुरवः सभाया- . . भावाभावी वर्तमानावनित्यौ / मजातशत्रोर्वचनं समेताः // 30 बलिहिं राजा पारमविन्दमानो इति श्रीमहाभारते उद्योगपर्वणि नान्यत्कालात्कारणं तत्र मेने // 23 द्वात्रिंशोऽध्यायः॥३२॥ चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा // समाप्तं संजययानपर्व // ज्ञानस्यैतान्यायतनानि जन्तोः / तानि प्रीतान्येव तृष्णाक्षयान्ते वैशंपायन उवाच। / ___ तान्यव्यथो दुःखहीनः प्रणुद्यात् // 24 द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः / न त्वेव मन्ये पुरुषस्य कर्म विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् // 1 संवर्तते सुप्रयुक्तं यथावत् / प्रहितो धृतराष्ट्रण दूतः क्षत्तारमब्रवीत् / मातुः पितुः कर्मणाभिप्रसूतः ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति // 2 __ संवर्धते विधिवद्भोजनेन // 25 एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् / प्रियाप्रिये सुखदुःखे च राज अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय // 3 निन्दाप्रशंसे च भजेत एनम् / द्वाःस्थ उवाच / परस्त्वेनं गर्हयतेऽपराधे विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् / प्रशंसते साधुवृत्तं तमेव // 26 द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् // स त्वा गर्हे भारतानां विरोधा धृतराष्ट्र उवाच / ___ दन्तो नूनं भवितायं प्रजानाम् / प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् / नो चेदिदं तव कर्मापराधा अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने // 5 कुरून्दहेत्कृष्णवर्मेव कक्षम् // 27 द्वाःस्थ उवाच / त्वमेवैको जातपुत्रेषु राज प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः / - 922 - Page #55 -------------------------------------------------------------------------- ________________ 5. 33. 6] उद्योगपर्व [5. 33. 31 न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम्॥६ यस्य कृत्यं न जानन्ति मत्रं वा मत्रितं परे। वैशंपायन उवाच / कृतमेवास्य जानन्ति स वै पण्डित उच्यते // 18 ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् / यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः / अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् // 7 समृद्धिरसमृद्धि, स वै पण्डित उच्यते // 19 विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् / यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते / यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् // 8 कामादर्थं वृणीते यः स वै पण्डित उच्यते // 20 धृतराष्ट्र उवाच / / यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते / संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः / न किंचिदवमन्यन्ते पण्डिता भरतर्षभ / / 21 अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति // 9 क्षिप्रं विजानाति चिरं शृणोति तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया। विज्ञाय चार्थं भजते न कामात् / तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् / / 10 / नासंपृष्टो व्युपयुङ्क्ते परार्थे जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि / तत्प्रज्ञानं प्रथमं पण्डितस्य / / 22 तहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि / / 11 / नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् / यतः प्राप्तः संजयः पाण्डवेभ्यो आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः // 23 न मे यथावन्मनसः प्रशान्तिः / निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः। सर्वेन्द्रियाण्यप्रकृतिं गतानि अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥२४ .. किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता // 12 आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते / विदुर उवाच / हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ // 25 अभियुक्तं बलवता दुर्बलं हीनसाधनम् / न हृष्यत्यात्मसंमाने नावमानेन तप्यते / / . हृतस्खं कामिनं चोरमाविशन्ति प्रजागराः // 13 गाङ्गो हद इवाक्षोभ्यो यः स पण्डित उच्यते // 26 कञ्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप / तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम / कञ्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे // 14 उपायज्ञो मनुष्याणां नरः पण्डित उच्यते // 27 धृतराष्ट्र उवाच / प्रवृत्तवाक्चित्रकथ ऊवान्प्रतिभानवान् / श्रोतुमिच्छामि ते धयं परं नैःश्रेयसं वचः / आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते॥२८ अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः // 15 श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा / विदुर उवाच / असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः // 29 निषेवते प्रशस्तानि निन्दितानि न सेवते / अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः / अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् // 16 अांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः // 30 क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता।। | स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति / यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते // 17 / मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते // 31 - 923 - Page #56 -------------------------------------------------------------------------- ________________ 5. 33. 32] महाभारते [5. 33. 59 अकामान्कामयति यः कामयानान्परिद्विषन् / बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् // 32 अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च / कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् // 33 संसारयति कृत्यानि सर्वत्र विचिकित्सते / चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ // 34 अनाहूतः प्रविशति अपृष्टो बहु भाषते / विश्वसत्यप्रमत्तेषु मूढचेता नराधमः // 35 परं क्षिपति दोषेण वर्तमानः स्वयं तथा / यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः // 36 आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् / अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते // 37 अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते / / कदयं भजते यश्च तमाहुमूढचेतसम् // 38 अर्थ महान्तमासाद्य विद्यामैश्वर्यमेव वा / विचरत्यसमुन्नद्धो यः स पण्डित उच्यते // 39 एकः संपन्नमनाति वस्ते वासश्च शोभनम् / योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः॥४० एकः पापानि कुरुते फलं भुङ्क्ते महाजनः / भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते // 41 एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। .. बुद्धिबुद्धिमतोत्सृष्टा हन्याद्राष्ट्र सराजकम् // 42 एकया द्वे विनिश्चित्य त्रीश्चतुर्भिर्वशे कुरु / पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव॥४३ एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते। सराष्ट्रं सप्रजं हन्ति राजानं मत्रविस्रवः // 44 एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् / एको न गच्छेद्ध्वानं नैकः सुप्तेषु जागृयात् / / 45 एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव // 46 | एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते / यदेनं क्षमया युक्तमशक्तं मन्यते जनः / / 47 एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा / विद्यैका परमा दृष्टिरहिंसैका सुखावहा // 48 द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव / राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् // 49 द्वे कर्मणी नरः कुर्वन्नस्मिललोके विरोचते / अब्रुवन्परुषं किंचिदसतो नार्थयंस्तथा // 50 द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ / स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः // 51 द्वाविमौ कण्टको तीक्ष्णौ शरीरपरिशोषणौ। .. यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः // 52 द्वाविमौ पुरुषो राजन्स्वर्गस्योपरि तिष्ठतः / प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् / / 53 न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ / अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् // 54 त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ / कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः // 55 त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः। नियोजयेद्यथावत्तांत्रिविधेष्वेव कर्मसु // 56 त्रय एवाधना राजन्भार्यो दासस्तथा सुतः / यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् // 57 चत्वारि राज्ञा तु महाबलेन वान्याहुः पण्डितस्तानि विद्यात् / अल्पप्रज्ञैः सह मन्त्रं न कुर्या__न दीर्घसूत्रैरलसैश्चारणैश्च // 58 चत्वारि ते तात गृहे वसन्तु ___ श्रियाभिजुष्टस्य गृहस्थधर्मे / वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या // 59 -924 - Page #57 -------------------------------------------------------------------------- ________________ 5. 33. 60] उद्योगपर्व [5. 33.87 चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः / अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः / पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे // 60 ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते // 75 देवतानां च संकल्पमनुभावं च धीमताम् / ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति / विनयं कृतविद्यानां विनाशं पापकर्मणाम् // 61 रमते निन्दया चैषां प्रशंसां नाभिनन्दति // 76 पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः / नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति / / पिता माताग्निरात्मा च गुरुश्च भरतर्षभ / / 62 / एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुवा विवर्जयेत् // 77 पञ्चैव पूजयल्लोके यशः प्राप्नोति केवलम् / अष्टाविमानि हर्षस्य नवनीतानि भारत / देवान्पितॄन्मनुष्यांश्च भिक्षुनतिथिपञ्चमान् / / 63 वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि // 78 पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि / समागमश्च सखिभिर्महांश्चैव धनागमः / मित्राण्यमित्रा मध्यस्था उपंजीव्योपजीविनः // 64 पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने // 79 लेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् / समये च प्रियालापः स्वयूथेषु च संनतिः / तोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् / / 65 अभिप्रेतस्य लाभश्च पूजा च जनसंसदि / / 80 ड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता / नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् / नेद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता / / 66 क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः // 81 डिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे / दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् / अप्रवक्तारमाचार्यमनधीयानमृत्विजम् // 67 मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥ 82 परक्षितारं राजानं भायां चाप्रियवादिनीम् / त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश / मामकामं च गोपालं वनकामं च नापितम् // 68 तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः // 83 पडेव तु गुणाः पुंसा न हातव्याः कदाचन / अत्रैवोदाहरन्तीममितिहासं पुरातनम् / सत्यं दानमनालस्यमनसूया क्षमा धृतिः // 69 पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना // 84 पण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति / यः काममन्यू प्रजहाति राजा न स पापैः कुतोऽनथैयुज्यते विजितेन्द्रियः // 70 पात्रे प्रतिष्ठापयते धनं च / पंडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते / विशेषविच्छ्रुतवान्क्षिप्रकारी चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः॥७१ तं सर्वलोकः कुरुते प्रमाणम् / / 85 अमदाः कामयानेषु यजमानेषु याजकाः / जानाति विश्वासयितुं मनुष्याराजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः // 72 न्विज्ञातदोषेषु दधाति दण्डम् / सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः / जानाति मात्रां च तथा क्षमा च प्रायशो यैर्विनश्यन्ति कृतमूलाच पार्थिवाः // 73 ___तं तादृशं श्रीर्जुषते समग्रा // 86 खियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् / सुदुर्बलं नावजानाति कंचिमहल दण्डपारुष्यमर्थदूषणमेव च // 74 द्युक्तो रिपुं सेवते बुद्धिपूर्वम् / -925 - Page #58 -------------------------------------------------------------------------- ________________ 5. 33. 87 ] महाभारते [5. 33. 102 न विग्रहं रोचयते बलस्थैः देशाचारान्समयाञ्जातिधर्माकाले च यो विक्रमते स धीरः // 87 न्बुभूषते यस्तु परावरज्ञः / प्राप्यापदं न व्यथते कदाचि स तत्र तत्राधिगतः सदैव / दुद्योगमन्विच्छति चाप्रमत्तः / ___ महाजनस्याधिपत्यं करोति // 95 दुःखं च काले सहते जितात्मा दम्भं मोहं मत्सरं पापकृत्यं धुरंधरस्तस्य जिताः सपत्नाः // 88 राजद्विष्टं पैशुनं पूगवैरम् / अनर्थकं विप्रवासं गृहेभ्यः मत्तोन्मत्तैर्दुर्जनैश्चापि वाद पापैः संधि परदाराभिमर्शम् / ___ यः प्रज्ञावान्वर्जयेत्स प्रधानः // 96 दम्भं स्तैन्यं पैशुनं मद्यपानं दमं शौचं दैवतं मङ्गलानि न सेवते यः स सुखी सदैव // 89 __ प्रायश्चित्तं विविधाललोकवादान् / न संरम्भेणारभतेऽर्थवर्ग एतानि यः कुरुते नैत्यकानि माकारितः शंसति तथ्यमेव / ___ तस्योत्थानं देवता राधयन्ति // 97 न मात्रार्थे रोचयते विवादं समैर्विवाहं कुरुते न हीनैः नापूजितः कुप्यति चाप्यमूढः॥ 90 समैः सख्यं व्यवहारं कथाश्च / / न योऽभ्यसूयत्यनुकम्पते च गुणैर्विशिष्टांश्च पुरोदधाति ___ न दुर्बलः प्रातिभाव्यं करोति / विपश्चितस्तस्य नयाः सुनीताः // 98 नात्याह किंचित्क्षमते विवाद मितं भुङ्क्ते संविभज्याश्रितेभ्यो सर्वत्र तादृग्लभते प्रशंसाम् // 91 मितं स्वपित्यमितं कर्म कृत्वा / .. यो नोद्धतं कुरुते जातु वेषं ददात्यमित्रेष्वपि याचितः सं___ न पौरुषेणापि विकत्थतेऽन्यान् / स्तमात्मवन्तं प्रजहत्यनाः // 99 न मूञ्छितः कटुकान्याह किंचि- . चिकीर्षितं विप्रकृतं च यस्य प्रियं सदा तं कुरुते जनोऽपि // 92 ___ नान्ये जनाः कर्म जानन्ति किंचित् / न वैरमुद्दीपयति प्रशान्तं - मत्रे गुप्ते सम्यगनुष्ठिते च ___ न दर्पमारोहति नास्तमेति / स्वल्पो नास्य व्यथते कश्चिदर्थः // 100 न दुर्गतोऽस्मीति करोति मन्यु यः सर्वभूतप्रशमे निविष्टः / ___ तमार्यशीलं परमाहुरग्र्यम् // 93 ___ सत्यो मृदुर्दानकृच्छुद्धभावः / न स्वे सुखे वै कुरुते प्रहर्ष अतीव संज्ञायते ज्ञातिमध्ये - नान्यस्य दुःखे भवति प्रतीतः / ___ महामणिर्जात्य इव प्रसन्नः // 101 दत्त्वा न पश्चात्कुरुतेऽनुतापं य आत्मनापत्रपते भृशं नरः न कत्थते सत्पुरुषार्यशीलः // 94 ____ स सर्वलोकस्य गुरुर्भवत्युत / - 926 - Page #59 -------------------------------------------------------------------------- ________________ 5. 33. 102] उद्योगपर्व [5. 34. 21 अनन्ततेजाः सुमनाः समाहितः अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः // 6 स्वतेजसा सूर्य इवावभासते // 102 तथैव योगविहितं न सिध्येत्कर्म यन्नृप / वने जाताः शापदग्धस्य राज्ञः उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः // 7 पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः / अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु / त्वयैव बाला वर्धिताः शिक्षिताश्च संप्रधार्य च कुर्वीत न वेगेन समाचरेत् // 8 तवादेशं पालयन्त्याम्बिकेय // 103 अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् / प्रदायैषामुचितं तात राज्यं उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा // 9 ___ सुखी पुत्रैः सहितो मोदमानः / यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये / न देवानां नापि च मानुषाणां कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते // 10 भविष्यसि त्वं तर्कणीयो नरेन्द्र // 104 यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति / इति श्रीमहाभारते उद्योगपर्वणि युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति // 11 त्रयस्त्रिंशोऽध्यायः // 33 // न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् / श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् // 12 धृतराष्ट्र उवाच / भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् / जाप्रतो दह्यमानस्य यत्कार्यमनुपश्यसि / रूपाभिपाती ग्रसते नानुबन्धमवेक्षते // 13 तहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः // 1 यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् / * त्वं मां यथावद्विदुर प्रशाधि हितं च परिणामे यत्तदद्यं भूतिमिच्छता // 14 प्रज्ञापूर्वं सर्वमजातशत्रोः। वनस्पतेरपक्कानि फलानि प्रचिनोति यः / यन्मन्यसे पथ्यमदीनसत्त्व स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति // 15 श्रेयस्करं ब्रूहि तद्वै कुरूणाम् // 2 यस्तु पक्कमुपादत्ते काले परिणतं फलम् / पापाशङ्की पापमेवानुपश्य फलाद्रसं स लभते बीजाच्चैव फलं पुनः // 16 पृच्छामि त्वां व्याकुलेनात्मनाहम् / यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः / कवे तन्मे ब्रूहि सर्वं यथाव तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया // 17 न्मनीषितं सर्वमजातशत्रोः // 3 पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् / . विदुर उवाच / मालाकार इवारामे न यथाङ्गारकारकः // 18 शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् / / किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः / अपृष्टस्तस्य तद्रूयाद्यस्य नेच्छेत्पराभवम् // 4 इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा // 19 तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति / अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः / वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे // 5 / कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः / / 20 मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत। कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् / -927 - Page #60 -------------------------------------------------------------------------- ________________ 5. 34. 21] महाभारते [5. 34. 51 क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् // 21 पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः // 36 ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव / सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते / आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः // 22 मृजया रक्ष्यते रूपं कुलं. वृत्तेन रक्ष्यते // 37 चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् / मानेन रक्ष्यते धान्यमश्वानरक्ष्यत्यनुक्रमः / प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति // 22 अभीक्ष्णदर्शनाद्गावः खियो रक्ष्याः कुचेलतः // 38 यस्मात्रस्यन्ति भूतानि मृगव्याधान्मृगा इव / / न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः / सागरान्तामपि महीं लब्ध्वा स परिहीयते // 24 अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते // 39 पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा।। य ईयुः परवित्तेषु रूपे वीर्ये कुलान्वये / वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः // 25 . सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः // 40 धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः। अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् / वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी // 26 अकाले मत्रभेदाच्च येन मायेन्न तत्पिबेत् // 41 . अथ संत्यजतो धर्ममधर्म चानुतिष्ठतः / / विद्यामदो धनमदस्तृतीयोऽभिजनो मदः / प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा // 27 एते मदावलिप्तानामेत एव सतां दमाः। 42. य एव यत्नः क्रियते परराष्ट्रावमर्दने / असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्य कदाचन / . स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने // 28 मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् // 43 धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् / गतिरात्मवतां सन्तः सन्त एव सतां गतिः / धर्ममूलां श्रियं प्राप्य न जहाति न हीयते // 29 असतां च गतिः सन्तोन त्वसन्तः सतां गतिः॥४४ अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः / जिता सभा वस्त्रवता समाशा गोमता जिता / सर्वतः सारमादद्यादश्मभ्य इव काश्चनम् // 30 अध्वा जितो यानवता सर्वं शीलवता जितम् // 45 सुव्याहृतानि सुधियां सुकृतानि ततस्ततः / शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति / संचिन्वन्धीर आसीत शिलाहारी शिलं यथा // 31 न तस्य जीवितेनार्थो न धनेन न बन्धुभिः॥४६ गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः / आन्यानां मांसपरमं मध्यानां गोरसोत्तरम् / चारैः पश्यन्ति राजानश्चक्षुामितरे जनाः // 32 लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ // 47 भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा। संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा।। अथ या सदहा राजन्नैव तां विनयन्त्यपि // 33 क्षुत्स्वादुतां जनयति सा चाढयेषु सुदुर्लभा // 48 यदतप्तं प्रणमति न तत्संतापयन्त्यपि / प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते / यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि // 34 दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते // 49 एतयोपमया धीरः संनमेत बलीयसे / अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् / इन्द्राय स प्रणमते नमते यो बलीयसे / / 35 उत्तमानां तु मानामवमानात्परं भयम् // 50 पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः। ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः / -928 - Page #61 -------------------------------------------------------------------------- ________________ 5. 34. 51] उद्योगपर्व [5. 34. 78 ऐश्वर्यमददत्तो हि नापतित्वा विबुध्यते // 51 जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् // 65 इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः। दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः / तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव // 52 इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः / / 66 यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना / असंत्यागात्पापकृतामपापांआपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् // 53 स्तुल्यो दण्डः स्पृशते मिश्रभावात् / अविजित्य य आत्मानममात्यान्विजिगीषते / शुष्केणाई दह्यते मिश्रभावाअमित्रान्वाजितामात्यः सोऽवशः परिहीयते // 54 ___ त्तस्मात्पापैः सह संधिं न कुर्यात् // 67 आत्मानमेव प्रथमं देशरूपेण यो जयेत् / निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् / ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते // 55 / यो मोहान्न निगृह्णाति तमापदसते नरम् // 68 वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु / अनसूयार्जवं शौचं संतोषः प्रियवादिता / परीक्ष्यकारिणं धीरमत्यन्तं श्रीनिषेवते // 56 दमः सत्यमनायासो न भवन्ति दुरात्मनाम् // 69 स्थः शरीरं पुरुषस्य राज आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता / नात्मा नियन्वेन्द्रियाण्यस्य चाश्वाः / वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत // 70 तैरप्रमत्तः कुशलः सदश्व आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् / - दर्दान्तैः सुखं याति रथीव धीरः / / 57 वक्ता पापमुपादत्ते क्षममाणो विमुच्यते // 71 एतान्यनिगृहीतानि व्यापादयितुमप्यलम् / हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् / अविधेया इवादान्ता हयाः पथि कुसारथिम् // 58 शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् // 72 अनर्थमर्थतः पश्यन्नथं चैवाप्यनर्थतः / वाक्संयमो हि नृपते सुदुष्करतमो मतः / इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् // 59 अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् // 73 धर्मार्थों यः परित्यज्य स्यादिन्द्रियवशानुगः। अभ्यावहति कल्याणं विविधा वाक्सुभाषिता / श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते // 60 सैव दुर्भाषिता राजन्ननायोपपद्यते // 74 अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः / संरोहति शरैर्विद्धं वनं परशुना हतम् / इन्द्रियाणामनैश्वर्यादैश्वर्याभृश्यते हि सः // 61 वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् // 75 मात्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रिययतैः। कर्णिनालीकनाराचा निर्हरन्ति शरीरतः / मात्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः // 62 वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः // 76 शुद्राक्षेणेव जालेन झपावपिहितावुभौ / वाक्सायका वदनान्निष्पतन्ति प्रमश्च राजन्क्रोधश्च ती प्रज्ञानं विलुम्पतः // 63 ___ यैराहतः शोचति रात्र्यहानि / समवेक्ष्येह धर्मार्थों संभारान्योऽधिगच्छति / परस्य नामर्मसु ते पतन्ति सवै संभृतसंभारः सततं सुखमेधते // 64 __तान्पण्डितो नावसृजेत्परेषु // 77 यः पञ्चाभ्यन्तराशत्रूनविजित्य मतिक्षयान् / / यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् / ब.भा. 117 -929 - Page #62 -------------------------------------------------------------------------- ________________ 5. 34. 78] महाभारते [5. 35. 16 बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति॥७८ विरोचन उवाच। बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते / प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः / अनयो नयसंकाशो हृदयान्नापसर्पति // 79 अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः॥७ सेयं बुद्धिः परीता ते पुत्राणां तव भारत। केशिन्युवाच / पाण्डवानां विरोधेन न चैनामवबुध्यसे // 80 इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन / राजा लक्षणसंपन्नत्रैलोक्यस्यापि यो भवेत् / सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ // 8 शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः // 81 विरोचन उवाच / अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः / तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे / तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् // 82 सुधन्वानं च मां चैव प्रातर्दृष्टासि संगतौ // 9 आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः। सुधन्वोवाच / .. अन्वालभे हिरण्मयं प्राहादेऽहं तवासनम् / गौरवात्तव राजेन्द्र बहून्लेशांस्तितिक्षति // 83 एकत्वमुपसंपन्नो न त्वासेयं त्वया सह // 10 इति श्रीमहाभारते उद्योगपर्वणि विरोचन उवाच / ... चतुस्त्रिंशोऽध्यायः // 34 // अन्वाहरन्तु फलकं कूर्च वाप्यथ वा बृसीम् / धृतराष्ट्र उवाच / सुधन्वन्न त्वमोऽसि मया सह समासनम् / / 11 बेहि भूयो महाबुद्धे धर्मार्थसहितं वचः / सुधन्वोवाच / पितापि ते समासीनमुपासीतैव मामधः। शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे // 1 बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे // 12 विदुर उवाच / विरोचन उवाच / सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् / / हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः / उभे एते समे स्यातामार्जवं वा विशिष्यते // 2 सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः // 13 आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। - सुधन्वोवाच। इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि // 3 हिरण्यं च गवाश्वं च तवैवास्तु विरोचन / यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते / प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः॥१४ तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते // 4 विरोचन उवाच / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते / विरोचनस्य संवादं केशिन्यर्थे सुधन्वना // 5 | न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् // 15 / केशिन्युवाच / सुधन्वोवाच / किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन / / पितरं ते गमिष्यावः प्राणयोर्विपणे कृते / अथ केन स्म पर्यत सुधन्वा नाधिरोहति // 6 / पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् // 16 - 930 - Page #63 -------------------------------------------------------------------------- ________________ 5. 35. 17] उद्योगपर्व [5. 35. 38 प्रहाद उवाच / मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः // 28 इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह / विरोचन सुधन्वायं प्राणानामीश्वरस्तव / आशीविषाविव क्रुद्धावेकमार्गमिहागतौ // 17 सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् // 29 किं वै सहैव चरतो न पुरा चरतः सह / . सुधन्वोवाच / विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना // 18 यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः / विरोचन उवाच। पुनर्ददामि ते तस्मात्पुत्रं प्रह्लाद दुर्लभम् // 30 . न मे सुधन्वना सख्यं प्राणयोर्विपणावहे / एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः / प्रह्लाद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः // 19 पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम // 31 प्रहाद उवाच। . विदुर उवाच / उदकं मधुपर्क चाप्यानयन्तु सुधन्वने / तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि / ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता // 20 मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् // 32 सुधन्वोवाच / न देवा यष्टिमादाय रक्षन्ति पशुपालवत् / उदकं मधुपर्कं च पथ एवार्पितं मम / यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्।।३३ प्रह्लाद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः॥२१ यथा यथा हि पुरुषः कल्याणे कुरुते मनः / प्रहाद उवाच / तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः।।३४ पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेस्थितः / न छन्दांसि वृजिनात्तारयन्ति तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् // 22 मायाविनं मायया वर्तमानम् / अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् / नीडं शकुन्ता इव जातपक्षाएतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् // 23 ___ श्छन्दांस्येनं प्रजहत्यन्तकाले // 35 .. . सुधन्वोवाच / मत्तापानं कलहं पूगवैरं यो सत्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः / भार्यापत्योरन्तरं ज्ञातिभेदम् / बां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्॥२४ राजद्विष्टं स्त्रीपुमांसोर्विवादं मारे प्रतिरुद्धः सन्बहिरे बुभुक्षितः / ___ वान्याहुर्यश्च पन्थाः प्रदुष्टः // 36 अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत्।।२५ सामुद्रिकं वणिजं चोरपूर्व पा पश्वनृते हन्ति दश हन्ति गवानृते / शलाकधूर्तं च चिकित्सकं च। शतमश्वानृते हन्ति सहस्रं पुरुषानृते // 26 अरिं च मित्रं च कुशीलवं च हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् / नैतान्साक्ष्येष्वधिकुर्वीत सप्त // 37 सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः // 27 मानाग्निहोत्रमुत मानमौनं प्रह्लाद उवाच / मानेनाधीतमुत मानयज्ञः / मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन / / एतानि चत्वार्यभयंकराणि - 931 - Page #64 -------------------------------------------------------------------------- ________________ 5. 35. 38] महाभारते [5. 35. 61 भयं प्रयच्छन्त्ययथाकृतानि // 38 चत्वार्येतान्यन्ववेतानि सद्भिः। अगारदाही गरदः कुण्डाशी सोमविक्रयी / दमः सत्यमार्जवमानृशंस्यं पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः // 39 __चत्वार्येतान्यन्ववयन्ति सन्तः // 48 भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः। न सा सभा यत्र न सन्ति वृद्धा अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः॥४० ___ न ते वृद्धा ये न वदन्ति धर्मम् / स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि / नासौ धर्मो यत्र न सत्यमस्ति रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः॥४१ __न तत्सत्यं यच्छलेनानुविद्धम् // 49 तृणोल्कया ज्ञायते जातरूपं सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् / युगे भद्रो व्यवहारेण साधुः। शौर्य च चित्रभाष्यं च दश संसर्गयोनयः // 50 शूरो भयेष्वर्थकृच्छ्रेषु धीरः पापं कुर्वन्पापकीर्तिः पापमेवाश्रुते फलम् / __ कृच्छ्रास्वापत्सु सुहृदश्चारयश्च // 42 पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् // 51 जरा रूपं हरति हि धैर्यमाशा पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः / मृत्युः प्राणान्धर्मचर्यामसूया / नष्टप्रज्ञः पापमेव नित्यमारभते नरः // 52 / क्रोधः श्रियं शीलमनार्यसेवा पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः / द्वियं कामः सर्वमेवाभिमानः // 43 वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः // 53 श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते / असूयको दन्दशूको निष्ठुरो वैरकृन्नरः / दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति // 44 स कृच्छ्रे महदाप्नोति नचिरात्पापमाचरन् // 54 अष्टौ गुणाः पुरुषं दीपयन्ति अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा / / प्रज्ञा च कौल्यं च दमः श्रुतं च / अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते // 55 पराक्रमश्चाबहुभाषिता च प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः। दानं यथाशक्ति कृतज्ञता च // 45 .. प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति सुखमेधितुम्॥५६ एतान्गुणांस्तात महानुभावा दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् / नेको गुणः संश्रयते प्रसह्य / / अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् // 57 राजा यदा सत्कुरुते मनुष्यं पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् / सर्वान्गुणानेष गुणोऽतिभाति // 46 यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् // 58 अष्टौ नृपेमानि मनुष्यलोके जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् / स्वर्गस्य लोकस्य निदर्शनानि / शूरं विगतसंग्रामं गतपारं तपस्विनम् // 59 चत्वार्येषामन्ववेतानि सद्भि धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते / श्चत्वार्येषामन्ववयन्ति सन्तः // 47 असंवृतं तद्भवति ततोऽन्यदवदीयते // 60 यज्ञो दानमध्ययनं तपश्च गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् / -932 - Page #65 -------------------------------------------------------------------------- ________________ 5. 35. 61] उद्योगपर्व [5.36. 12 अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः // 61 / आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः / ऋषीणां च नदीनां च कुलानां च महात्मनाम् / आक्रोष्टारं निर्दहति सुकृतं चास्य विदन्ति // 5 प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च // 62 नाक्रोशी स्यान्नावमानी परस्य द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी।। मित्रद्रोही नोत नीचोपसेवी / क्षत्रियः स्वर्गभानाजंश्चिरं पालयते महीम् // 63 न चातिमानी न च हीनवृत्तो सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः / __ रूक्षां वाचं रुशती वर्जयीत // 6 शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् // 64 मर्माण्यस्थीनि हृदयं तथासूबुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत / घोरा वाचो निर्दहन्तीह पुंसाम् / तानि जवाजघन्यानि भारप्रत्यवराणि च // 65 तस्माद्वाचं रुशतीं रूक्षरूपां दुर्योधने च शकुनौ मूढे दुःशासने तथा / धर्मारामो नित्यशो वर्जयीत // 7 कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छति // 66 अरुंतुदं परुषं रूक्षवाचं सर्गुणैरुपेताश्च पाण्डवा भरतर्षभ / वाक्कण्टकैर्वितुदन्तं मनुष्यान् / पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् // 67 विद्यादलक्ष्मीकतमं जनानां इति श्रीमहाभारते उद्योगपर्वणि मुखे निबद्धां निर्ऋतिं वहन्तम् // 8 पञ्चत्रिंशोऽध्यायः // 35 // परश्चेदेनमधिविध्येत बाणै भृशं सुतीक्ष्णैरनलार्कदीप्तैः। विदुर उवाच / विरिच्यमानोऽप्यतिरिच्यमानो अत्रैवोदाहरन्तीममितिहासं पुरातनम् / विद्यात्कविः सुकृतं मे दधाति // 9 मात्रेयस्य च संवाद साध्यानां चेति नः श्रुतम् / / 1 यदि सन्तं सेवते यद्यसन्तं परन्तं हंसरूपेण महर्षिं संशितव्रतम् / तपस्विनं यदि वा स्तेनमेव / साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा // 2 वासो यथा रङ्गवशं प्रयाति साध्या देवा वयमस्मो महर्षे तथा स तेषां वशमभ्युपैति // 10 __ दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् / वादं तु यो न प्रवदेन्न वादयेश्रुतेन धीरो बुद्धिमांस्त्वं मतो नः ___ द्यो नाहतः प्रतिहन्यान्न घातयेत् / काव्यां वाचं वक्तुमर्हस्युदाराम् // 3 यो हन्तुकामस्य न पापमिच्छेहंस उवाच / __ त्तस्मै देवाः स्पृहयन्त्यागताय // 11 एतत्कार्यममराः संश्रुतं मे अव्याहृतं व्याहृताच्छ्रेय आहुः धृतिः शमः सत्यधर्मानुवृत्तिः। सत्यं वदेव्याहृतं तद्वितीयम् / / प्रन्थिं विनीय हृदयस्य सर्वं प्रियं वदेव्याहृतं तत्ततीयं .. प्रियाप्रिये चात्मवशं नयीत // 4 धयं वदेव्याहृतं तच्चतुर्थम् // 12 -933 - Page #66 -------------------------------------------------------------------------- ________________ 5. 36. 13] महाभारते [5. 36. 34 यादृशैः संविवदते यादृशांश्चोपसेवते / विदुर उवाच / यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः // 13 तपो दमो ब्रह्मवित्त्वं वितानाः यतो यतो निवर्तते ततस्ततो विमुच्यते / पुण्या विवाहाः सततान्नदानम् / निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि // 14 येष्वेवैते सप्त गुणा भवन्ति न जीयते नोत जिगीषतेऽन्या ___ सम्यग्वृत्तास्तानि महाकुलानि // 23 / न वैरकृच्चाप्रतिघातकश्च / येषां न वृत्तं व्यथते न योनि- . . निन्दाप्रशंसासु समस्वभावो वृत्तप्रसादेन चरन्ति धर्मम् / . . न शोचते हृष्यति नैव चायम् // 15 ये कीर्तिमिच्छन्ति कुले विशिष्टां. भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् / ___ त्यक्तानृतास्तानि महाकुलानि // 24 सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः // 16 अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च / नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च / कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च // 25 राद्धापराद्धे जानाति यः स मध्यमपूरुषः // 17 देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च / दुःशासनस्तूपहन्ता न शास्ता कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च // 26 ___नावर्तते मन्युवशात्कृतघ्नः / ब्राह्मणानां परिभवात्परिवादाच्च भारत / न कस्यचिन्मित्रमथो दुरात्मा कुलान्यकुलतां यान्ति न्यासापहरणेन च // 27 कलाश्चैता अधमस्येह पुंसः // 18 कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः / कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः // 28 न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः। वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि। निराकरोति मित्राणि यो वै सोऽधमपूरुषः 19 कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद्यशः // 29 उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् / मा नः कुले वैरकृत्कश्चिदस्तु अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः // 20 . राजामात्यो मा परस्वापहारी। / प्राप्नोति वै वित्तमसदलेन मित्रद्रोही नैकृतिकोऽनृती वा नित्योत्थानात्प्रज्ञया पौरुषेण / - पूर्वाशी वा पितृदेवातिथिभ्यः // 30 न त्वेव सम्यग्लभते प्रशंसा यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् / ___न वृत्तमाप्नोति महाकुलानाम् // 21 न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम्॥३१ धृतराष्ट्र उवाच / तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। महाकुलानां स्पृहयन्ति देवा सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन // 32 धर्मार्थवृद्धाश्च बहुश्रुताश्च / श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् / पृच्छामि त्वां विदुर प्रश्नमे प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् // 33 भवन्ति वै कानि महाकुलानि // 22 / / ___ सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै - 934 - Page #67 -------------------------------------------------------------------------- ________________ 5. 36. 34 ] उद्योगपर्व [5. 36. 55 शक्तो वोढुं न तथान्ये महीजाः। तस्माद्धीरो नैव हृष्येन्न शोचेत् // 45 एवं युक्ता भारसहा भवन्ति चलानि हीमानि षडिन्द्रियाणि महाकुलीना न तथान्ये मनुष्याः // 34 तेषां यद्यद्वर्तते यत्र यत्र / न तन्मित्रं यस्य कोपाद्विभेति ततस्ततः स्रवते बुद्धिरस्य यद्वा मित्रं शङ्कितेनोपचर्यम् / छिद्रोदकुम्भादिव नित्यमम्भः // 46 यस्मिन्मित्रे पितरीवाश्वसीत धृतराष्ट्र उवाच / . तद्वै मित्रं संगतानीतराणि // 35 तनुरुच्चः शिखी राजा मिथ्योपचरितो मया। यदि चेदप्यसंबन्धो मित्रभावेन वर्तते / मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति // 47 स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् // 36 नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः / चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः / यत्तत्पदमनुद्विग्नं तन्मे वद महामते // 48 गरिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः // 37 विदुर उवाच। चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् / नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् / अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा // 38 नान्यत्र लोभसंत्यागाच्छान्ति पश्यामि तेऽनघ // 49 अकस्मादेव कुप्यन्ति प्रसीदन्यनिमित्ततः। बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् / / शीलमेतदसाधूनामभ्रं पारिप्लवं यथा // 39 गुरुशुश्रूषया ज्ञानं शान्ति त्यागेन विन्दति // 50 सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये / अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः / पान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते // 40 रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः // 51 पर्थयेदेव मित्राणि सति वासति वा धने / स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः / नानर्थयन्विजानाति मित्राणां सारफल्गुताम् // 41 तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते // 52 संतापाद्दश्यते रूपं संतापादश्यते बलम् / स्वास्तीर्णानि शयनानि प्रपन्ना संतापाद्भश्यते ज्ञानं संतापाद्व्याधिमृच्छति // 42 __ न वै भिन्ना जातु निद्रां लभन्ते / बनवाप्यं च शोकेन शरीरं चोपतप्यते / न स्त्रीषु राजन्रतिमाप्नुवन्ति अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः॥४३ ___न मागधैः स्तूयमाना न सूतैः / / 53 पुनर्नरो म्रियते जायते च न वै भिन्ना जातु चरन्ति धर्म पुनर्नरो हीयते वर्धते पुनः / ___न वै सुखं प्राप्नुवन्तीह भिन्नाः / पुनर्नरो याचति याच्यते च न वै भिन्ना गौरवं मानयन्ति पुनर्नरः शोचति शोच्यते पुनः // 44 ___ न वै भिन्नाः प्रशमं रोचयन्ति // 54 सुखं च दुःखं च भवाभवौ च न वै तेषां स्वदते पथ्यमुक्तं लाभालाभी मरणं जीवितं च। योगक्षेमं कल्पते नोत तेषाम् / पर्यायशः सर्वमिह स्पृशन्ति भिन्नानां वै मनुजेन्द्र परायणं -935 Page #68 -------------------------------------------------------------------------- ________________ 5. 36. 55 ] महाभारते [5. 37.3 __ न विद्यते किंचिदन्यद्विनाशात् // 55 द्यूते जितां द्रौपदी प्रेक्ष्य राजन् / संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः / दुर्योधनं वारयेत्यक्षवत्यां संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् // कितवत्वं पण्डिता वर्जयन्ति // 68 तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः। न तद्बलं यन्मृदुना विरुध्यते बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् / / 57 मिश्रो धर्मस्तरसा सेवितव्यः / धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च / प्रध्वंसिनी क्रूरसमाहिता श्रीधृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ // 58 मृदुप्रौढा गच्छति पुत्रपौत्रान् // 69 ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। धार्तराष्ट्राः पाण्डवान्पालयन्तु वृन्तादिव फलं पक्कं धृतराष्ट्र पतन्ति ते // 59 पाण्डोः सुतास्तव पुत्रांश्च पान्तु / महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः / / एकारिमित्राः कुरवो ह्येकमश्रा . प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् // 60 ___ जीवन्तु राजन्सुखिनः समृद्धाः // 70 अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः। मेढीभूतः कौरवाणां त्वमद्य ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् // 61 त्वय्याधीनं कुरुकुलमाजमीढ / एवं मनुष्यमप्येकं गुणैरपि समन्वितम् / पार्थान्बालान्वनवासप्रतप्ताशक्यं द्विषन्तो मन्यन्ते वायुर्दुममिवैकजम् // 62 गोपायस्व स्वं यशस्तात रक्षन् // 71 अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च / संधत्स्व त्वं कौरवान्पाण्डुपुत्रैज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत // 63 ___aa तेऽन्तरं रिपवः प्रार्थयन्तु / अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः। सत्ये स्थितास्ते नरदेव सर्वे येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः // दुर्योधनं स्थापय त्वं नरेन्द्र // 72 न मनुष्ये गुणः कश्चिदन्यो धनवतामपि / इति श्रीमहाभारते उद्योगपर्वणि अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः // 65 षटूत्रिंशोऽध्यायः // 36 // अव्याधिज कटुकं शीर्षरोगं पापानुबन्धं पुरुषं तीक्ष्णमुग्रम् / विदुर उवाच / सतां पेयं यन्न पिबन्त्यसन्तो सप्तदशेमाराजेन्द्र मनुः स्वायंभुवोऽब्रवीत् / ___ मन्यु महाराज पिब प्रशाम्य // 66 वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्मतः // 1 रोगार्दिता न फलान्याद्रियन्ते तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् / न वै लभन्ते विषयेषु तत्त्वम् / अथो मरीचिनः पादाननाम्यान्नमतस्तथा // 2 दुःखोपेता रोगिणो नित्यमेव यश्चाशिष्यं शासति यश्च कुप्यते न बुध्यन्ते धनभोगान्न सौख्यम् // 67 यश्चातिवेलं भजते द्विषन्तम् / पुरा झुक्तो नाकरोस्त्वं वचो मे स्त्रियश्च योऽरक्षति भद्रमस्तु ते . -936 37 Page #69 -------------------------------------------------------------------------- ________________ 5. 37.3] उद्योगपर्व [5. 37. 22 यश्चायाच्यं याचति यश्च कत्थते // 3 शेषान्नभोक्ताप्यविहिंसकश्च। यश्वाभिजातः प्रकरोत्यकार्य नानर्थकृत्त्यक्तकलिः कृतज्ञः यश्चाबलो बलिना नित्यवैरी। सत्यो मृदुः स्वर्गमुपैति विद्वान् // 13 अश्रद्दधानाय च यो ब्रवीति सुलभाः पुरुषा राजन्सततं प्रियवादिनः / ... यश्चाकाम्यं कामयते नरेन्द्र // 4 अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः // 14 वध्वा हासं श्वशुरो यश्च मन्यते यो हि धर्म व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये / वध्वा वसन्नुत यो मानकामः / अप्रियाण्याह पथ्यानि तेन राजा सहायवान् // 15 परक्षेत्रे निर्वपति यश्च बीज त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् / स्त्रियं च यः परिवदतेऽतिवेलम् // 5 प्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् // 16 यश्चैव लब्ध्वा न स्मरामीत्युवाच आपदर्थं धनं रक्षेदारान्रक्षेद्धनैरपि / __ दत्त्वा च यः कत्थति याच्यमानः / आत्मानं सततं रक्षेद्दारैरपि धनैरपि // 17 यश्चासतः सान्त्वमुपासतीह उक्तं मया द्यूतकालेऽपि राजएतेऽनुयान्त्यनिलं पाशहस्ताः // 6 नैवं युक्तं वचनं प्रातिपीय। यस्मिन्यथा वर्तते यो मनुष्य.. तदौषधं पथ्यमिवातुरस्य स्तस्मिंस्तथा वर्तितव्यं स धर्मः। न रोचते तव वैचित्रवीर्य // 18 मायाचारो मायया वर्तितव्यः काकैरिमांश्चित्रबन्मियूरा___ साध्वाचारः साधुना प्रत्युदेयः // 7 पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः। धृतराष्ट्र उवाच। हित्वा सिंहान्क्रोष्टुकान्गूहमानः शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। प्राप्ते काले शोचिता त्वं नरेन्द्र // 19 नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना // 8 यस्तात न क्रुध्यति सर्वकालं विदुर उवाच / . भृत्यस्य भक्तस्य हिते रतस्य / अतिवादोऽतिमानश्च तथात्यागो नराधिप। . तस्मिन्भृत्या भर्तरि विश्वसन्ति क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् // 9 ___ न चैनमापत्सु परित्यजन्ति // 20 एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् / न भृत्यानां वृत्तिसंरोधनेन एतानि मानवान्नन्ति न मृत्युभद्रमस्तु ते // 10 बाह्यं जनं संजिघृक्षेदपूर्वम् / विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः / त्यजन्ति ह्येनमुचितावरुद्धाः वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत // 11 स्निग्धा ह्यमात्याः परिहीनभोगाः॥२१ शरणागतहा चैव सर्वे ब्रह्महणैः समाः। कृत्यानि पूर्व परिसंख्याय सर्वाएतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः // 12 ____ण्यायव्ययावनुरूपां च वृत्तिम् / - गृही वदान्योऽनपविद्धवाक्यः संगृह्णीयादनुरूपान्सहायाम.भा. 118 -937 - Page #70 -------------------------------------------------------------------------- ________________ 5. 37. 22] महाभारते [5. 37. 39 न्सहायसाध्यानि हि दुष्कराणि // 22 आरोग्यमायुश्च सुखं बलं च / अभिप्रायं यो विदित्वा तु भर्तुः / अनाविलं चास्य भवेदपत्यं सर्वाणि कार्याणि करोत्यतन्द्रीः / ___ न चैनमायून इति क्षिपन्ति // 30 वक्ता हितानामनुरक्त आर्यः अकर्मशीलं च महाशनं च शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः // 23 लोकद्विष्टं बहुमायं नृशंसम् / वाक्यं तु यो नाद्रियतेऽनुशिष्टः अदेशकालज्ञमनिष्टवेषप्रत्याह यश्चापि नियुज्यमानः / मेतान्गृहे न प्रतिवासयीत // 31 प्रज्ञाभिमानी प्रतिकूलवादी कदर्यमाक्रोशकमश्रुतं च त्याज्यः स तादृक्त्वरयैव भृत्यः // 24 वराकसंभूतममान्यमानिनम् / अस्तब्धमक्लीबमदीर्घसूत्रं निष्ठरिणं कृतवैरं कृतघ्नसानुक्रोशं श्लक्ष्णमहार्यमन्यैः / मेतान्भृशार्ताऽपि न जातु याचेत् // 32 अरोगजातीयमुदारवाक्यं संक्लिष्टकर्माणमतिप्रवाद दूतं वदन्त्यष्टगुणोपपन्नम् // 25 नित्यानृतं चादृढभक्तिकं च / न विश्वासाज्जातु परस्य गेहं विकृष्टरागं बहुमानिनं चागच्छेन्नरश्चेतयानो विकाले। प्येतान्न सेवेत नराधमान्षट् // 33 न चत्वरे निशि तिष्ठेन्निगूढो सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः / न राजन्यां योषितं प्रार्थयीत // 26 अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः // 34 न निह्नवं सत्रगतस्य गच्छे उत्पाद्य पुत्राननृणांश्च कृत्वा संसृष्टमत्रस्य कुसंगतस्य। ___ वृत्तिं च तेभ्योऽनुविधाय कांचित् / न च ब्रयान्नाश्वसामि त्वयीति स्थाने कुमारीः प्रतिपाद्य सर्वा सकारणं व्यपदेशं तु कुर्यात् // 27 - अरण्यसंस्थो मुनिवदुभूषेत् // 35 घृणी राजा पुंश्चली राजभृत्यः हितं यत्सर्वभूतानामात्मनश्च सुखावहम् / ___ पुत्रो भ्राता विधवा बालपुत्रा। तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये // 36 सेनाजीवी चोद्धृतभक्त एव बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च / ___ व्यवहारे वै वर्जनीयाः स्युरेते // 28 व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः // 37 गुणा दश नानशीलं भजन्ते पश्य दोषान्पाण्डवैर्विग्रह त्वं ___ बलं रूपं स्वरवर्णप्रशुद्धिः / यत्र व्यथेरन्नपि देवाः सशक्राः / स्पर्शश्च गन्धश्च विशुद्धता च पुत्रैर्वैरं नित्यमुद्विग्नवासो ___ श्रीः सौकुमार्य प्रवराश्च नार्यः // 29 . यशःप्रणाशो द्विषतां च हर्षः // 38 गुणाश्च पण्मितभुक्तं भजन्ते __ भीष्मस्य कोपस्तव चेन्द्रकल्प -938 - Page #71 -------------------------------------------------------------------------- ________________ 5. 37. 39 ] उद्योगपर्व [5. 38.3 द्रोणस्य राज्ञश्च युधिष्ठिरस्य / भोगे चायुषि विश्वास कः प्राज्ञः कर्तुमर्हति // 53 उत्सादयेल्लोकमिमं प्रवृद्धः प्रज्ञाशरेणाभिहतस्य जन्तो___ श्वेतो ग्रहस्तियेगिवापतन्खे // 39 ___श्चिकित्सकाः सन्ति न चौषधानि / तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः / न होममत्रा न च मङ्गलानि पृथिवीमनुशासेयुरखिलां सागराम्बराम् // 40 नाथर्वणा नाप्यगदाः सुसिद्धाः // 54 धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः। सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत / मा वनं छिन्धि सव्याघ्र मा व्याघ्रान्नीनशो वनात् // नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः // 55 न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम् / अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु / वनं हि रक्ष्यते व्याप्रैर्व्याघ्रारक्षति काननम् / / 42 न चोपयुङ्क्ते तदारु यावन्नो दीप्यते परैः // 56 न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् / स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते। यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः॥ 43 तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा // 57 अर्थसिद्धि परामिच्छन्धर्ममेवादितश्चरेत् / एवमेव कुले जाताः पावकोपमतेजसः / न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् // 44 क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते // 58 यस्यात्मा विरतः पापात्कल्याणे च निवेशितः। लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः / तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या॥ 45 न लता वर्धते जातु महाद्रुममनाश्रिता // 59 यो धर्ममर्थ कामं च यथाकालं निषेवते / वनं राजंस्त्वं सपुत्रोऽम्बिकेय धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति // 46 सिंहान्वने पाण्डवांस्तात विद्धि / संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः / सिंहैविहीनं हि वनं विनश्येस श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति // 47 सिंहा विनश्येयुऋते वनेन // 60 बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे। इति श्रीमहाभारते उद्योगपर्वणि यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते // 48 सप्तत्रिंशोऽध्यायः // 37 // अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते / घनलाभस्तृतीयं तु बलमाहुर्जिगीषवः // 49 विदुर उवाच / बत्त्वस्य सहजं राजन्पितृपैतामहं बलम् / ऊवं प्राणा द्युत्क्रामन्ति यूनः स्थविर आयति / अमिजातबलं नाम तच्चतुर्थं बलं स्मृतम् // 50 प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते // 1 चेन त्वेतानि सर्वाणि संगृहीतानि भारत / पीठं दत्त्वा साधवेऽभ्यागताय बदलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते // 51 आनीयापः परिनिर्णिज्य पादौ / महते योऽपकाराय नरस्य प्रभवेन्नरः / सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् // 52 ___ततो दद्यादन्नमवेक्ष्य धीरः // 2 ग्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु / यस्योदकं मधुपर्कं च गां च -939 - 38 Page #72 -------------------------------------------------------------------------- ________________ 5. 38. 3] महाभारते [5. 38. 27 नमत्रवित्प्रतिगृह्णाति गेहे। अद्भयोऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् / लोभाद्भयादर्थकार्पण्यतो वा तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति // 13 ___ तस्यानर्थं जीवितमाहुरार्याः // 3 नित्यं सन्तः कुले जाताः पावकोपमतेजसः / चिकित्सकः शल्यकर्तावकीर्णी क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते // 14 स्तेनः क्रूरो मद्यपो भ्रूणहा च / यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये। सेनाजीवी श्रुतिविक्रायकश्च स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमभुते // 15 भृशं प्रियोऽप्यतिथि!दकाहः॥४ करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् / अविक्रेयं लवणं पक्कमन्नं धर्मकामार्थकार्याणि तथा मत्रो न भिद्यते // 16 __ दधि क्षीरं मधु तैलं घृतं च / गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः / तिला मांसं मूलफलानि शाकं अरण्ये निःशलाके वा तत्र मंत्रो विधीयते // 17 __ रक्तं वासः सर्वगन्धा गुडश्च // 5 नासुहृत्परमं मनं भारतार्हति वेदितुम् / अरोषणो यः समलोष्टकाञ्चनः अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् / प्रहीणशोको गतसंधिविग्रहः। अमात्ये ह्यर्थलिप्सा च मत्ररक्षणमेव च // 18 निन्दाप्रशंसोपरतः प्रियाप्रिये कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः / चरन्नुदासीनवदेष भिक्षुकः // 6 गूढमत्रस्य नृपतेस्तस्य सिद्धिरसंशयम् // 19 नीवारमूलेङ्गुदशाकवृत्तिः अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति / सुसंयतात्माग्निकार्येष्वचोद्यः। न तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि // 20 वने वसन्नतिथिष्वप्रमत्तो कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् / धुरंधरः पुण्यकृदेष तापसः // 7 तेषामेवाननुष्ठानं पश्चात्तापकरं महत् // 21 अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् / / स्थानवृद्धिक्षयज्ञस्य षागुण्यविदितात्मनः / दी| बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥८ अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप // 22 न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् / अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः / विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति // 9 / आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा // 23 अनीयुगुप्तदारः स्यात्संविभागी प्रियंवदः। नाममात्रेण तुष्येत छत्रेण च महीपतिः / श्लक्ष्णो मधुरवास्त्रिीणां न चासां वशगो भवेत् // 10 | भृत्येभ्यो विसृजेदान्नैकः सर्वहरो भवेत् // 24 पूजनीया महाभागाः पुण्याश्च गृहंदीप्तयः / ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः॥११ अमात्यं नृपतिर्वेद राजा राजानमेव च // 25 पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् / न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः / गोषु चात्मसमं दद्यात्स्वयमेव कृषि व्रजेत् / अहताद्धि भयं तस्माज्जायते नचिरादिव // 26 भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् // 12 / दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च / -940 - Page #73 -------------------------------------------------------------------------- ________________ 5. 38. 27 ] उद्योगपर्व [5. 39.8 नियन्तव्यः सदा क्रोधो वृद्धवालातुरेषु च // 27 / यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः // 42 निरर्थ कलहं प्राज्ञो वर्जयेन्मूढसेवितम् / हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः / कीर्ति च लभते लोके न चानर्थेन युज्यते // 28 आहितं भारतैश्वर्यं त्वया दुर्योधने महत् // 43 प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः / / तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव / न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः // 29 / ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव // 44 न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये / इति श्रीमहाभारते उद्योगपर्वणि लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः // 30 अष्टत्रिंशोऽध्यायः॥३८॥ विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत / धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते // 31 धृतराष्ट्र उवाच / अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् / अनीश्वरोऽयं पुरुषो भवाभवे अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा // 32 सूत्रप्रोता दारुमयीव योषा। अविसंवादनं दानं समयस्याव्यतिक्रमः / धात्रा तु दिष्टस्य वशे किलायं / आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्॥३३ तस्माद्वद त्वं श्रवणे धृतोऽहम् // 1 अविसंवादको दक्षः कृतज्ञो मतिमानृजुः / विदुर उवाच / अपि संक्षीणकोशोऽपि लभते परिवारणम् // 34 अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् / धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा / लभते बुद्ध्यवज्ञानमवमानं च भारत // 2 मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः॥ प्रियो भवति दानेन प्रियवादेन चापरः / भसंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः। मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः // 3 वाइडराधमो लोके वर्जनीयो नराधिप // 36 द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः / .न.स रात्रौ सुखं शेते ससर्प इव वेश्मनि। प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत // 4 यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् / / 37 न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् / येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत / क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् // 5 सदा प्रसादनं तेषां देवतानामिवाचरेत् // 38 समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे / येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च / धनवृद्धान्गुणैीनान्धृतराष्ट्र विवर्जयेत् // 6 थे चानार्यसमासक्ताः सर्वे ते संशयं गताः॥३९ धृतराष्ट्र उवाच / पत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च। सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् / मजन्ति तेऽवशा देशा नद्यामश्मप्लवा इव // 40 न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः // 7 प्रयोजनेषु ये सत्ता न विशेषेषु भारत / _ विदुर उवाच / तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः // 41 / स्वभावगुणसंपन्नो न जातु विनयान्वितः / प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः। सुसूक्ष्ममपि भूतानामुपमदं प्रयोक्ष्यते // 8 -941 - Page #74 -------------------------------------------------------------------------- ________________ 5. 39.9] महाभारते [5. 39. 38 परापवादनिरताः परदुःखोदयेषु च / सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद / परस्परविरोधे च यतन्ते सततोत्थिताः // 9 अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि // 24 सदोषं दर्शनं येषां संवासे सुमहद्भयम् / श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति / अर्थादाने महान्दोषः प्रदाने च महद्भयम् // 10 / दिग्धहस्तं मृग इव स एनस्तस्य विन्दति // 25 ये पापा इति विख्याताः संवासे परिगर्हिताः। / पश्चादपि नरश्रेष्ठ तव तापो भविष्यति। युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् // 11 तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय // 26 निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति / येन खदां समारूढः परितप्येत कर्मणा / या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् // 12 आदावेव न तत्कुर्यादध्रुवे जीविते सति // 27 यतते चापवादाय यत्नमारभते क्षये। न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् / अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति // 13 शेषसंप्रतिपत्तिस्तु बुद्धिमत्त्वेव तिष्ठति // .28 तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः / दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् / निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् // 14 त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर // 29 यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् / तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः / स पुत्रपशुभिवृद्धिं यशश्चाव्ययमश्नुते // 15 भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् // 30 ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् / सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः / कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर // 16 अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति / / 31 श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसक्रियाम् / अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः / विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ // 17 हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम्॥३२ किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः / परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया / प्रसादं कुरु दीनानां पाण्डवानां विशां पते // 18 परीक्षेत कुलं राजन्भोजनाच्छादनेन च // 33 दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर।" ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा / एवं लोके यशःप्राप्तो भविष्यसि नराधिप // 19 समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीर्यते // 34 वृद्धेन हि त्वया कार्य पुत्राणां तात रक्षणम् / / दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव / / मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्॥२० विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति // 35 ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना। अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च / सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ / / 21 तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः // 36 संभोजनं संकथनं संप्रीतिश्च परस्परम् / कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् / ज्ञातिभिः सह कार्याणि न विरोधः कथंचन // 22 जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते // 37 ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च। इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते। सुवृत्तास्तारयन्तीह दुर्वृत्ता मजयन्ति च // 23 अत्यर्थं पुनरुत्सर्गः सादयेदैवतान्यपि // 38 - 942 - Page #75 -------------------------------------------------------------------------- ________________ 5. 39. 39 ] उद्योगपर्व [5. 39. 68 मार्दवं सर्वभूतानामनसूया क्षमा धृतिः / उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।। आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना // 39 समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत्॥५४ अपनीतं सुनीतेन योऽथं प्रत्यानिनीषते / तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् / मतिमास्थाय सुदृढां तदकापुरुषव्रतम् // 40 हिंसा बलमसाधूनां क्षमा गुणवतां बलम् // 55 आयत्यां प्रतिकारशस्तदात्वे दृढनिश्चयः / अष्टौ तान्यव्रतनानि आपो मूलं फलं पयः। अतीते कार्यशेषज्ञो नरोऽथैर्न प्रहीयते // 41 हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् // 56 कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते / न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः। . तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् // 42 संग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते // 57 मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् / अक्रोधेन जयेत्क्रोधमसाधु साधुना जयेत् / भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् // 43 जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् // 58 अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च।। स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि / महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते // 44 चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके॥५९ नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं तथा / अभिवादनशीलस्य नित्यं वृद्धोपसेविनः / प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा // 45 चत्वारि संप्रवर्धन्ते कीर्तिरायुर्यशो बलम् // 60 क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् / अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च / अर्थानौँ समौ यस्य तस्य नित्यं क्षमा हिता॥४६ | अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः // 61 यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते / अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् / कामं तदुपसेवेत न मूढव्रतमाचरेत् // 47 निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् // दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च / / अध्वा जरा देहवतां पर्वतानां जलं जरा। न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः // 48 असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा // 63 आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् / अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् / अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः // 49 कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः // 64 अत्यार्यमतिदातारमतिशूरमतिव्रतम् / सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति // 50 ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् // 65 अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् / / न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् / रतिपुत्रफला दारा दत्तभुक्तफलं धनम् // 51 नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् // 66 अधर्मोपार्जितैरथैर्यः करोत्यौxदेहिकम् / यस्य दानजितं मित्रममित्रा युधि निर्जिताः / रस तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् // 52 / अन्नपानजिता दाराः सफलं तस्य जीवितम् / / 67 प्रान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे / / सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा। उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् // 53 / धृतराष्ट्र विमुञ्चेच्छां न कथंचिन्न जीव्यते // 68 - 943 - Page #76 -------------------------------------------------------------------------- ________________ 5. 39. 69 ] महाभारते [5. 40. 17 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। वृद्धो ज्ञातिरवसन्नो वयस्य नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति / / 69 एतानि ते सन्तु गृहे सदैव // 8 राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर।। अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी / समता यदि ते राजन्वेषु पाण्डुसुतेषु च // 70 विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना // 9 इति श्रीमहाभारते उद्योगपर्वणि गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् / एकोनचत्वारिंशोऽध्यायः॥३९॥ देवब्राह्मणपूजार्थमतिथीनां च भारत // 10 40 इदं च त्वां सर्वपरं ब्रवीमि विदुर उवाच / __पुण्यं पदं तात महाविशिष्टम् / योऽभ्यर्थितः सद्भिरसज्जमानः न जातु कामान्न भयान्न लोभाकरोत्यर्थं शक्तिमहापयित्वा / द्धर्म त्यजेज्जीवितस्यापि हेतोः // 11 क्षिप्रं यशस्तं समुपैति सन्त नित्यो धर्मः सुखदुःखे त्वनित्ये मलं प्रसन्ना हि सुखाय सन्तः // 1 नित्यो जीवो. धातुरस्य त्वनित्यः / महान्तमप्यर्थमधर्मयुक्तं त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये . : ___ यः संत्यजत्यनुपाक्रुष्ट एव / संतुष्य त्वं तोषपरो हि लाभः // 12 सुखं स दुःखान्यवमुच्य शेते महाबलान्पश्य महानुभावाजीर्णां त्वचं सर्प इवावमुच्य // 2 प्रशास्य भूमिं धनधान्यपूर्णाम् / अनृतं च समुत्कर्षे राजगामि च पैशुनम् / राज्यानि हित्वा विपुलांश्च भोगागुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया // 3 गतान्नरेन्द्रान्वशमन्तकस्य // 13 . असूयैकपदं मृत्युरतिवादः श्रियो वधः / मृतं पुत्रं दुःखपुष्टं मनुष्या अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः // 4 ___ उत्क्षिप्य राजन्स्वगृहान्निहरन्ति / सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् / तं मुक्तकेशाः करुणं रुदन्तसुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् // 5 श्चितामध्ये काष्ठमिव क्षिपन्ति // 14 नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः / अन्यो धनं प्रेतगतस्य भुङ्क्ते नान्तकः सर्वभूतानां न पुंसां वामलोचना // 6 वयांसि चाग्निश्च शरीरधातून् / आशा धृति हन्ति समृद्धिमन्तकः द्वाभ्यामयं सह गच्छत्यमुत्र क्रोधः श्रियं हन्ति यशः कदर्यता। पुण्येन पापेन च वेष्टयमानः // 15 अपालनं हन्ति पशंश्च राज उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः / नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् // 7 अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् // 16 अजश्व कांस्यं च रथश्च नित्यं अस्माल्लोकादूर्ध्वममुष्य चाधो मध्वाकर्षः शकुनिः श्रोत्रियश्च / महत्तमस्तिष्ठति ह्यन्धकारम् / -944 - Page #77 -------------------------------------------------------------------------- ________________ 5. 40. 17] उद्योगपर्व [5. 41.4 तद्वै महामोहनमिन्द्रियाणां ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः बुध्यस्व मा त्वां प्रलभेत राजन् // 17 ___ क्रमेणैतान्न्यायतः पूजयानः / इदं वचः शक्ष्यसि चेद्यथाव तुष्टेष्वेतेष्वव्यथो दग्धपापनिशम्य सर्व प्रतिपत्तुमेवम्। स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते // 26 यशः परं प्राप्स्यसि जीवलोके चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो भयं न चामुत्र न चेह तेऽस्ति // 18 हेतुं चात्र ब्रुवतो मे निबोध / आत्मा नदी भारत पुण्यतीर्था क्षात्राद्धर्माद्धीयते पाण्डुपुत्रसत्योदका धृतिकूला दमोर्मिः। स्तं त्वं राजनराजधर्मे नियुङ्ख // 27 तस्यां स्नातः पूयते पुण्यकर्मा धृतराष्ट्र उवाच / पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव // 19 / एवमेतद्यथा मां त्वमनुशाससि नित्यदा / कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्। ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् // 28 मृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर // 20 सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा / प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धु दुर्योधनं समासाद्य पुनर्विपरिवर्तते // 29 - विद्यावृद्धं वयसा चापि वृद्धम् / न दिष्टमभ्यतिक्रान्तुं शक्यं मयेन केनचित् / कार्याकार्ये पूजयित्वा प्रसाद्य दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् // 30 ___ यः संपृच्छेन्न स मुह्येत्कदाचित् // 21 इति श्रीमहाभारते उद्योगपर्वणि धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा / चत्वारिंशोऽध्यायः // 40 // पक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा // 22 41 नित्योदकी नित्ययज्ञोपवीती धृतराष्ट्र उवाच। नित्यस्वाध्यायी पतितान्नवर्जी / अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते / ऋतं ब्रुवन्गुरवे कर्म कुर्व तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे // 1 न ब्राह्मण यवते ब्रह्मलोकात् // 23 अधीत्य वेदान्परिसंस्तीर्य चाग्नी विदुर उवाच / निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च / धृतराष्ट्र कुमारो वै यः पुराणः सनातनः / गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत // 2 . हतः संग्रामे क्षत्रियः स्वर्गमेति // 24 स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् / वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः // 3 धनैः काले संविभज्याश्रितांश्च / धृतराष्ट्र उवाच / त्रेतापूतं धूममाघ्राय पुण्यं किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः / प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते / / 25 | त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव // 4 / :भा. 119 -945 Page #78 -------------------------------------------------------------------------- ________________ 5. 41. 5] महाभारते [5. 42.9 विदुर उवाच / मृत्युर्हि नास्तीति तवोपदेशम्। शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। देवासुरा ह्याचरन्ब्रह्मचर्यकुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् // 5 ममृत्यवे तत्कतरन्नु सत्यम् // 2 ब्राह्मी हि योनिमापन्नः सुगुह्यमपि यो वदेत् / सनत्सुजात उवाच। न तेन गर्यो देवानां तस्मादेतद्रवीमि ते // 6 अमृत्युः कर्मणा केचिन्मृत्यु स्तीति चापरे / धृतराष्ट्र उवाच / शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः॥३ ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् / उभे सत्ये क्षत्रियाद्यप्रवृत्ते कथमेतेन देहेन स्यादिहैव समागमः // 7 ___ मोहो मृत्युः संमतो यः कवीनाम्। . वैशंपायन उवाच / प्रमादं वै मृत्युमहं ब्रवीमि चिन्तयामास विदुरस्तमृषि संशितव्रतम् / सदाप्रमादममृतत्वं ब्रवीमि // 4 स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत // 8 प्रमादाद्वै असुराः पराभवस चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा / नप्रमादाद्ब्रह्मभूता भवन्ति / .. सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् // 9 न वै मृत्युर्व्याघ्र इवात्ति जन्तू-.. भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे। न ह्यस्य रूपमुपलभ्यते ह॥५ यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि / यमं वेके मृत्युमतोऽन्यमाहुयं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् // 10 रात्मावसन्नममृतं ब्रह्मचर्यम्। लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ / पितृलोके राज्यमनुशास्ति देवः विषहेरन्भयामर्षों क्षुत्पिपासे मदोद्भवौ / शिवः शिवानामशिवोऽशिवानाम् // 6 अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ // 11 आस्यादेष निःसरते नराणां इति श्रीमहाभारते उद्योगपर्वणि क्रोधः प्रमादो. मोहरूपश्च मृत्युः। एकचत्वारिंशोऽध्यायः॥४१॥ ते मोहितास्तद्वशे वर्तमाना // समाप्तं प्रजागरपर्व // ___ इतः प्रेतास्तत्र पुनः पतन्ति // 7 42 ततस्तं देवा अनु विप्लवन्ते वैशंपायन उवाच / ___ अतो मृत्युर्मरणाख्यामुपैति / ततो राजा धृतराष्ट्रो मनीषी कर्मोदये कर्मफलानुरागासंपूज्य वाक्यं विदुरेरितं तत् / ___स्तत्रानु यान्ति न तरन्ति मृत्युम् // 8 सनत्सुजातं रहिते महात्मा योऽभिध्यायन्नुत्पतिष्णून्निहन्यापप्रच्छ बुद्धिं परमां बुभूषन् // 1 दनादरेणाप्रतिबुध्यमानः। धृतराष्ट्र उवाच / स वै मृत्युर्मृत्युरिवात्ति भूत्वा सनत्सुजात यदिदं शृणोमि एवं विद्वान्यो विनिहन्ति कामान् // 9 -946 Page #79 -------------------------------------------------------------------------- ________________ 5. 42. 10] उद्योगपर्व [5. 42. 31 कामानुसारी पुरुषः कामाननु विनश्यति / नैतद्विद्वन्नैव कृतं च कर्म // 17 कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः // 10 सनत्सुजात उवाच / तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते / येषां बले न विस्पर्धा बले बलवतामिव / गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः॥११ ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते // 18 अभिध्या वै प्रथमं हन्ति चैनं यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् / कामक्रोधौ गृह्य चैनं तु पश्चात् / अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् // 19 एते बालान्मृत्यवे प्रापयन्ति यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् / धीरास्तु धैर्येण तरन्ति मृत्युम् // 12 अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः // 20 अमन्यमानः क्षत्रिय किंचिदन्य- . यो वाकथयमानस्य आत्मानं नानुसंज्वरेत् / नाधीयते ताणं इवास्य व्याघ्रः / ब्रह्मस्वं नोपभुञ्जद्वा तदन्नं संमतं सताम् / / 21 क्रोधाल्लोभान्मोहमयान्तरात्मा यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये / स वै मृत्युस्त्वच्छरीरे य एषः // 13 एवं ते वान्तमनन्ति स्ववीर्यस्योपजीवनात् // 22 एवं मृत्युं जायमानं विदित्वा नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः / ज्ञाने तिष्ठन बिभेतीह मृत्योः / ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन / / 23 विनश्यते विषये तस्य मृत्यु को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति / भृत्योर्यथा विषयं प्राप्य मर्त्यः // 14 तस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति // 24 : धृतराष्ट्र उवाच / अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः / येऽस्मिन्धर्मान्नाचरन्तीह केचि शिष्टो न शिष्टवत्स स्याब्राह्मणो ब्रह्मवित्कविः // 25 - त्तथा धर्मान्केचिदिहाचरन्ति / अनाढ्या मानुषे वित्त आढ्या वेदेषु ये द्विजाः / * धर्मः पापेन प्रतिहन्यते स्म ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् // 26 उताहो धर्मः प्रतिहन्ति पापम् // 15 सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन / सनत्सुजात उवाच / न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् // 27 उभयमेव तत्रोपभुज्यते फलं यमप्रयतमानं तु मानयन्ति स मानितः / धर्मस्यैवेतरस्य च / न मान्यमानो मन्येत नामानादभिसंज्वरेत् // 28 धर्मेणाधर्म प्रणुदतीह विद्वा विद्वांसो मानयन्तीह इति मन्येत मानितः / न्धर्मो बलीयानिति तस्य विद्धि // 16 अधर्मविदुषो मूढा लोकशास्त्रविशारदाः / धृतराष्ट्र उवाच / न मान्यं मानयिष्यन्ति इति मन्येदमानितः // 29 यानिमानाहुः स्वस्य धर्मस्य लोका न वै मानं च मौनं च सहितौ चरतः सदा / न्द्विजातीनां पुण्यकृतां सनातनान् / अयं हि लोको मानस्य असौ मौनस्य तद्विदुः॥३० तेषां परिक्रमान्कथयन्तस्ततोऽन्या श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी। -947 - Page #80 -------------------------------------------------------------------------- ________________ महाभारते [5. 43. 16 ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय // 31 धर्मादयो द्वादश चाततानाः द्वाराणि तस्या हि वदन्ति सन्तो शास्त्रे गुणा ये विदिता द्विजानाम् // 7 बहुप्रकाराणि दुरावराणि / क्रोधः कामो लोभमोहौ विवित्सासत्यार्जवे ह्रीर्दमशौचविद्याः ___ कृपासूया मानशोकौ स्पृहा च / षण्मानमोहप्रतिबाधनानि // 32 ईर्ष्या जुगुप्सा च मनुष्यदोषा इति श्रीमहाभारते उद्योगपर्वणि वाः सदा द्वादशैते नरेण // 8 द्विचत्वारिंशोऽध्यायः // 42 // एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते। लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः // 9 विकत्थनः स्पृहयालुर्मनस्वी ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः / बिभ्रत्कोपं चपलोऽरक्षणश्च / .. पापानि कुर्वन्पापेन लिप्यते न स लिप्यते // 1 एते प्राप्ताः षण्नरान्पापधर्मासनत्सुजात उवाच / ___ न्प्रकुर्वते नोत सन्तः सुदुर्गे // 10 नैनं सामान्यूचो वापि न यजूंषि विचक्षण / संभोगसंविहिषमेधमानो त्रायन्ते कर्मणः पापान मे मिथ्या ब्रवीम्यहम् // 2 दत्तानुतापी कृपणोऽबलीयान् / न छन्दांसि वृजिनात्तारयन्ति वर्गप्रशंसी वनितासु द्वेष्टा ___ मायाविनं मायया वर्तमानम् / एतेऽपरे सप्त नृशंसधर्माः // 11 नीडं शकुन्ता इव जातपक्षा धर्मश्च सत्यं च दमस्तपश्च श्छन्दांस्येनं प्रजहत्यन्तकाले // 3 अमात्सर्य ह्रीस्तितिक्षानसूया। धृतराष्ट्र उवाच। यज्ञश्च दानं च धृतिः श्रुतं च न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण / __ महाव्रता द्वादश ब्राह्मणस्य // 12 अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः // 4 यस्त्वेतेभ्यः प्रवसेहादशेभ्यः ___ सनत्सुजात उवाच / सर्वामपीमां पृथिवीं प्रशिष्यात् / अस्मिल्लोके तपस्तप्तं फलमन्यत्र दृश्यते। त्रिभिर्वाभ्यामेकतो वा विशिष्टो ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः॥५ नास्य स्वमस्तीति स वेदितव्यः // 13 दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् / कथं समृद्धमप्युद्धं तपो भवति केवलम् / तानि सत्यमुखान्याहुाह्मणा ये मनीषिणः // 14 सनत्सुजात तब्रूहि यथा विद्याम तद्वयम् // 6 दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते / सनत्सुजात उवाच / अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा // 15 क्रोधादयो द्वादश यस्य दोषा क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च। स्तथा नृशंसादि षडत्र राजन् / मत्सरश्च विवित्सा च परितापस्तथा रतिः // 16 -948 - Page #81 -------------------------------------------------------------------------- ________________ 5. 43. 17 ] उद्योगपर्व [5. 43. 37 अपस्मारः सातिवादस्तथा संभावनात्मनि / संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति // 27 एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते // 17 अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् / श्रेयांस्तु षडिधस्त्यागः प्रियं प्राप्य न हृष्यति / नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् / अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति // 18 ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः // 28 इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् / विद्याद्वहु पठन्तं तु बहुपाठीति ब्राह्मणम् / अर्हते याचमानाय प्रदेयं तद्वचो भवेत् / तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् / अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः // 19 य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया // 29 त्यक्तैर्द्रव्यों भवति नोपयुते च कामतः / छन्दांसि नाम क्षत्रिय तान्यथर्वा न च कर्मसु तद्वीनः शिष्यबुद्धिर्नरो यथा / __ जगौ पुरस्तादृषिसर्ग एषः / सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् // 20 छन्दोविदस्ते य उ तानधीत्य अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् / न वेद्यवेदस्य विदुर्न वेद्यम् // 30 इन्द्रियेभ्यश्च पश्चभ्यो मनसश्चैव भारत / न वेदानां वेदिता कश्चिदस्ति अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् // 21 कश्चिद्वेदान्बुध्यते वापि राजन् / दोषैरेतविमुक्तं तु गुणैरेतैः समन्वितम् / यो वेद वेदान्न स वेद वेद्यं एतत्समृद्धमप्यद्धं तपो भवति केवलम् / सत्ये स्थितो यस्तु स वेद वेद्यम् // 31 यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि // 22 अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् / धृतराष्ट्र उवाच / यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् // 32 आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः / तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् / तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे / / 23 नार्वाचीनं कुतस्तिर्यङ् नादिशं तु कथंचन // 33 द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे / तूष्णीभूत उपासीत न चेष्टेन्मनसा अपि / तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् / / 24 अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् // 34 सनत्सुजात उवाच / मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः। एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् / अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते // 35 सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः / सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।। एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते // 25 प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः॥३६ दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते / सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय / सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत् // 26 / वेदानां चानुपूर्येण एतद्विद्वन्ब्रवीमि ते // 37 ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् / इति श्रीमहाभारते उद्योगपर्वणि मनसान्यस्य भवति वाचान्यस्योत कर्मणा / त्रिचत्वारिंशोऽध्यायः // 43 // -949 - Page #82 -------------------------------------------------------------------------- ________________ 5. 44. 1] महाभारते [5. 44. 17 तस्मै न द्रुह्येत्कृतमस्य जानन // 7 धृतराष्ट्र उवाच / गुरुं शिष्यो नित्यमभिमन्यमानः सनत्सुजात यदिमां पराएँ स्वाध्यायमिच्छेच्छुचिरप्रमत्तः। ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् / मानं न कुर्यान्न दधीत रोषपरां हि कामेषु सुदुर्लभां कथां ___ मेष प्रथमो ब्रह्मचर्यस्य पादः // 8 तब्रूहि मे वाक्यमेतत्कुमार // 1 आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि / सनत्सुजात उवाच / कर्मणा मनसा वाचा द्वितीयः पाद उच्यते // 9 नैतद्ब्रह्म त्वरमाणेन लभ्यं समा गुरौ यथा वृत्तिगुरुपन्यां तथा भवेत् / ___यन्मां पृच्छस्यभिहृष्यस्यतीव / यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते // 10 अव्यक्तविद्यामभिधास्ये पुराणी नाचार्यायेहोपकृत्वा प्रचादं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् // 2 प्राज्ञः कुर्वीत नैतदहं करोमि। धृतराष्ट्र उवाच / इतीव मन्येत न भाषयेत अव्यक्तविद्यामिति यत्सनातनी ___ स वै चतुर्थो ब्रह्मचर्यस्य पादः // 11 ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् / एवं वसन्तं यदुपप्लवेद्धन- . अनारभ्या वसतीहार्य काले . माचार्याय तदनुप्रयच्छेत् / कथं ब्राह्मण्यममृतत्वं लभेत // 3 सतां वृत्तिं बहुगुणामेवमेति सनत्सुजात उवाच / ___ गुरोः पुत्रे भवति च वृत्तिरेषा // 12 येऽस्मिल्लोके विजयन्तीह कामा एवं वसन्सर्वतो वर्धतीह ब्राह्मी स्थितिमनुतितिक्षमाणाः / बहून्पुत्रालभते च प्रतिष्ठाम् / त आत्मानं निर्हरन्तीह देहा वर्षन्ति चास्मै प्रदिशो दिशश्च ___ न्मुञ्जादिषीकामिव सत्त्वसंस्थाः // 4 . वसन्यस्मिन्ब्रह्मचर्ये जनाश्च // 13 शरीरमेतौ कुरुतः पिता माता च भारत / एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् / आचार्यशास्ता या जातिः सा सत्या साजरामरा // ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः // 14 आचार्ययोनिमिह ये प्रविश्य गन्धर्वाणामनेनैव रूपमप्सरसामभूत् / भूत्वा गर्भ ब्रह्मचर्यं चरन्ति / एतेन ब्रह्मचर्येण सूर्यो अह्राय जायते // 15 इहैव ते शास्त्रकारा भवन्ति य आशयेत्पाटयेच्चापि राजप्रहाय देहं परमं यान्ति योगम् // 6 ___न्सर्वं शरीरं तपसा तप्यमानः / य आवृणोत्यवितथेन कर्णा एतेनासौ बाल्यमत्येति विद्वावृतं कुर्वन्नमृतं संप्रयच्छन् / ___न्मृत्युं तथा रोधयत्यन्तकाले // 16 तं मन्येत पितरं मातरं च अन्तवन्तः क्षत्रिय ते जयन्ति -950 - Page #83 -------------------------------------------------------------------------- ________________ 5. 44. 17] उद्योगपर्व [5. 45.7 लोकाञ्जनाः कर्मणा निर्मितेन / ये तद्विदुरमृतास्ते भवन्ति // 24 ब्रह्मैव विद्वांस्तेन अभ्येति सर्व इति श्रीमहाभारते उद्योगपर्वणि नान्यः पन्था अयनाय विद्यते // 17 चतुश्चत्वारिंशोऽध्यायः॥४४॥ धृतराष्ट्र उवाच / आभाति शुक्लमिव लोहितमिव सनत्सुजात उवाच / अथो कृष्णमथाञ्जनं काद्रवं वा। यत्तच्छुक्र महज्योतिर्दीप्यमानं महद्यशः / तद्ब्राह्मणः पश्यति योऽत्र विद्वा तद्वै देवा उपासन्ते यस्मादों विराजते। न्कथंरूपं तदमृतमक्षरं पदम् // 18 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 1 सनत्सुजात उवाच / शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते / नाभाति शुक्लमिव लोहितमिव तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् / __अथो कृष्णमायसमर्कवर्णम् / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 2 न पृथिव्यां तिष्ठति नान्तरीक्षे आपोऽथ अद्भ्यः सलिलस्य मध्ये नैतत्समुद्रे सलिलं बिभर्ति // 19 उभौ देवौ शिश्रियातेऽन्तरिक्षे / न तारकासु न च विद्युदाश्रितं स सध्रीचीः स विषूचीर्वसाना ___न चाभ्रेषु दृश्यते रूपमस्य / उभे बिभर्ति पृथिवीं दिवं च / न चापि वायौ न च देवतासु योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 3 - न तच्चन्द्रे दृश्यते नोत सूर्ये // 20 उभौ च देवौ पृथिवीं दिवं च नैवर्द्ध तन्न यजुःषु नाप्यथर्वसु दिशश्च शुक्र भुवनं बिभर्ति / ___ न चैव दृश्यत्यमलेषु सामसु। तस्माद्दिशः सरितश्च स्रवन्ति रथंतरे बार्हते चापि राज तस्मात्समुद्रा विहिता महान्तः / . महाव्रते नैव दृश्येद्धवं तत् // 21 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 4 अपारणीयं तमसः परस्ता चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः / त्तदन्तकोऽप्येति विनाशकाले / केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि / अणीयरूपं क्षुरधारया त योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 5 न्महच्च रूपं त्वपि पर्वतेभ्यः // 22 न सादृश्ये तिष्ठति रूपमस्य सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः / न चक्षुषा पश्यति कश्चिदेनम् / भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च // 23 __ मनीषयाथो मनसा हृदा च अनामयं तन्महदुद्यतं यशो य एवं विदुरमृतास्ते भवन्ति / ____वाचो विकारान्कवयो वदन्ति / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 6 तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ___ द्वादशपूगां सरितं देवरक्षितम् / --951 Page #84 -------------------------------------------------------------------------- ________________ 5. 45.7] महाभारते [5. 45. 25 मधु ईशन्तस्तदा संचरन्ति घोरम् / ये तं श्रयेयुरमृतास्ते भवन्ति / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 7 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 17 तदर्धमासं पिबति संचित्य भ्रमरो मधु / गृहन्ति सर्पा इव गहराणि ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् / स्वशिक्षया स्वेन वृत्तेन माः / . योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 8 तेषु प्रमुह्यन्ति जना विमूढा हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः / यथाध्वानं मोहयन्ते भयाय / ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 18 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 9 सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः। .. पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे। __ सत्यानृते सत्यसमानबन्धने हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते / सतश्च योनिरसतश्चैक एव / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 10 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 19 तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा / न साधुना नोत असाधुना वा तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः॥११ समानमेतदृश्यते मानुषेषु / सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः / समानमेतदमृतस्य विद्या- . योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 12 देवंयुक्तो मधु तद्वै परीप्सेत् / . .. अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 20 आदित्यो गिरते चन्द्रमादित्यं गिरते परः। नास्यातिवादा हृदयं तापयन्ति योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 13 नानधीतं नाहुतमग्निहोत्रम् / एकं पादं नोरिक्षपति सलिलाद्धंस उच्चरन् / मनो ब्राह्मी लघुतामादधीत तं चेत्सततमृत्विजं न मृत्यु मृतं भवेत् / प्रज्ञानमस्य नाम धीरा लभन्ते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 14 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 21 एवं देवो महात्मा स पावकं पुरुषो गिरन् / एवं यः सर्वभूतेषु आत्मानमनुपश्यति / यो वै तं पुरुष वेद तस्येहात्मा न रिष्यते / अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् // 22 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 15 यथोदपाने महति सर्वतः संप्लुतोदके / यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् / / एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः // 23 मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः / अङ्गुष्ठमात्रः पुरुषो महात्मा योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 16 न दृश्यतेऽसौ हृदये निविष्टः / न दर्शने तिष्ठति रूपमस्य अजश्चरो दिवारात्रमतन्द्रितश्च पश्यन्ति चैनं सुविशुद्धसत्त्वाः / स तं मत्वा कविरास्ते प्रसन्नः // 24 हितो मनीषी मनसाभिपश्ये अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः / -952 - Page #85 -------------------------------------------------------------------------- ________________ 5. 45. 25 ] उद्योगपर्व [5. 47.2 आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च // 25 विविशुस्तां सभां राजन्सुराः शक्रसदो यथा // 9 पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत। आविशद्भिस्तदा राजशूरैः परिघबाहुभिः / ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् // 26 शुशुभे सा सभा राजन्सिहैरिव गिरेगुहा // 10 आत्मैव स्थानं मम जन्म चात्मा ते प्रविश्य महेष्वासाः सभां समितिशोभनाः। वेदप्रोक्तोऽहमजरप्रतिष्ठः // 27 आसनानि महार्हाणि भेजिरे सूर्यवर्चसः / / 11 अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि / आसनस्थेषु सर्वेषु तेषु राजसु भारत / पितरं सर्वभूतानां पुष्करे निहितं विदुः // 28 द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् // 12 इति श्रीमहाभारते उद्योगपणि / अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति / पञ्चचत्वारिंशोऽध्यायः // 45 // दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः // 13 // समाप्तं सनत्सुजातपर्व // उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली / प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः // 14 वैशंपायन उवाच / संजय उवाच / एवं सनत्सुजातेन विदुरेण च धीमता। प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः / साधं कथयतो राज्ञः सा व्यतीयाय शर्वरी // 1 // यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः // 15 तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् / सभामाविविशुद्धष्टाः सूतस्योपदिदृक्षया / 2 यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः // 16 शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् / यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः / धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् // 3 अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः // 17 सुधावदातां विस्तीर्णा कनकाजिरभूषिताम् / इति श्रीमहाभारते उद्योगपर्वणि चन्द्रप्रभा सुरुचिरां सिक्तां परमवारिणा // 4 षट्चत्वारिंशोऽध्यायः // 46 // रुचिरैरासनैः स्तीणां काञ्चनैरवैरपि / अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः // 5 धृतराष्ट्र उवाच / मीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः / / पृच्छामि त्वां संजय राजमध्ये अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्निकः // 6 किमब्रवीद्वाक्यमदीनसत्त्वः / विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः / धनंजयस्तात युधां प्रणेता सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ / दुरात्मनां जीवितच्छिन्महात्मा // 1 धृतराष्ट्र पुरस्कृत्य विविशुस्तां सभां शुभाम् // 7 संजय उवाच / दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः / दुर्योधनो वाचमिमां शृणोतु दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः // 8 __यदब्रवीदर्जुनो योत्स्यमानः / इरुराजं पुरस्कृत्य दुर्योधनममर्षणम् / युधिष्ठिरस्यानुमते महात्मा अ. भा. 120 -953 - 47 Page #86 -------------------------------------------------------------------------- ________________ 5. 47.2] महाभारते [5. 47. 16 धनंजयः शृण्वतः केशवस्य // 2 प्रव्राजितः पाण्डवो धर्मचारी। अन्वत्रस्तो बाहुवीर्यं विदान आशिष्यते दुःखतरामनाउपह्वरे वासुदेवस्य धीरः। __ मन्त्यां शय्यां धार्तराष्ट्रः परासुः // 9 अवोचन्मां योत्स्यमानः किरीटी द्विया ज्ञानेन तपसा दमेन मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् // 3 ___ क्रोधेनाथो धर्मगुप्त्या धनेन / ये वै राजानः पाण्डवायोधनाय अन्यायवृत्तः कुरुपाण्डवेयासमानीताः शृण्वतां चापि तेषाम् / नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा // 10 यथा समग्रं वचनं मयोक्तं मायोपधः प्रणिधानार्जवाभ्यां सहामात्यं श्रावयेथा नृपं तम् // 4 तपोदमाभ्यां धर्मगुप्त्या बलेन / यथा नूनं देवराजस्य देवाः सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन .. शुश्रूषन्ते वज्रहस्तस्य सर्वे / तितिक्षमाणः क्लिश्यमानोऽतिवेलम् // 1 तथाशृण्वन्पाण्डवाः सृञ्जयाश्च यदा ज्येष्ठः पाण्डवः संशितात्मा किरीटिना वाचमुक्तां समर्थाम् // 5 क्रोधं यत्तं वर्षपूगान्सुघोरम् / इत्यब्रवीदर्जुनो योत्स्यमानो अवस्रष्टा कुरुषूद्वत्तचेता-- गाण्डीवधन्वा लोहितपद्मनेत्रः / स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 12 न चेद्राज्यं मुञ्चति धार्तराष्ट्रो कृष्णवर्मेव ज्वलितः समिद्धो युधिष्ठिरस्याजमीढस्य राज्ञः / यथा दहेत्कक्षमग्निर्निदाघे / अस्ति नूनं कर्म कृतं पुरस्ता एवं दग्धा धार्तराष्ट्रस्य सेना दनिर्विष्टं पापकं धार्तराष्ट्रः॥६ युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य // 13 येषां युद्धं भीमसेनार्जुनाभ्यां यदा द्रष्टा भीमसेनं रणस्थं तथाश्विभ्यां वासुदेवेन चैव / . गदाहस्तं क्रोधविषं वमन्तम् / शैनेयेन ध्रुवमात्तायुधेन दुर्मर्षणं पाण्डवं भीमवेगं धृष्टद्युम्नेनाथ शिखण्डिना च / ___ तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 14 युधिष्ठिरेणेन्द्रकल्पेन चैव महासिंहो गाव इव प्रविश्य ___ योऽपध्यानान्निर्दहेद्गां दिवं च // 7 ___ गदापाणिर्धार्तराष्ट्रानुपेत्य / तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो यदा भीमो भीमरूपो निहन्ता निवृत्तोऽर्थः सकलः पाण्डवानाम् / __तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 15 मा तत्कार्षीः पाण्डवार्थाय हेतो महाभये वीतभयः कृतास्त्रः रुपैहि युद्धं यदि मन्यसे त्वम् // 8 समागमे शत्रुबलावमर्दी / यां तां वने दुःखशय्यामुवास सकृद्रथेन प्रतियाद्रथौघा- 954 - मां . . . Page #87 -------------------------------------------------------------------------- ________________ 5. 47. 16 ] उद्योगपर्व [5. 47. 31 पदातिसंघान्गदयाभिनिघ्नन् // 16 सैन्याननेकांस्तरसा विमृद्ग न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् / छिन्दन्वनं परशुनेव शूर स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 17 तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रः समीक्ष्य / . पकं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं खं बलौघम् // 18 हतप्रवीरं विमुखं भयात पराङ्मुखं प्रायशोऽधृष्टयोधम् / शस्त्रार्चिषा भीमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 19 उपासनादुद्धरन्दक्षिणेन परःशतान्नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 20 सुखोचितो दुःखशय्यां वनेषु दीर्घ कालं नकुलो यामशेत / 'आशीविषः क्रुद्ध इव श्वसन्भृशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 21 त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन वीराः। रथैः शुभैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः // 22 शिशून्कृतास्त्रानशिशुप्रकाशा न्यदा द्रष्टा कौरवः पञ्च शूरान् / त्यक्त्वा प्राणान्केकयानाद्रवन्त स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 23 यदा गतोद्वाहमकूजनाक्षं -955 सुवर्णतारं रथमाततायी। दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः॥ 24 महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् / सर्वां दिशं संपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 25 हीनिषेधो निपुणः सत्यवादी ___ महाबलः सर्वधर्मोपपन्नः / गान्धारिमार्छस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी // 26 यदा द्रष्टा द्रौपदेयान्महेषू शूरान्कृतास्त्रान्रथयुद्धकोविदान् / आशीविषान्घोरविषानिवायत स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 27 यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् / विगाहिता कृष्णसमः कृतास्त्र स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 28 यदा द्रष्टा बालमबालवीर्य ___ द्विषञ्चमूं मृत्युमिवापतन्तम् / सौभद्रमिन्द्रप्रतिमं कृतास्त्रं ___ तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 29 प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः। यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 30 वृद्धौ विराटद्रुपदौ महारथौ ___ पृथक्चमूभ्यामभिवर्तमानौ / यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां- Page #88 -------------------------------------------------------------------------- ________________ 5. 47. 31] महाभारते [5. 47. 46 स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 31 स लक्ष्मीवान्सोमकानां प्रबर्हः / यदा कृतास्रो द्रुपदः प्रचिन्व न जातु तं शत्रवोऽन्ये सहेरशिरांसि यूनां समरे रथस्थः / न्येषां स स्यादग्रणीवृष्णिसिंहः // 39 क्रुद्धः शरैश्छेत्स्यति चापमुक्तै ब्रूयाच मा प्रवृणीष्वेति लोके ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 32 युद्धेऽद्वितीयं सचिवं रथस्थम् / यदा विराटः परवीरघाती शिनेनप्तारं प्रवृणीम सात्यकि ___ मर्मान्तरे शत्रुचमूं प्रवेष्टा / महाबलं वीतभयं कृतास्त्रम् // 40 मत्स्यैः सार्धमनृशंसरूपै यदा शिनीनामधिपो मयोक्तः ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 33 __ शरैः परान्मेघ इव प्रवर्षन् / ज्येष्ठं मात्स्यानामनृशंसरूपं प्रच्छादयिष्यशरजालेन योधां- . विराटपुत्रं रथिनं पुरस्तात् / ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 41 यदा द्रष्टा दंशितं पाण्डवार्थे यदा धृतिं कुरुते योत्स्यमानः तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 34 ___ स दीर्घबाहुईढधन्वा महात्मा / रणे हते कौरवाणां प्रवीरे सिंहस्येव गन्धमाघ्राय गावः शिखण्डिना सत्तमे शंतनूजे / संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः // 42 . न जातु नः शत्रवो धारयेयु स दीर्घबाहुईढधन्वा महात्मा रसंशयं सत्यमेतद्भवीमि // 35 भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् / यदा शिखण्डी रथिनः प्रचिन्व अस्त्रे कृती निपुणः क्षिप्रहस्तो भीष्मं रथेनाभियाता वरूथी। दिवि स्थितः सूर्य इवाभिभाति // 43 दिव्यैर्हयैरवमृद्गन्रथौघां चित्रः सूक्ष्मः सुकृतो यादवस्य ___ स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 36 . अत्रे योगो वृष्णिसिंहस्य भूयान् / यदा द्रष्टा सृञ्जयानामनीके यथाविधं योगमाहुः प्रशस्तं _ धृष्टद्युम्नं प्रमुखे रोचमानम् / ____ सर्वैर्गुणैः सात्यकिस्तैरुपेतः // 44 अस्त्रं यस्मै गुह्यमुवाच धीमा हिरण्मयं श्वेतहयैश्चतुर्भिन्द्रोणस्तदा तप्यति धार्तराष्ट्रः // 37 यदा युक्तं स्यन्दनं माधवस्य / यदा स सेनापतिरप्रमेयः द्रष्टा युद्धे सात्यकेवै सुयोधन___ पराभवन्निषुभिर्धार्तराष्ट्रान् / ___ स्तदा तप्स्यत्यकृतात्मा स मन्दः // 45 'द्रोणं रणे शत्रुसहोऽभियाता यदा रथं हेममणिप्रकाशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 38 श्वेताश्वयुक्तं वानरकेतुमुग्रम् / ह्रीमान्मनीषी बलवान्मनीषी ... द्रष्टा रणे संयतं केशवेन . -956 Page #89 -------------------------------------------------------------------------- ________________ 5. 47. 46] उद्योगपर्व [5. 47. 61 तदा तप्स्यत्यकृतात्मा स मन्दः // 46 यदा मौास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् / विधूयमानस्य महारणे मया गाण्डीवस्य श्रोष्यति मन्दबुद्धिः // 47 तदा मूढो धृतराष्ट्रस्य पुत्र___ स्तप्ता युद्धे दुर्मतिर्दुःसहायः / दृष्ट्वा सैन्यं बाणवर्षान्धकारं प्रभज्यन्तं गोकुलवद्रणाने // 48 . बलाहकादुच्चरन्तीव विद्यु त्सहस्रन्नी द्विषतां संगमेषु / अस्थिच्छिदो मर्मभिदो वमेच्छरां स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् / / 49 यदा द्रष्टा ज्यामुखाद्वाणसंघा- गाण्डीवमुक्तान्पततः शिताग्रान् / नागान्हयान्वर्मिणश्चाददानां स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 50 यदा मन्दः परबाणान्विमुक्ता न्ममेषुभिह्रियमाणान्प्रतीपम् / तिर्यग्विद्धांश्छिद्यमानान्क्षुरप्रै स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 51 यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् / प्रच्छेत्तार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्यतप्स्यत् // 52 यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतांश्च योधान् / शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 53 पदातिसंघान्रथसंघान्समन्ता -957 व्यात्ताननः काल इवाततेषुः / प्रणोत्स्यामि ज्वलितैर्बाणवषैः शत्रूस्तदा तप्स्यति मन्दबुद्धिः // 54 सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेनापकृत्तम् / यदा द्रष्टा स्वबलं संप्रमूढं ___ तदा पश्चात्तप्स्यति मन्दबुद्धिः॥५५ कांदिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् / / हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् // 56 आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसंघम् / प्रजापतेः कर्म यथार्धनिष्ठितं तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः // 57 यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्ख पाञ्चजन्यं हयांश्च / तूणावक्षय्यौ देवदत्तं च मां च द्रष्टा युद्धे धार्तराष्ट्रः समेतान् // 58 उद्वर्तयन्दस्युसंघान्समेता न्प्रवर्तयन्युगमन्ययुगान्ते। यदा धक्ष्याम्यग्निवत्कौरवेयां स्तदा तप्ता धृतराष्ट्रः सपुत्रः॥ 59 सहभ्राता सहपुत्रः ससैन्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते विहिते वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः // 60 पूर्वाहे मां कृतजप्यं कदाचि___ द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् / कर्तव्यं ते दुष्करं कर्म पार्थ - Page #90 -------------------------------------------------------------------------- ________________ 5. 47. 61] महाभारते [5. 47.76 योद्धव्यं ते शत्रुभिः सव्यसाचिन् // 61 - जित्वा पुत्रान्नग्नजितः समग्रान् / इन्द्रो वा ते हरिवान्वज्रहस्तः बद्धं मुमोच विनदन्तं प्रसह्य पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् / * सुदर्शनीयं देवतानां ललामम् // 69 सुग्रीवयुक्तेन रथेन वा ते अयं कवाटे निजघान पाण्ड्यं पश्चात्कृष्णो रक्षतु वासुदेवः // 62 __तथा कलिङ्गान्दन्तकूरे ममर्द / वने चाहं वज्रहस्तान्महेन्द्रा अनेन दग्धा वर्षपूगान्विनाथा ___ दस्मिन्युद्धे वासुदेवं सहायम् / वाराणसी नगरी संबभूव // 70 स मे लब्धो दस्युवधाय कृष्णो यं स्म युद्धे मन्यतेऽन्यैरजेयमन्ये चैतद्विहितं दैवतैर्मे // 63 मेकलव्यं नाम निषादराजम् / . अयुध्यमानो मनसापि यस्य वेगेनेव शैलमभिहत्य जम्भः .. जयं कृष्णः पुरुषस्याभिनन्देत् / शेते स कृष्णेन हतः परासुः // 71 ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा तथोग्रसेनस्य सुत प्रदुष्टं __ न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता // 64 वृष्ण्यन्धकानां मध्यगतं तपन्तम् / स बाहुभ्यां सागरमुत्तितीर्षे अपातयद्बलदेवद्वितीयो / न्महोदधिं सलिलस्याप्रमेयम् / हत्वा ददौ चोग्रसेनाय राज्यम् // 72 तेजस्विनं कृष्णमत्यन्तशूरं अयं सौभं योधयामास खस्थं युद्धेन यो वासुदेवं जिगीषेत् // 65 . विभीषणं मायया शाल्वराजम् / गिरिं य इच्छेत तलेन भेत्तुं सौभद्वारि प्रत्यगृहाच्छतघ्नीं शिलोच्चयं श्वेतमतिप्रमाणम् / दोभ्या॑ क एनं विषहेत मर्त्यः // 73 तस्यैव पाणिः सनखो विशीर्ये प्राग्ज्योतिषं नाम. बभूव दुर्ग न चापि किंचित्स गिरेस्तु कुर्यात् // 66 - पुरं घोरमसुराणामसह्यम् / अग्निं समिद्धं शमयेद्भुजाभ्यां महाबलो नरकस्तत्र भौमो चन्द्रं च सूर्य च निवारयेत / ___ जहारादित्या मणिकुण्डले शुभे // 74 हरेद्देवानाममृतं प्रसह्य न तं देवाः सह शक्रेण सेहिरे युद्धेन यो वासुदेवं जिगीषेत् // 67 समागता आहरणाय भीताः। यो रुक्मिणीमेकरथेन भोज्या दृष्ट्वा च ते विक्रम केशवस्य मुत्साद्य राज्ञां विषयं प्रसह्य / बलं तथैवास्त्रमवारणीयम् // 75 उवाह भार्या यशसा ज्वलन्ती जानन्तोऽस्य प्रकृतिं केशवस्य यस्यां जज्ञे रौक्मिणेयो महात्मा // 68 न्ययोजयन्दस्युवधाय कृष्णम् / अयं गान्धारांस्तरसा संप्रमथ्य स तत्कर्म प्रतिशुश्राव दुष्कर- 958 - - Page #91 -------------------------------------------------------------------------- ________________ 5. 47. 76] उद्योगपर्व [5. 47.91 मैश्वर्यवान्सिद्धिषु वासुदेवः // 76 द्रोणायाथो सहपुत्राय चैव / निर्मोचने षट्सहस्राणि हत्वा शारद्वतायाप्रतिद्वन्द्विने च संछिद्य पाशान्सहसा क्षुरान्तान् / योत्स्याम्यहं राज्यमभीप्समानः // 84 मुरं हत्वा विनिहत्यौघराक्षसं धर्मेणास्त्रं नियतं तस्य मन्ये . निर्मोचनं चापि जगाम वीरः // 77 यो योत्स्यते पाण्डवैर्धर्मचारी / तत्रैव तेनास्य बभूव युद्धं मिथ्याग्लहे निर्जिता वै नृशंसैः ___ महाबलेनातिबलस्य विष्णोः / संवत्सरान्द्वादश पाण्डुपुत्राः // 85 शेते स कृष्णेन हतः परासु अवाप्य कृच्छ्रे विहितं शरण्ये तेनेव मथितः कर्णिकारः // 78 दीर्घ कालं चैकमज्ञातचर्याम् / आहृत्य कृष्णो मणिकुण्डले ते ते ह्यकस्माज्जीवितं पाण्डवानां / हत्वा च भौमं नरकं मुरं च / न मृष्यन्ते धार्तराष्ट्राः पदस्थाः // 86 श्रिया वृतो यशसा चैव धीमा ते चेदस्मान्युध्यमानाञ्जयेयुप्रत्याजगामाप्रतिमप्रभावः // 79 र्देवैरपीन्द्रप्रमुखैः सहायैः / तस्मै वरानददंस्तत्र देवा धर्मादधर्मश्चरितो गरीयादृष्ट्वा भीमं कर्म रणे कृतं तत् / / निति ध्रुवं नास्ति कृतं न साधु // 87 श्रमश्च ते युध्यमानस्य न स्या न चेदिमं पुरुषं कर्मबद्धं दाकाशे वा अप्सु चैव क्रमः स्यात् // 80 न चेदस्मान्मन्यतेऽसौ विशिष्टान् / शस्त्राणि गात्रे च न ते क्रमेर आशंसेऽहं वासुदेवद्वितीयो - नित्येव कृष्णश्च ततः कृतार्थः। दुर्योधनं सानुबन्धं निहन्तुम् // 88 एवंरूपे वासुदेवेऽप्रमेये न चेदिदं कर्म नरेषु बद्धं .. महाबले गुणसंपत्सदैव // 81 __न विद्यते पुरुषस्य स्वकर्म / तमसह्यं विष्णुमनन्तवीर्य इदं च तच्चापि समीक्ष्य नूनं माशंसते धार्तराष्ट्रो बलेन / पराजयो धार्तराष्ट्रस्य साधुः // 89 यदा ह्येनं तर्कयते दुरात्मा प्रत्यक्षं वः कुरवो यद्भवीमि तच्चाप्ययं सहतेऽस्मान्समीक्ष्य // 82 युध्यमाना धार्तराष्ट्रा न सन्ति / पर्यागतं मम कृष्णस्य चैव अन्यत्र युद्धात्कुरवः परीप्सयो मन्यते कलहं संप्रयुज्य / न युध्यतां शेष इहास्ति कश्चित् // 90 शक्यं हतुं पाण्डवानां ममत्वं हत्वा त्वहं धार्तराष्ट्रान्सकर्णातद्वेदिता संयुगं तत्र गत्वा // 83 राज्यं कुरूणामवजेता समग्रम् / नमस्कृत्वा शांतनवाय राज्ञे ___ यद्वः कार्य तत्कुरुध्वं यथास्व-959 - Page #92 -------------------------------------------------------------------------- ________________ 5. 47. 91] महाभारते [5. 48.4 मिष्टान्दारानात्मजांश्चोपभुत // 91 दृष्ट्वा रथं श्वेतहयप्रयुक्तम् / अप्येवं नो ब्राह्मणाः सन्ति वृद्धा अहं ह्येकः पार्थिवान्सर्वयोधा- बहुश्रुताः शीलवन्तः कुलीनाः / ___ शरान्वर्षन्मृत्युलोकं नयेयम् // 99 सांवत्सरा ज्योतिषि चापि युक्ता समाददानः पृथगस्त्रमार्गानक्षत्रयोगेषु च निश्चयज्ञाः // 92 न्यथाग्निरिद्धो गहनं निदाघे / उच्चावचं दैवयुक्तं रहस्यं स्थूणाकर्णं पाशुपतं च घोरं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः / ___तथा ब्रह्मास्त्रं यच्च शक्रो विवेद // 100 क्षयं महान्तं कुरुसृञ्जयानां वधे धृतो वेगवतः प्रमुञ्चनिवेदयन्ते पाण्डवानां जयं च // 93 नाहं प्रजाः किंचिदिवावशिष्ये / तथा हि नो मन्यतेऽजातशत्रुः शान्ति लप्स्ये परमो ह्येष भावः . . संसिद्धार्थो द्विषतां निग्रहाय / स्थिरो मम ब्रहि गावल्गणे तान् // 101 जनार्दनश्चाप्यपरोक्षविद्यो नित्यं पुनः सचिवैर्यैरवोच__ न संशयं पश्यति वृष्णिसिंहः // 94 द्देवानपीन्द्रप्रमुखान्सहायान् / अहं च जानामि भविष्यरूपं तैर्मन्यते कलहं संप्रयुज्य पश्यामि बुद्ध्या स्वयमप्रमत्तः / - स धार्तराष्ट्रः पश्यत मोहमस्य // 102 दृष्टिश्च मे न व्यथते पुराणी वृद्धो भीष्मः शांतनवः कृपश्च युध्यमाना धार्तराष्ट्रा न सन्ति // 95 द्रोणः सपुत्रो विदुरश्च धीमान् / अनालब्धं जृम्भति गाण्डिवं धनु एते सर्वे यद्वदन्ते तदस्तु * रनालब्धा कम्पति मे धनुर्ला / आयुष्मन्तः कुरवः सन्तु सर्वे // 103 बाणाश्च मे तूणमुखाद्विसृज्य / इति श्रीमहाभारते उद्योगपर्वणि मुहुर्मुहुर्गन्तुमुशन्ति चैव // 96 सप्तचत्वारिंशोऽध्यायः॥ 47 // सैक्यः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम् / वैशंपायन उवाच। ध्वजे वाचो रौद्ररूपा वदन्ति समवेतेषु सर्वेषु तेषु राजसु भारत / कदा रथो योक्ष्यते ते किरीटिन् // 97 | दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् // 1 गोमायुसंघाश्च वदन्ति रात्रौ बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ / रक्षास्यथो निष्पतन्त्यन्तरिक्षात् / मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ // 2 मृगाः शृगालाः शितिकण्ठाश्च काका आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि / गृध्रा बडाश्चैव तरक्षवश्च // 98 विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः // 3 सुपर्णपाताश्च पतन्ति पश्चा नमस्कृत्वोपज मुस्ते लोकवृद्धं-पितामहम् / -960 - Page #93 -------------------------------------------------------------------------- ________________ 5. 48. 4] उद्योगपर्व [5. 48. 31 परिवार्य च विश्वेशं पर्यासत दिवौकसः // 4 एवमेतौ महावीयौ तौ पश्यत समागतौ / तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् / वासुदेवार्जुनौ वीरौ समवेतौ महारथौ // 18 पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी // 5 नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः / बृहस्पतिश्च पप्रच्छ ब्रह्माणं काविमाविति / अजेयौ मानुषे लोके सेन्ट्रैरपि सुरासुरैः // 19 भवन्तं नोपतिष्ठेते तो नः शंस पितामह // 6 एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः। ब्रह्मोवाच। नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् / / 20 यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ / एतौ हि कर्मणा लोकानश्चवातेऽक्षयान्ध्रुवान् / ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ // 7 तत्र तत्रैव जायेते युद्धकाले पुनः पुनः // 21 नरनारायणावेतौ लोकाल्लोकं समास्थितौ / / तस्मात्कमैव कर्तव्यमिति होवाच नारदः / ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ // 8 एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् // 22 एतौ हि कर्मणा लोकान्नन्दयामासतुर्बुवौ / शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् / असुराणामभावाय देवगन्धर्वपूजितौ // 9 पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् // 23 . वैशंपायन उवाच / सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ।। जगाम शक्रस्तच्छ्रुत्वा यत्र तो तेपतुस्तपः / दुर्योधन तदा तात स्मर्तासि वचनं मम // 24 सार्धं देवगणैः सर्वैर्वृहस्पतिपुरोगमैः // 10 नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः / तदा देवासुरे घोरे भये जाते दिवौकसाम् / अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता // 25 अयाचत महात्मानौ नरनारायणौ वरम् // 11 न चेद्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् / तावव्रतां वृणीष्वेति तदा भरतसत्तम / तवैव हि मतं सर्वे कुरवः पर्युपासते // 26 अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति // 12 त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे / ततस्तौ शक्रमव्रतां करिष्यावो यदिच्छसि / रामेण चैव शप्तस्य कर्णस्य भरतर्षभ // 27 ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् // दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च। नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः / पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च // 14 तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च // 28 एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः / कर्ण उवाच। जम्भस्य प्रसमानस्य यज्ञमर्जुन आहवे / / 15 नैवमायुष्मता वाच्यं यन्मामात्थ पितामह / एष पारे समुद्रस्य हिरण्यपुरमारुजत् / क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् // 29 हत्त्वा षष्टिसहस्राणि निवातकवचारणे // 16 किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे / एष देवान्सहेन्द्रेण जित्वा परपुरंजयः / न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः कचित् // 30 अतर्पयन्महाबाहुरर्जुनो जातवेदसम् / राज्ञो हि धृतराष्ट्रस्य सर्व कार्य प्रियं मया / नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह / / 17 / तथा दुर्योधनस्यापि स हि राज्ये समाहितः॥३१ म. भा. 121 -961 - Page #94 -------------------------------------------------------------------------- ________________ 5. 48. 32] महाभारते [5. 49. 10 . 49 वैशंपायन उवाच / ततः स संजयं राजा पर्यपृच्छत पाण्डवम् // 46 कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः / तदैव कुरवः सर्वे निराशा जीवितेऽभवन् / धृतराष्ट्र महाराजमाभाष्येदं वचोऽब्रवीत् // 32 भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते // 47 यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति / ___ इति श्रीमहाभारते उद्योगपर्वणि नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् // 33 अष्टचत्वारिंशोऽध्यायः॥४८॥ अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् / तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः // 34 धृतराष्ट्र उवाच / एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः / किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत / अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् // 35 श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः // 1 किं चाप्यनेन तत्कर्म कृतं पूर्व सुदुष्करम् / किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः / तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा // 36 कस्य स्विद्धातपुत्राणां चिन्तासु मुखमीक्षते // 2 दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् / के विदेनं वारयन्ति शाम्य युध्येति वा पुनः / धनंजयेन विक्रम्य किमनेन तदा कृतम् // 37 निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् // 3 सहितान्हि कुरून्सर्वानभियातो धनंजयः। संजय उवाच / प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा // 38 राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह / गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव / युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च // 4 क तदा सूतपुत्रोऽभूद्य इदानीं वृषायते // 39 पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः / ननु तत्रापि पार्थेन भीमेन च महात्मना / आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् // 5 यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः॥४० तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् / एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ / पाश्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् // 6 विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः // 41 आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् / भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः / पाश्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् // 7 धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् // 42 ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः / यदाह भरतश्रेष्ठो भीष्मस्तक्रियतां नृप / क्रीडन्त्योऽभिसमायान्ति पार्थ संनद्धमीक्षितुम् // 8 न काममर्थलिप्सूनां वचनं कर्तुमर्हसि // 43 धृतराष्ट्र उवाच / पुरा युद्धात्साधु मन्ये पाण्डवैः सह संगमम् / संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत / यद्वाक्यमर्जुनेनोक्तं संजयेन निवेदितम् // 44 धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव // 9 सर्वं तदभिजानामि करिष्यति च पाण्डवः। वैशंपायन उवाच / न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः // 45 गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि। अनादृत्य तु तद्वाक्यमर्थवद्रोणभीष्मयोः / निःश्वस्य सुभृशं दीर्घ मुहुः संचिन्तयन्निव / - 9623 Page #95 -------------------------------------------------------------------------- ________________ 5. 49. 10] उद्योगपर्व [5. 49. 37 तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् // 10 कृष्णद्वितीयो विक्रम्य तुष्टयर्थं जातवेदसः। तदाचचक्षे पुरुषः सभायां राजसंसदि / अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् // 23 संजयोऽयं महाराज मूर्छितः पतितो भुवि / यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् / वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः // 11 तोषयामास युद्धेन देवदेवमुमापतिम् // 24 धृतराष्ट्र उवाच / यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः / अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान् / तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत // 25 तैरस्य पुरुषव्याघे शमुद्वेजितं मनः // 12 यः प्रतीची दिशं चक्रे वशे म्लेच्छगणायुताम् / वैशंपायन उवाच / स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः // 26 संजयश्चेतना लब्ध्वा प्रत्याश्वस्येदमब्रवीत् / तेन वो दर्शनीयेन वीरेणातिधनु ता / धृतराष्ट्र महाराज सभायों कुरुसंसदि // 13 माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत // 27 दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् / यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् / / मत्स्यराजगृहावासादवरोधेन कर्शितान् / तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत // 28 शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत // 14 यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः / यो नैव रोषान्न भयान्न कामानार्थकारणात् / अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च // 29 न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथंचन // 15 तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत / यः प्रमाणं महाराज धर्मे धर्मभृतां वरः।। यवीयसा नृवीरेण माद्रीनन्दिकरेण च // 30 अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत // 16 तपश्चचार या घोरं काशिकन्या पुरा सती / यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन / भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ // 31 यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः / पाश्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् / तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत // 17 स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् // 32 निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् / यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः / य एषामभवद्वीपः कुन्तीपुत्रो वृकोदरः / / 18 शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत // 33 याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् / यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल / तत्रैषामभवद्वीपः कुन्तीपुत्रो वृकोदरः / / 19 महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत // 34 यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते / महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः / दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत // 20 सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत / / 35 कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः / / यो दीर्घबाहुः क्षिप्रास्रो धृतिमान्सत्यविक्रमः / प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् // 21 तेन वो वृष्णिवीरेण युयुधानेन संगरः // 36 यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् / / य आसीच्छरणं काले पाण्डवानां महात्मनाम् / तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत // 22 रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत // 37 -963 - Page #96 -------------------------------------------------------------------------- ________________ 5. 49. 38] महाभारते [5. 50. 19 यः स काशिपती राजा वाराणस्यां महारथः / अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः / स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत // 38 अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः // 5 शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः / महावेगो महोत्साहो महाबाहुर्महाबलः / आशीविषसमस्पर्शः पाण्डवा अभ्ययुञ्जत // 39 मन्दानां मम पुत्राणां युद्धनान्तं करिष्यति // 6 यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे / ऊरुपाहगृहीतानां गदां विभ्रद्वृकोदरः।। तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत // 40 कुरूणामृपभो युद्धे दण्डपाणिरिवान्तकः // 7 यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः / शैक्यायसमयीं घोरां गदा काश्चनभूषिताम् / दुःसहः समरे क्रुद्धः शैशुपालिमहारथः / मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् // 8 तेन वश्चेदिराजन पाण्डवा अभ्ययुञ्जत // 41 यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् / यः संश्रयः पाण्डवानां देवानामिव वासवः / मामकेषु तथा भीमो बलेषु विचरिष्यति // 9 तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत // 42 सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः / तथा चेदिपतेता शरभो भरतर्षभ / बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा // 10 करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत // 43 उद्वेपते मे हृदयं यदा दुर्योधनादयः। जारासंधिः सहदेवो जयत्सेनश्च तावुभौ। बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः॥ 11 द्रुपदश्च महातेजा बलेन महता वृतः / तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम / त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः॥४४ स एव हेतुर्भेदस्य भीमो भीमपराक्रमः // 12 एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः / प्रसमानमनीकानि नरवारणवाजिनाम् / शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः // 45 पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे // 13 / इति श्रीमहाभारते उद्योगपर्वणि अने द्रोणार्जुनसमं वायुवेगसमं जवे / एकोनपञ्चाशोऽध्यायः // 49 // संजयाचक्ष्व मे शूरं भीमसेनममर्षणम् // 14 अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना / धृतराष्ट्र उवाच / तदैव न हताः सर्वे मम पुत्रा मनस्विना // 15 सर्व एते महोत्साहा ये त्वया परिकीर्तिताः। येन भीमबला यक्षा राक्षसाश्च समाहताः / एकतस्त्वेव ते सर्वे समेता भीम एकतः // 1 कथं तस्य रणे वेगं मानुषः प्रसहिष्यति // 16 भीमसेनाद्धि मे भूयो भयं संजायते महत् / न स जातु वशे तस्थौ मम बालोऽपि संजय / क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः // 2 किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः // 17 जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् / निष्ठुरः स च नैष्टुर्याद्भज्येदपि न संनमेत् / भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः // 3 / तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः // 18 न हि तस्य महाबाहोः शक्रप्रतिमतेजसः / बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः / सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेाधि // 4 / प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् // 19 -964 - Page #97 -------------------------------------------------------------------------- ________________ 5. 50. 20] उद्योगपर्व [5. 50. 49 जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् / गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् / अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली // 20 प्रवक्ष्यति महासेनां पुत्राणां मम संजय / / 35 इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा / वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः / रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः / / 21 मम पुत्राश्च भृत्याश्च राजानश्चैव संजय // 36 आयसेन स दण्डेन रथानागान्हयान्नरान् / येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा। हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः // 22 वासुदेवसहायेन जरासंधो निपातितः // 37 अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः / कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता / मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः / / 23 मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता // 38 निष्कीर्णामायसी स्थूलां सुपर्वां काञ्चनीं गदाम् / भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः / शतघ्नीं शतनिादां कथं शेक्ष्यन्ति मे सुताः // 24 ते न तस्य वशं जग्मुः केवलं दैवमेव वा // 39 अपारमप्लवागाधं समुद्रं शरवेगिनम् / स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना / भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः // 25 अनायुधेन वीरेण निहतः किं ततोऽधिकम् // 40 क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः / दीर्घकालेन संसिक्तं विषमाशीविषो यथा। विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः / / 26 स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय // 41 संयुगं ये करिष्यन्ति नररूपेण वायुना / महेन्द्र इव वज्रेण दानवान्देवसत्तमः / नियतं चोदिता धात्रा सिंहेनेव महामृगाः // 27 भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्॥४२ शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् / / अविषह्यमनावार्य तीव्रवेगपराक्रमम् / प्रहितां दुःखसंस्पर्शी कथं शक्ष्यन्ति मे सुताः / / 28 पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् // 43 गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् / / अगदस्याप्यधनुषो विरथस्य विवर्मणः / सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः // 29 बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् // 44 उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् / भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा / प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः // 30 जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः // 45 विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः / आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः / अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा // 31 वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् / सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः // 46 नृत्यन्निव गदापाणियुगान्तं दर्शयिष्यति // 32 बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः / प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् / पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् // 47 प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः // 33 ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः / कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् / त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः // 48 आरुजन्परुषव्याघ्रो रथिनः सादिनस्तथा // 34 / यथैषां मामकास्तात तथैषां पाण्डवा अपि / -965 - Page #98 -------------------------------------------------------------------------- ________________ 5. 50. 49 ] महाभारते [5. 51. 13 पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च॥४९ यत्त्वस्मदाश्रयं किंचिहत्तमिष्टं च संजय / धृतराष्ट्र उवाच / तस्यापचितिमार्यत्वात्कारः स्थविरास्त्रयः॥ 50 यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः / आददानस्य शस्त्रं हि क्षत्रधर्म परीप्सतः / त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः // 1 निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् // 51 तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः / स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् / अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् // 2 विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् // 52 अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः / न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय / प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः // 3 भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् // 53 द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ / ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान् / माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम // 4 घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः / ' सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः॥५४ समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः / किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा / भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः // 5 पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु // 55 सर्वे शस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः / . संशये तु महत्यस्मिन्कि नु मे क्षममुत्तमम् / अपि सर्वामरैश्वर्यं त्यजेयुन पुनर्जयम् / .. विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् // 56 वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा // 6 द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् / न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते / मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् // 57 मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः // 7 मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः।। अन्येऽप्यत्राणि जानन्ति जीयन्ते च जयन्ति च / चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्॥५८ एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह / / 8 किं नु कार्यं कथं कुर्यां क नु गच्छामि संजय / त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् / एते नश्यन्ति कुरवो मन्दाः कालवशं गताः // 59 जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् // 9 अवशोऽहं पुरा तात पुत्राणां निहते शते / यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि / श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्॥६० ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा // 10 यथा निदाघे ज्वलनः समिद्धो कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः / / दहेकक्षं वायुना चोद्यमानः / युगपत्रीणि तेजांसि समेतान्यनुशुश्रुमः // 11 गदाहस्तः पाण्डवस्तद्वदेव नैव नोऽस्ति धनुस्तादृङ् न योद्धा न च सारथिः / हन्ता मदीयान्सहितोऽर्जुनेन // 61 तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः // 12 शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय / इति श्रीमहाभारते उद्योगपर्वणि पञ्चाशोऽध्यायः // 50 // न तु शेषं शराः कुर्युरस्तास्तात. किरीटिना // 13 -966 - Page #99 -------------------------------------------------------------------------- ________________ 5. 51. 14 ] उद्योगपर्व [5. 53.2 अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः / युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् / उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः // 14 / यमाभ्यां भीमसेनाच्च भयं मे तात जायते // 6 अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः / अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा / पाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् // 15 मम सेनां हनिष्यन्ति ततः क्रोशामि संजय // 7 अपि सा रथघोषेण भयार्ता सव्यसाचिनः / / दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी। वित्रस्ता बहुला सेना भारती प्रतिभाति मे // 16 मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः // 8 यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् / . मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः / महार्चिरनिलोद्भूतस्तद्वद्धक्ष्यति मामकान् // 17 भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः // 9 . यदोद्वमन्निशितान्बाणसंघा धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः / स्थाताततायी समरे किरीटी / अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः // 10 सृष्टोऽन्तकः सर्वहरो विधात्रा बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः / - यथा भवेत्तद्वदवारणीयः // 18 तं सर्वगुणसंपन्नं समिद्धमिव पावकम् // 11 यथा ह्यभीक्ष्णं सुबहून्प्रकारा तमन्तमिव को मन्दः पतिष्यति पतंगवत् / श्रोतास्मि तानावसथे कुरूणाम् / पाण्डवाग्निमनावायं मुमूर्षुर्मूढचेतनः // 12 तेषां समन्ताच्च तथा रणाने तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः / क्षयः किलायं भरतानुपैति // 19 मन्दानां मम पुत्राणां युद्धनान्तं करिष्यति // 13 इति श्रीमहाभारते उद्योगपर्वणि तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत / __एकपञ्चाशोऽध्यायः // 51 // युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् // 14 एषा मे परमा शान्तिर्यया शाम्यति मे मनः / धृतराष्ट्र उवाच / यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे // 15 यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः / न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः / तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः // 1 / जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् // 16 खमेव हि पराक्रान्तानाचक्षीथाः परान्मम। इति श्रीमहाभारते उद्योगपर्वणि पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् // 2 द्विपञ्चाशोऽध्यायः // 52 // बिश्च सेन्द्रानिमाल्लोकानिच्छन्कुर्याद्वशे बली। स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः // 3 संजय उवाच। समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् / एवमेतन्महाराज यथा वदसि भारत / नेयः समरे स्थाता बीजवत्प्रवपशरान् / / 4 युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते // 1 पष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः / इदं तु नाभिजानामि तव धीरस्य नित्यशः / आमकेषु रणं कर्ता बलेषु परमास्त्रवित् / / 5 / यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः // 2 - 967 - 52 Page #100 -------------------------------------------------------------------------- ________________ 5. 53. 3] महाभारते [5. 54.9 नैष कालो महाराज तव शश्वत्कृतागसः। शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते / त्वया ह्येवादितः पार्था निकृता भरतर्षभ // 3 पार्थ ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः // 1 // पिता श्रेष्ठः सुहृद्यश्च सम्यकप्रणिहितात्मवान् / अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा। आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते // 4 सर्वोपायनियन्तव्यः सानुगः पापपूरुषः / इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् / / तव पुत्रो महाराज नात्र शोचितुमर्हसि // 18 यतकाले महाराज स्मयसे स्म कुमारवत् // 5 / द्यूतकाले मया चोक्तं विदुरेण च धीमता / परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे / यदिदं ते विलपितं पाण्डवान्प्रति भारत / कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि // 6 अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् // 19 पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः / इति श्रीमहाभारते उद्योगपर्वणि अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः // 7 त्रिपञ्चाशोऽध्यायः॥ 53 // बाहुवीर्यार्जिता भूमिस्तव पा¥निवेदिता / मयेदं कृतमित्येव मन्यसे राजसत्तम // 8 दुर्योधन उवाच / प्रस्तान्गन्धर्वराजेन मजतो ह्यप्लवेऽम्भसि / न भेतव्यं महाराज न शोच्या भवता वयम् / आनिनाय पुनः पार्थः पुत्रास्ते राजसत्तम // 9 समर्थाः स्म परान्राजन्विजेतुं समरे विभो // 1 कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् / वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः। : पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः // 10 महता बलचक्रेण परराष्ट्रायमर्दिना // 2 प्रवर्षतः शरवातानर्जुनस्य शितान्बहून् / केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः / अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः // 11 राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः // अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्।। इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः / केशवः सर्वभूतानां चक्राणां च सुदर्शनम् // 12 व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह // 4 वानरो रोचमानश्च केतुः केतुमतां वरः / ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् / एवमेतानि सरथो वह श्वेतहयो रणे / कृष्णप्रधानाः संहत्य पर्युपासन्त भारत // 5 क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् // 13 / प्रत्यादानं च राज्यस्य कार्यमूचुनराधिपाः / तस्याद्य वसुधा राजनिखिला भरतर्षभ / भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः / / 6 यस्य भीमार्जुनौ योधौ स राजा राजसत्तम // 14 श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा / तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् / ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ / / 7 दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः // 15 न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः / न हि भीमभयादीता लप्स्यन्ते विजयं विभो। समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति // 8 तव पुत्रा महाराज राजानश्चानुसारिणः // 16 / ऋते च विदुरं सर्वे यूयं वध्या महात्मनः / मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः। धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तम // 9 -968 - Page #101 -------------------------------------------------------------------------- ________________ 5. 54. 10] उद्योगपर्व [5. 54. 38 समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः / छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः // 23 एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे / / 10 अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ / तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् / एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः॥२४ प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान् // 11 / अप्यनिं प्रविशेयुस्ते समुद्रं वा परंतप / प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः / मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम // 25 युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः / / 12 / उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् / विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः। .. विलपन्तं बहुविधं भीतं परविकत्थने // 26 धिकताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः // 13 एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति / प्रणिपाते न दोषोऽस्ति बन्धूनां शाश्वतीः समाः / आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् // 27 पितरं त्वेव शोचामि प्रज्ञानेनं जनेश्वरम्। सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् / मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् // 14 हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयंभुवा // 28 कृतं हि तव पुत्रैश्च परेषामवरोधनम् / युधिष्ठिरः पुरं हित्वा पञ्च प्रामान्स याचति / मत्प्रियार्थ पुरैवैतद्विदितं ते नरोत्तम // 15 भीतो हि मामकात्सैन्यात्प्रभावाञ्चैव मे प्रभो // 29 ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः / / समर्थ मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् / धेरै प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः // 16 तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत / ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत / मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन / मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् // नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन॥३१ अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप। युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा / असमर्थाः परे जेतुमस्मान्युधि जनेश्वर / / 18 तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते कचित् // एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् / दुर्योधनसमो नास्ति गदायामिति निश्चयः / आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः // 19 संकर्षणस्य भद्रं ते यत्तदैनमुपावसम् // 33 पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः / युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि / मृते पितर्यभिक्रुद्धो रथेनैकेन भारत // 20 गदाप्रहार भीमो मे न जातु विषहेाधि // 34 जघान सुबहूंरतेषां संरब्धः कुरुसत्तमः / एकं प्रहारं यं दद्यां भीमाय रुषितो नृप / ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् // 21 स एवैनं नयेद्बोरं क्षिप्रं वैवस्वतक्षयम् // 35 स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे / इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् / परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ / सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः // 36 इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् / / 22 गदया निहतो ह्याजौ मम पार्थो वृकोदरः / पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी / विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति // 37 अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे / | गदाप्रहाराभिहतो हिमवानपि पर्वतः / म. भा. 122 -967 - Page #102 -------------------------------------------------------------------------- ________________ 5. 54. 38 ] महाभारते [5. 54. 66 सकृन्मया विशीर्येत गिरिः शतसहस्रधा // 38 अमोघया महाराज शक्त्या परमभीमया // 52 स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा। तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः। दुर्योधनसमो नास्ति गदायामिति निश्चयः // 39 विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् / तत्ते वृकोदरमयं भयं व्येतु महाहवे। अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः // 5H व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव // 40 अह्ना ह्ये केन भीष्मोऽयमयुतं हन्ति भारत / तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः / तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि // 54 तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ // 41 संशप्तानि च वृन्दानि क्षत्रियाणां परंतप / भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा / अर्जुनं वयमस्मान्वा धनंजय इति स्म ह // 55 प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः / / तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो। एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् / पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् // 56 समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् // 43 भीमसेने च निहते कोऽन्यो युध्येत भारत। समग्रा पार्थिवी सेना पार्थमेकं धनंजयम् / परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप // 57 कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते // 44 पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः / शरवातैस्तु भीष्मेण शतशोऽथ सहस्रशः / परेषां सप्त ये राजन्योधाः परमकं बलम् // 58 द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् // 45 अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः / पितामहो हि गाङ्गेयः शंतनोरधि भारत / द्रौणिकर्तनः कर्णः सोमदत्तोऽथ बाह्निकः // 59 ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः। प्राग्ज्योतिषाधिपः शल्य आवन्योऽथ जयद्रथः / पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि // 46 दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते // 60 ब्रह्मर्षेश्च भरद्वाजाह्रोण्यां द्रोणो व्यजायत। श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः / द्रोणाजज्ञे महाराज द्रौणिश्च परमास्त्रवित् // 47 शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः // 61 कृपश्चाचार्यमुख्योऽयं महर्षेौतमादपि / अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः / शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः // 48 न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः // 62 अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः / बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः / अश्वत्थाम्नो महाराज स च शूरः स्थितो मम // परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी // 63 सर्व एते महाराज देवकल्पा महारथाः / गुणहीनं परेषां च बहु पश्यामि भारत / शक्रस्यापि व्यथां कुयुः संयुगे भरतर्षभ // 50 गुणोदयं बहुगुणमात्मनश्च विशां पते // 64 भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम / एतत्सर्वं समाज्ञाय बलाय्यं मम भारत / अनुज्ञातश्च रामेण मत्समोऽसीति भारत // 51 न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि // 65 कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे / वैशंपायन उवाच / ते शच्यर्थे महेन्द्रेण याचितः स परंतपः / इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत / -968 - Page #103 -------------------------------------------------------------------------- ________________ 5. 54. 66 ] उद्योगपर्व [5. 55. 16 विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः // 66 इति श्रीमहाभारते उद्योगपर्वणि चतुःपञ्चाशोऽध्यायः // 54 // दुर्योधन उवाच / अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय / किं विदिच्छति कौन्तेयो युद्धप्रेप्सुयुधिष्ठिरः // 1 संजय उवाच / अतीव मुदितो राजन्युद्धप्रेप्सुयुधिष्ठिरः। मीमसेनार्जुनौ चोभी यमावपि न विभ्यतः // 2 रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः / मनं जिज्ञासमानः सन्वीभत्सुः समयोजयत् // 3 तमपश्याम संनद्धं मेघ विद्युत्प्रभं यथा / स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत // 4 पूर्वरूपमिदं पश्य वयं जेष्याम संजय / बीभत्सुर्मा यथोवाच तथावैम्यहमप्युत // 5 दुर्योधन उवाच। प्रशंसस्यभिनन्दस्तान्पार्थानक्षपराजितान् / अर्जुनस्य रथे. ब्रूहि कथमश्वाः कथं ध्वजः // 6 ___ संजय उवाच / भौवनः सह शक्रेण बहुचित्रं विशां पते / रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो // 7 बजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया। महाधनानि दिव्यानि महान्ति च लघूनि च // 8 सर्वा दिशो योजनमात्रमन्तरं ___स तिर्यगूज़ च रुरोध वै ध्वजः / न संसज्जेत्तरुभिः संवृतोऽपि __ तथा हि माया विहिता भौवनेन // 9 यथाकाशे शक्रधनुः प्रकाशते न चैकवणं न च विद्म किं नु तत् / तथा ध्वजो विहितो भौवनेन बह्वाकारं दृश्यते रूपमस्य // 10 यथाग्निधूमो दिवमेति रुद्धा वर्णान्विभ्रत्तैजसं तच्छरीरम् / तथा ध्वजो विहितो भौवनेन न चेद्भारो भविता नोत रोधः // 11 श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः / शतं यत्तत्पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात् // 12 तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीयतुल्याः / ऋश्यप्रख्या भीमसेनस्य वाहा रणे वायोस्तुल्यवेगा बभूवुः // 13 कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फल्गुनेन / भ्रातुर्वीरस्य स्वैस्तुरंगैर्विशिष्टा ___ मुदा युक्ताः सहदेवं वहन्ति // 14 माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः / समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रु यथेन्द्रम् // 15 तुल्याश्चैभिर्वयसा विक्रमेण जवेन चैवाप्रतिरूपाः सदश्वाः / सौभद्रादीन्द्रौपदेयान्कुमारा न्वहन्त्यश्वा देवदत्ता बृहन्तः // 16 इति श्रीमहाभारते उद्योगपर्वणि पञ्चपञ्चाशोऽध्यायः // 55 // -971 Page #104 -------------------------------------------------------------------------- ________________ 5. 56. 1] महाभारते [5. 56. 28 प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः // 14 धृतराष्ट्र उवाच / अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः / कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान् / अश्वत्थामा विकर्णश्च सैन्धवश्व जयद्रथः // 15 ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् // 1 अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः / ___ संजय उवाच। सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः // 16 मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् / महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः / चेकितानं च तत्रैव युयुधानं च सात्यकिम् // 2 केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे // 17 पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ।। तेषामेव कृतो भागो मालवाः शाल्वकेकयाः / . महारथौ समाख्यातावुभौ पुरुषमानिनौ // 3 त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति // 18 अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः / दुर्योधनसुताः सर्वे तथा दुःशासनस्य च / सत्यजित्प्रमुखैर्वीरेधृष्टद्युम्नपुरोगमैः // 4 सौभद्रेण कृतो भागो राजा चैव बृहद्बलः // 19 द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः / द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः / उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः // 5 धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत // 20 विराटः सह पुत्राभ्यां शङ्खनैवोत्तरेण च / चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति / सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः // 6 भोजं तु कृतवर्माणं युयुधानो युयुत्सति // 21 -सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा / सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि। . अक्षौहिण्यैव सैन्यस्य वृतः पार्थ समाश्रितः // 7 स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् // 22 जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट् / उलूकं चापि कैतव्यं ये स सारस्वता गणाः / पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ // 8 नकुलः कल्पयामास भागं माद्रवतीसुतः // 23 केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः / ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे। अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः // 9 / समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् // 24 एतानेतावतस्तत्र यानपश्यं समागतान् / एवमेषामनीकानि प्रविभक्तानि भागशः / ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् // 10 यत्ते कार्य सपुत्रस्य क्रियतां तदकालिकम् // 25 यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् / धृतराष्ट्र उवाच / स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः // 11 // न सन्ति सर्वे पुत्रा मे मूढा दु तदेविनः / भीष्मः शांतनवो राजन्भागः क्लृप्तः शिखण्डिनः / येषां युद्धं बलवता भीमेन रणमूर्धनि // 26 तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः // 12 राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा / ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली। . गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् // 27 तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति // 13 / विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्ममिः / दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च। तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैयुधि // 28 -972 Page #105 -------------------------------------------------------------------------- ________________ 5. 56. 29 ] उद्योगपर्व [5. 56. 55 सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः / धृतराष्ट्र उवाच / सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः // 29 उन्मत्त इव मे पुत्रो विलपत्येष संजय / येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः / न हि शक्तो युधा जेतुं धर्मराज युधिष्ठिरम् // 43 योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ // 30 जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् / नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः / बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् // 44 सात्यकिद्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः // 31 यत्तो नारोचयमहं विग्रहं तैर्महात्मभिः। उत्तमौजाश्च पाश्चाल्यो युधामन्युश्च दुर्जयः / किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम् // 45 शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः / / 32 कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् / काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः / / अर्चिष्मतो महेष्वासान्हविषा पावकानिव // 46 विराटपुत्रो बभ्रुश्च पाञ्चालांश्च प्रभद्रकाः // 33 संजय उवाच / येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् / धृष्टद्युम्नः सदैवैतान्संदीपयति भारत। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि // 34 युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः // 47 तान्सर्वान्गुणसंपन्नानमनुष्यप्रतापिनः। ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः / क्रोशतो मम दुष्पुत्रो योद्बुमिच्छति संजय // 35 युद्धे समागमिष्यन्ति तुमुले कवचट्ठदे // 48 - दुर्योधन उवाच। तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् / उभौ स्व एकजातीयौ तथोभी भूमिगोचरौ / अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् // 49 अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् // 36 भीष्म द्रोणं कृपं कर्ण द्रौणिं शल्यं सुयोधनम् / पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् / एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् // 50. जयद्रथं सोमदत्तमश्वत्थामानमेव च // 37 तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः / तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह / सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः / सर्वे समधिरूढाः स्म संग्रामानः समुद्धर / / 51 अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः / / 38 जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् / सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् / समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् / भार्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् // 39 भवता यद्विधातव्यं तन्नः श्रेयः परंतप / / 52 .. न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् / संग्रामादपयातानां भग्नानां शरणैषिणाम् / . पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्यो माहवे // 40 पौरुषं दर्शयशूरो यस्तिष्ठेदग्रतः पुमान् / मप्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत / क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् // 53 ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना // 41 स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ। . महता रथवंशेन शरजालैश्च मामकैः / भयार्तानां परित्राता संयुगेषु न संशयः // 54 . अभिद्रुता भविष्यन्ति पाश्चालाः पाण्डवैः सह // 42 एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे / - 973 - Page #106 -------------------------------------------------------------------------- ________________ 5. 56. 55] महाभारते [5. 57.21 धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः // 55 सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा // 7 सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये। येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः। . सबाह्रीकान्कुरून्याः प्रातिपेयाशरद्वतः // 56 ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् // 8 सूतपुत्रं तथा द्रोणं सहपुत्र जयद्रथम् / न त्वं करोषि कामेन कर्णः कारयिता तव / दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् // 57 दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः // 9. भीष्मं चैव ब्रूहि गत्वा त्वमाशु दुर्योधन उवाच / __युधिष्ठिरं साधुनैवाभ्युपेत / नाहं भवति न द्रोणे नाश्वत्थाम्न न संजये। मा वो वधीदर्जुनो देवगुप्तः न विकणे न काम्बोजे न कृपे न च बाह्निके // 10 क्षिप्रं याचध्वं पाण्डवं लोकवीरम् // 58 सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः / नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन / अन्येषु वा तावकेषु भारं कृत्वा समाये // 11 यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः // 59 अहं च तात कर्णश्च रणयज्ञं वितत्य वै। देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः / / युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ / / 12 न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि / / 60 रथो वेदी स्रुवः खड्गो गदा मुक्कवचं सदः / इति श्रीमहाभारते उद्योगपर्वणि चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः // 13 षट्पञ्चाशोऽध्यायः // 56 // आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे। विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ // 14 धृतराष्ट्र उवाच / अहं च तात कर्णश्च भ्राता दुःशासनश्च मे / क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः / एते वयं हनिष्यामः पाण्डवान्समरे त्रयः // 15 तेन संयुगमेष्यन्ति मन्दा विलपतो मम // 1 अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् / दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम / मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् // न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम // 2 त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव / अलमधं पृथिव्यास्ते सहामात्यस्य जीवितुम् / न जातु पाण्डवैः सार्धं वसेयमहमच्युत // 17 प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम // 3 यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष / एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् / तावदप्यपरित्याज्यं भूमेनः पाण्डवान्प्रति // 18 यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः // 4 ____धृतराष्ट्र उवाच। अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् / सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया / जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे // 5 ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् // 19 न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्निकः / रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः / न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः॥ | वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः॥ 20 न सोमदत्तो नो शल्यो न कृपो युद्धमिच्छति। प्रतीपमिव मे भाति युयुधानेन. भारती। - 974 - Page #107 -------------------------------------------------------------------------- ________________ 5. 57. 21] उद्योगपर्व [5. 58. 18 व्यस्ता सीमन्तिनी जस्ता प्रमृष्टा दीर्घबाहुना॥२१ यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी // 4 संपूर्ण पूरयन्भूयो बलं पार्थस्य माधवः / उभौ मध्वासवक्षीबावुभौ चन्दनरूपितौ / शैनेयः समरे स्थाता बीजवत्प्रवपशरान् // 22 स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ // 5 सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति / नैकरत्नविचित्रं तु काञ्चनं महदासनम् / तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् / / 23 विविधास्तरणास्तीणं यत्रासातामरिंदमौ // 6 . यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् / अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये। विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् // अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः / 7 तानभिप्रेक्ष्य संग्रामे विशीर्णानिध पर्वतान् / काश्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा / भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे // 25 तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् // 8 निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् / उर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ / गतिमनेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे / / 26 पादपीठादपहृतौ तत्रापश्यमहं शुभौ / / 9 महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः / श्यामौ बृहन्ती तरुणौ शालस्कन्धावियोद्गतौ / गदया भीमसेनेन हताः शममुपैष्यथ / / 27 एकासनगतौ दृष्ट्वा भयं मां महदाविशत् / / 10 महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम् / इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते। बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः // 28 संश्रयाद्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् // 11 वैशंपायन उवाच निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते / एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् / संकल्पो धर्मराजस्य निश्चयो मे तदाभवत् // 12 अनुभाष्य महाराज पुनः पप्रच्छ संजयम् // 29 सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसक्रियः। इति श्रीमहाभारते उद्योगपर्वणि अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम् // 13 धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् / पादमानमयन्पार्थः केशवं समचोदयत् // 14 धृतराष्ट्र उवाच / इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः / यदब्रुतां महात्मानौ वासुदेवधनंजयौ / इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत // 15 तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव // 1 वाचं स वदतां श्रेष्ठो ह्रादिनीं वचनक्षमाम् / संजय उवाच / त्रासनी धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् // 16 शृणु राजन्यथा दृष्टी मया कृष्णधनंजयौ / वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् / ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत // 2 अश्रौषमहमिष्टार्थी पश्चाद्धृदयशोषिणीम् // 17 पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः / वासुदेव उवाच / शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः // 3 संजयेदं वचो ब्रूया धृतराष्ट्र मनीषिणम् / नैवाभिमन्युन यमौ तं देशमभियानित वै। शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः // 18 -975 - सप्तपञ्चाशोऽध्यायः // 57 // Page #108 -------------------------------------------------------------------------- ________________ 5. 58. 19] महाभारते [5. 59. 16 यजध्वं विपुलैर्यज्ञैविप्रेभ्यो दत्त दक्षिणाः / ततः संख्यातुमारेभे तद्वचो गुणदोषतः // 1 पुत्रैरैश्च मोदध्वं महद्वो भयमागतम् // 19 प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः / अस्त्यिजत पात्रेभ्यः सुताप्रामुत कामजान् / यथावन्मतितत्त्वेन जयकामः सुतान्प्रति // 2 प्रियं प्रियेभ्यश्वरत राजा हि त्वरते जये // 20 बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् / ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति / शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः // 3 यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् // 21 देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् / तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् / कुरूशक्त्याल्पतरया दुर्योधनमथाब्रवीत् // 4 महितीयेन तेनेह वैरं वः सव्यसाचिना // 22 दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति / . महितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति / सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः // 5 यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः // 23 / आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते / / बाहुभ्यामुद्वहेद्भूमिं दहेक्रुद्ध इमाः प्रजाः।। प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च // 6 पातयेत्रिदिवाइवान्योऽर्जुनं समरे जयेत् // 24 एवमेवोपकर्तृणां प्रायशो लक्षयामहे / देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु / इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् // 7 न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे // 25 अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् / यत्तद्विराटनगरे श्रूयते महदद्भुतम् / अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे // 8 एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् // 26 / जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः। एकेन पाण्डुपुत्रेण विराटनगरे यदा / धर्मादयो भविष्यन्ति समाहूता दिवौकसः // 9 भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् // 27 भीष्मद्रोणकृपादीनां भयादशनिसंमितम् / बलं वीयं च तेजश्च शीघ्रता लघुहस्तता। रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः // 10 अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते // 28 ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् / संजय उवाच / मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्पारगाः // 11 इत्यावीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा / दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्। . गर्जन्समयवर्षीव गगने पाकशासनः // 29 वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी // 12 केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः / वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः / अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् // 30 रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा // 13 इति श्रीमहाभारते उद्योगपर्वणि महामेघनिभश्चापि निर्घोषः श्रूयते जनैः / अष्टपञ्चाशोऽध्यायः॥५८॥ महाशनिसमः शब्दः शात्रवाणां भयंकरः // 14 यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति / वैशंपायन उवाच। देवानामपि जेतारं यं विदुः पार्थिवा रणे // 15 संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः / शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते / -976 - Page #109 -------------------------------------------------------------------------- ________________ 5. 59. 16 ] उद्योगपर्व . [5. 60. 21 निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् // 16 / कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः // 6 यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च / तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन / मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः॥१७ दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत // 7 युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः / अथ चेत्कामसंयोगाद्वेषाल्लोभाच्च लक्ष्यते / अशक्यं रथशार्दू पराजेतुमरिंदमम् // 18 / देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति // 8 क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः / मयाभिमश्रितः शश्वजातवेदाः प्रशंसति / सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् // 19 दिधक्षुः सकलाल्लोकान्परिक्षिप्य समन्ततः॥ 9 तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् / यद्वा परमकं तेजो येन युक्ता दिवौकसः / निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे // 20 ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत // 10 इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत / प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च / अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया // 21 लोकस्य पश्यतो राजन्स्थापयाम्यभिमत्रणात् // 11 क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः / चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च / अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते // 22 विनाशाय समुत्पन्नं महाघोरं महास्वनम् // 12 शमो मे रोचते नित्यं पार्थस्तात न विग्रहः / अश्मवर्ष च वायुं च शमयामीह नित्यशः / कुरुभ्यो हि सदा मन्ये पाण्डवाशक्तिमत्तरान् // 23 जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया // 13 इति श्रीमहाभारते उद्योगपर्वणि स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः / एकोनषष्टितमोऽध्यायः // 59 // देवासुराणां भावानामहमेकः प्रवर्तिता // 14 अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् / वैशंपायन उवाच / तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये // 15 पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः / भयानि विषये राजन्व्यालादीनि न सन्ति मे / आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् // 1 मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः॥१६ अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् / निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् / मन्यते तद्भयं व्येतु भवतो राजसत्तम // 2 धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे // 17 अकामद्वेषसंयोगाद्रोहाल्लोभाच्च भारत। अश्विनावथ वाय्वनी मरुद्भिः सह वृत्रहा। उपेक्षया च भावानां देवा देवत्वमाप्नुवन् // 3 धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् // 18 इति द्वैपायनो व्यासो नारदश्च महातपाः / यदि ह्येते समर्थाः स्युर्महिषस्त्रातुमोजसा / जामदग्यश्च रामो नः कथामकथयत्पुरा // 4 न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः // 19 नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन / नैव देवा न गन्धर्वा नासुरा न च राक्षसाः / कामाल्लोभादनुक्रोशाहेषाच्च भरतर्षभ // 5 शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते // 20 यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि / यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् / घ,भा, 123 -977 -- Page #110 -------------------------------------------------------------------------- ________________ 5. 60. 21] महाभारते [5. 61. 10 नैतद्विपन्नपूर्व मे मित्रेष्वरिषु चोभयोः // 21 / महर्षिणाहं गुरुणा च शप्तः। भविष्यतीदमिति वा यद्भवीमि परंतप / शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः नान्यथा भूतपूर्व तत्सत्यवागिति मां विदुः // 22 ___ ससागरामप्यवनिं महर्षिः // 3 लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् / प्रसादितं ह्यस्य मया मनोऽभूआश्वासनाथं भवतः प्रोक्तं न श्लाघया नृप // 23 च्छुअषया स्वेन च पौरुषेण / न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन / ततस्तदत्रं मम सावशेषं असदाचरितं ह्येतद्यदात्मानं प्रशंसति // 24 तस्मात्समर्थोऽस्मि ममैष भारः॥४ पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह / निमेषमात्रं तमृषिप्रसादसात्यकि वासुदेवं च श्रोतासि विजितान्मया // 25 मवाप्य पाञ्चालकरूषमत्स्यान् / सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः। निहत्य पार्थांश्च सपुत्रपौत्रा- .. तथैव ते विनङ्ख्यन्ति मामासाद्य सहान्वयाः॥२६ ___ल्लोकानहं शस्त्रजितान्प्रपत्स्ये // 5 परा बुद्धिः परं तेजो वीर्यं च परमं मयि / पितामहस्तिष्ठतु ते समीपे परा विद्या परो योगो मम तेभ्यो विशिष्यते॥२७ द्रोणश्च सर्वे च नरेन्द्रमुख्याः / पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। यथाप्रधानेन बलेन यात्वा अस्त्रेषु यत्प्रजानन्ति सर्व तन्मयि विद्यते // 28 ___पार्थान्हनिष्यामि ममैष भारः // 6 इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत / एवं ब्रुवाणं तमुवाच भीष्मः ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम // 29 किं कत्थसे कालपरीतबुद्धे / इति श्रीमहाभारते उद्योगपर्वणि न कर्ण जानासि यथा प्रधाने ... षष्टितमोऽध्यायः // 6 // हते हताः स्युधृतराष्ट्रपुत्राः // 7 यत्खाण्डवं दाहयता कृतं हि वैशंपायन उवाच / .. कृष्णद्वितीयेन धनंजयेन / तथा तु पृच्छन्तमतीव पार्था श्रुत्वैव तत्कर्म नियन्तुमात्मा न्वैचित्रवीर्यं तमचिन्तयित्वा / - शक्यस्त्वया वै सह बान्धवेन // 8 उवाच कर्णो धृतराष्ट्रपुत्रं यां चापि शक्तिं त्रिदशाधिपस्ते प्रहर्षयन्संसदि कौरवाणाम् // 1 ___ ददौ महात्मा भगवान्महेन्द्रः। मिथ्या प्रतिज्ञाय मया यदस्त्रं भस्मीकृतां तां पतितां विशीर्णां रामाद्धृतं ब्रह्मपरं पुरस्तात् / चक्राहतां द्रक्ष्यसि केशवेन // 9 विज्ञाय तेनास्मि तदैवमुक्त यस्ते शरः सर्पमुखो विभाति स्तवान्तकालेऽप्रतिभास्यतीति // 2 सदाग्र्यमाल्यैर्महितः प्रयत्नात् / महापराधे ह्यपि संनतेन स पाण्डुपुत्राभिहतः शरौघैः -978 -- Page #111 -------------------------------------------------------------------------- ________________ b. 61. 10] उद्योगपर्व [5. 62. 10 सह त्वया यास्यति कर्ण नाशम् // 10 वैकर्तनस्याधमपूरुषस्य // 17 बाणस्य भौमस्य च कर्ण हन्ता अथोक्तवाक्ये नृपतौ तु भीष्मे किरीटिनं रक्षति वासुदेवः। निक्षिप्य शस्त्राणि गते च कर्णे / यस्त्वाहशानां च गरीयसां च वैचित्रवीर्यस्य सुतोऽल्पबुद्धिहन्ता रिपूणां तुमुले प्रगाढे // 11 दुर्योधनः शांतनवं बभाषे // 18 कर्ण उवाच / इति श्रीमहाभारते उद्योगपर्वणि असंशयं वृष्णिपतिर्यथोक्त एकषष्टितमोऽध्यायः॥६१॥ स्तथा च भूयश्च ततो महात्मा। अहं यदुक्तः परुषं तु किंचि दुर्योधन उवाच / पितामहस्तस्य फलं शृणोतु // 12 सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् / न्यस्यामि शस्त्राणि न जातु संख्ये कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् // 1 पितामहो द्रक्ष्यति मां सभायाम् / सर्वे स्म समजातीयाः सर्वे मानुषयोनयः / त्वयि प्रशान्ते तु मम प्रभावं पितामह विजानीषे पार्थेषु विजयं कथम् // 2 द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः // 13 नाहं भवति न द्रोणे न कृपे न च बाह्निके / वैशंपायन उवाच / अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे // 3 इत्येवमुक्त्वा स महाधनुष्मा अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे / न्हित्वा सभां स्वं भवनं जगाम / पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः // 4 भीष्मस्तु दुर्योधनमेव राज ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः / न्मध्ये कुरूणां प्रहसन्नुवाच // 14 ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वर्धनेन च // 5 सत्यप्रतिज्ञः किल सूतपुत्र विदुर उवाच / स्तथा स भारं विषहेत कस्मात् / शकुनीनामिहार्थाय पाशं भूमावयोजयत् / व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम // 6 लोकक्षयं पश्यत भीमसेनात् // 15 तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ / आवन्त्यकालिङ्गजयद्रथेषु तावुपादाय तं पाशं जग्मतुः खचरावुभौ // 7 वेदिध्वजे तिष्ठति बाह्निके च / तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा / अहं हनिष्यामि सदा परेषां अन्वधावदनिर्विण्णो येन येन स्म गच्छतः // 8 सहस्रशश्चायुतशश्च योधान् // 16 तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् / यदैव रामे भगवत्यनिन्ये आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः // 9 ब्रह्म ब्रुवाणः कृतवांस्तदनम् / तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् / तदैव धर्मश्च तपश्च नष्टं श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा // 10 -979 Page #112 -------------------------------------------------------------------------- ________________ 5. 62. 11] महाभारत [5. 63.6 विचित्रमिदमाश्चर्य मृगहन्प्रतिभाति मे। अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा / प्लवमानौ हि खचरौ पदातिरनुधावसि // 11 इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः // 25 शाकुनिक उवाच / ततः किरातास्तदृष्ट्वा प्रार्थयन्तो महीपते / पाशमेकमुभावेतौ सहितौ हरतो मम / विनेशुर्विषमे तस्मिन्ससर्प गिरिगह्वरे // 26 यत्र वै विवदिष्येते तत्र मे वशमेष्यतः // 12 तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति / विदुर उवाच / मधु पश्यति संमोहात्प्रपातं नानुपश्यति // 27 तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौ / दुर्योधनो योद्धमनाः समरे सव्यसाचिना। " विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः // 13 / न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् // तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ। एकेन रथमास्थाय पृथिवी येन निर्जिता।। उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा // 14 प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव // 29 एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् / द्रुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयः / तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् // 15 न शेषयेयुः समरे वायुयुक्ता इवाग्मयः // 30 संभोजनं संकथनं संप्रश्नोऽथ समागमः। अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्। एतानि ज्ञातिकार्याणि न विरोधः कदाचन // 16 युध्यतोर्हि द्वयोयुद्धे नैकान्तेन भवेज्जयः // 31 यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते। इति श्रीमहाभारते उद्योगपर्वणि सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते // 17 द्विषष्टितमोऽध्यायः॥ 12 // येऽथं संततमासाद्य दीना इव समासते / श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ // 18 धृतराष्ट्र उवाच / धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च / दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक / धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ // 19 उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः // 1 इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया। पश्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि / श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु // 20 पञ्चानामिव भूतानां महतां सुमहात्मनाम् // 2 वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् / युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् / ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः // 21 परां गतिमसंप्रेक्ष्य न त्वं वेत्तुमिहार्हसि // 3 कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम्। भीमसेनं च कौन्तेयं यस्य नास्ति समो बले। दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् // 22 रणान्तकं तर्कयसे महावातमिव द्रुमः // 4 . तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम् / सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव / मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् // 23 युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् // 5 आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् / धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् / यत्प्राश्य पुरुषो मर्यो अमरत्वं निगच्छति // 24 / शत्रुमध्ये शरान्मुश्चन्देवराडशनीसिव // 6 : - 980 - Page #113 -------------------------------------------------------------------------- ________________ 5. 63.7] उद्योगपर्व 2. 63.7 [5. 64. 13 सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु। उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः // 3 ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः // . पितामहं शांतनवं धृतराष्ट्रं च संजय / यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते। द्रोणं कृपं च कर्णं च महाराजं च बाहिकम् // 4 तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् // 8 द्रौणिं च सोमदत्तं च शकुनि चापि सौबलम् / एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः / दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् // 5 आत्मा च पृथिवी चेयमेकतश्च धनंजयः // 9 विकणं चित्रसेनं च जयत्सेनं च पार्थिवम् / वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः / विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् // 6 अविषह्यं पृथिव्यापि तद्ब यत्र केशवः // 10 सैन्धवं दुःसहं चैव भूरिश्रवसमेव च / तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् / भगदत्तं च राजानं जलसंधं च पार्थिवम् // 7 वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम् // 11 ये चाप्यन्ये पार्थिवास्तत्र योद्धं मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् / समागताः कौरवाणां प्रियार्थम् / द्रोणं कृपं विकणं च महाराजं च बाह्निकम् // 12 मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा / समानीता धार्तराष्ट्रेण सूत // 8 सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत // 13 यथान्यायं कौशलं वन्दनं च यत्तद्विराटनगरे सह भ्रातृभिरग्रतः / समागता मद्वचनेन वाच्याः। उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत // 14 इदं ब्रूयाः संजय राजमध्ये यञ्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् / सुयोधनं पापकृतां प्रधानम् // 9 एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् // 15 अमर्षणं दुर्मतिं राजपुत्रं अर्जुनस्तत्तथाकार्षीकिं पुनः सर्व एव ते / ___ पापात्मानं धार्तराष्ट्रं सुलुब्धम् / सभ्रातृनभिजानीहि वृत्त्या च प्रतिपादय // 16 सर्वं ममैतद्वचनं समग्रं इति श्रीमहाभारते उद्योगपर्वणि सहामात्यं संजय श्रावयेथाः // 10. त्रिषष्टितमोऽध्यायः // 63 // एवं प्रतिष्ठाप्य धनंजयो मां 64 ____ ततोऽर्थवद्धर्मवच्चापि वाक्यम् / वैशंपायन उवाच। प्रोवाचेदं वासुदेवं समीक्ष्य एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् / पार्थो धीमाललोहितान्तायताक्षः // 11 पुनरेव महाभागः संजयं पर्यपृच्छत // 1 यथा श्रुतं ते वदतो महात्मनो ब्रूहि संजय यच्छेषं वासुदेवादनन्तरम् / / मधुप्रवीरस्य वचः समाहितम् / यदर्जुन उवाच त्वां परं कौतूहलं हि मे // 2 तथैव वाच्यं भवता हि मद्वचः संजय उवाच। समागतेषु क्षितिपेषु सर्वशः // 12 वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः। शराग्निधूमे रथनेमिनादिते - 981 - Page #114 -------------------------------------------------------------------------- ________________ 5. 64. 13] महाभारते [5. 66.5 धनुःस्रुवेणास्त्रबलापहारिणा / संजय उवाच। यथा न होमः क्रियते महामृधे न त्वां बयां रहिते जातु किंचितथा समेत्य प्रयतध्वमादृताः // 13 - दसूया हि त्वां प्रसहेत राजन् / न चेत्प्रयच्छध्वममित्रघातिनो आनयस्व पितरं संशितव्रतं युधिष्ठिरस्यांशमभीप्सितं स्वकम् / ___गांधारी च महिषीमाजमीढ // 6 .. नयामि वः स्वाश्वपदातिकुञ्जरा तौ तेऽसूयां विनयेतां नरेन्द्र __न्दिशं पितॄणामशिवां शितैः शरैः॥ 14 धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ / . ततोऽहमामय चतुर्भुजं हरिं तयोस्तु त्वां संनिधौ तद्वदेयं धनंजयं चैव नमस्य सत्वरः। कृत्स्नं मतं वासुदेवार्जुनाभ्याम् // 7 जवेन संप्राप्त इहामराते वैशंपायन उवाच। .. तवान्तिकं प्रापयितुं वचो महत् // 15 ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च / इति श्रीमहाभारते उद्योगपर्वणि अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् // 8 चतुःषष्टितमोऽध्यायः // 64 // संपृच्छते धृतराष्ट्राय संजय ___ आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते / वैशंपायन उवाच / सर्वं यावद्वेत्थ तस्मिन्यथावदुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति / द्याथातथ्यं वासुदेवेऽर्जुने च // 9 तूष्णीभूतेषु सर्वेषु समुत्तस्थुनेरेश्वराः // 1 इति श्रीमहाभारते उद्योगपर्वणि उत्थितेषु महाराज पृथिव्यां सर्वराजसु / पञ्चषष्टितमोऽध्यायः // 65 // रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे // 2 आशंसमानो विजयं तेषां पुत्रवशानुगः / संजय उवाच / आत्मनश्च परेषां च पाण्डवानां च निश्चयम् // 3 अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ / धृतराष्ट्र उवाच / कामादन्यत्र संभूतौ सर्वाभावाय संमितौ // 1 गावल्गणे ब्रूहि नः सारफल्गु द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः / ___ स्वसेनायां यावदिहास्ति किंचित् / चक्रं तद्वासुदेवस्य मायया वर्तते विभो // 2 त्वं पाण्डवानां निपुणं वेत्थ सर्व सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम् / किमेषां ज्यायः किमु तेषां कनीयः // 4 सारासारबलं ज्ञात्वा तत्समासेन मे शृणु // 3 त्वमेतयोः सारवित्सर्वदर्शी नरकं शम्बरं चैव कंसं चैद्यं च माधवः / धर्मार्थयोनिपुणो निश्चयज्ञः / जितवान्धोरसंकाशान्क्रीडन्निव जनार्दनः // 4 स मे पृष्टः संजय ब्रूहि सर्वं पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः / युध्यमानाः कतरेऽस्मिन्न सन्ति // 5 / मनसैव विशिष्टात्मा नयत्यात्मवशं वशी // 5 -982 - Page #115 -------------------------------------------------------------------------- ________________ 5. 66. 6] उद्योगपर्व [5. 67. 14 भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति।। कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् // 3 सारासारबलं ज्ञातुं तन्मे निगदतः शृणु // 6 धृतराष्ट्र उवाच / एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः / / गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने / सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः // 7 यया त्वमभिजानासि त्रियुगं मधुसूदनम् // 4 भस्म कुर्याज्जगदिदं मनसैव जनार्दनः / संजय उवाच। न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् // 8 / मायां न सेवे भद्रं ते न वृथाधर्ममाचरे / यतः सत्यं यतो धर्मो यतो हीरार्जवं यतः। शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् // 5 ततो भवति गोविन्दो यतः कृष्णस्ततो जयः // 9 धृतराष्ट्र उवाच / पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः। दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् / विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः // 10 / आप्तो नः संजयस्तात शरणं गच्छ केशवम् // 6 स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव / दुर्योधन उवाच। अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् // 11 / भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति / कालचक्रं जगच्चक्रं युगचक्रं च केशवः / प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् // 7 आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् // 12 धृतराष्ट्र उवाच / कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च / अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः। .. ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते // 13 ईयुर्दुरात्मा मानी च श्रेयसां वचनातिगः // 8 ईशन्नपि महायोगी सर्वस्य जगतो हरिः / गान्धायुवाच / कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः // 14 / ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग। तेन वश्चयते लोकान्मायायोगेन केशवः / ऐश्वर्यजीविते हित्वा पितरं मां च बालिश // 9 ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः // 15 वर्धयन्दुहृदां प्रीतिं मां च शोकेन वर्धयन् / इति श्रीमहाभारते उद्योगपर्वणि निहतो भीमसेनेन स्मर्तासि वचनं पितुः // 10 षट्षष्टितमोऽध्यायः // 66 // व्यास उवाच। दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे। धृतराष्ट्र उवाच / यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते // 11 कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् / जानात्येष हृषीकेशं पुराणं यच्च वै नवम् / कथमेनं न वेदाहं तन्ममाचक्ष्व संजय // 1 शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् // 12 संजय उवाच / वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः। विद्या राजन्न ते विद्या मम विद्या न हीयते। सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः // 13 विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् // 2 यमस्य वशमायान्ति काममूढाः पुनः पुनः / विद्यया तात जानामि त्रियुगं मधुसूदनम् / अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः // 14 - 983 - Page #116 -------------------------------------------------------------------------- ________________ 5. 67. 15 ] महाभारते [5.69.2 एष एकायनः पन्था येन यान्ति मनीषिणः / कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः // 5 तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते // 15 पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् / धृतराष्ट्र उवाच / तद्भावात्पुण्डरीकाक्षो दस्युत्रासाजनार्दनः // 6 अङ्ग संजय मे शंस पन्थानमकुतोभयम् / यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते / येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् // 16 सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः // 7 संजय उवाच / न जायते जनित्र्यां यदजस्तस्मादनीकजित् / नाकृतात्मा कृतात्मानं जातु विद्याजनार्दनम् / देवानां स्वप्रकाशत्वादमाहामोदरं विदुः // 8 आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् // 17 हर्षात्सौख्यात्सुखैश्वर्यादृषीकेशत्वमश्नुते / इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः। बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः // 9 अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् // 18 अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः / इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः / नराणामयनाच्चापि तेन नारायणः स्मृतः / बुद्धिश्च मा ते च्यवतु नियच्छतां यतस्ततः // 19 पूरणात्सदनाञ्चैव ततोऽसौ पुरुषोत्तमः // 10 एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् / असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् / एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः॥२० सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते // 11 अप्राप्यः केशवो राजनिन्द्रियैरजितैर्नृभिः / सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् / आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति // 21 सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः॥१२ इति श्रीमहाभारते उद्योगपर्वणि विष्णुर्विक्रमणादेव जयनाजिष्णुरुच्यते / सप्तषष्टितमोऽध्यायः // 6 // शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्वाम् // 13 68 अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः / धृतराष्ट्र उवाच / एवंविधो धर्मनित्यो भगवान्मुनिभिः सह। . भूयो मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते / आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः // 14 नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् // 1 ___ इति श्रीमहाभारते उद्योगपर्वणि संजय उवाच / अष्टषष्टितमोऽध्यायः॥ 68 // श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् / यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः // 2 धृतराष्ट्र उवाच / वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः। चक्षुष्मतां वै स्पृहयामि संजय वासुदेवस्ततो वेद्यो वृषत्वादृष्णिरुच्यते // 3 द्रक्ष्यन्ति ये वासुदेवं समीपे / मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् / विभ्राजमानं वपुषा परेण सर्वतत्त्वलयाञ्चैव मधुहा मधुसूदनः // 4 . प्रकाशयन्तं प्रदिशो दिशश्च // 1 कृषि वाचकः शब्दो णश्च निवृतिवाचकः / ईरयन्तं भारती भारताना: -984 - Page #117 -------------------------------------------------------------------------- ________________ 5. 69.2] उद्योगपर्व [5. 70. 15 मभ्यर्चनीयां शंकरी सृञ्जयानाम् / अयं स कालः संप्राप्तो मित्राणां मे जनार्दन / बुभूषद्भिग्रहणीयामनिन्द्यां न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् // 2 परासूनामग्रहणीयरूपाम् // 2 त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् / समुद्यन्तं सात्वतमेकवीरं धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्जमहे // 3 प्रणेतारमृषभं यादवानाम् / यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम / निहन्तारं क्षोभणं शात्रवाणां तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् // 4 मुष्णन्तं च द्विषतां वै यशांसि // 3 भगवानुवाच / द्रष्टारो हि कुरवस्तं समेता अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् / ___महात्मानं शत्रुहणं वरेण्यम् / ' करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत // 5 ब्रुवन्तं वाचमनृशंसरूपां युधिष्ठिर उवाच / वृष्णिश्रेष्ठं मोहयन्तं मदीयान् // 4 श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् / ऋषि सनातनतमं विपश्चितं एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत् // 6 वाचः समुद्रं कलशं यतीनाम् / तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः। अरिष्टनेमि गरुडं सुपर्ण यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् // 7 पतिं प्रजानां भुवनस्य धाम // 5 अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति / सहस्रशीर्ष पुरुषं पुराण लुब्धः पापेन मनसा चरन्नसममात्मनः // 8 __ मनादिमध्यान्तमनन्तकीर्तिम् / यत्तहादश वर्षाणि वने नियुषिता वयम् / शुक्रस्य धातारमजं जनित्रं छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् // 9 परं परेभ्यः शरणं प्रपद्ये // 6 स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो / .' त्रैलोक्यनिर्माणकरं जनित्रं नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः।।१० देवासुराणामथ नागरक्षसाम् / वृद्धो राजा धृतराष्ट्रः स्वधर्म नानुपश्यति / / नराधिपानां विदुषां प्रधान पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् // 11 मिन्द्रानुजं तं शरणं प्रपद्ये // 7 सुयोधनमते तिष्ठराजास्मासु जनार्दन / इति श्रीमहाभारते उद्योगपर्वणि मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः // 12 एकोनसप्ततितमोऽध्यायः // 69 // इतो दुःखतरं किं नु यत्राहं मातरं ततः।। ॥समाप्तं यानसंधिपर्व // संविधातुं न शक्नोमि मित्राणां वा जनार्दन // 13 - 70 काशिभिश्चेदिपाश्चालैर्मत्स्यैश्च मधुसूदन / वैशंपायन उवाच / भवता चैव नाथेन पञ्च ग्रामा वृता मया // 14 संजये प्रतियाते तु धर्मराजो युधिष्ठिरः। कुशस्थलं वृकस्थलमासन्दी वारणावतम् / अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् // 1 अवसानं च गोविन्द किंचिदेवात्र पञ्चमम् // 15 म. भा. 124 -985 Page #118 -------------------------------------------------------------------------- ________________ 5. 70. 16] महाभारते [5. 70. 45 पश्च नस्तात दीयन्तां ग्रामा वा नगराणि वा। न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् / वसेम सहिता येषु मा च नो भरता नशन् // 16 सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति // 31 न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते / . तं तदा मन्युरेवैति स भूयः संप्रमुह्यति / स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् // 17 / स मोहवशमापन्नः क्रूरं कर्म निषेवते // 32 कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः / पापकर्मात्ययायैव संकरं तेन पुष्यति / लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् // 18 संकरो नरकायैव सा काष्ठा पापकर्मणाम् // 33 हीर्हता बाधते धर्म धर्मो हन्ति हतः श्रियम् / न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति / श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः // 19 तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति // 34 अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदविजः / प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते / अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः // 20 शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् // 35 एतच्च मरणं तात यदस्मात्पतितादिव / हीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते / ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः / / 21 श्रीमान्स यावद्भवति तावद्भवति पूरुषः // 36 नातः पापीयसी कांचिदवस्थां शम्बरोऽब्रवीत् / धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा। यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते // 22 नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते // 37 धनमाहुः परं धर्म धने सर्व प्रतिष्ठितम् / अह्वीको वा विमूढो वा नैव स्त्री न पुनः पुमान् / जीवन्ति धनिनो लोके मृता ये त्वधना नराः॥२३ नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः // 38 ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः / हीमानवति देवांश्च पितॄनात्मानमेव च / ते धर्ममर्थं कामं च प्रमश्नन्ति नरं च तम् // 24 तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् // 39 एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः। तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन / प्रामायैके वनायके नाशायैके प्रवव्रजुः // 25 यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः // 40 उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् / ते वयं न श्रियं हातुमलं न्यायेन केनचित् / दास्यमेके निगच्छन्ति परेषामर्थहेतुना // 26 अत्र नो यतमानानां वधश्चेदपि साधु तत् // 41 आपदेवास्य मरणात्पुरुषस्य गरीयसी / तत्र नः प्रथमः कल्पो यद्वयं ते च माधव / श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः॥२७ प्रशान्ताः समभूताश्च श्रियं तानश्रुवीमहि // 42 यदस्य धयं मरणं शाश्वतं लोकवर्त्म तत् / तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया। समन्तात्सर्वभूतानां न तदत्येति कश्चन // 28 यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि // 43 न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः। ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः। यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः // 29 तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः // 44 स तदात्मापराधेन संप्राप्तो व्यसनं महत्। ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्व नः / सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन // 30 / तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् // - 986 - Page #119 -------------------------------------------------------------------------- ________________ 5. 70. 46 ] उद्योगपर्व [5. 70.75 पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः / अनिवृतेन मनसा ससर्प इव वेश्मनि // 60 स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता // 46 उत्सादयति यः सर्वं यशसा स वियुज्यते / शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः / अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति // 61 वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् // 47 / न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि / क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति। आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले // 62 श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः // 48 न चापि वैरं वैरेण केशव व्युपशाम्यति / युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे। हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते // 63 बलं तु नीतिमात्राय हठे जयपराजयौ // 49 / अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः / नात्मच्छन्देन भूतानां जीवितं मरणं तथा।। अन्तरं लिप्समानानामयं दोषो निरन्तरः // 64 नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम // 50 पौरुषेयो हि बलवानाधिहृदयबाधनः / एको ह्यपि बहून्हन्ति नन्त्येकं बहवोऽप्युत। तस्य त्यागेन वा शान्तिनिवृत्त्या मनसोऽपि वा // 65 शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् // 51 अथ वा मूलघातेन द्विषतां मधुसूदन / जयश्चैवोभयोदृष्ट उभयोश्च पराजयः / फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् // 66 तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ // 52 या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः। सर्वथा वृजिनं युद्धं को नन्न प्रतिहन्यते / संशयाच्च समुच्छेदाद्विषतामात्मनस्तथा // 67 हतस्य च हृषीकेश समौ जयपराजयौ // 53 न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् / पराजयश्च मरणान्मन्ये नैव विशिष्यते / अत्र या प्रणिपातेन शान्तिः सैव गरीयसी // 68 यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् // 54 सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् / अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः / सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् // 69 तस्याङ्ग बलहीनस्य पुत्रान्भ्रातृनपश्यतः / प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते / निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते // 55 तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् // 70 ये ह्येव वीरा हीमन्त आर्याः करुणवेदिनः / लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् / त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः // 56 दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते // 71 हत्वाप्यनुशयो नित्यं परानपि जनार्दन / तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् / अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते // 57 एवमेष मनुष्येषु विशेषो नास्ति कश्चन // 72 शेषो हि बलमासाद्य न शेषमवशेषयेत् / सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् / सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया // 58 अनादरो विरोधश्च प्रणिपाती हि दुर्बलः // 73 जयो वैरं प्रसृजति दुःखमास्ते पराजितः / पिता राजा च वृद्धश्च सर्वथा मानमर्हति / सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ // 59 / तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन // 74 जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा। पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव / -987 - Page #120 -------------------------------------------------------------------------- ________________ 5. 70. 75 ] महाभारते [5. 71.8 स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति // 75 ___ युधिष्ठिर उवाच / तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् / यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् / कथमर्थाच्च धर्माच्च न हीयेमहि माधव // 76 कृतार्थ स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् // 89 ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन / विष्वक्सेन कुरून्गत्वा भारताशमयेः प्रभो। उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम // 77 यथा सर्वे सुमनसः सह स्यामः सुचेतसः // 90 प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् / भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः / को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत्॥७८ सौहृदेनाविशङ्कयोऽसि स्वस्ति प्राप्नुहि भूतये // 91 वैशंपायन उवाच / अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् / एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः / यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः // 92 उभयोरेव वामर्थे यास्यामि कुरुसंसदम् // 79 यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः। .. शमं तत्र लभेयं चेयुष्मदर्थमहापयन् / तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् // 93 पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् // 80 ___ इति श्रीमहाभारते उद्योगपर्वणि मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् / सप्ततितमोऽध्यायः॥..॥ . पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् // 81 71 युधिष्ठिर उवाच / भगवानुवाच। न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति / संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया। सुयोधनः सूक्तमपि न करिष्यति ते वचः // 82 सर्व जानाम्यभिप्रायं तेषां च भवतश्च यः // 1 . समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् / तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः / तेषां मध्यावतरणं तव कृष्ण न रोचये // 83 यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् // 2 न हि नः प्रीणयेद्रव्यं न देवत्वं कुतः सुखम्। न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते / न च सर्वामरैश्वर्यं तव रोधेन माधव // 84 आहुराश्रमिणः सर्वे यद्भक्षं क्षत्रियश्चरेत् / / 3 भगवानुवाच। जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः / जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् / स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते // 4 अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् // 85 न हि कार्पण्यमास्थाय शक्या वृत्तियुधिष्ठिर / न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः / विक्रमस्व महाबाहो जहि शत्रूनरिंदम // 5 क्रुद्धस्य प्रमुख स्थातुं सिंहस्येवेतरे मृगाः // 86 अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः / अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम् / कृतमित्राः कृतबला धार्तराष्ट्राः परंतप // 6 निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः // 87 न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते / न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् / बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः // 7 अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता // 88 | यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि। -988 - Page #121 -------------------------------------------------------------------------- ________________ 5. 71.8] उद्योगपर्व [5. 71. 35 तावदेते हरिष्यन्ति तव राज्यमरिंदम // 8 वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः / नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् / जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः॥२३ अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम // 9 सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ / एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि / यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः // 24 नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् // 10 अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् / पितामहस्य द्रोणस्य विदुरस्य च धीमतः। येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति // 25 पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः // 11 मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् / दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् / / तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः॥२६ यत्त्वामुपधिना राजन्यूतेनावश्चयत्तदा। . ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् / न चापत्रपते पापो नृशंसस्तेन कर्मणा / / 12 निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः // 27 तथाशीलसमाचारे राजन्मा प्रणयं कृथाः।। त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति / वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत // 13 तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत // 28 वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् / गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि / साघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह // 14 वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे // 29 एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् / / शमं चेद्याचमानस्त्वं न धर्म तत्र लप्स्यसे / नामधेयं च गोत्रं च तदप्येषां न शिष्यते // 15 कुरून्विगर्हयिष्यन्ति धृतराष्ट्र च पार्थिवाः // 30 कालेन महता चैषां भविष्यति पराभवः। तस्मिल्लोकपरित्यक्ते किं कार्यमवशिष्यते / प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः // 16 हते दुर्योधने राजन्यदन्यत्क्रियतामिति // 31 एताश्चान्याश्च परुषा वाचः स समुदीरयत् / यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् / लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् // 17 यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् // 32 ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् / कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् / अश्रुकण्ठा रुदन्तश्च सभायामासते तदा // 18 निशाम्य विनिवर्तिष्ये जयाय तव भारत // 33 न चैनमभ्यनन्दस्ते राजानो ब्राह्मणैः सह / सर्वथा युद्धमेवाहमाशंसामि परैः सह / सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः // 19 निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे॥३४ कुलीनस्य च या निन्दा वधश्वामित्रकर्शन / मृगाः शकुन्ताश्च वदन्ति घोरं महागुणो वधो राजन्न तु निन्दा कुजीविका / / 20 __ हस्त्यश्वमुख्येषु निशामुखेषु / तदैव निहतो राजन्यदैव निरपत्रपः / घोराणि रूपाणि तथैव चाग्निनिन्दितश्च महाराज पृथिव्यां सर्वराजसु // 21 / वर्णान्बहून्पुष्यति घोररूपान् / ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् / मनुष्यलोकक्षपणोऽथ घोरो प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः // 22 नो चेदनुप्राप्त इहान्तकः स्यात् // 35 -989 - Page #122 -------------------------------------------------------------------------- ________________ 5. 71. 36] महाभारते [5. 72. 23 शस्त्राणि पत्रं कवचान्रथांश्च पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् / नागान्ध्वजांश्च प्रतिपादयित्वा / इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः // 9 योधाश्च सर्वे कृतनिश्रमास्ते दुर्योधनस्य क्रोधेन भारता मधुसूदन / भवन्तु हस्त्यश्वरथेषु यत्ताः। धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः // 10 सांग्रामिकं ते यदुपार्जनीयं अष्टादशेमे राजानः प्रख्याता मधुसूदन / __सर्व समग्रं कुरु तन्नरेन्द्र // 36 ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् // 11 दुर्योधनो न ह्यलमद्य दातुं असुराणां समृद्धानां ज्वलतामिव तेजसा। __जीवंस्तवैतन्नपते कथंचित् / पर्यायकाले धर्मस्य प्राप्ते बलिरजायत / / 12 यत्ते पुरस्तादभवत्समृद्ध हैहयानामुदावर्तो नीपानां जनमेजयः / द्यते हतं पाण्डवमुख्य राज्यम॥ 37 बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः // 13 इति श्रीमहाभारते उद्योगपर्वणि अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः / एकसप्ततितमोऽध्यायः॥७१॥ अर्कजश्च बलीहानां चीनानां धौतमूलकः // 14 72 हयग्रीवो विदेहानां वरप्रश्च महौजसाम् / / भीमसेन उवाच / बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः // 15 यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन / सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः / : तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः // 1 धारणश्वेन्द्रवत्सानां मुकुटानां विगाहनः // 16 अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः / शमश्च नन्दिवेगानामित्येते कुलपांसनाः / नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः // 2 युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः // 17 प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः / अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः / ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः // 3 दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः // 18 अदीर्घदर्शी निष्ठुरी क्षेप्ता क्रूरपराक्रमः। दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः॥४ तस्मान्मृदु शनैरेनं या धर्मार्थसंहितम् / नियेतापि न भज्येत नैव जह्यात्स्वकं मतम् / कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् // 19 तादृशेन शमं कृष्ण मन्ये परमदुष्करम् // 5 अपि दुर्योधनं कृष्ण सर्वे वयमधश्वराः / सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः / नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन्॥२० प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च // 6 अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह / स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः। . वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् // 21 स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः // 7 वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः / दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव / भ्रातृणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् // 22 यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः // 8 अहमेतद्भवीम्येवं राजा चैव प्रशंसति / -990 Page #123 -------------------------------------------------------------------------- ________________ 5. 72. 23 ] उद्योगपर्व [5. 74.3 अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने // 23 हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् // 13 : इति श्रीमहाभारते उद्योगपर्वणि इति स्म मध्ये भ्रातृणां सत्येनालभसे गदाम् / द्विसप्ततितमोऽध्यायः // 72 // तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप // 14 73 अहो युद्धप्रतीपानि युद्धकाल उपस्थिते / वैशंपायन उवाच। पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति // 15 एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव / अहो पार्थ निमित्तानि विपरीतानि पश्यसि / / अभूतपूर्व भीमस्य मार्दवोपगतं वचः // 1 स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि // 16 गिरेरिव लघुत्वं तच्छीतत्वमिव पावके / अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि / / मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् // 2 कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः // 17 संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् / उद्वेपते ते हृदयं मनस्ते प्रविषीदति / उवाच भीममासीनं कृपयाभिपरिप्लुतम् // 3 ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि // 18 त्वमन्यदा भीमसेन युद्धमेव प्रशंससि / अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् / वधाभिनन्दिनः फ्रान्धार्तराष्ट्रान्मिमर्दिषुः // 4 / वातवेगप्रचलिता अष्ठीला शाल्मलेरिव // 19 न च स्वपिषि जागर्षि न्युजः शेषे परंतप / तवैषा विकृता बुद्धिर्गवां वागिव मानुषी। घोरामशान्तां रुशती सदा वाचं प्रभाषसे // 5 . मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव // 20 निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना। इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् / अप्रशान्तमना भीम सधूम इव पावकः // 6 यदीदृशं प्रभाषेथा भीमसेनासमं वचः // 21 एकान्ते निष्टनशेषे भारात इव दुर्बलः। स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत / अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः // 7 / उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव // 22 आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव / न चैतदनुरूपं ते यत्ते ग्लानिररिंदम / निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि // 8 यदोजसा न लभते क्षत्रियो न तदनुते // 23 नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव / / इति श्रीमहाभारते उद्योगपर्वणि नान्यं निशि दिवा वापि कदाचिदभिनन्दसि // 9 त्रिसप्ततितमोऽध्यायः // 3 // अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव / 74 जान्वोर्मूर्धानमाधाय चिरमारसे प्रमीलितः // 10 वैशंपायन उवाच / भृकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव।। तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः / अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् // 11 / सदश्ववत्समाधावद्वभाषे तदनन्तरम् // 1 यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् / अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत / यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् // 12 / प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् // 2 तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः। वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः / -991 - Page #124 -------------------------------------------------------------------------- ________________ 5. 74.3] महाभारते [5. 75. 12 उत वा मां न जानासि प्लवन्द्वद इवाप्लवः / / किं तु सौहृदमेवैतत्कृपया मधुसूदन / तस्मादप्रतिरूपाभिर्वाग्भिमा त्वं समर्छसि // 3 सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन्॥१८ कथं हि भीमसेनं मां जानन्कश्चन माधव / इति श्रीमहाभारते उद्योगपर्वणि यादप्रतिरूपाणि यथा मां वक्तुमर्हसि // 4 चतुःसप्ततितमोऽध्यायः // 4 // तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन / आत्मनः पौरुषं चैव बलं च न समं परैः // 5 भगवानुवाच / सर्वथा नार्यकमैतत्प्रशंसा स्वयमात्मनः / भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् / अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः // 6 न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया // 1 पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः / वेदाहं तव माहात्म्यमुत ते वेद यदलम् / अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ // 7 उत ते वेद कर्माणि न त्वां परिभवाम्यहम् / / 2 यदीमे सहसा क्रुद्धे समेयातां शिले इव / यथा चात्मनि कल्याणं संभावयसि पाण्डव / अहमेते निगृह्णीयां बाहुभ्यां सचराचरे // 8 सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् // 3 पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव / यादृशे च कुले जन्म सर्वराजाभिपूजिते / य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् // 9 बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः // 4 हिमवांश्च समुद्रश्च वत्री च बलभित्स्वयम् / जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर / मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः // 10 पर्याय न व्यवस्यन्ति दैवमानुषयोजनाः॥ 5 युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः।। स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु / अधः पादतलेनैतानधिष्ठास्यामि भूतले // 11 / / विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम् // 6 न हि त्वं नाभिजानासि मम विक्रममच्युत / अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः / यथा मया विनिर्जित्य राजानो वशगाः कृताः // 12 अन्यथा परिवर्तन्ते वेगा इव नभस्वतः // 7 अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् / सुमत्रितं सुनीतं च न्यायतश्चोपपादितम् / विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन // 13 कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते // 8 किं मात्यवाक्षीः परुषैर्ऋणं सूच्या इवानघ / दैवमप्यकृतं कर्म पौरुषेण विहन्यते / यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः // 14 शीतमुष्णं तथा वर्ष क्षुत्पिपासे च भारत // 9 द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि / यदन्यद्दिष्टभावस्य पुरुषस्य स्वयंकृतम् / मया प्रणुनान्मातङ्गारथिनः सादिनस्तथा // 15 तस्मादनवरोधश्च विद्यते तत्र लक्षणम् // 10 तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् / लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः / द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् // 16 एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् // 11 न मे सीदन्ति मज्जानो न ममोद्वेपते मनः।। य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते / सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम // 17 नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्रुते // 12 - 992 - Page #125 -------------------------------------------------------------------------- ________________ 5. 75. 13 ] उद्योगपर्व [5. 76. 20 तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता / संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो। नैकान्तसिद्धिर्मन्तव्या कृरुभिः सह संयुगे // 13 स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः // 6 नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये / पाण्डवानां कुरूणां च भवान्परमकः सुहृत् / विषादमर्छद् ग्लानिं वा एतदर्थं ब्रवीमि ते // 14 सुराणामसुराणां च यथा वीर प्रजापतिः // 7 श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव / कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् / यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् // 15 अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् // 8 शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम / एवं चेत्कार्यतामेति कार्य तव जनार्दन / भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् // 16 गमनादेवमेव त्वं करिष्यसि न संशयः // 9 ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः / चिकीर्षितमथान्यत्ते' तस्मिन्वीर दुरात्मनि / कुरखो युद्धमेवात्र रौद्रं कर्म भविष्यति // 17 भविष्यति तथा सर्वं यथा तव चिकीर्षितम् // 1. अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः / शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् / धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः // 18 विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः // 11 अहं हि यन्ता बीभत्सोर्भविता संयुगे सति / न स नार्हति दुष्टात्मा वधं ससुतबान्धवः / धनंजयस्यैष कामो न हि युद्धं न कामये // 19 येन धर्मसुते दृष्ट्वा न सा श्रीरूपमर्षिता // 12 तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव / यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसदन / तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् // 20 उपायेन नृशंसेन हृता दुर्वृतदेविना // 13 .. इति श्रीमहाभारते उद्योगपर्वणि कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः / पञ्चसप्ततितमोऽध्यायः // 75 // समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते // 14 अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा / अर्जुन उवाच / वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः // 15 उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन / न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि / तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप // 1 क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा॥१६ नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो। लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् // 2 अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम्। 'अफलं मन्यसे चापि पुरुषस्य पराक्रमम् / तदेव क्रियतामाशु न विचार्यमतस्त्वया // 17 न चान्तरेण कर्माणि पौरुषेण फलोदयः // 3 जानासि हि यथा तेन द्रौपदी पापबुद्धिना। सदिदं भाषितं वाक्यं तथा च न तथैव च / परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् // 18 न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन // 4 स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव / किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः।। न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे // 19 कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः // 5 / तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् / म.भा. 125 -993 - 76 Page #126 -------------------------------------------------------------------------- ________________ 5. 76. 20] महाभारते [5. 78.5 तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् // 20 न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे // 13 इति श्रीमहाभारते उद्योगपर्वणि असकृञ्चाप्यहं तेन त्वत्कृते पार्थ भेदितः / षट्सप्ततितमोऽध्यायः // 76 // न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् // 14 77 जानासि हि महाबाहो त्वमप्यस्य परं मतम् / भगवानुवाच / प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि // 15 एवमेतन्महाबाहो यथा वदसि पाण्डव / स जानस्तस्य चात्मानं मम चैव परं मतम् / सर्व विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः // 1 अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे // 16 क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम् / यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया / . ऋते वर्ष न कौन्तेय जातु निर्वर्तयेत्फलम् // 2 विधानविहितं पार्थ कथं शर्म भवेत्परैः // 17 तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् / यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव / तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् // 3 करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः // 18 तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः / कथं गोहरणे अयादिच्छशर्म तथाविधम् / दैवे च मानुषे चैव संयुक्त लोककारणम् // 4 याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि // 19 अहं हि तत्करिष्यामि परं पुरुषकारतः / तदैव ते पराभूता यदा संकल्पितास्त्वया / दैवं तु न मया शक्यं कर्म कर्तुं कथंचन // 5 लवशः क्षणशश्चापि न च तुष्टः सुयोधनः // 20 स हि धर्म च सत्यं च त्यक्त्वा चरति दुर्मतिः / सर्वथा तु मया कार्य धर्मराजस्य शासनम् / न हि संतप्यते तेन तथारूपेण कर्मणा // 6 विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः // 21 तां चापि बुद्धिं पापिष्टां वर्धयन्त्यस्य मत्रिणः / इति श्रीमहाभारते उद्योगपर्वणि शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा // 7 सप्तसप्ततितमोऽध्यायः // 7 // स हि त्यागेन राज्यस्य न शमं समुपेष्यति / .78 अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः // 8 नकुल उवाच / न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् / / उक्तं बहुविधं वाक्यं धर्मराजेन माधव / याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः // 9 | धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः // 1 न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् / मतमाज्ञाय राज्ञश्च भीमसेनेन माधव / उक्तं प्रयोजनं तत्र धर्मराजेन भारत // 10 संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः // 2 तथा पापस्तु तत्सर्वं न करिष्यति कौरवः / तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् / तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति॥११ आत्मनश्च मतं वीर कथितं भवतासकृत् // 3 मम चापि स वध्यो वै जगतश्चापि भारत / सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् / येन कौमारके यूयं सर्वे विप्रकृतास्तथा // 12 / यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम // 4 विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना / तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव / - 994 - Page #127 -------------------------------------------------------------------------- ________________ 5. 78. 5] उद्योगपर्व [5. 80.2 79 प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम // 5 अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा / सहदेव उवाच / अनित्यमतयो लोके नराः पुरुषसत्तम // 6 यदेतत्कथितं राज्ञा धर्म एष सनातनः / अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु / यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम // 1 अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा // 7 यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह / अस्माकमपि वार्ष्णेय वने विचरतां तदा / / तथापि युद्धं दाशाह योजयेथाः सहैव तैः // 2 न तथा प्रणयो राज्ये यथा संप्रति वर्तते // 8 कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् / निवृत्तवनवासान्नः श्रुत्वा वीर समागताः / अवधेन प्रशाम्येत मम मन्युः सुयोधने // 3 अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाजनार्दन // 9 यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः / इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् / धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे // 4 आत्तशस्त्रारणे दृष्ट्वा न व्यथेदिह कः पुमान् // 10 सात्यकिरुवाच / स भवान्कुरुमध्ये तं सान्त्वपूर्व भयान्वितम् / सत्यमाह महाबाहो सहदेवो महामतिः / ज्याद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः // 11 दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् // 5 युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् / जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने / सहदेवं च मां चैव त्वां च रामं च केशव // 12 तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् // 6 सात्यकिं च महावीर्यं विराटं च सहात्मजम् / तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः / वचनं सर्वयोधानां तन्मतं पुरुषोत्तम // 7 द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् // 13 वैशंपायन उवाच। काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् / एवं वदति वाक्यं तु युयुधाने महामता / मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि // 14 सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः // 8 स भवान्गमनादेव साधयिष्यत्यसंशयम् / सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् / / इष्टमर्थ महाबाहो धर्मराजस्य केवलम् // 15 साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः // 9 विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्निकः / इति श्रीमहाभारते उद्योगपर्वणि श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ // 16 एकोनाशीतितमोऽध्यायः // 79 // ते चैनमनुनेष्यन्ति धृतराष्ट्र जनाधिपम् / तं च पापसमाचारं सहामात्यं सुयोधनम् // 17 वैशंपायन उवाच / श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन / राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् / कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि // 18 कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता // 1 इति श्रीमहाभारते उद्योगपर्वणि सुता द्रुपदराजस्य स्वसितायतमूर्धजा। अष्टसप्ततितमोऽध्यायः // 7 // संपूज्य सहदेवं च सात्यकिं च महारथम् // 2 -995 - Page #128 -------------------------------------------------------------------------- ________________ 5. 80.3] महाभारते [5. 80. 32 भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः / यथावध्ये भवेदोषो वध्यमाने जनार्दन / अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी // 3 स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः // 18 विदितं ते महाबाहो धर्मज्ञ मधुसूदन / यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु / यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात्॥ 4 पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः // 19 धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन / पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन / यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः॥५ / का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव // 20 युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव / / सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता। यथोक्तः संजयश्चैव तच्च सर्वं श्रुतं त्वया // 6 धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी // 21 पश्च नस्तात दीयन्तां ग्रामा इति महाद्युते / आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः / कुशस्थलं वृकस्थलमासन्दी वारणावतम् // 7 महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् // 22 अवसानं महाबाहो किंचिदेव तु पश्चमम् / सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः। इति दुर्योधनो वाच्यः सुहृदश्वास्य केशव // 8 अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः // 23 तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः / साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता। . युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिमिच्छतः // 9 पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव // 24 अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः। जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु। . संधिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथंचन // 10 दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता // 25 शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह / निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु / धार्तराष्ट्रबलं घोरं क्रुद्ध प्रतिसमासितुम् // 11 त्राहि मामिति गोविन्द मनसा काङ्कितोऽसि मे // 26 न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन / यत्र मां भगवानराजा श्वशुरो वाक्यमब्रवीत् / तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन // 12 वरं वृणीष्व पाञ्चालि वराहसि मतासि मे // 27 साना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः / अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति / मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता // 13 मयोक्ते यत्र निर्मुक्ता वनवासाय केशव // 28 तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत / एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन / स्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः // 14 त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् // 29 एतत्समर्थं पार्थानां तव चैव यशस्करम् / नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः / क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् // 15 स्नुषा भवामि धर्मेण साहं दासीकृताभवम् // 30 क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः / धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् / अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता // 16 / / यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति // 31 अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् / यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि / गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताप्रभुक् // 17 / धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् // 32 -996 - Page #129 -------------------------------------------------------------------------- ________________ 5. 80. 33] उद्योगपर्व [5. 81. 10 इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् / चलेद्धि हिमवाशैलो मेदिनी शतधा भवेत् / सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् / 33 / / द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् // 48 सर्वलक्षणसंपन्नं महाभुजगवर्चसम् / सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् / केशपक्षं वरारोहा गृह्य सव्येन पाणिना // 34 हतामित्राश्रिया युक्तानचिराद्रक्ष्यसे पतीन् // 49 पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी। इति श्रीमहाभारते उद्योगपर्वणि अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् // 35 अशीतितमोऽध्यायः // 8 // अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः / स्मर्तव्यः सर्वकालेषु परेषां संधिमिच्छता // 36 अर्जुन उवाच / यदि भीमार्जुनौ कृष्ण कृपणी संधिकामुकौ / कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः / पिता मे योत्स्यते वृद्धः सह पुत्रैमहारथैः // 37 संबन्धी दयितो नित्यमुभयोः पक्षयोरपि // 1 पच्च चैव महावीर्याः पुत्रा मे मधुसूदन / पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् / अभिमन्यु पुरस्कृत्य योत्स्यन्ति कुरुभिः सह // 38 / समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव // 2 दुःशासनभुजं श्याम, संछिन्नं पांसुगुण्ठितम्। त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् / यद्यहं तं न पश्यामि का शान्तिहृदयस्य मे // 39 शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् // 3 त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे। त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् / निधाय हृदये मन्यु प्रदीप्तमिव पावकम् // 40 हितं नादास्यते बालो दिष्टस्य वशमेष्यति // 4 विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् / भगवानुवाच / योऽयमद्य महाबाहुर्धर्मं समनुपश्यति // 41 धर्म्यमस्मद्वितं चैव कुरूणां यदनामयम् / इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना। एष यास्यामि राजानं धृतराष्ट्रमभीप्सया // 5 स्रोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् // 42 वैशंपायन उवाच / स्तना पीनायतश्रोणी सहितावभिवर्षती / ततो व्यपेते तमसि सूर्ये विमल उद्गते / द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् / / 43 मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे // 6 वामुवाच महाबाहुः केशवः परिसान्त्वयन् / कौमुदे मासि रेवत्यां शरदन्ते हिमागमे / अचिराद्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः // 44 स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः // 7 एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः / / मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः / हतमित्रा हतबला येषां क्रुद्धासि भामिनि // 45 ब्राह्मणानां प्रतीतानामृषीणामिव वासवः / / 8 अहं च तत्करिष्यामि भीमार्जुनयमैः सह / / कृत्वा पौर्वाह्निकं कृत्यं स्नातः शुचिरलंकृतः / युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् // 46 / उपतस्थे विवस्वन्तं पावकं च जनार्दनः // 9 धार्तराष्ट्राः कालपक्का न चेच्छृण्वन्ति मे वचः / ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च। शेच्यन्ते निहता भूमौ श्वशृगालादनीकृताः // 47 / अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः॥ 10 -997 - Page #130 -------------------------------------------------------------------------- ________________ 5. 81. 11] महाभारते [5. 81. 40 तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः / मश्राहुतिमहाहोमैहूयमानश्च पावकः / शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् // 11 प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत // 26 रथ आरोप्यतां शङ्खश्चक्रं च गदया सह / वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः ऋथः।। उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च // 12 शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः // 27 दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः / ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् // न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा // 13 प्रदक्षिणमवर्तन्त सहिता वासवानुजम् / / 28 ततस्तन्मतमाशाय केशवस्य पुरःसराः। एवमेतैर्महाभागैर्महर्षिगणसाधुभिः / प्रससूर्योजयिष्यन्तो रथं चक्रगदाभृतः // 14 पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति // 29 तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् / तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः / चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् // 15 भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ // 30 अर्धचन्द्रश्च चन्द्रश्च मत्स्यैः समृगपक्षिभिः / चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः / पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः / / 16 द्रुपदः काशिराजश्च शिखण्डी च महारथः // 31 तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम् / धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह / मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् // 17 संसाधनार्थ प्रययुः क्षत्रियाः क्षत्रियर्षभम् // 32 सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् / ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः / यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् // 18 राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा // 33 पाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः। यो नैव कामान्न भयान्न लोभान्नार्थकारणात् / स्नातैः संपादयांचक्रुः संपन्नैः सर्वसंपदा // 19 अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः // 34 महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् / धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः। सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः // 20 ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् // 35 तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् / तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् / आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् // 21 संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे // 36 ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः / या सा बाल्यात्प्रभृत्यस्मात्पर्यवर्धयताबला / पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् // 22 उपवासतपःशीला सदा स्वस्त्ययने रता // 37 व्यपोढाभ्रघनः कालः क्षणेन समपद्यत / देवतातिथिपूजासु गुरुशुश्रूषणे रता / शिवश्वानुववौ वायुः प्रशान्तमभवद्रजः // 23 वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन // 38 प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः / / सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन / प्रयाणे वासुदेवस्य बभूवुरनुयायिनः // 24 महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात् // 39 मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः / अस्मत्कृते च सततं यया दुःखानि माधव / सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् // 25 / अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् // 40 -998 - Page #131 -------------------------------------------------------------------------- ________________ 5. 81. 41] उद्योगपर्व [5. 81. 70 भृशमाश्वासयेश्चनां पुत्रशोकपरिप्लुताम् / तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः / अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् // 41 वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः // 56 ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम / इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् / निकारानतदर्हा च पश्यन्ती दुःखमश्नुते // 42 अनुज्ञातो निववृते परिष्वज्य जनार्दनम् // 57 अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः / तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः / यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम // 43 तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः // 58 प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी। .. ते या वासुदेवस्य दारुकेण प्रचोदिताः। रुदतीमपहायैनामुपगच्छाम यद्वनम् // 44 पन्थानमाचेमुरिव प्रसमाना इवाम्बरम् // 59 न नूनं म्रियते दुःखैः सा चेज्जीवति केशव / अथापश्यन्महाबाहुॠषीनध्वनि केशवः / तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता // 45 ब्राह्वया श्रिया दीप्यमानान्स्थितानुभयतः पथि // 60 अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो। सोऽवतीर्य रथात्तर्णमभिवाद्य जनार्दनः / धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः // 46 यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् // 61 भीष्मं द्रोणं कृपं चैव महाराजं च बाह्निकम् / कञ्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः / द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् // 47 ब्राह्मणानां त्रयो वर्णाः कञ्चित्तिष्ठन्ति शासने // 62 विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् / तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः / अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन / / 48 भगवन्तः क संसिद्धाः का वीथी भवतामिह // 63 इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः / किं वा भगवतां कार्यमहं किं करवाणि वः / अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् // 49 केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् // 64 व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् / तमब्रवीजामदग्न्य उपेत्य मधुसूदनम् / अब्रवीत्परवीरनं दाशार्हमपराजितम् // 50 परिष्वज्य च गोविन्दं पुरा सुचरिते सखा // 65 यदस्माकं विभो वृत्तं पुरा वै मन्बनिश्चये / देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः / अर्धराज्यस्य गोविन्द विदितं सर्वराजसु // 51 राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः // 66 तञ्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च / देवासुरस्य द्रष्टारः पुराणस्य महायुते / प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात्॥५२ समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः / / 67 अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् / सभासदश्च राजानस्त्वां च सत्यं जनार्दन / अन्तं नूनं करिष्यामि भत्रियाणां जनार्दन // 53 एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव / / 68 एवमुक्ते पाण्डवेन पर्यहृष्यद्वकोदरः / धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव / मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः // 54 / त्वयोच्यमानाः कुरुषु राजमध्ये परंतप // 69 वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् / भीष्मद्रोणादयश्चैव विदुरश्च महामतिः / धनंजयवचः श्रुत्वा होसिक्तमना भृशम् // 55 / त्वं च यादवशार्दूल सभायां वै समेष्यथ // 70 -999 - Page #132 -------------------------------------------------------------------------- ________________ 5. 81.71] महाभारते [5. 82.25 तव वाक्यानि दिव्यानि तत्र तेषां च माधव / यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत / श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च॥७१ तत्र तत्र सुखो वायुः सर्व चासीत्प्रदक्षिणम् // 11 आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् / / ववर्ष पुष्पवर्षं च कमलानि च भूरिशः / याह्यविनेन वै वीर द्रक्ष्यामस्त्वां सभागतम् // 72 समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः // 12 इति श्रीमहाभारते उद्योगपर्वणि स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः / एकाशीतितमोऽध्यायः॥८१॥ अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः // 13 तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः / वैशंपायन उवाच / स्त्रियः पथि समागम्य सर्वभूतहिते रतम् // 14 प्रयान्तं देवकीपुत्रं परवीररुजो दश / स शालिभवनं रम्यं सर्वसस्यसमाचितम् / महारथा महाबाहुमन्वयुः शस्त्रपाणयः // 1 सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ // 15 पदातीनां सहस्रं च सादिनां च परंतप / पश्यन्बहुपशून्यामारम्यान्हृदयतोषणान् / भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे // 2 पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च // 16 जनमेजय उवाच / नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः / कथं प्रयातो दाशार्हो महात्मा मधुसूदनः / नोद्विग्नाः परचक्राणामनयानामकोविदाः // 17 कानि वा व्रजतस्तस्य निमित्तानि महौजसः॥ 3 उपप्लव्यादथायान्तं जनाः पुरनिवासिनः।. वैशंपायन उवाच / पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया // 18 तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः / ते तु सर्वे सुनामानमग्निंमिद्धमिव प्रभुम् / तानि मे शृणु दिव्यानिदैवान्यौत्पातिकानि च // 4 अर्चयामासुरच्यं तं देशातिथिमुपस्थितम् // 19 अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत। वृकस्थलं समासाद्य केशवः परवीरहा। अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् // 5 प्रकीर्णरश्मावादित्ये विमले लोहितायति // 20 प्रत्यगृहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः / अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि / विपरीता दिशः सर्वा न प्राज्ञायत किंचन // 6 रथमोचनमादिश्य संध्यामुपविवेश ह // 21 प्राज्वलन्ननयो राजन्पृथिवी समकम्पत / दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः / उदपानाश्च कुम्भाश्च प्रासिञ्चशतशो जलम् / / 7 मुमोच सर्व वर्माणि मुक्त्वा चैनानवासृजत् // 22 तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा / अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः / न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना // 8 युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् // 23 प्रादुरासीन्महाशब्दः खे शरीरं न दृश्यते / तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः / सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् // 9 क्षणेन चान्नपानानि गुणवन्ति समाजयन् // 24 प्रामनाद्धास्तिनपुरं वातो दक्षिणपश्चिमः / तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप। आरुजनगणशो वृक्षान्परुषो भीमनिस्वनः // 10 | आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः।। 25 - 1000 Page #133 -------------------------------------------------------------------------- ________________ 5. 82. 26 ] उद्योगपर्व [5. 84.4 तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम् / यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै। . पूजां चक्रुर्यथान्यायमाशीमङ्गलसंयुताम् // 26 तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे // 10 ते पूजयित्वा दाशार्ह सर्वलोकेषु पूजितम् / ततो भीष्मादयः सर्वे धृतराष्ट्र जनाधिपम् / / न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने // 27 ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः // 11 तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः।। तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा / अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः // 28 सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे // 12 सुमष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः / / ततो देशेषु देशेषु रमणीयेषु भागशः / भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् // 29 सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः // 13 इति श्रीमहाभारते उद्योगपर्वणि आसनानि विचित्राणि युक्तानि विविधैर्गुणैः / यशीतितमोऽध्यायः॥ 82 // स्त्रियो गन्धानलंकारान्सूक्ष्माणि वसनानि च // 14 गुणवन्त्यन्नपानानि भोज्यानि विविधानि च / वैशंपायन उवाच / माल्यानि च सुगन्धीनि तानि राजा ददौ ततः॥ 15 तथा दूतैः समाज्ञाय अयान्तं मधुसूदनम् / विशेषतश्च वासार्थ सभां ग्रामे वृकस्थले / धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् // 1 विदधे कौरवो राजा बहुरत्नां मनोरमाम् // 16 द्रोणं च संजयं चैव विदुरं च महामतिम् / एतद्विधाय वै सर्व देवाहमतिमानुषम् / दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् // 2 आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा // 17 अद्भुतं महदाश्वर्यं श्रूयते कुरुनन्दन / ताः सभाः केशवः सर्वा रत्नानि विविधानि च / स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे // 3 / असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् // 18 सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः / इति श्रीमहाभारते उद्योगपर्वणि पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च // 4 ज्यशीतितमोऽध्यायः // 83 // उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी / स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः // 5 धृतराष्ट्र उवाच / तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः। उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः / तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे // 6 वृकस्थले निवसति स च प्रातरिहेष्यति // 1 स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः। आहुकानामधिपतिः पुरोगः सर्वसात्वताम् / / पूजितो हि सुखाय स्यादसुखः स्यादपूजितः॥ 7 महामना महावीर्यो महामात्रो जनार्दनः // 2 स चेत्तष्यति दाशार्ह उपचारैररिंदमः / स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः / कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु // 8 त्रयाणामपि लोकानां भगवान्प्रपितामहः॥ 3 तस्य पूजार्थमद्यैव संविधत्स्व परंतप। . वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते। सभाः पथि विधीयन्तां सर्वकामसमाहिताः // 9 आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः // 4 म. भा. 126 - 1001 -- Page #134 -------------------------------------------------------------------------- ________________ 5. 64. 5] महाभारते [5. 85. 11 तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने / एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् / प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु // 5 शिवं च रमणीयं च सर्वर्तु सुमहाधनम् // 20 एकवर्णैः सुकृष्णाङ्गैर्बाह्निजातैहयोत्तमैः / सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च / चतुर्युक्तान्रथांस्तस्मै रोक्मान्दास्यामि षोडश // 6 - यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् // 21 नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः / इति श्रीमहाभारते उद्योगपर्वणि अष्टानुचरमेकैकमष्टौ दास्यामि केशवे // 7 चतुरशीतितमोऽध्यायः // 84 // दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् / शतमस्मै प्रदास्यामि दासानामपि तावतः // 8 विदुर उवाच / आविकं बहु सुस्पर्श पार्वतीयैरुपाहृतम् / राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः / तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च // 9 संभावितश्च लोकस्य संमतश्चासि भारत // 1 अजिनानां सहस्राणि चीनदेशोद्भवानि च।। यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः / तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः // 10 शास्त्राद्वा सुप्रताद्वा सुस्थिरः स्थविरो ह्यसि // 2 दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः / लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे।। तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः // 11 धर्मस्त्वयि महाराजनिति व्यवसिताः प्रजाः // 3 एकेनापि पतत्यह्रा योजनानि चतुर्दश / सदैव भावितो लोको गुणौघैस्तव पार्थिव / यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् // 12 गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः // 4 यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते / आर्जवं प्रतिपद्यस्व मा बाल्यावहुधा नशीः। ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा // 13 राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् // 5 मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते / यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु / प्रत्युद्यास्यन्ति दाशार्ह स्थैर्मुष्टैरलंकृताः // 14 एतदन्यच्च दाशार्हः पृथिवीमपि चाहति // 6 स्खलंकृताश्च कल्याण्यः पादैरेव सहस्रशः / न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् / वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् // 15 एतदिच्छसि कृष्णाय सत्येनात्मानमालभे // 7 नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् / मायैषातत्त्वमेवैतच्छ तद्भरिदक्षिण / द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः॥१६ जानामि ते मतं राजन्गूढं बाह्येन कर्मणा // 8 सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् / पञ्च पश्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप। उदीक्षते महात्मानं भानुमन्तमिव प्रजाः // 17 न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति // 9 महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् / अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि / जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्॥ अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि // 10 दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् / न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया। तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम् // 19 / अन्यो धनंजयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते // 11 - 1002 - Page #135 -------------------------------------------------------------------------- ________________ 5. 85. 12] उद्योगपर्व [5. 86. 20 वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्। / वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् // 7 अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनंजयम् / / 12 / सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः / अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् / / नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः // 8 अन्यकुशलसंप्रश्नान्नैषिष्यति जनार्दनः // 13 / यत्तु कार्य महाबाहो मनसा कार्यतां गतम् / यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः / सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा // 9 तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः // 14 स यद्यान्महाबाहुस्तत्कार्यमविशङ्कया। आशंसमानः कल्याणं कुरूनभ्येति केशवः / वासुदेवेन तीर्थन क्षिप्रं संशाम्य पाण्डवैः // 10 येनैव राजन्नर्थेन तदेवास्मा उपाकुरु // 15 धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः / धममिच्छति दाशार्हस्तव दुर्योधनस्य च / तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह // पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु // 16 दुर्योधन उवाच / पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे। न पर्यायोऽस्ति यद्राजश्रियं निष्केवलामहम् / घर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् // 17 तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह // 12 इति श्रीमहाभारते उद्योगपर्वणि इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् / पञ्चाशीतितमोऽध्यायः॥ 85 // परायणं पाण्डवानां नियंस्यामि जनार्दनम् // 13 तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा / दुर्योधन उवाच / पाण्डवांश्च विधेया मे स च प्रातरिहेष्यति // 14 यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते / अत्रोपायं यथा सम्यङ् न बुध्येत जनार्दनः / अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः // 1 . न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे // 15 यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने / वैशंपायन उवाच / भनेकरूपं राजेन्द्र न तद्देयं कदाचन // 2 तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् / देशः कालस्तथायुक्तो न हि नाईति केशवः / धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् // 16 मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति / / 3 ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः / अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते / मैवं वोचः प्रजापाल नैष धर्मः सनातनः // 17 म तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः॥४ दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः / स हि पूज्यतमो देवः कृष्णः कमललोचनः।। | अपापः कौरवेयेषु कथं बन्धनमर्ह ते // 18 प्रयाणामपि लोकानां विदितं मम सर्वथा // 5 भीष्म उवाच। न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो। परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः / विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् // 6 | वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्णैः // 19 वैशंपायन उवाच / इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् / तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः / वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे // 20 - 1003 - Page #136 -------------------------------------------------------------------------- ________________ 5. 86. 21] महाभारते [5. 87. 25 कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः / प्रनष्टगतयोऽभूवनराजमार्गे नरैर्वृते // 10 तव पुत्रः सहामात्यः क्षणेन न भविष्यति // 21 स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः / . पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः / पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् // 11 नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन // 22 तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः / वैशंपायन उवाच। वैचित्रवीर्य राजानमभ्यगच्छदरिंदमः // 12 : इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् / अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः। उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः // 23 सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः // 13 : इति श्रीमहाभारते उद्योगपर्वणि कृपश्च सोमदत्तश्च महाराजश्च बाह्निकः / षडशीतितमोऽध्यायः // 86 // आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् // 14 ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् / वैशंपायन उवाच / स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा॥१५ प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् / तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः / ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति // 1 यथावयः समीयाय राजभिस्तत्र माधवः // 16 तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप / अथ द्रोणं सपुत्रं स बाह्रीकं च यशस्विनम् / पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः // 2 कृपं च सोमदत्तं च समीयाय जनार्दनः // 17 धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः / तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् / दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः // 3 शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः // 18 पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः / अथ गां मधुपर्क चाप्युदकं च जनार्दने / यानैर्बहुविधैरन्ये पद्भिरेव तथापरे // 4 उपजहुर्यथान्यायं धृतराष्ट्रपुरोहिताः // 19 स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा / कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् / द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ // 5 आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः // 20 कृष्णसंमाननार्थं च नगरं समलंकृतम् / सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः / बभूवू राजमार्गाश्च बहुरत्नसमाचिताः // 6 राजानं समनुज्ञाप्य निराकामदरिंदमः // 21 न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ / तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि।। न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया // 7 विदुरावसथं रम्यमुपातिष्ठत माधवः // 22 राजमार्गे नरा न स्म संभवन्त्यवनिं गताः। विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् / तथा हि सुमहद्राजन्हृषीकेशप्रवेशने // 8 अर्चयामास दाशार्ह सर्वकामैरुपस्थितम् // 23 आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्यपि / कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् / प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले // 9 कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् // 24 तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः। प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः / - 1004 -- Page #137 -------------------------------------------------------------------------- ________________ 5. 87. 25] उद्योगपर्व [5. 88. 27 धर्मनित्यस्य च तदा गतदोषस्य धीमतः // 25 पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः // 12 तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् / वस्नै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः / क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् // 26 गीर्भिमङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् // 13 इति श्रीमहाभारते उद्योगपर्वणि अर्चितैरर्चनाहैश्च स्तुवद्भिरभिनन्दिताः। ___ सप्ताशीतितमोऽध्यायः // 87 // प्रासादानेष्वबोध्यन्त राङ्कवाजिनशायिनः // 14 ते नूनं निनदं श्रुत्वा श्वापदानां महावने। वैशंपायन उवाच / न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन // 15 अथोपगम्य विदुरमपराह्ने जनार्दनः / भेरीमृदङ्गनिनदैः शङ्कवैणवनिस्वनैः। पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः // 1 स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन // 16 : सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् / बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् / / कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् // 2 महावने व्यबोध्यन्त श्वापदानां रुतेन ते // 17 : तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् / ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता। : चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा // 3 कामद्वेषौ वशे कृत्वा सतां वर्मानुवर्तते // 18 साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् / अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च / बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता // 4 भरतस्य दिलीपस्य शिबेरौशीनरस्य च // 19 ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः / राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् / परस्परस्य सुहृदः संमताः समचेतसः / / 5 शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः / / 20 निकृत्या भ्रंशिता राज्याजनार्हा निर्जनं गताः / राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् / विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः // 6 अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः // 21 त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् / श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः।। अहापुंश्च वनं यान्तः समूलं हृदयं मम // 7 प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः // 22 अतदर्हा महात्मानः कथं केशव पाण्डवाः। यः स नागायुतप्राणो वातरंहा वृकोदरः। ऊषुर्महावने तात सिंहव्याघ्रगजाकुले // 8 अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः॥२३ बाला विहीनाः पित्रा ते मया सततलालिताः / कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन / अपश्यन्तः स्वपितरौ कथमूषुर्महावने // 9 शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च // 24 शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि / पराक्रमे शक्रसमो वायुवेगसमो जवे / पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव // 10 महेश्वरसमः क्रोधे भीमः प्रहरतां वरः // 25 / ये स्म वारणशब्देन हयानां हेषितेन च। क्रोधं बलममर्षं च यो निधाय परंतपः / रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे // 11 / जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने॥२६ शङ्खभेरीनिनादेन वेणुवीणानुनादिना / तेजोराशिं महात्मानं बलौघममितौजसम् / / -1005 Page #138 -------------------------------------------------------------------------- ________________ 5. 88. 27 ] महाभारते [5. 88.56 भीमं प्रदर्शनेनापि भीमसेनं जनार्दन / न लभामि सुखं वीर साद्य जीवामि पश्य माम् // 41 तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः // 27 सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन / आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत / कुलीना शीलसंपन्ना सर्वैः समुदिताः गुणैः // 42 अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा / पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी। द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव // 28 प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत // 43 क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। महाभिजनसंपन्ना सर्वकामैः सुपूजिता।' इध्वस्ने सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः // 29 ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत // 44 तेजसादित्यसदृशो महर्षिप्रतिमो दमे / पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः। . क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः // 30 उपपन्ना महेष्वासैद्रौपदी दुःखभागिनी // 45 आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन / चतुर्दशमिमं वर्ष यन्नापश्यमरिंदम। .. आहृतं येन वीर्येण कुरूणां सर्वराजसु // 31 पुत्राधिभिः परिघूनां द्रौपदी सत्यवादिनीम् // 46 यस्य बाहुबलं घोरं कौरवाः पर्युपासते। न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् / स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः // 32 द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् // 47 योऽपाश्रयः पाण्डवानां देवानामिव वासवः / / न प्रियो मम कृष्णाया बीभत्सुन युधिष्ठिरः / स ते भ्राता सखा चैव कथमद्य धनंजयः॥३३ भीमसेनो यमौ वापि यदपश्यं सभागताम् // 48 दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् / न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् / मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे // 34 यद्रौपदी निवातस्थां श्वशुराणां समीपगाम् / / 49 सहदेवो महेष्वासः शूरः समितिशोभनः / आनायितामनार्येण क्रोधलोभानुवर्तिना। भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा // 35 सर्वे प्रेक्षन्त कुरव एकवस्त्रां सभागताम् // 50 सदैव सहदेवस्य भ्रातरो मधुसूदन / तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्निकः / वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः // 36 कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा // 51 ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् / / तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् / शुश्रुषु मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे // 37 वृत्तेन हि भवत्यार्यो न धनेन न विद्यया // 52 सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः / तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः / भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्वरः // 38 / क्षत्तुः शीलमलंकारो लोकान्विष्टभ्य तिष्ठति // 53 चित्रयोधी च नकुलो महेष्वासो महाबलः / सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् / कञ्चित्स कुशली कृष्ण वत्सो मम सुखैधितः // 39 / नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् // 54 सुखोचितमदुःखाहँ सुकुमारं महारथम् / पूर्वैराचरितं यत्तत्कुराजभिररिंदम / अपि जातु महाबाहो पश्येयं नकुलं पुनः // 40 अक्षयूतं मृगवधः कच्चिदेषां सुखावहम् // 55 पक्ष्मसंपातजे काले नकुलेन विनाकृता / तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ / - 1006 Page #139 -------------------------------------------------------------------------- ________________ 5. 88. 56] उद्योगपर्व [5. 88.84 धार्तराष्ट्रः परिक्लिष्टा यथा नकुशलं तथा // 56 धनंजयं च गोविन्द यमौ तं च वृकोदरम् // 70 निर्वासनं च नगरात्प्रव्रज्या च परंतप / जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः / नानाविधानां दुःखानामावासोऽस्मि जनार्दन / अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन // 71 अज्ञातचर्या बालानामवरोधश्च केशव // 57 या माधव राजानं धर्मात्मानं युधिष्ठिरम् / न स्म क्लेशतमं मे स्यात्पुत्रैः सह परंतप / भूयास्ते हीयते धर्मो मा पुत्रक वृथा कृथाः / / 72 दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् // 58 पराश्रया वासुदेव या जीवामि धिगस्तु माम् / दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः / वृत्तेः कृपणलब्धाया अप्रतिष्ठेव ज्यायसी // 73 न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः // 59 अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम् / तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् / / यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः // 74 अस्माद्विमुक्तं संग्रामात्पश्येयं पाण्डवैः सह। अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति / नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् // 60 / लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ // 75 पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् / / नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः। येनाहं कुन्तिभोजाय धनं धूतॆरिवार्पिता // 61 काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् // 76 बालां मामायकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम्।। माद्रीपुत्री च वक्तव्यौ क्षत्रधर्मरतो सदा / अददात्कुन्तिभोजाय सखा सख्ये महात्मने // 62 विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि // 77 साहं पित्रा च निकृता श्वशुरैश्च परंतप / विक्रमाधिगता ह्याः क्षत्रधर्मेण जीवतः / अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम // 63 मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम // 78 यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः। गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् / पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् // 64 अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर // 79 हत्वा कुरून्प्रामजन्ये राज्यं प्राप्य धनंजयः। विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ / भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति // 65 भीमार्जुनौ नयेतां हि देवानपि परां गतिम् // 80 नाहं तामभ्यसूयामि नमो धर्माय वेधसे / तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता।। कृष्णाय महते नित्यं धर्मो धारयति प्रजाः॥ 66 दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् // 81 धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति। दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् / त्वं चापि तत्तथा कृष्ण सर्व संपादयिष्यसि // 67 | पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् // 82 न मां माधव वैधव्यं नार्थनाशो न वैरिता। न हि वैरं समासाद्य प्रशाम्यति वृकोदरः / तथा शोकाय भवति यथा पुत्रैर्विनाभवः // 68 | सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति / याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् / यावदन्तं न नयति शात्रवाशत्रुकर्शनः // 83 धनंजयं न पश्यामि का शान्तिर्हृदयस्य मे // 69 / न दुःखं राज्यहरणं न च द्यूते पराजयः / इदं चतुर्दशं वर्ष यन्नापश्यं युधिष्ठिरम् / | प्रव्राजनं च पुत्राणां न मे तदुःखकारणम् / / 84 - 1007 - Page #140 -------------------------------------------------------------------------- ________________ 5. 88.85 ] महाभारते [5. 89.8 यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता।। यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन। अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् // 85 / यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा // स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। अविलोपेन धर्मस्य अनिकृत्या परंतप / नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती // 86 प्रभावशास्मि ते कृष्ण सत्यस्याभिजनस्य च॥१०१ यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन / / व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा / रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः // 87 त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् // 102 साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम / त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् / भीमे जीवति दुर्धर्षे विजये चापलायिनि // 88 यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति // 103 तत आश्वासयामास पुत्राधिभिरभिप्लुताम् / तामामष्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् / पितृष्वसारं शोचन्ती शौरिः पार्थसखः पृथाम् // 89 प्रातिष्ठित महाबाहुर्दुर्योधनगृहान्प्रति // 104 का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः। / इति श्रीमहाभारते उद्योगपर्वणि शूरस्य राज्ञो दुहिता आजमीढकुलं गता // 90 .. अष्टाशीतितमोऽध्यायः // 88 // महाकुलीना भवती ह्रदादमिवागता / ईश्वरी सर्वकल्याणी भर्ना परमपूजिता // 91 वैशंपायन उवाच / वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः / पृथामामष्य गोविन्दः कृत्वा चापि प्रदक्षिणम् / सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति // 92 / दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः // 1 निद्रातन्द्री क्रोधहर्षों क्षुत्पिपासे हिमातपौ। लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् / एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः॥ 93 / तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः // 2 त्यक्तप्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः।। ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् / न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः // 94 श्रिया ज्वलन्तं प्रासादमारोह महायशाः // 3 अन्तं धीरा निषेवन्ते मध्यं प्राम्यसुखप्रियाः। तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् / उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् // 95 धार्तराष्ट्र महाबाहुं ददर्शासीनमासने // 4 अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे / दुःशासनं च कणं च शकुनि चापि सौबलम् / अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः // 96 दुर्योधनसमीपे तानासनस्थान्ददर्श सः // 5 अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया / अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः। . आत्मानं च कुशलिनं निवेद्याहुरनामयम् // 97 उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् // 6 अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् / समेत्य धार्तराष्ट्रेण सहामात्येन केशवः / / ईश्वरान्सर्वलोकस्य हतामित्राश्रिया वृतान् // 98 राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः / / 7 एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् / तत्र जाम्बूनदमयं पर्यत सुपरिष्कृतम् / पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः // 99 / विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः // 8 .. - 1008 - Page #141 -------------------------------------------------------------------------- ________________ 5. 89.9] उद्योगपर्व [5. 89. 38 तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने / नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् / निवेदयामास तदा गृहान्राज्यं च कौरवः // 9 न हेतुवादाल्लोभाद्वा धर्म जह्यां कथंचन // 24 तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् / संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः / उपासांचक्रिरे सर्वे कुरवो राजभिः सह // 10 न च संप्रीयसे राजन्न चाप्यापद्गता वयम् // 25 ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् / अकस्माद्विषसे राजञ्जन्मप्रभृति पाण्डवान् / न्यमत्रयद्भोजनेन नाभ्यनन्दच्च केशवः // 11 प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः // 26 ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि। .. अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते। मृदुपूर्वं शठोदक कर्णमाभाष्य कौरवः // 12 धर्मे स्थिताः पाण्डवेयाः कस्तान्कि वक्तुमर्हति // 27 कस्मादन्नानि पानानि वासांसि शयनानि च / यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु / त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन // 13 ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः // 28 उभयोश्चाददः साह्यमुभयोश्च हिते रतः।। कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते। संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव // 14 गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् // 29 त्वं हि गोविन्द धर्मार्थों वेत्थ तत्त्वेन सर्वशः / यः कल्याणगुणाज्ञातीन्मोहाल्लोभादिक्षते / तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर // 15 सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् // स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः। अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि / ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् // 16 प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति // 31 अनम्बूकृतमग्रस्तमनिरस्तमसंकुलम् / सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् / राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् // 17 // क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः // 32 कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि। एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् / कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत // 18 | निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् // 33 एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् / निर्याय च महाबाहुर्वासुदेवो महामनाः / न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम् // 19 निवेशाय ययौ वेश्म विदुरस्य महात्मनः // 34 कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन / तमभ्यगच्छद्रोणश्च कृपो भीष्मोऽथ बाह्निकः / यतामहे पूजयितुं गोविन्द न च शक्नुमः // 20 कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् // 35 न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन / तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् / पूजां कृतां प्रीयमाणैर्नामस्थाः पुरुषोत्तम / / 21 निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् // 36 वैरं नो नास्ति भवता गोविन्द न च विग्रहः / तानुवाच महातेजाः कौरवान्मधुसूदनः / स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति // 22 सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता // एवमुक्तः प्रत्युवाच धार्तराष्ट्र जनार्दनः / यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् / अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव // 23 अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् // 38 म.भा. 127 - 1009 - Page #142 -------------------------------------------------------------------------- ________________ 5. 89. 39 ] महाभारते [5. 90.28 ततः क्षत्तानपानानि शुचीनि गुणवन्ति च। न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् / उपाहरदनेकानि केशवाय महात्मने // 39 इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् // 11. तैस्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः / . यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन। वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि // 40 न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः // 12 ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः। अविजानत्सु मूढेषु निर्मर्यादेषु माधव / विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च // 41 न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा // इति श्रीमहाभारते उद्योगपर्वणि सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः / एकोननवतितमोऽध्यायः // 89 // तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव // 14. तेषां समुपविष्टानां सर्वेषां पापचेतसाम् / वैशंपायन उवाच / तव मध्यावतरणं मम कृष्ण न रोचते // 15 तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् / दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् / नेदं सम्यग्व्यवसितं केशवागमनं तव // 1 प्रतीपं वचनं मध्ये तव कृष्ण न रोचते // 16 अर्थधर्मातिगो मूढः संरम्भी च जनार्दन / / अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः / माननो मानकामश्च वृद्धानां शासनातिगः / / 2 वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति // 1. धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः। बलं बलवदप्यस्य यदि वक्ष्यसि माधव / अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन // 3 त्वय्यस्य महती शङ्का न करिष्यति ते वचः // 1 // कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः / नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः / अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः // 4 इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन // 19 एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः / तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु / त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति // 5 समर्थमपि ते वाक्यमसमर्थ भविष्यति // 20 सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन / मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो कृतार्थ मन्यते बाल आत्मानमविचक्षणः // 6 रथाश्वयुक्तस्य बलस्य मूढः। एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् / दुर्योधनो मन्यते वीतमन्युः धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति // 7 कृत्स्ना मयेयं पृथिवी जितेति // 21 भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे। आशंसते धृतराष्ट्रस्य पुत्रो भूयसी वर्तते वृत्तिं न शमे कुरुते मनः // 8 महाराज्यमसपत्नं पृथिव्याम् / निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन / तस्मिशमः केवलो नोपलभ्यो भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् // 9 बद्धं सन्तमागतं मन्यतेऽर्थम् // 22 संविच धार्तराष्ट्राणां सर्वेषामेव केशव / पर्यस्तेयं पृथिवी कालपक्का शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः // 10 दुर्योधनार्थे पाण्डवान्यो कामाः। - 1010 - Page #143 -------------------------------------------------------------------------- ________________ 5. 90. 23] उद्योगपर्व [5. 91. 19 समागताः सर्वयोधाः पृथिव्यां धर्मकार्य यतशक्त्या न चेच्छनोति मानवः / राजानश्च क्षितिपालैः समेताः / / 23 प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः // 6 सर्वे चैते कृतवैराः पुरस्ता मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् / त्वया राजानो हृतसाराश्च कृष्ण / न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः // 7 तवोद्वेगात्संश्रिता धार्तराष्ट्रा सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया / / न्सुसंहताः सह कर्णेन वीराः // 24 कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम् // 8 त्यक्तात्मानः सह दुर्योधनेन सेयमापन्महाघोरा कुरुष्वेव समुत्थिता / ___ सृष्टा योद्धं पाण्डवान्सर्वयोधाः। कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः // 9 तेषां मध्ये प्रविशेथा यदि त्वं व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते / ___ न तन्मतं मम दाशार्ह वीर // 25 अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः // 10 तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् / आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् / कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन // 26 अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् // 11 सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः / तत्समथं शुभं वाक्यं धर्मार्थसहितं हितम् / प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् // 27 धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति / / 12 / या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव / हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च। प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् // 28 पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया // 13 ___इति श्रीमहाभारते उद्योगपर्वणि हिते प्रयतमानं मां शङ्केदुर्योधनो यदि / नवतितमोऽध्यायः // 9 // हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति // 14 ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते / / भगवानुवाच। सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः // 15 यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः / / न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा / यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् / / 1 शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् // 16 धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते। उभयोः साधयन्नर्थमहमागत इत्युत / तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् // 2 तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् / / 17 सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् / मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् / शृणुष्वागमने हेतुं विदुरावहितो भव // 3 न चेदादास्यते बालो दिष्टस्य वशमेष्यति // 18 दौराम्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् / __ अहापयन्पाण्डवार्थं यथावसर्वमेतदहं जानक्षत्तः प्राप्तोऽद्य कौरवान् // 4 च्छमं कुरूणां यदि चाचरेयम् / पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् / पुण्यं च मे स्याच्चरितं महाथ पो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् // 5 मुच्येरंश्च कुरवो मृत्युपाशात् // 19 : - 1011 - Page #144 -------------------------------------------------------------------------- ________________ B. 91. 20] महाभारते [5.92.24 92 अपि वाचं भाषमाणस्य काव्यां तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना // 9 - धर्मारामामर्थवतीमहिंस्राम् / ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः / अवेक्षेरन्धार्तराष्ट्राः समर्थां ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः // 10 - मां च प्राप्तं कुरवः पूजयेयुः // 20 / विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् / / न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः / तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा // 11 क्रुद्धस्य प्रमुख स्थातुं सिंहस्येवेतरे मृगाः // 21 तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः / वैशंपायन उवाच / महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् // 12 इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा / अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः। . शयने सुखसंस्पर्श शिश्ये यदुसुखावहः // 22 कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् // 13 इति श्रीमहाभारते उद्योगपर्वणि कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः / एकनवतितमोऽध्यायः // 91 // आतिष्ठत रथं शौरिः सर्वयादवनन्दनः // 14 अन्वारुरोह दाशार्ह विदुरः सर्वधर्मवित् / वैशंपायन उवाच। सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् // 15 तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा / ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः / शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी // 1 द्वितीयेन रथेनैनमन्वयातां परंतपम् // 16 . धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः / सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः / शृण्वतो विविधा वाचो विदुरस्य महात्मनः // 2 पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि // 17 कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः / तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः / अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी // 3 गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः // 18 ततस्तु स्वरसंपन्ना बहवः सूतमागधाः / संमृष्टसंसिक्तरजः प्रतिपेढे महापथम् / शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् // 4 राजर्षिचरितं काले कृष्णो धीमाश्रिया ज्वलन् // तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् / ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः / सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः // 5 शङ्खाश्च दमिरे तत्र वाद्यान्यन्यानि यानि च॥२० कृतोदकार्यजप्यः स हुताग्निः समलंकृतः / प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः / तत आदित्यमुद्यन्तमुपातिष्ठत माधवः // 6 परिवार्य रथं शौरेरगच्छन्त परंतपाः // 21 अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः / ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः। संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् // 7 असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः // 22 आचक्षेतां तु कृष्णस्य धृतराष्ट्र सभागतम् / गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः / कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् // 8 प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् // 23 स्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः। पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् / - 1012 - Page #145 -------------------------------------------------------------------------- ________________ 5. 92. 24 ] उद्योगपर्व [5. 92. 53 सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् // 24 / तत्र केशवमानचुः सम्यगभ्यागतं सभाम् / वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः। राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् // 39 प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत // 25 तत्रं तिष्ठन्स दाशार्हो राजमध्ये परंतपः / संपूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः / अपश्यदन्तरिक्षस्थानृषी-परपुरंजयः // 40 यथार्ह प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ // 26 ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् / ततः सभा समासाद्य केशवस्यानुयायिनः / अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः // 41 सशङ्खर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् // 27 पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप / ततः सा समितिः सर्वा राज्ञाममिततेजसाम् / निमयन्तामासनैश्च सत्कारेण च भूयसा // 42 संप्राकम्पत हर्षेण कृष्णागमनकावया // 28 / नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् / ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः / पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् // 43 श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् // 29 ऋषीशांतनवो दृष्ट्वा सभाद्वारमुपस्थितान् / आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् / त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् // 44 अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् // 30 आसनान्यथ मृष्टानि महान्ति विपुलानि च / नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा / मणिकाञ्चनचित्राणि समाजद्दुस्ततस्ततः // 45 महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः // 31 तेषु तत्रोपविष्टेषु गृहीतार्थेषु भारत / पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः। निषसादासने कृष्णो राजानश्च यथासनम् // 46 ज्योतीष्यादित्यवद्राजन्कुरून्प्रच्छादयश्रिया // 32 दुःशासनः सात्यकये ददावासनमुत्तमम् / अप्रतो वासुदेवस्य कर्णदुर्योधनावुभौ / विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे // 47 वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः // 33 अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ / धृतराष्ट्र पुरस्कृत्य भीष्मद्रोणादयस्ततः / एकासने महात्मानौ निषीदतुरमर्षणौ // 48 आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् // 34 गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः / अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः / / निषसादासने राजा सहपुत्रो विशां पते // 49 सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः // 35 विदुरो मणिपीठे तु शुक्लस्पर्ध्या जिनोत्तरे / उत्तिष्ठति महाराजे धृतराष्ट्र जनेश्वरे / संस्पृशन्नासनं शैौ रेर्महामतिरुपाविशत् // 50 तानि राजसहस्राणि समुत्तस्थुः समन्ततः // 36 चिरस्य दृष्ट्वा दाशाह राजानः सर्वपार्थिवाः / आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् / अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् // 51 कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् // 37 / अतसीपुष्पसंकाशः पीतवासा जनार्दनः / स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः / व्यभ्राजत सभामध्ये हेनीवोपहितो मणिः // 52 अभ्यभाषत धर्मात्मा राज्ञश्वान्यान्यथावयः // 38 / ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् / - 1013 - Page #146 -------------------------------------------------------------------------- ________________ 5. 92. 53] महाभारते [5. 93. 28 न तत्र कश्चित्किंचिद्धि व्याजहार पुमान्कचित् // पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् // 13 इति श्रीमहाभारते उद्योगपर्वणि आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः / द्विनवतितमोऽध्यायः // 92 // हितं बलवदप्येषां तिष्ठतां तव शासने // 14 / तव चैव हितं राजन्पाण्डवानामथो हितम् / . वैशंपायन उवाच / शमे प्रयतमानस्य मम शासनकाङ्किणाम् // 15 तेष्वासीनेषु सर्वेषु तूष्णीभूतेषु राजसु / स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते / वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः // 1 सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर // 16 जीमूत इव धर्मान्ते सर्वां संश्रावयन्सभाम् / धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः / धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः // 2 न हि शक्यास्तथाभूता यत्नादपि नराधिप // 17 कुरूणां पाण्डवानां च शमः स्यादिति भारत / न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्ममिः / अप्रयत्नेन वीराणामेतद्यतितुमागतः // 3 इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः // 18 राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः / यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविशतिः / विदितं ह्येव ते सर्व वेदितव्यमरिंदम // 4 अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्निकः // इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव / सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः / श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः // 5 युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा // 20 कंपानुकम्पा कारुण्यमानृशंस्यं च भारत / सात्यकिश्च महातेजा युयुत्सुश्च महारथः। तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते // 6 को नु तान्विपरीतात्मा युध्येत भरतर्षभ // 21 सस्मिन्नेवंविधे राजन्कुले महति तिष्ठति / लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् / त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् // 7 प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः // 22 त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम / तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते / मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च // 8 : श्रेयांसश्चैव राजानः संधास्यन्ते परंतप // 23 ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः / स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा। धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् // 9 / सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् // 24 अशिष्टा गतमर्यादा लोभेन हृतचेतसः / एतानेव पुरोधाय सत्कृत्य च यथा पुरा / स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ // 10 अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते // 25 सेयमापन्महाघोरा कुरुष्वेव समुत्थिता / एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत / उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति // 11 अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः // 26 शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत / तैरेवोपार्जितां भूमिं भोक्ष्यसे च परंतप / न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ // 12 यदि संपत्स्यसे पुत्रैः सहामात्यैनराधिप / / 27 त्वय्यधीनः शमो राजन्मयि चैव विशां पते।। | संयुगे वै महाराज दृश्यते सुमहान्क्षयः / - 1014 - Page #147 -------------------------------------------------------------------------- ________________ 5. 93. 28 ] उद्योगपर्व [5.93. 57 क्षये चोभयतो राजन्कं धर्ममनुपश्यसि // 28 नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि // 43 पाण्डवैर्निहतैः संख्ये पुत्रैर्वापि महाबलैः / त्वं धर्ममर्थं युञ्जानः सम्यक् नस्त्रातुमर्हसि / / यद्विन्देथाः सुखं राजस्तद्रूहि भरतर्षभ // 29 गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे // 44 शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्गिणः / स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् / . पाण्डवास्तावकाश्चैव तारक्ष महतो भयात् // 30 गुरोगरीयसी वृत्तिर्या च शिष्यस्य भारत // 45 न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे। पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः। .. क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् // 31 संस्थापय पथिष्वस्मांस्तिष्ठ राजस्ववर्त्मनि // 46 समवेताः पृथिव्यां हि राजानो राजसत्तम / आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ / अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः // 32 धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् // 47 . त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः / यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च। .. त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन // 33 हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः // 48; शुक्ला वदान्या हीमन्त आर्याः पुण्याभिजातयः / विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते / अन्योन्यसचिवा राजस्तान्पाहि महतो भयात् // 34 न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः / शिवेनेमे भूमिपालाः समागम्य परस्परम् / धर्म एतानारुजति यथा नद्यनुकूलजान् // 49 सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् // 35 ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते / सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ / ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ / / 50 अमांश्च निराकृत्य वैराणि च परंतप // 36 शक्यं किमन्यद्वक्तुं ते दानादन्यजनेश्वर। . हादं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये। ब्रुवन्तु वा महीपालाः सभायां ये समासते / तदेव ते भवत्वद्य शश्वञ्च भरतर्षभ // 37 धर्मार्थी संप्रधायैव यदि सत्यं ब्रवीम्यहम् // 51 बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः / प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ / तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ // 38 प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः // 52 , भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः / पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् / मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ // 39 ततः सपुत्रः सिद्धार्थों भुन भोगान्परंतप // 53 आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च / अजातशत्रु जानीषे स्थितं धर्मे सतां सदा। भवतः शासनाहुःखमनुभूतं सहानुगैः // 40 सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप // 54 द्वादशेमानि वर्षाणि वने नियुषितानि नः / दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः / त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् // 41 इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः // 55 : स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः। स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् / नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः // 42 - त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत // 56 तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ / तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता।। - 1015 - Page #148 -------------------------------------------------------------------------- ________________ 5. 93. 57 ] महाभारते [5. 94.20 राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः // 57 / / दर्पण महता मत्तः कंचिदन्यमचिन्तयन् // 8 स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभागताम् / तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः / क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः // 58 प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः // 9 अहं तु तव तेषां च श्रेय इच्छामि भारत / प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् / धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः // 59 अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा // 10 अनर्थमर्थ मन्वाना अर्थं वानर्थमात्मनः / तपस्विनो महात्मानो वेदव्रतसमन्विताः / लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते // 60 उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः // 11 स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धमरिंदमाः।। अनेकजननं सख्यं ययोः पुरुषसिंहयोः / यत्ते पथ्यतमं राजस्तस्मिस्तिष्ठ परंतप // 61 तयोस्त्वं न समो राजन्भवितासि कदाचन // 12 तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् / एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् / न तत्र कश्चिद्वक्तुं हि वाचं प्राकामदग्रतः // 62 व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ॥१३ इति श्रीमहाभारते उद्योगपर्वणि ब्राह्मणा ऊचुः। त्रिनवतितमोऽध्यायः // 13 // नरो नारायणश्चैव तापसाविति नः श्रुतम् / आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव // 14 वैशंपायन उवाच / श्रयते तो महात्मानौ नरनारायणावुभौ / तस्मिन्नभिहिते वाक्ये केशवेन महात्मना। तपो घोरमनिर्देश्यं तप्येते गन्धमादने // 15 स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः // 1 राम उवाच / कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् / स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् / इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः // 2 अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ // 16 तथा तेषु च सर्वेषु तूष्णीभूतेषु राजसु / स गत्वा विषमं घोरं पर्वतं गन्धमादनम् / जामदग्य इदं वाक्यमब्रवीत्कुरुसंसदि // 3 मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ // 17 इमामेकोपमा राजशृणु सत्यामशङ्कितः / तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ / तां श्रुत्वा श्रेय आदरस्व यदि साध्विति मन्यसे।।४ शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ / राजा दम्मोद्भवो नाम सार्वभौमः पुराभवत् / / अभिगम्योपसंगृह्य पर्यपृच्छदनामयम् // 18 अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् / / 5 तमर्चित्वा मूलफलैरासनेनोदकेन च / स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् / न्यमत्रयेतां राजानं किं कार्य क्रियतामिति // 19 ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः // 6 दम्भोद्भव उवाच / अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि / बाहुभ्यां मे जिता भूमिनिहताः सर्वशत्रवः / शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् // 7 / भवद्भ्यां युद्धमाकान्नुपयातोऽस्मि पर्वतम् / इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् / आतिथ्यं दीयतामेतत्काङ्कितं मे चिरं प्रति // 20 -1016 Page #149 -------------------------------------------------------------------------- ________________ 5. 94. 21] उद्योगपर्व [5. 94. 45 नरनारायणावूचतुः। अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् // 32 अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम / कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् / न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः / दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव // अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ // 21 अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः / - राम उवाच / कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भशम् // 34 उच्यमानस्तथापि स्म भूय एवाभ्यभाषत / ततो राजा तयोः पादावभिवाद्य महात्मनोः / पुनः पुनः क्षम्यमाणः सान्व्यमानश्च भारत / प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोभृशम् // 35 दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ // 22 सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा / ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव / ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् // 36 अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय / / 23 तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते / सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् / तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम् // 37 अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् // 24 काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा / दम्भोद्भव उवाच / संतानं नर्तनं घोरमास्यमोदकमष्टमम् // 38 यद्येतदत्रमस्मासु युक्तं तापस मन्यसे / एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः / एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः // 25 उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः // 39 राम उवाच / स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः / इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् / मूत्रयन्ते च सततं रुदन्ति च हसन्ति च // 40 दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः // 26 असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः / तख तानस्यतो घोरानिषून्परतनुच्छिदः / त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम् // 41 कद कृत्य स मुनिरिषीकाभिरपानुदत् // 27 नरनारायणौ यौ तौ तावेवार्जुनकेशवौ / ततोऽस्मै प्रासुजद्धारमैषीकमपराजितः। विजानीहि महाराज प्रवीरौ पुरुषर्षभौ // 42 अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत् // 28 यद्येतदेवं जानासि न च मामतिशङ्कसे / तेषामक्षीणि कर्णाश्च नस्तकांश्चैव मायया। आयाँ मतिं समास्थाय शाम्य भारत पाण्डवैः // निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् // 29 अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति / स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् / / प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः // 44 पादयोन्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् / / भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि / तमब्रवीन्नरो राजशरण्यः शरणैषिणाम् / तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय // 45 ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः॥३१ इति श्रीमहाभारते उद्योगपर्वणि मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन / चतुर्नवतितमोऽध्यायः // 94 // म. भा. 128 - 1017 - Page #150 -------------------------------------------------------------------------- ________________ 5. 95. 1] महाभारते [5. 96.6 धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् / वैशंपायन उवाच / नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् // 15 जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः / मातुः कुलं पितृकुलं यत्र चैव प्रदीयते / दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि // 1 कुलत्रयं संशयितं कुरुते कन्यका सताम् // 16 अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः। देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा / तथैव भगवन्तौ तौ नरनारायणावृषी // 2 अवगायैव विचितौ न च मे रोचते वरः॥ 17 आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः / न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् / अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः // 3 अरोचयं वरकृते तथैव बहुलानृषीन् // 18 निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम् / भार्यया तु स संमत्रय सह रात्रौ सुधर्मया।' वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा // 4 मातलि गलोकाय चकार गमने मतिम् // 19 ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा।। न मे देवमनुष्येषु गुणकेश्याः समो वरः। क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः // रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् // 20 मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः / इत्यामध्य सुधर्मा स कृत्वा चाभिप्रदक्षिणम् / तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः॥ कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् // 21 भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये। ___ इति श्रीमहाभारते उद्योगपर्वणि मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् // 7 पञ्चनवतितमोऽध्यायः // 95 // स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति / पाण्डवाः कुरवश्चैव पालयन्तु वसुंधराम् // 8 कण्व उवाच / बलवानहमित्येव न मन्तव्यं सुयोधन / मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा / बलवन्तो हि बलिभिदृश्यन्ते पुरुषर्षभ // 9 वरुणं गच्छता द्रष्टुं समागछद्यदृच्छया // 1 न बलं बलिनां मध्ये बलं भवति कौरव / नारदोऽथाब्रवीदेनं क भवान्गन्तुमुद्यतः।। बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः॥ 10 स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः // 2 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / मातलिर्नारदेनैवं संपृष्टः पथि गच्छता / मातलेतुकामस्य कन्यां मृगयतो वरम् // 11 यथावत्सर्वमाचष्ट स्वकार्य वरुणं प्रति // 3 मतस्त्रैलोक्यराजस्य मातलि म सारथिः / तमुवाचाथ स मुनिर्गच्छावः सहिताविति / तस्यैकैव कुले कन्या रूपतो लोकविश्रुता // 12 सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः // 4 गुणकेशीति विख्याता नाम्ना सा देवरूपिणी। अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् / श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते // दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले // 5 तस्याः प्रदानसमयं मातलिः सह भार्यया। अवगाह्य ततो भूमिमुभौ मातलिनारदौ / ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् // 14 / ददृशाते महात्मानौ लोकपालमपां पतिम् // 6 -1018 - Page #151 -------------------------------------------------------------------------- ________________ 5. 96.7] उद्योगपर्व [5. 97.9 तत्र देवर्षिसदृशीं पूजां प्राप स नारदः / सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना // 21 महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत // 7 एतच्छत्रं नरेन्द्राणां महच्छत्रेण भाषितम् / तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह / पुत्राः सलिलराजस्य धारयन्ति महोदयम् // 22 वरुणेनाभ्यनुज्ञातौ नागलोकं विचरतुः // 8 एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् / नारदः सर्वभूतानामन्तभूमिनिवासिनाम् / सर्वतः सलिलं शीतं जीमूत इव वर्षति // 23 जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः // 9 एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् / नारद उवाच / तमसा मूर्छितं याति येन नार्छति दर्शनम् // 24 दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः / बहून्यद्भुतकर्माणि द्रष्टव्यानीह मातले / पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् // 10 तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् // 25 एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः / इति श्रीमहाभारते उद्योगपर्वणि एष तं शीलवृत्तेन शौचेन च विशिष्यते // 11 षण्णवतितमोऽध्यायः // 96 // एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः / / 97 रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः // 12 नारद उवाच / ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् / एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् / आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः // पातालमिति विख्यातं दैत्यदानवसेवितम् // 1 भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् / / इदमद्भिः समं प्राप्ता ये केचिद्धवजङ्गमाः / यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे // 14 प्रविशन्तो महानादं नदन्ति भयपीडिताः // 2 एतानि हृतराज्यानां दैतेयानां स्म मातले / अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः / दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत // 15 व्यापारेण धृतात्मानं निबद्धं समबुध्यत // 3 अक्षयाणि किलैतानि विवर्तन्ते स्म मातले / अत्रामृतं सुरैः पीत्वा निहतं निहतारिभिः / अनुभावप्रयुक्तानि सुरैरवजितानि ह // 16 अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते // 4 अत्र राक्षसजात्यश्च भूतजात्यश्च मातले / अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि / दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः // 17 उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् // 5 अग्निरेष महार्चिष्माञ्जागर्ति वरुणहदे / यस्मादत्र समप्रास्ताः पतन्ति जलमूर्तयः / वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता // 18 तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् // 6 एष गाण्डीमयश्चापो लोकसंहारसंभृतः / ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः / रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः // 19 मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति // 7 एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् / / अत्र नानाविधाकारास्तिमयो नैकरूपिणः। सहस्रशतसंख्येन प्राणेन सततं ध्रुवम् // 20 अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः // 8 अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु। अत्र सूर्यांशुभिभिन्नाः पातालतलमाश्रिताः / - 1019 - Page #152 -------------------------------------------------------------------------- ________________ 5. 97.9] महाभारते [5. 98. 16 मृता दिवसतः सूत पुनर्जीवन्ति ते निशि // 9 अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा / उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः। मयेन मनसा सृष्टं पातालतलमाश्रितम् // 2 अमृतं स्पृश्य संस्पर्शात्संजीवयति देहिनः // 10 अत्र मायासहस्राणि विकुर्वाणा महौजसः / अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः।। दानवा निवसन्ति स्म शूरा दत्तवराः पुरा // 3 दैतेया निवसन्ति स्म वासवेन हृतश्रियः / / 11 नैते शक्रेण नान्येन वरुणेन यमेन वा। अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः / शक्यन्ते वशमानेतुं तथैव धनदेन च // 4 . भूतये सर्वभूतानामचरत्तप उत्तमम् // 12 असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः / अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः / नैर्ऋता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये // 5 . त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः // 13 दंष्ट्रिणो भीमरूपाश्च वातवेगपराक्रमाः। यत्रतत्रशयो नित्यं येनकेनचिदाशितः / मायावीर्योपसंपन्ना निवसन्त्यात्मरक्षिणः // 6 येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते // 14 / / निवातकवचा नाम दानवा युद्धदुर्मदाः / ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः। जानासि च यथा शक्रो नैताशक्नोति बाधितुम् // प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः // 15 बहुशो मातले त्वं च तव पुत्रश्च गोमुखः / पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः / निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः // 8 . वरयिष्याव तं गत्वा यत्नमास्थाय मातले // 16 पश्य वेश्मानि रोक्माणि मातले राजतानि च / / अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया। कर्मणा विधियुक्तेन युक्तान्युपगतानि च // 9 था प्रजानां निसर्गावै नोद्भिद्यति न सर्पति // वैडूर्यहरितानीव प्रवालरुचिराणि च। नास्य जातिं निसर्ग वा कथ्यमानं शृणोमि वै। अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च // 10 पितरं मातरं वापि नास्य जानाति कश्चन // 18 पार्थिवानीव चाभान्ति पुनर्नगमयानि च / अतः किल महानग्निरन्तकाले समुत्थितः। शैलानीव च दृश्यन्ते तारकाणीव चाप्युत // 11 धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् // 19 सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च / कण्व उवाच / मणिजालविचित्राणि प्रांशूनि निबिडानि च // 12 मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् / नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा / न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् // 20 गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च // 13 इति श्रीमहाभारते उद्योगपर्वणि आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत / सप्तनवतितमोऽध्यायः॥ 97 // रत्नवन्ति महार्हाणि भाजनान्यासनानि च // 14 जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान् / नारद उवाच। कामपुष्पफलांश्चैव पादपान्कामचारिणः // 15 हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् / मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् / दैत्यानां दानवानां च मायाशतविचारिणाम् // 1 / / अथ वान्यां दिशं भूमेगच्छाव यदि मन्यसे // 16 - 1020 - Page #153 -------------------------------------------------------------------------- ________________ 5. 98. 17 ] उद्योगपर्व [5. 100.7 कण्व उवाच / वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा // 10 मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् / त्रिवारः सप्तवारश्च वाल्मीकिर्दीपकस्तथा। देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् // 17 दैत्यद्वीपः सरिडीपः सारसः पद्मकेसरः // 11 नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः / सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः / अरिपक्षेण संबन्धं रोचयिष्याम्यहं कथम् // 18 / / मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः // 12 अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् / गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः / जानामि तु तथात्मानं दित्सात्मकमलं यथा / / 19 विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा // 13 इति श्रीमहाभारते उद्योगपर्वणि सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च। अष्टनवतितमोऽध्यायः // 98 // मलयो मातरिश्वा च निशाकरदिवाकरौ // 14 / एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः / नारद उवाच / प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते॥ अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् / यद्यत्र न रुचिः काचिदेहि गच्छाव मातले / विक्रमे गमने भारे नैषामस्ति परिश्रमः // 1 तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे // 16 वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् / इति श्रीमहाभारते उद्योगपर्वणि सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा // 2 एकोनशततमोऽध्यायः॥ 99 // सुरूपपक्षिराजेन सुबलेन च मातले / 100 वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः // 3 नारद उवाच। पक्षिराजाभिजात्यानां सहस्राणि शतानि च। इदं रसातलं नाम सप्तमं पृथिवीतलम् / कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः // 4 यत्रास्ते सुरभिर्माता गवाममृतसंभवा // 1 सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः / क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् / सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत // 5 षण्णां रसानां सारेण रसमेकमनुत्तमम् // 2 कर्मणा क्षत्रियाश्चैते निघृणा भोगिभोजिनः / अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा। शातिसंक्षयकर्तृत्वाब्राह्मण्यं न लभन्ति वै // 6 पितामहस्य वदनादुदतिष्ठदनिन्दिता // 3 नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु / यस्याः क्षीरस्य धाराया निपतन्त्या महीतले / मातले श्लाध्यमेतद्धि कुलं विष्णुपरिग्रहम् // 7 हृदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् // 4 दैवतं विष्णुरेतेषां विष्णुरेव परायणम् / पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् / हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा // 8 पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः // 5 सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः / फेनपा नाम नाम्ना ते फेनाहाराश्च मातले। . अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली // 9 / उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः // 6 . काश्यपि जविष्कम्भो वैनतेयोऽथ वामनः। / अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले। - 1021 - Page #154 -------------------------------------------------------------------------- ________________ 5. 100.7] महाभारते [5. 101. 19. निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः // सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः // 5 पूर्वां दिशं धारयते सुरूपा नाम सौरभी। सहस्रशिरसः केचित्केचित्पश्चशताननाः / दक्षिणां हंसका नाम धारयत्यपरां दिशम् // 8 शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च॥६ पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया। द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा। . महानुभावया नित्यं मातले विश्वरूपया // 9 महाभोगा महाकायाः पर्वताभोगभोगिनः // 7 सर्वकामदुघा नाम धेनुर्धारयते दिशम् / बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च / उत्तरां मातले धां तथैलविलसंज्ञिताम् // 10 नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु // 8 आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे / वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ / मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः // 11 कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ // 9 उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले / बाह्यकुण्डो मणि गस्तथैवापूरणः खगः / उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् // 12 वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा // 10 सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् / / आर्यको नन्दकश्चैव तथा कलशपोतकौ / अमृतं चामृताशेषु सुरभिः क्षरते पयः // 13 कैलासकः पिञ्जरको नागश्चैरावतस्तथा // 11 अत्र गाथा पुरा गीता रसातलनिवासिभिः / सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दको / पौराणी श्रूयते लोके गीयते या मनीषिभिः // 14 आप्तः कोटनकश्चैव शिखी निष्ठुरिकस्तथा // 12 न नागलोके न स्वर्गे न विमाने त्रिविष्टपे / तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः / परिवासः सुखस्तानसातलतले यथा // 15 द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्रपर्णकः // 13 इति श्रीमहाभारते उद्योगपर्वणि करवीरः पीठरकः संवृत्तो वृत्त एव च। शततमोऽध्यायः // 10 // पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः // 14 दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः। नारद उवाच / कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा // 15 इयं भोगवती नाम पुरी वासुकिपालिता। विरजा धारणश्चैव सुबाहुर्मुखरो जयः / यादृशी देवराजस्य पुरीवर्यामरावती // 1 बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा // 16 एष शेषः स्थितो नागो येनेयं धार्यते सदा / एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः / तपसा लोकमुख्येन प्रभावमहता मही // 2 मातले पश्य यद्यत्र कश्चित्ते रोचते वरः // 17 श्वेतोच्चयनिभाकारो नानाविधविभूषणः / कण्व उवाच। सहस्रं धारयन्मूी ज्वालाजिह्वो महाबलः // 3 मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै / इह नानाविधाकारा नानाविधविभूषणाः / / पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् // 18 सुरसायाः सुता नागा निवसन्ति गतव्यथाः // 4 स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च / मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः / / द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः // 19 - 1022 - 101 Page #155 -------------------------------------------------------------------------- ________________ 5. 101. 20] उद्योगपर्व [5. 102. 20 कः पिता जननी चास्य कतमस्यैष भोगिनः / यदि ते रोचते सौम्य भुजगोत्तम माचिरम् / वंशस्य कस्यैष महान्केतुभूत इव स्थितः // 20 क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे // 7 प्रणिधानेन धैर्येण रूपेण वयसा च मे / यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः / मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः // 21 कुले तव तथैवास्तु गुणकेशी सुमध्यमा // 8 . मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात् / पौत्रस्यार्थे भवांस्तस्माद्गुणकेशी प्रतीच्छतु / निवेदयामास तदा माहात्म्यं जन्म कर्म च // 22 सदृशीं प्रतिरूपस्य वासवस्य शचीमिव // 9 ऐरावतकुले जातः सुमुखो नाम नागराट् / . पितृहीनमपि ह्येनं गुणतो वरयामहे / आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च // 23 बहुमानाच्च भवतस्तथैवैरावतस्य च / एतस्य हि पिता नागश्चिकुरो नाम मातले / सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः // 10 नचिराद्वैनतेयेन पञ्चत्वमुपपादितः // 24 अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः / ततोऽब्रवीत्प्रीतमना मातलि रदं वचः। मातलेस्तस्य संमानं कर्तुमर्हो भवानपि // 11 एष मे रुचितस्तात जामाता भुजगोत्तमः // 25 कण्व उवाच। क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै। स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः / अस्य नागपतेर्दातुं प्रियां दुहितरं मुने / / 26 ब्रियमाणे तथा पौत्रे पुत्रे च निधनं गते // 12 इति श्रीमहाभारते उद्योगपर्वणि न मे नैतद्वहुमतं देवर्षे वचनं तव / / एकाधिकशततमोऽध्यायः // 101 // सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् // 102 कारणस्य तु दौर्बल्याञ्चिन्तयामि महामुने। नारद उवाच / अस्य देहकरस्तात मम पुत्रो महाद्युते / सूतोऽयं मातलि म शक्रस्य दयितः सुहृत् / भक्षितो वैनतेयेन दुःखास्तेिन वै वयम् // 14 शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली // 1 पुनरेव च तेनोक्तं वैनतेयेन गच्छता / शक्रस्यायं सखा चैव मत्री सारथिरेव च / मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो // 15 अल्पान्तरप्रभावश्च वासवेन रणे रणे // 2 ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् / अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् / तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै // 16 देवासुरेषु युद्धेषु मनसैव नियच्छति // 3 मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया / अनेन विजितानश्वैर्दोभ्यां जयति वासवः / जामातृभावेन वृतः सुमुखस्तव पुत्रजः // 17 अनेन प्रहृते पूर्व बलभित्प्रहरत्युत // 4 सोऽयं मया च सहितो नारदेन च पन्नगः / अस्य कन्या वरारोहा रूपेणासदृशी भुवि / त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् // 18 सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता // 5 शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः / तस्यास्य यत्नाच्चरतस्त्रैलोक्यममराते। सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम / 19 सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः // 6 / सुमुखश्च मया सार्धं देवेशमभिगच्छतु। -1023 - Page #156 -------------------------------------------------------------------------- ________________ 5. 102. 20] महाभारते [5. 103. 17 C कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम // 20 गरुड उवाच। ततस्ते सुमुखं गृह्य सर्व एव महौजसः / भगवन्किमवज्ञानाक्षुधां प्रति भये मम। . ददृशुः शक्रमासीनं देवराजं महाद्युतिम् // 21 कामकारवरं दत्त्वा पुनश्चलितवानसि // 3 . संगत्या तत्र भगवान्विष्णुरासीञ्चतुर्भुजः।। निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे। ... ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति // 22 आहारो विहितो धात्रा किमर्थं वार्यते त्वया // 4 ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम् / वृतश्चैष महानागः स्थापितः समयश्च मे / अमृतं दीयतामस्मै क्रियताममरैः समः // 23 अनेन च मया देव भर्तव्यः प्रसवो महान् // 5 मातलि रदश्चैव सुमुखश्चैव वासव। एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे। . लभन्तां भवतः कामात्काममेतं यथेप्सितम् // 24 क्रीडसे कामकारेण देवराज यथेच्छकम् // 6 पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम् / सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम / विष्णुमेवाब्रवीदेनं भवानेव ददात्विति // 25 ये च भृत्या मम गृहे प्रीतिमान्भव वासव / / 7. विष्णुरुवाच। एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् / ईशस्त्वमसि लोकानां चराणामचराश्च ये। त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः // 8 त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो // 26 त्वयि तिष्ठति देवेश न विष्णुः कारणं मम / त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् // 9 कण्व उवाच / ममापि दक्षस्य सुता जननी कश्यपः पिता। प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् / अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा // 10 न त्वेनममृतप्राशं चकार बलवृत्रहा // 27 असह्यं सर्वभूतानां ममापि विपुलं बलम् / / लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह। मयापि सुमहत्कर्म कृतं दैतेयविद्महे / / 11 कृतदारो यथाकामं जगाम च गृहान्प्रति / / 28 श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः / नारदस्त्वार्यकश्चैव कृतकार्यों मुदा युतौ / प्रसभः कालकाक्षश्च मयापि दितिजा हताः // 12 प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् // 29 यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् / इति श्रीमहाभारते उद्योगपर्वणि वहामि चैवानुजं ते तेन मामवमन्यसे // 13 द्वयधिकशततमोऽध्यायः॥ 102 // कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः। मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् // कण्व उवाच / अवज्ञाय तु यत्तेऽहं भोजनाद्वथपरोपितः / गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः / तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव // 15 आयुःप्रदानं शक्रेण कृतं नागस्य भारत // 1 अदित्यां य इमे जाता बलविक्रमशालिनः / पक्षवातेन महता रुवा त्रिभुवनं खगः / त्वमेषां किल सर्वेषां विशेषाद्वलवत्तरः // 16 सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् // 2 सोऽहं पक्षैकदेशेन वहामि त्वां-गतक्लमः / - 1024 - Page #157 -------------------------------------------------------------------------- ________________ 5. 103. 17 ] उद्योगपर्व [5. 104.5 विमृश त्वं शनैस्तात को न्वत्र बलवानिति // 17 भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः / कण्व उवाच। धनंजयश्चन्द्रसुतो न हन्यातां तु कं रणे // 32 तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् / विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ / अक्षोभ्यं क्षोभयंस्ताक्ष्यमुवाच रथचक्रभृत् // 18 एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् // 33 गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् / तदलं ते विरोधेन शमं गच्छ नृपात्मज / अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज // 19 वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि // 34 त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे। . प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः / अहमेवात्मनात्मानं वहामि त्वां च धारये // 20 माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः // 35 इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह / / वैशंपायन उवाच / यद्येनं धारयस्येकं सफलं ते विकत्थितम् // 21 / दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः / ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् / राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा // 36 निपपात स भारा” विह्वलो नष्टचेतनः // 22 कद कृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः / यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह / ऊरुं गजकराकारं ताडयन्निदमब्रवीत् // 37 एकस्या देहशाखायास्तावद्भारममन्यत // 23 यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः / न त्वेनं पीडयामास बलेन बलवत्तरः। तथा महर्षे वर्तामि किं प्रलापः करिष्यति // 38 ततो हि जीवितं तस्य न व्यनीनशदच्युतः // 24 इति श्रीमहाभारते उद्योगपर्वणि विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः / ध्यधिकशततमोऽध्यायः // 103 // मुमोच पत्राणि तदा गुरुभारप्रपीडितः // 25 स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः / जनमेजय उवाच / विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् // 26 अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् / भगवल्लोकसारस्य सदृशेन वपुष्मता / अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् // 1 भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले // 27 ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् / क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः / सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् // 2 बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः // 28 कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः / न विज्ञातं बलं देव मया ते परमं विभो। सौहृदाद्वा सुहृस्निग्धो भगवान्वा पितामहः // 3 तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः // 29 वैशंपायन उवाच / ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः। उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् / मैवं भूय इति स्नेहात्तदा चैनमुवाच ह // 30 उक्तं बहुविधं चैव नारदेनापि तच्छृणु // 4 तथा त्वमपि गान्धारे यावत्पाण्डुसुतारणे / नारद उवाच / नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक // 31 दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् / म. भा. 129 - 1025 - 104 वशमा Page #158 -------------------------------------------------------------------------- ________________ 5. 104.5] महाभारते [5. 105.6 तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति // 5 इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् / श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन / प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् // 20 न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः // 6 दक्षिणां का प्रयच्छामि भवते गुरुकर्मणि / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् // 21 यथा निर्बन्धतः प्राप्तो गालवेन पराजयः // 7 / दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते / . विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा / स्वर्गे ऋतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते / अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः // 8 किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति // 22 सप्तर्षीणामन्यतमं वेषमास्थाय भारत / जानमानस्तु भगवाञ्जितः शुश्रूषणेन च।। बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह // 9 विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् // 23 विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् / असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः / / परमान्नस्य यत्नेन न च स प्रत्यपालयत् // 10 किं ददानीति बहुशो गालवः प्रत्यभाषत // 24 अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः / निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः / अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् // 11 किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् // 25 भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ।। एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे। . विश्वामित्रस्ततो राजस्थित एव महाद्युतिः // 12 हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् // 26 भक्तं प्रगृह्य मूर्धा तद्बाहुभ्यां पार्श्वतोऽगमत् / इति श्रीमहाभारते उद्योगपर्वणि स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः॥ चतुरधिकशततमोऽध्यायः // 104 // तस्य शुश्रूषणे यत्नमकरोगालवो मुनिः / - 105 गौरवाद्वहुमानाञ्च हार्देन प्रियकाम्यया // 14 नारद उवाच / अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् / एवमुक्तस्तदा तेन विश्वामित्रेण धीमता। वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया // 15 नास्ते न शेते नाहारं कुरुते गालवस्तदा // 1 स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा। त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः / . तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता // 16 शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना // 2 प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् / कुतः पुष्टानि मित्राणि कुतोऽर्थाः संचयः कुतः / भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः॥ हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम // 3. क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः / कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे। धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् // 18 श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे॥ विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः / / अहं पारं समुद्रस्य पृथिव्या वा परं परात् / शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् / गत्वात्मानं विमुश्चामि किं फलं जीवितेन मे // 5 अनुज्ञातो मया वत्स यथेष्टुं गच्छ गालव // 19 अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः / - 1026 - Page #159 -------------------------------------------------------------------------- ________________ 5. 105. 6] उद्योगपर्व [5. 106. 14 ऋणं धारयमाणस्य कुतः सुखमनीहया // 6. 106 सहदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् / सुपर्ण उवाच। प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् // 7 .. अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना / प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः। ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम् // 1 . मिध्यावचनदग्धस्य इष्टापूर्त प्रणश्यति // 8 पूर्वां वा दक्षिणां वाहमथ वा पश्चिम दिशम् / न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः / उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव // 2 नानृतस्याधिपत्यं च कुत एव गतिः शुभा // 9 यस्यामुदयते पूर्व सर्वलोकप्रभावनः / कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् / सविता यत्र संध्यायां साध्यानां वर्तते तपः // 3 अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः॥ यस्यां पूर्व मतिर्जाता यया व्याप्तमिदं जगत् / न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् / चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः // 4 पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् // 11 हुतं यतोमुखैहव्यं सर्पते सर्वतोदिशम् / सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च / एतहारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः // 5 गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् / यत्र पूर्व प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः / सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् // यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः // 6 अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् / यतोमूला सुराणां श्रीयंत्र शक्रोऽभ्यषिच्यत / मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे // 13 सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् // 7 अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् / एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते। विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् // यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः // 8 भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् / अत एव च पूर्वेषां पूर्वामाशामवेक्षताम् / प्रयंतों द्रष्टुमिच्छामि महायोगिनमव्ययम् // 15 पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता // 9 एवमुक्ते सखा तस्य गरुडो विनतात्मजः / अत्र वेदाञ्जगौ पूर्व भगवाल्लोकभावनः / दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया // 16 अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु // 10 सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् / अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम / ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति // 17 अत्र लब्धवरैः सोमः सुरैः ऋतुषु पीयते // 11 विभवश्वास्ति मे विप्र वासवावरजो द्विज / अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते / पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे // 18 अत्र पातालमाश्रित्य वरुणः श्रियमाप च // 12 स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् / अत्र पूर्व वसिष्ठस्य पौराणस्य द्विजर्षभ / देशं पारं पृथिव्या वा गच्छ गालव माचिरम् // सूतिश्चव प्रतिष्ठा च निधनं च प्रकाशते // 13 . इति श्रीमहाभारते उद्योगपर्वणि ॐकारस्यात्र जायन्ते सूतयो दशतीर्दश / पञ्चाधिकशततमोऽध्यायः // 105 // / पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः // 14 - 1027 - Page #160 -------------------------------------------------------------------------- ________________ 5. 106. 15] महाभारते [5. 108.1 प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने / अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः / शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः // 15 गतदारो गतामात्यो गतराज्यो वनं गतः // 10 अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये / अत्र सावर्णिना चैव यवक्रीतात्मजेन च / उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः // मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते // 11 एतहारं त्रिलोकस्य स्वर्गस्य च सुखस्य च / अत्र राक्षसराजेन पौलस्त्येन महात्मना। एष पूर्वो दिशाभागो विशावैनं यदीच्छसि // 17 / रावणेन तपश्वीक़ सुरेभ्योऽमरता वृता // 12 प्रियं कार्य हि मे तस्य यस्यास्मि वचने स्थितः / अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् / ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् // अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा // 13 . इति श्रीमहाभारते उद्योगपर्वणि / अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव / षडधिकशततमोऽध्यायः // 106 // अत्र वैतरणी नाम नदी वितरणैर्वृता / . . 107 अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते // 14 सुपर्ण उवाच। अत्रावृत्तो दिनकरः क्षरते सुरसं पयः / इयं विवस्वता पूर्वं श्रौतेन विधिना किल / काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः // 15 गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् // 1 | अत्राहं गालव पुरा क्षुधातः परिचिन्तयन् / . अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः। लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ // 16 अत्रोष्मपानां देवानां निवासः श्रूयते द्विज // 2 अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः / अत्र विश्वे सदा देवाः पितृभिः सार्धमासते। विदुयं कपिलं देवं येनात्ताः सगरात्मजाः // 17 इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् // 3 अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः / एतद्वितीयं धर्मस्य द्वारमाचक्षते द्विज / अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् // 18 त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः॥४ अत्र भोगवती नाम पुरी वासुकिपालिता / अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा / तक्षकेण च नागेन तथैवैरावतेन च // 19 तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः // 5 अत्र निर्याणकालेषु तमः संप्राप्यते महत् / अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते / अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्मना // 20 गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः // 6 एष तस्यापि ते मार्गः परितापस्य गालव / एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते / ब्रूहि मे यदि गन्तव्यं प्रतीची शृणु वा मम // वृता त्वनवबोधेन सुखं तेन न गम्यते // 7 इति श्रीमहाभारते उद्योगपर्वणि नैर्ऋतानां सहस्राणि बहून्यत्र द्विजर्षभ / सप्ताधिकशततमोऽध्यायः // 107 // सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः // 8 / 108 अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च / सुपर्ण उवाच। गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज // 9 / इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः / - 1028 - Page #161 -------------------------------------------------------------------------- ________________ 5. 108. 1] उद्योगपर्व [5. 109.9 सदा सलिलराजस्य प्रतिष्ठा चादिरेव च // 1 निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः // 15 अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् / अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः / पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम // 2 अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः // 16 यादसामत्र राज्येन सलिलस्य च गुप्तये / अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् / कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् // 3 अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् // 17 अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् / अत्रानलसखस्यापि पवनस्य निवेशनम् / जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा // 4 महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् // 18 अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा / एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः / निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज // 5 / बेहि गालव गच्छावो बुद्धिः का द्विजसत्तम // 19 अत्र सूर्य प्रणयिनं प्रतिगृह्णाति पर्वतः / / इति श्रीमहाभारते उद्योगपर्वणि अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति // 6 अष्टाधिकशततमोऽध्यायः // 108 // अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये / जायते जीवलोकस्य हर्तुमर्धमिवायुषः // 7 सुपर्ण उवाच। अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् / यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते / विगर्भामकरोच्छको यत्र जातो मरुद्गणः // 8 तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः // 1 अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् / उत्तरस्य हिरण्यस्य परिवापस्य गालव / अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते // 9 मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः॥ अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च। अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ / उदधेस्तीरमासाद्य सुरभिः क्षरते पयः // 10 नासौम्यो नाविधेयात्मा नाधर्यो वसते जनः // 3 अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते / अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः / स्वर्भानोः सूर्यकल्पस्य सोमसूर्यो जिघांसतः // 11 बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः // 4 सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः / अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः // 12 अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत // 5 अत्र ध्वजवती नाम कुमारी हरिमेधसः। * अत्र गङ्गां महादेवः पतन्तीं गगनाच्युताम् / आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् // प्रतिगृह्य ददी लोके मानुषे ब्रह्मवित्तम // 6 अत्र वायुस्तथा वह्निरापः खं चैव गालव / अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया। आह्निकं चैव नैशं च दुःखस्पर्श विमुञ्चति / अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः / / 7 अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः // 14 अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव / अत्र ज्योतींषि सर्वाणि विशत्यादित्यमण्डलम् / आधिपत्येन कैलासे धनदोऽप्यभिषेचितः // 8 अष्टाविंशतिरात्रं च चक्रम्य सह भानुना / अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः / - 1029 - Page #162 -------------------------------------------------------------------------- ________________ b. 109.9] महाभारते [5. 110.9 अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ // 9 / / उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा // 24 - अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते। एता विस्तरशस्तात तव संकीर्तिता दिशः। - शाडलं कदलीस्कन्धमत्र संतानका नगाः // 10 चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि // 25 अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् / / उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः। .. विमानान्यनुरूपाणि कामभोग्यानि गालव // 11 पृथिवीं चाखिलां ब्रह्मस्तस्मादारोह मां द्विज // 26 अत्र ते ऋषयः सप्त देवी चारुन्धती तथा / इति श्रीमहाभारते उद्योगपर्वणि अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः // 12 नवाधिकशततमोऽध्यायः // 109 // . अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः / 110 ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः // 13 गालव उवाच। अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः। गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज / .धामा नाम महात्मानो मुनयः सत्यवादिनः // 14 नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी // 1 न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् / पूर्वमेतां दिशं गच्छ या पूर्व परिकीर्तिता। परिवर्तसहस्राणि कामभोग्यानि गालव // 15 दैवतानां हि सांनिध्यमत्र कीर्तितवानसि // 2 यथा यथा प्रविशति तस्मात्परतरं नरः / अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः / तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव / / 16 इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् / न तत्केनचिदन्येन गतपूर्व द्विजर्षभ / भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज // 3 ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् // 17 नारद उवाच। अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् / तमाह विनतासूनुरारोहस्वेति वै द्विजम् / अंत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश // 18 आरुरोहाथ स मुनिर्गरुडं गालवस्तदा // 4 अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् / गालक उवाच / त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् // 19 क्रममाणस्य ते रूपं दृश्यते पन्नगाशन / अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम / / भास्करस्येव पूर्वाह्ने सहस्रांशोर्विवस्वतः // 5 उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः // 20 पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् / जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः / प्रस्थितानामिव समं पश्यामीह गतिं खग // 6 साक्षाद्वैमवतः पुण्यो विमलः कमलाकरः // 21 ससागरवनामुर्वी सशैलवनकाननाम् / ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् / आकर्षन्निव चाभासि पक्षवातेन खेचर // 7 वत्रे वनं महर्षिः स जैमूतं तद्वनं ततः // 22 समीननागनकं च खमिवारोप्यते जलम् / अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ / वायुना चैव महता पक्षवातेन चानिशम् / / 8 कस्य कार्य किमिति वै परिक्रोशन्ति गालव // 23 . तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिगिलान् / एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा। नागांश्च नरवक्त्रांश्च पश्याम्युन्मंथितानिव // 9 - 1030 -- Page #163 -------------------------------------------------------------------------- ________________ 5. 110. 10] उद्योगपर्व [5. 111. 14 महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते / न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् // नारद उवाच / शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन् / ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणी / न दृश्यते रविस्तात न दिशो न च खं खग॥११ शाण्डिली ब्राह्मणीं तत्र ददृशाते तपोन्विताम् // 1 तम एव तु पश्यामि शरीरं ते न लक्षये / अभिवाद्य सुपर्णस्तु गालवश्वामिपूज्य ताम् / मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज॥१२ तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः // 2 शरीरे तु न पश्यामि तव चैवात्मनश्च ह। सिद्धमन्नं तया क्षिप्रं बलिमत्रोपबृंहितम् / . पदे पदे तु पश्यामि सलिलादनिमुत्थितम् // 13 भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ // 3 स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया। तन्निवर्त महान्कालो गच्छतो विनतात्मज // 14 / अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः // 4 न मे प्रयोजनं किंचिद्गमने पन्नगाशन / मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः / संनिवर्त महावेग न वेगं विषहामि ते // 15 / गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत // 5 गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् / किमिदं भवता प्राप्तमिहागमनजं फलम् / एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् // 16 वासोऽयमिह कालं तु कियन्तं नौ भविष्यति // 6 तेषां चैवापवर्गाय मार्ग पश्यामि नाण्डज / किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् / ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः॥ 17 न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति // नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् / सुपर्णोऽथाप्रवीद्विपं प्रध्यातं वै मया द्विज / न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् // 18 इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः // 8 यत्र देवो महादेवो यत्र विष्णुः सनातनः। :: . नारद उवाच। यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति // 9 एवं बहु च दीनं च ब्रुवाणं गालवं तदा। सोऽहं भगवती याचे प्रणतः प्रियकाम्यया / प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः // 19 , मयैतन्नाम प्रध्यातं मनसा शोचता किल // 1. नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि / तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् / न चापि कृत्रिमः कालः कालो हि परमेश्वरः॥ सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि // 11 किमहं पूर्वमेवेह भवता नाभिचोदितः। सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ / उपायोऽत्र महानस्ति येनैतदुपपद्यते // 21 न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् // 12 तदेष ऋषभो नाम पर्वतः सागरसि / निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् / अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव // 22 लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् // 13 इति श्रीमहाभारते उद्योगपर्वणि हीनयालक्षणैः सर्वैस्तथानिन्दितया मया / ... दशाधिकशततमोऽध्यायः // 110 // . आचारं प्रतिगृहन्त्या सिद्धिः प्राप्तयमुत्तमा // 14 .-.1031--- Page #164 -------------------------------------------------------------------------- ________________ 5. 111. 15 ] - महाभारते [5. 112. 18 आचाराल्लभते धर्ममाचाराल्लभते धनम् / एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ // 4 आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम्॥१५ ऋते च धनमश्वानां नावाप्तिर्विद्यते तव / तदायुष्मन्खगपते यथेष्टं गम्यतामितः / अर्थ याचात्र राजानं कंचिद्राजर्षिवंशजम् / न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित्॥१६ अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनी॥५ भवितासि यथापूर्व बलवीर्यसमन्वितः / अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा। बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ // 17 अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि // 6 अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् / ययाति म राजर्षि हुषः सत्यविक्रमः। नैव चासादयामास तथारूपास्तुरंगमान् // 18 स दास्यति मया चोक्तो भवता चार्थितः स्वयम् / / 7 विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् / विभवश्चास्य सुमहानासीद्धनपतेरिव / उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ // 19 एवं स तु धनं विद्वान्दानेनैव व्यशोधयंत् // 8 यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज / / तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् / तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् // 20 प्रतिष्ठाने नरपतिं ययाति प्रत्युपस्थितौ // 9 प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् / प्रतिगृह्य च सत्कारम_दि भोजनं वरम् / यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् / / 21 पृष्टश्चागमने हेतुमुवाच विनतासुतः // 10 सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् / अयं मे नाहुष सखा गालवस्तपसो निधिः / प्रत्यक्षं खल्विदानी मे विश्वामित्रो यदुक्तवान् // 22 विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप // 11 तदागच्छ द्विजश्रेष्ठ मत्रयिष्याव गालव / सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः / नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् // 23 तमाह भगवान्का ते ददानि गुरुदक्षिणाम् // 12 इति श्रीमहाभारते उद्योगपर्वणि असकृत्तेन चोक्तेन किंचिदागतमन्युना / एकादशाधिकशततमोऽध्यायः // 111 // अयमुक्तः प्रयच्छेति जानता विभवं लघु // 13 एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् / नारद उवाच / अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् // 14 अथाह गालवं दीनं सुपर्णः पततां वरः / गुर्वर्थो दीयतामेष यदि गालव मन्यसे / निर्मितं वह्निना भूमौ वायुना वैधितं तथा। इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः // 15 यस्माद्धिरण्मयं सर्व हिरण्यं तेन चोच्यते // 1 सोऽयं शोकेन महता तप्यमानो द्विजर्षभः / धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् / अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः // 16 तदेतत्रिषु लोकेषु धनं तिष्ठति शाश्वतम् // 2 प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः / नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा। कृत्वापवर्ग गुरवे चरिष्यति महत्तपः // 17 मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् // 3 तपसः संविभागेन भवन्तमपि योक्ष्यते / अजैकपादहिर्बुध्न्य रक्ष्यते धनदेन च। स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति // 18 - 1032 - 112 Page #165 -------------------------------------------------------------------------- ________________ 5. 112. 19 ] उद्योगपर्व [5. 114.3 यावन्ति रोमाणि हये भवन्ति हि नरेश्वर / सदा देवमनुष्याणामसुराणां च गालव / तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते // 19 कासिता रूपतो बाला सुता मे प्रतिगृह्यताम् // 12 पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् / अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् / शङ्ख क्षीरमिवासक्तं भवत्वेतत्तथोपमम् // 20 किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते // 13 इति श्रीमहाभारते उद्योगपर्वणि स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् / द्वादशाधिकशततमोऽध्यायः॥११२ // अहं दौहित्रवान्स्यां वै वर एष मम प्रभो // 14 113 प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा / नारद उवाच / पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया // 15 एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् / उपलब्धमिदं द्वारमश्वानामिति चाण्डजः / विमृश्यावहितो राजा निश्चित्य च पुनः पुनः // 1 उक्त्वा गालवमापृच्छय जगाम भवनं स्वकम् // 16 यष्टा ऋतुसहस्राणां दाता दानपतिः प्रभुः / गते पतगराजे तु गालवः सह कन्यया। ययातिर्वत्सकाशीश इदं वचनमब्रवीत् // 2 चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् // 17 दृष्ट्वा प्रियसखं ताक्ष्यं गालवं च द्विजर्षभम् / सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् / निदर्शनं च तपसो भिक्षा श्लाघ्यां च कीर्तिताम् // 3 | अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् // 18 अतीत्य च नृपानन्यानादित्यकुलसंभवान् / कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् // मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च // 4 प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् // 19 अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् / तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् / अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ / 5 कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी // 20 वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा। इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् / न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे // 6 | शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम् // न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग। इति श्रीमहाभारते उद्योगपर्वणि न चाशामस्य विप्रर्षेर्वितयां कर्तुमुत्सहे // 7 / त्रयोदशाधिकशततमोऽध्यायः॥ 113 // तत्तु दास्यामि यत्कार्यमिदं संपादयिष्यति / 114 अभिगम्य हताशो हि निवृत्तो दहते कुलम् // 8 नारद उवाच / नातः परं वैनतेय किंचित्पापिष्ठमुच्यते / हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः / यथाशानाशनं लोके देहि नास्तीति वा वचः // 9 / दीर्घमुष्णं च निःश्वस्य प्रजाहेतोनृपोत्तमः // 1 हताशो ह्यकृतार्थः सन्हतः संभावितो नरः। उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु / हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् / / 10 / | गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु // 2 तस्माञ्चतुर्णां वंशानां स्थापयित्री सुता मम / बहुदेवासुरालोका बहुगन्धर्वदर्शना / इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी / / 11 बहुलक्षणसंपन्ना बहुप्रसवधारिणी // 3 म.भा. 130 - 1033 - Page #166 -------------------------------------------------------------------------- ________________ 5. 114. 4] महाभारते [5. 115.7 समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् / अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः / ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम // 4 उपसंगम्य चोवाच हर्यश्वं प्रीतमानसम् // 18 गालव उवाच / जातो नृप सुतस्तेऽयं बालभास्करसंनिभः / एकतःश्यामकर्णानां शतान्यष्टौ ददख मे। कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् // 19 हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् // 5 हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे / ततस्तव भवित्रीयं पुत्राणां जननी शुभा। दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः // 20 अरणीव हुताशानां योनिरायतलोचना // 6 माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् / नारद उवाच / कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् // 21 एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः। त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः। उवाच गालवं दीनो राजर्षिऋषिसत्तमम् // 7 प्रययौ कन्यया साधं दिवोदासं प्रजेश्वरम् // 22 द्वे मे शते संनिहिते हयानां यद्विधास्तव / इति श्रीमहाभारते उद्योगपर्वणि एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः // 8 चतुर्दशाधिकशततमोऽध्यायः // 11 // सोऽहमेकमपत्यं वै जनयिष्यामि गालव / अस्यामेतं भवान्कामं संपादयतु मे वरम् // 9 गालव उवाच। एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् / महावीर्यो महीपालः काशीनामीश्वरः प्रभुः / मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना // 10 दिवोदास इति ख्यातो भैमसेनिनराधिपः // 1 प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि। तत्र गच्छावहे भद्रे श.रागच्छ मा शुचः / स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् // 11 धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः // 2 नृपेभ्यो हि चतुर्थ्यस्ते पूर्णान्यष्टौ शतानि वै। नारद उवाच / भविष्यन्ति तथा पुत्रा मम चत्वार एव च // 12 तमुपागम्य स मुनिायतस्तेन सत्कृतः / क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम / गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् // 3 एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज // 13 . दिवोदास उवाच। एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा / श्रुतमेतन्मया पूर्व किमुक्त्वा विस्तरं द्विज / हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् // 14 काङ्कितो हि मयैषोऽर्थः श्रुत्वैतहिजसत्तम // 4 इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् / एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् / चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् // 15 मामेवमुपयातोऽसि भावि चैतदसंशयम् // 5 प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च / स एव विभवोऽस्माकमश्वानामपि गालव / समये देशकाले च लब्धवान्सुतमीप्सितम् // 16 अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् // 6 ततो वसुमना नाम वसुभ्यो वसुमत्तरः / नारद उवाच। वसुप्रख्यो नरपतिः स बभूव वसुप्रदः // 17 / तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः / - 1034 - Page #167 -------------------------------------------------------------------------- ________________ 5. 115.7] उद्योगपर्व [5. 116. 17 विधिपूर्व च तां राजा कन्यां प्रतिगृहीतवान् // 7 जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् // 2 रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः।। तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् / स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः // 8 इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ // 3 यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः। अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च / / वरुणश्च यथा गौयाँ यथा चङ्ख्या धनेश्वरः // 9 सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप // 4 यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः।। शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् / यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः // 10 एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् // 5 अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया। गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे / च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा // 11 यदि शक्यं महाराज क्रियतां मा विचार्यताम् // 6 अगस्त्यश्चापि वैदा सावित्र्यां सत्यवान्यथा। अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव / यथा भृगुः पुलोमायामदित्यां कश्यपो यथा // 12 पितृन्पुत्रप्लवेन त्वमात्मानं चैव तारय // 7 रेणुकायां यथार्चीको हैमवत्यां च कौशिकः / न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः / बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया // 13 न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः // 8 यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः / एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् / ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः // 14 उशीनरः प्रतिवचो ददौ तस्य नराधिपः // 9 तथा तु रममाणस्य दिवोदासस्य भूपतेः / श्रुतवानस्मि ते वाक्यं यथा वदसि गालव / माधवी जनयामास पुत्रमेकं प्रतर्दनम् // 15 / विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम // 10 अथाजगाम भगवान्दिवोदासं स गालवः / शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम / समये समनुप्राप्ते वचनं चेदमब्रवीत् // 16 इतरेषां सहस्राणि सुबहूनि चरन्ति मे // 11 निर्यातयतु मे कन्यां भवास्तिष्ठन्तु वाजिनः / अहमप्येकमेवास्यां जनयिष्यामि गालव / यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते // 17 पुत्रं द्विज गतं मागं गमिष्यामि परैरहम् // 12 दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् / मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम। कन्यां निर्यातयामास स्थितः सत्ये महीपतिः // पौरजानपदार्थ तु ममार्थो नात्मभोगतः // 13 इति श्रीमहाभारते उद्योगपर्वणि कामतो हि धनं राजा पारक्यं यः प्रयच्छति / पञ्चदशाधिकशततमोऽध्यायः // 115 // न स धर्मेण धर्मात्मन्युज्यते यशसा न च // 14 116 सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम / नारद उवाच / कुमारी देवगर्भाभामेकपुत्रभवाय मे // 15 तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी। तथा तु बहु कल्याणमुक्तवन्तं नराधिपम् / माधवी गालवं विप्रमन्वयात्सत्यसंगरा // 1 उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् // 16 गालवो विमृशन्नेव स्वकार्यगतमानसः / उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् / - 1035 - Page #168 -------------------------------------------------------------------------- ________________ 5. 116. 17] महाभारते [5. 117.22 रेमे स तां समासाद्य कृतपुण्य इव श्रियम् // 17 इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय / कन्दरेषु च शैलानां नदीनां निर्झरेषु च। विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह / उद्यानेषु विचित्रेषु वनेषूपवनेषु च // 18 ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ // 9 हर्येषु रमणीयेषु प्रासादशिखरेषु च / गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः / वातायनविमानेषु तथा गर्भगृहेषु च // 19 आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् // ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः / गालव उवाच। शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः // अश्वानां कातितार्थानां षडिमानि शतानि वै / उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च / शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् // 11 . कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् // 21 अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः / इति श्रीमहाभारते उद्योगपर्वणि चतुर्थं जनयत्वेकं भवानपि नरोत्तम // 12 षोडशाधिकशततमोऽध्यायः॥११६ // पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते / . 117 भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् // 13 नारद उवाच / नारद उवाच / गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्। . .. विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा / दिष्टया कृतार्थं पश्यामि भवन्तमिह वै द्विज // 1 / कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः // 14 गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् / किमियं पूर्वमेवेह न दत्ता मम गालव / चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि // 2 पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः // 15 सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः / प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै / प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव // 3 अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः // 16 पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् / स तया रममाणोऽथ विश्वामित्रो महाद्युतिः / भार्यार्थेऽवरयत्कन्यामचीकस्तेन भाषितः // 4 आत्मजं जनयामास माधवीपुत्रमष्टकम् // 17 एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् / जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः / भगवन्दीयतां मह्यं सहस्रमिति गालव // 5 संयोज्याईस्तथा धमॆरश्वैस्तैः समयोजयत् // 18 ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः / अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् / अश्वतीर्थे हयाल्लब्ध्वा दत्तवान्पार्थिवाय वै // 6 / निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ // इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु। गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् / तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा // 7 मनसाभिप्रतीतेन कन्यामिदमुवाच ह // 20 अपराण्यपि चत्वारि शतानि द्विजसत्तम / जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः / नीयमानानि संतारे हृतान्यासन्वितस्तया। सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः // 21 एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हि चित् // 8 / तदागच्छ वरारोहे तारितस्ते पिता सुतैः / - 1036 - Page #169 -------------------------------------------------------------------------- ________________ 5. 117. 22 ] उद्योगपर्व [5. 119.3 चत्वारश्चैव राजानस्तथाहं च सुमध्यमे // 22 / बहुवर्षसहस्रायुरयुजत्कालधर्मणा // 12 गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् / पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमा / पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह // 23 ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः // 13 इति श्रीमहाभारते उद्योगपर्वणि महीयते नरपतिर्ययातिः स्वर्गमास्थितः / सप्तदशाधिकशततमोऽध्यायः // 117 // महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः // 14 118 बहुवर्षसहस्राख्ये काले बहुगुणे गते / नारद उवाच / राजर्षिषु निषण्णेषु महीयःसु महर्षिषु // 15 स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् / अवमेने नरान्सर्वान्देवानृषिगणांस्तथा। उपगम्याश्रमपदं गङ्गायमुनसंगमे // 1 . ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः // 16 गृहीतमाल्यदामां तां रथमारोप्य माधवीम् / ततस्तं बुबुधे देवः शक्रो बलनिषूदनः / पूर्यदुश्च भगिनीमाश्रमे पर्यधावताम् // 2 ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् // 17 नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् / विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् / शैलद्रुमवनौकानामासीक्तत्र समागमः // 3 को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः // 18 नानापुरुषदेशानामीश्वरैश्च समाकुलम् / कर्मणा केन सिद्धोऽयं क वानेन तपश्चितम् / ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् // 4 कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत // 19 निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी / एवं विचारयन्तस्ते राजानः स्वर्गवासिनः / वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् // 5 दृष्ट्वा पप्रच्छुरन्योन्यं ययाति नृपतिं प्रति // 20 अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु / विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः / उपगम्य वनं पुण्यं तपस्तेपे ययातिजा // 6 पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् // 21 उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा। सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् / आत्मनो लघुतां कृत्वा बभूव मृगचारिणी // 7 स मुहूर्तादथ नृपो हतौजा अभवत्तदा // 22 वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च / इति श्रीमहाभारते उद्योगपर्वणि चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च // 8 अष्टादशाधिकशततमोऽध्यायः // 118 // स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च। 119 पिबन्ती वारिमुख्यानि शीतानि विमलानि च // 9 नारद उवाच। वनेषु मृगराजेषु सिंहविप्रोषितेषु च / अथ प्रचलितः स्थानादासनाच्च परिच्युतः। दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च // 10 कम्पितेनैव मनसा धर्षितः शोकवह्निना // 1 चरन्ती हरिणैः सार्धं मृगीव वनचारिणी। म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः / चचार विपुलं धर्मं ब्रह्मचर्येण संवृता // 11 विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः // 2 ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः / अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः / -1037 Page #170 -------------------------------------------------------------------------- ________________ 5. 119.8] महाभारत [5. 119.28 शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् // 3- पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः / / 17 किं मया मनसा ध्यातमशुभं धर्मदूषणम् / राजान ऊचुः येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् // 4 सत्यमेतद्भवतु ते काङ्कितं पुरुषर्षभ / ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा। सर्वेषां नः ऋतुफलं धर्मश्च प्रतिगृह्यताम् // 18 अपश्यन्त निरालम्बं ययाति तं परिच्युतम् // 5 ययातिरुवाच। अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः / नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् / ययातिमब्रवीद्राजन्देवराजस्य शासनात् // 6 न च मे प्रवणा बुद्धिः परपुण्यविनाशने / / 19 अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे / नारद उवाच। मानेन भ्रष्टः स्वर्गस्ते नाहस्त्वं पार्थिवात्मज। एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् / न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् // 7 माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् / 20 पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः / किमागमनकृत्यं ते किं कुर्मः शासनं तव / पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः // 8 आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने // 21 एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् / तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा / चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः // 9 पितरं समुपागच्छद्ययातिं सा ववन्द च // 22 प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः / दृष्ट्वा मूर्धा नतान्पुत्रांस्तापसी वाक्यमब्रवीत् / वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् // 10 दौहित्रास्तव राजेन्द्र मम, पुत्रा न ते पराः। तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् / इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् / / 23 ययातिरुपजिघ्रन्वै निपपात महीं प्रति // 11 अहं ते दुहिता राजन्माधवी मृगचारिणी / भूमौ स्वर्गे च संबद्धां नदी धूममयीं नृपः / मयाप्युपचितो धर्मस्ततोऽधं प्रतिगृह्यताम् // 24 स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः॥१२ श्रीमत्स्ववभृथाग्र्येषु चतुर्ता प्रतिबन्धुषु / यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः / मध्ये निपतितो राजा लोकपालोपमेषु च // 13 तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप / / 25 चतुर्पु हुतकल्पेषु राजसिंहमहाग्निषु / ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा / पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये // 14 अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् // 26 तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः। उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् / को भवान्कस्य वा बन्धुदेशस्य नगरस्य वा // 15 मातामहं नृपतयस्तारयन्तो दिवच्युतम् // 27 यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा। अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् / न हि मानुषरूपोऽसि को वार्थः काङ्कितस्त्वया॥१६ तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् // 28 - ययातिरुवाच / इति श्रीमहाभारते उद्योगपर्वणि ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः। / एकोनविंशत्यधिकशततमोऽध्यायः // 119 // / - 1038 Page #171 -------------------------------------------------------------------------- ________________ 5. 120. 1] उद्योगपर्व [5. 121.8 120 यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् / नारद उवाच। तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ // 15 प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैनरपुंगवः / एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा। ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः // 1 ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा // 16 . दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः / दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै / दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा // 2 चतुषु राजवंशेषु संभूताः कुलवर्धनाः। ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः। मातामहं महाप्राज्ञं दिवमारोपयन्त ते // 17 : ख्यातो दानपतिर्लोके व्याजहार नृपं तदा // 3 राजान ऊचुः। प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया। .. राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः / तदप्यथ च दास्यामि तेन संयुज्यतां भवान् // 4 / दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव // 18 यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् / इति श्रीमहाभारते उद्योगपर्वणि यच्च मे फलमाधाने तेन संयुज्यतां भवान् // 5 विंशत्यधिकशततमोऽध्यायः॥१२०॥ ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुंगवः / 121 यथा धर्मरतिनित्यं नित्यं युद्धपरायणः // 6 . नारद उवाच। प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः / सद्भिरारोपितः स्वर्ग पार्थिवैर्भूरिदक्षिणैः / वीरशब्दफलं चैव तेन संयुज्यतां भवान् // 7, अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः // 1 शिबिरौशीनरो धीमानुवाच मधुरां गिरम् / अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना / यथा बालेषु नारीषु वैहार्येषु तथैव च // 8 परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना // 2 संगरेषु निपातेषु तथापद्व्यसनेषु च / अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् / अनृतं नोक्तपूर्व मे तेन सत्येन खं व्रज // 9 कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया // 3 यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च / उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः / त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज // 10 प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः // 4 . यथा सत्येन मे धर्मो यथा सत्येन पावकः / अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः / प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज // 11 अर्चितश्चोत्तमार्पण दैवतैरभिनन्दितः // 5 अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः। प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः। अनेकशतयज्वानं वचनं प्राह धर्मवित् // 12 / निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव // 6 . शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो। चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा। . ऋतवो वाजपेयाश्च तेषां फलमवाप्नुहि // 13 अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि / न मे रत्नानि न धनं न तथान्ये परिच्छदाः। पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा // 7 ऋतुष्वनुपयुक्तानि तेन सत्येन खं व्रज // 14 आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् / - 1039 - Page #172 -------------------------------------------------------------------------- ________________ 5. 121.8] महाभारते [5. 122.9 येन स्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः॥८ यद्वा तपस्तप्यति यज्जुहोति। प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः। न तस्य नाशोऽस्ति न चापकर्षो स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् / नान्यस्तदन्नाति सं एव कर्ता // 21 अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् // 9 इदं महाख्यानमनुत्तमं मतं ययातिरुवाच / बहुश्रुतानां गतरोषरागिणाम् / . भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि / समीक्ष्य लोके बहुधा प्रधाविता न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह // 10 त्रिवर्गदृष्टिः पृथिवीमुपाभुते // 22 बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् / इति श्रीमहाभारते उद्योगपर्वणि अनेकक्रतुदानौधैरर्जितं मे महत्फलम् // 11 एकविंशत्यधिकशततमोऽध्यायः॥ 121 // कथं तदल्पकालेन क्षीणं येनास्मि पातितः / 122 भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् // 12 धृतराष्ट्र उवाच / पितामह उवाच / भगवन्नेवमेवैतद्यथा वदसि नारद / बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् / . इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् // 1 अनेकक्रतुदानौधैर्यत्त्वयोपार्जितं फलम् // 13 वैशंपायन उवाच / तदनेनैव दोषेण क्षीणं येनासि पातितः / एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत / : अभिमानेन राजेन्द्र धिकृतः स्वर्गवासिभिः // 14 स्वयं लोक्यं च मामात्थ धयं न्याय्यं च केशव नायं मानेन राजर्षे न बलेन न हिंसया। न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् / न शाठ्येन न मायाभिर्लोको भवति शाश्वतः॥१५ अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम // 3 नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः / अनुनेतुं महाबाहो यतस्व पुरुषोत्तम / न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् // सुहृत्कार्य तु सुमहत्कृतं ते स्याज्जनार्दन // 4 पतनारोहणमिदं कथयिष्यन्ति ये नराः / ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् / विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः॥ 17 अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् // 5 नारद उवाच / दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम / एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना। समर्थं ते विशेषेण सानुबन्धस्य भारत // 6 निर्बन्धतश्चातिमात्रं गालवेन महीपते // 18 महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि / श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम् / श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः // 7 न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः॥ दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः / तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय। त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे // 8 संधत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव // 20 | धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिलक्ष्यते सताम् / ददाति यत्पार्थिव यत्करोति असतां विपरीता तु लक्ष्यते भरतर्षभ // 9 -1040 - Page #173 -------------------------------------------------------------------------- ________________ 5. 122. 10] उद्योगपर्व [5. 122. 39 विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि / मुख्यानमात्यानृत्सृज्य यो निहीनान्निषेवते / - अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् // 10 स घोरामापदं प्राप्य नोत्तारमधिगच्छति // 25. अनेकशस्त्वन्निमित्तमयशस्यं च भारत / / योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा। तमनर्थ परिहरन्नात्मश्रेयः करिष्यसि // 11 परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत // 26 भ्रातृणामथ भृत्यानां मित्राणां च परंतप / स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि / .. अधादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे // 12 अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ / / 27 प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः।। को हि शक्रसमाज्ञातीनतिक्रम्य महारथान् / संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ / 13 अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः // 28 तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः। / जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया / पितामहस्य द्रोणस्य विदुरस्य महामतेः // 14 / न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः॥ कृपस्य सोमदत्तस्य बाहीकस्य च धीमतः / मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः। . अश्वत्थाम्रो विकर्णस्य संजयस्य विशां पते // 15 त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः // 30 ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप / त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ / शमे शर्म भवेत्तात सर्वस्य जगतस्तथा // 16 . स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः // 31 . हीमानसि कुले जातः श्रुतवाननृशंसवान् / त्रिवर्गयुक्ताः प्राज्ञानामारम्भा भरतर्षभ / तिष्ठ तात पितुः शास्ने मातुश्च भरतर्षभ // 17 धर्मार्थावनुरुध्यन्ते त्रिवर्गासंभवे नराः॥ 32 : एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत / पृथक्तु विनिविष्टानां धर्म धीरोऽनुरुध्यते / उत्तमापगतः सर्वः पितुः स्मरति शासनम् // 18 मध्यमोऽथं कलिं बालः काममेवानुरुध्यते // 33 रोचते ते पितुस्तात पाण्डवैः सह संगमः। इन्द्रियैः प्रसृतो लोभाद्धर्म विप्रजहाति यः। सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् // 19 कामार्थावनुपायेन लिप्समानो विनश्यति // 34 श्रुत्वा यः सुहृदां शास्त्रं मर्यो न प्रतिपद्यते / कामार्थों लिप्समानस्तु धर्ममेवादितश्चरेत् / विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् // 20 न हि धर्मादपैत्यर्थः कामो वापि कदाचन // 35 यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते। उपायं धर्ममेवाहुत्रिवर्गस्य विशां पते / स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते // 21 लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते // 36 यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते / स त्वं तातानुपायेन लिप्ससे भरतर्षभ / आत्मनो मतमुत्सृज्य स लोके सुखमेधते // 22 आधिराज्यं महहीप्तं प्रथितं सर्वराजसु // 37 योऽर्थकामस्य वचनं प्रातिकूल्यान मृष्यते / आत्मानं तक्षति ह्येष वनं परशुना यथा / शृणोति प्रतिकूलानि द्विषतां वशमेति सः // 23 / यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते // 38 सतां मतमतिक्रम्य योऽसतां वर्तते मते। न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् / शोचन्ते व्यसने तस्य सुहृदो नचिरादिव // 24 / अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः॥३९ म. भा. 131 --- 1041 -- Page #174 -------------------------------------------------------------------------- ________________ 5. 122. 40] महाभारते [5. 123.8 स्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत / महितीयं पुनः पार्थं कः प्रार्थयितुमर्हति / अप्यन्यं प्राकृतं किंचित्किमु तान्पाण्डवर्षभान् // युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः // 55 अमर्षवशमापन्नो न किंचिद्रुध्यते नरः / बाहुभ्यामुद्धरेद्भूमिं दहेक्रुद्ध इमाः प्रजाः / छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत // 41 पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् // 56 श्रेयस्ते दुर्जनात्तात पाण्डवैः सह संगमः। पश्य पुत्रांस्तथा भ्रातृज्ञातीन्संबन्धिनस्तथा / तैर्हि संप्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि // 42 त्वत्कृते न विनश्येयुरेते भरतसत्तम / / 57 पाण्डवैनिर्जितां भूमि भुञ्जानो राजसत्तम। अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् / पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः // 43 कुलघ्न इति नोच्येथा नष्टकीर्तिनराधिप // 58 दुःशासने दुर्विषहे कर्णे चापि ससौबले। त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः / एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत // 44 महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् // 59 न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा। मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् / विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत // 45 अर्ध प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि // 60 न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया / पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः। क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे // 46 / संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि // 61 इदं संनिहितं तात समग्रं पार्थिवं बलम् / इति श्रीमहाभारते उद्योगपर्वणि अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः // द्वाविंशत्यधिकशततमोऽध्यायः // 122 // भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः / / 123 अशक्ताः सर्व एवैते प्रतियोढुं धनंजयम् // 48 वैशंपायन उवाच / अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः / ततः शांतनवो भीष्मो दुर्योधनममर्षणम् / मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः // 49 केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ // 1 दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले। कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता / योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् // 50 अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः॥२ किं ते जनक्षयेणेह कृतेन भरतर्षभ / अकृत्वा वचनं तात केशवस्य महात्मनः / यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् // श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि // 3 यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् / धर्म्यमर्थ महाबाहुराह त्वां तात केशवः / अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः // 52 तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः॥४ तथा विराटनगरे श्रूयते महदद्भुतम् / इमां श्रियं प्रज्वलितां भारती सर्वराजसु / एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् // 53 जीवतो धृतराष्ट्रस्य दौरात्म्याद्धंशयिष्यसि // 5 तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् / / आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् / आशंससीह समरे वीरमर्जुनमूर्जितम् // 54 सहमित्रमसद्बुद्ध्या जीविताद्धंशयिष्यसि // 6 -1042 - Page #175 -------------------------------------------------------------------------- ________________ 5. 123. 7] उद्योगपर्व [5. 124.7 अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् / कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् // 21 पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः // 7 अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत / मा कुलनोऽन्तपुरुषो दुर्मतिः कापथं गमः / आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् // 22 पितरं मातरं चैव वृद्धौ शोकाय मा ददः॥ 8 दुर्योधन निबोधेदं शौरिणोक्तं महात्मना / अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः / आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् // 23 अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः॥ 9 अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा / धर्मार्थयुक्तं वचनमाह त्वां तात केशवः / . इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु // 24 तथा भीष्मः शांतनवस्तज्जुषस्व नराधिप // 10 सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् / प्राज्ञी मेधाविनी दान्तावर्थकामौ बहुश्रुतौ / चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् // 25 आहतुस्त्वां हितं वाक्यं तदादत्स्व परंतप // 11 वासुदेवेन तीर्थेन तात गच्छस्व संगमम् / अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः / कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः॥२६ मा वचो लघुबुद्धीनां समास्थास्त्वं परंतप // 12 शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् / ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् / त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः // 27 वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे // 13 इति श्रीमहाभारते उद्योगपर्वणि मा कुरूञ्जीधनः सर्वान्पुत्रान्भ्रातूंस्तथैव च / त्रयोविंशत्यधिकशततमोऽध्यायः // 123 // वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् // 14 124 एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः / वैशंपायन उवाच / यदि नादास्यसे तात पश्चात्तप्स्यसि भारत // 15 / धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ। यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः / दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् // 1 कृष्णों हि देवकीपुत्रो देवैरपि दुरुत्सहः // 16 यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम् / किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ / यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषदलम् // 2 एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु / यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः / न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम // 17 हीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् // 3 तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् / यावन्न दृश्यते पार्थः स्वेष्वनीकेष्ववस्थितः / दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् // 18 भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् // 4 दुर्योधन न शोचामि त्वामहं भरतर्षभ।। यावन्न चरते मार्गान्पृतनामभिहर्षयन् / इमौ तु वृद्धौ शोचामि गान्धारी पितरं च ते॥१९ यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् // 5 यावनाथौ चरिष्येते त्वया नाथेन दुहृदा / गदया वीरघातिन्या फलानीव वनस्पतेः / हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ // 20 कालेन परिपक्कानि तावच्छाम्यतु वैशसम् // 6 . भिक्षुको विचरिष्येते शोचन्तौ पृथिवीमिमाम् / / नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः / - 1043 - . Page #176 -------------------------------------------------------------------------- ________________ 5. 124.7] महाभारते [5. 125. 17 विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः // 7 मामेव हि विशेषेण विभाष्य परिगर्हसे // 2 यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् / भक्तिवादेन पार्थानामकस्मान्मधुसूदन / कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् // 8 भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् // 3 यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् / भवान्क्षत्ता च राजा च आचार्यो वा पितामहः / गार्धपत्राः पतन्त्युप्रास्तावच्छाम्यतु वैशसम् // 9 मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम् // 4 . चन्दनागरुदिग्धेषु हारनिष्कधरेषु च / न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः / नोरःसु यावद्योधानां महेष्वासैर्महेषवः // 10 अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः // 5 कृताः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः / न चाहं कंचिदत्यर्थमपराधमरिंदम / अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् // 11 विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव / / 6 अभिवादयमानं त्वां शिरसा राजकुञ्जरः / प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन / पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः // 12 जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् // 7 ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः / यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः / स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ // 13 तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन // 8 रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च। अपराधो न चास्माकं यत्ते यक्षपराजिताः / उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु // 14 अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् // 9 शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः। केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह / सानाभिवदतां चापि शान्तये भरतर्षभ // 15 अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् // 10 अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः / किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि / मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव // 16 धार्तराष्ट्राजिघांसन्ति पाण्डवाः सृञ्जयैः सह // 11 दृष्ट्वा त्वां पाण्डवैर्वीरैर्धातृभिः सह संगतम् / न चापि वयमुप्रेण कर्मणा वचनेन वा। यावदानन्दजाश्रूणि प्रमुश्चन्तु नराधिपाः // 17 वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः // 12 घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् / न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् / पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव // 18 उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण // 13 इति श्रीमहाभारते उद्योगपर्वणि न हि भीष्मकृपद्रोणाः सगणा मधुसूदन / चतुर्विशत्यधिकशततमोऽध्यायः // 124 // देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः // 14 125 स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे। - वैशंपायन उवाच / शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् // 15 श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि / मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन / प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् // 1 / यच्छयीमहि संग्रामे शरतल्पगता वयम् // 16 प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव / ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे। - 1044 Page #177 -------------------------------------------------------------------------- ________________ 5. 125. 17 ] उद्योगपर्व [5. 126. 19 अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव // 1. त्वया दुर्मश्रितं यूतं सौबलेन च भारत // 4 : कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् / कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः / भयावृत्तिं समीक्ष्येवं प्रणमेदिह कस्यचित् // 18 तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः // 5 उपच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् / अक्षयूतं महाप्राज्ञ सतामरतिनाशनम् / अप्यपर्वणि भज्येत न नमेदिह कस्यचित् // 19 असतां तत्र जायन्ते भेदाश्च व्यसनानि च // 6 इति मातङ्गवचनं परीप्सन्ति हितेप्सवः / तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् / धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः // 20 असमीक्ष्य सदाचारैः साधं पापानुबन्धनैः / / . अचिन्तयन्कंचिदन्यं यावजीवं तथाचरेत् / कश्चान्यो जातिभायां वै विप्रकतुं तथार्हति / एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा // 21 / आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया // 8 राज्यांशश्वाभ्यनुज्ञातो यो मे पित्रा पुराभवत् / कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी / न स लभ्यः पुनर्जातु मयि जीवति केशव // 22 महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया // 9 यावत्र राजा ध्रियते धृतराष्ट्रो जनार्दन / जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि / न्यस्तशस्त्रा वयं ते वाप्युपंजीवाम माधव // 23 दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः // 10 यद्यदेयं पुरा दत्तं राज्यं परवतो मम / सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु / अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन // 24 स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् // 11 न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन / नृशंसानामनार्याणां परुषाणां च भाषणम् / ध्रियमाणे महाबाहो मयि संप्रति केशव // 25 कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् // यावद्धि सूच्यास्तीक्ष्णाया विध्येदप्रेण माधव / सह मात्रा प्रदग्धुं तान्बालकान्वारणावते / तावदप्यपरित्याज्यं भूमेनः पाण्डवान्प्रति // 26 आस्थितः परमं यत्नं न समृद्धं च तत्तव // 13 इति श्रीमहाभारते उद्योगपर्वणि उषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा / पञ्चविंशत्यधिकशततमोऽध्यायः॥ 125 // मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने // 14 __ 126 विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया। वैशंपायन उवाच / सर्वोपायैर्विनाशाय न समृद्धं च तत्तव // 15 ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः / एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् / दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि // 1 कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु // 16 लप्स्यसे वीरशयनं काममेतदवाप्स्यसि / कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् / स्थिरो भव सहामात्यो विमर्दो भविता महान् // 2 / मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे // 17 : यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः। मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च।। पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः // 3 / शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव // श्रिया संतप्यमानेन पाण्डवानां महात्मनाम् / | शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः / / - 1045 - Page #178 -------------------------------------------------------------------------- ________________ 5. 126. 191 महाभारते [5. 126. 49 न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् // 19 क्रियमाणे भवेच्छ्यस्तत्सर्वं शृणुतानघाः // 34 न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः। प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः / अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया // 20 भवतामानुकूल्येन यदि रोचेत भारताः // 35 एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् / भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् / दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि // 21 / जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः // 36 न चेत्संधास्यसे राजस्वेन कामेन पाण्डवैः / उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः / बद्धा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः॥२२ ज्ञातीनां हितकामेन मया शस्तो महामृधे // 37 वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ / आहुकः पुनरस्माभिमा॑तिभिश्चापि सत्कृतः। पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते॥ उग्रसेनः कृतो राजा भोजराजन्यवर्धनः // 38 भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः / कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः / क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् // 24 संभूय सुखमेधन्ते भारतान्धकवृष्णयः // 39 विदुरं धृतराष्ट्रं च महाराजं च बाह्निकम् / अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः / कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् // 25 व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च // 40 सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः। द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत / अशिष्टवदमर्यादो मानी मान्यावमानिता // 26 अब्रवीत्सृष्टिमान्देवो भगवाल्लोकभावनः // 41 तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् / . पराभविष्यन्त्यसुरा दैतेया दानवैः सह / अनुजग्मुः सहामात्या राजानश्चापि सर्वशः / / 27 आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः॥४२ सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह / देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः / दुर्योधनमभिप्रेक्ष्य भीष्मः शांतनवोऽब्रवीत् // 28 अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् // 43 धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते / इति मत्वाब्रवीद्धर्म परमेष्ठी प्रजापतिः / हसन्ति व्यसने तस्य दुर्लदो नचिरादिव // 29 वरुणाय प्रयच्छतान्बवा दैतेयदानवान् // 44 दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् / एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः / मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः // 30 वरुणाय ददौ सर्वान्बड्वा दैतेयदानवान् // 45 कालपकमिदं मन्ये सर्वक्षत्रं जनार्दन / तान्बद्धा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः / सर्वे ह्यनुसृता मोहापार्थिवाः सह मत्रिभिः // 31 वरुणः सागरे यत्तो नित्यं रक्षति दानवान् // 46 भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः / तथा दुर्योधनं कर्णं शकुनि चापि सौबलम् / भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् // 32 | बद्धा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत // 47 सर्वेषां कुरुवृद्धानां महानयमतिक्रमः। त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् / प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नपम् // 33 प्रामं जनपदस्याथै आत्मार्थे पृथिवीं त्यजेत् // 48 तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः / राजन्दुर्योधनं बद्धा ततः संशाम्य पाण्डवैः / :- 1046 Page #179 -------------------------------------------------------------------------- ________________ 5. 126. 49 ] उद्योगपर्व [5. 127. 27 त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ // 49 / अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् // 12 इति श्रीमहाभारते उद्योगपर्वणि राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः / षड्विंशत्यधिकशततमोऽध्यायः // 126 // दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्रुते फलम् // 13 127 कथं हि स्वजने भेदमुपेक्षेत महामतिः / वैशंपायन उवाच / भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः // 14 कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः। या हि शक्या महाराज साम्ना दानेन वा पुनः / विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत // 1 निस्तत्मापदः स्वेषु दण्डं कस्तत्र पातयेत् // 15 गच्छ तात महाप्राज्ञां गान्धारी दीर्घदर्शिनीम् / शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् / आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् // 2 मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः // 16 यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् / / स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः / अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् // 3 अभिताम्रक्षणः क्रोधान्निःश्वसन्निव पन्नगः // 17 अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् / तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् / दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः // 4 विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् // 18 अपि नो व्यसनं घोरं दुर्योधनकृतं महत् / दुर्योधन निबोधेदं वचनं मम पुत्रक / शमयेच्चिररात्राय योगक्षेमवदव्ययम् // 5 हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् // 19 राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् / भीष्मस्य तु पितुश्चैव मम चापचितिः कृता। आनयामास गान्धारी धृतराष्ट्रस्य शासनात् // 6 भवेद्रोणमुखानां च सुहृदां शाम्यता त्वया // 20 धृतराष्ट्र उवाच / न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते / एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः / अवाप्तं रक्षितुं वापि भोक्तुं वा भरतर्षभ // 21 ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति // 7 // न ह्यवश्येन्द्रियो राज्यमनीयादीर्घमन्तरम् / अशिष्टवदमर्यादः पापैः सह दुरात्मभिः। विजितात्मा तु मेधावी स राज्यमभिपालयेत् // 22 सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः // 88 कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः / वैशंपायन उवाच / तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्॥२३ सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी / लोकेश्वरप्रभुत्वं हि महदेतहुरात्मभिः / अन्विच्छन्ती महच्छ्रयो गान्धारी वाक्यमब्रवीत् // राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् // 24 आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् / इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः / न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना // 10 इन्द्रियैर्नियतैबुद्धिर्वर्धतेऽग्निरिवेन्धनैः // 25 त्वं ह्येवात्र भृशं गर्यो धृतराष्ट्र सुतप्रियः / अविधेयानि हीमानि व्यापादयितुमप्यलम् / यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे // 11 अविधेया इवादान्ता हयाः पथि कुसारथिम् // 26 स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः / अविजित्य य आत्मानममात्यान्विजिगीषते / - 1047 Page #180 -------------------------------------------------------------------------- ________________ 5. 127. 27 ] महाभारते [5. 128.2 अजितात्माजितामात्यः सोऽवशः परिहीयते // 27 / यदीच्छसि सहामात्यो भोक्तुमधं महीक्षिताम् // आत्मानमेव प्रथमं देशरूपेण यो जयेत् / अलमधं पृथिव्यास्ते सहामात्यस्य जीवनम् / ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते // 28 सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत // 43 वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु / श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः / / परीक्ष्यकारिणं धीरमत्यन्तं श्रीनिषेवते // 29 पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् // 44 क्षुद्राक्षेणेव जालेन झपावपिहितावुभौ / निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् / कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः // 30 स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ // 45 याभ्यां दि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् / / अलमहा निकारोऽयं त्रयोदश समाः कृतः / बिभ्यतोऽनुपरागस्य कामक्रोघौ स्म वर्धितौ // 31 शमयेनं महाप्राज्ञ कामक्रोधसमेधितम् // 46 कामं क्रोधं च लोभं च दम्भं दर्षं च भूमिपः / / न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति / सम्यग्विजेतुं यो वेद स महीमभिजायते // 32 / सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते // 47 सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः। भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये / ईप्सन्नथं च धर्म च द्विषतां च पराभवम् // 33 धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् // 48 कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते / / अमर्षवशमापनो मा कुरूंस्तात जीघनः / स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत / / 34 सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् // 49 एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः / यञ्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः / पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी // योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते // 50 यथा भीष्मः शांतनवो द्रोणश्चापि महारथः / समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् / आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ // 36 पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः // 51 प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् / राजपिण्डभयादेते यदि हास्यन्ति जीवितम् / प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः // 37 न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् // 52 सुहृदामर्थकामानां यो न तिष्ठति शासने। न लोभादर्थसंपत्तिर्नराणामिह दृश्यते / प्राजानां कृतविद्यानां स नरः शत्रुनन्दनः // 38 | तदलं तात लोभेन प्रशाम्य भरतर्षभ // 53 न युद्धे तात कल्याणं न धर्मार्थों कुतः सुखम् / / इति श्रीमहाभारते उद्योगपर्वणि न चापि विजयो नित्यं मा युद्धे चेत आधिथाः॥ सप्तविंशस्यधिकशततमोऽध्यायः // 127 // . भीष्मेण हि महाप्राज्ञ पित्रा ते बाहिकेन च / 128 दत्तोऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम // 40 वैशंपायन उवाच / तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि / / तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् / यद्भुझे पृथिवीं सा शूरैर्निहतकण्टकाम् // 41 पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् // 1 प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम / ततः सभाया निर्गम्य मन्त्रयामास कौरवः / -1048 Page #181 -------------------------------------------------------------------------- ________________ 5. 128. 2] उद्योगपर्व [5. 128. 31 सौबलेन मताक्षेण राज्ञा शकुनिना सह // 2 सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् / दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च / धृतराष्ट्रं महाबाहुमब्रवीत्कुरसंसदि // 17 दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् // 3 राजन्परीतकालास्ते पुत्राः सर्वे परंतप / पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः / अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः // 18 सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च // 4 इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च / वयमेव हृषीकेशं निगृह्णीम बलादिव। निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् // 19 प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा // 5 इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् / श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः / आसाद्य न भविष्यन्ति पतंगा इव पावकम् // 20 निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः // 6 अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः / अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च। . सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् / / 21 अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् / न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन / निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह // 7 न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः / / 22 तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् / विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् / क्रोशतो धृतराष्ट्रस्य बद्धा योत्स्यामहे रिपून् // 8 धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः / / 23 तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् / राजन्नेते यदि क्रुद्धा मां निगृहीयुरोजसा। इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः // 9 / एते वा मामहं वैनाननुजानीहि पार्थिव // 24 तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः।। एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे। अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् // 10 न त्वहं निन्दितं कर्म कुया पापं कथंचन // 25 व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः / पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः। यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे // 11 एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः // 26 स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव / अद्यैव ह्यहमेतांश्च ये चैताननु भारत / आचष्ट तमभिप्रायं केशवाय महात्मने // 12 निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् // 27 धृतराष्ट्र ततश्चैव विदुरं चान्वभाषत / इदं तु न प्रवर्तेयं निन्दितं कर्म भारत / तेषामेतमभिप्रायमाचचक्षे स्मयन्निव // 13 संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् // 28 धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् / एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् / मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन // 14 अहं तु सर्वान्समयाननुजानामि भारत // 29 पुरा विकुर्वते मूढाः पापात्मानः समागताः / एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत / धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः // 15 / क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् // 30 इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः। सहमित्रं सहामात्यं ससोदर्यं सहानुगम् / पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः // 16 / शक्नुयां यदि पन्थानमवतारयितुं पुनः // 31 म.भा. 132 - 1049 - Page #182 -------------------------------------------------------------------------- ________________ 5. 128. 32] महाभारते [5. 129.6 ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् / जरासंधश्च वक्रश्च शिशुपालश्च वीर्यवान् / अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्॥३२ बाणश्च निहतः संख्ये राजानश्च निषूदिताः॥४७ अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत / वरुणो निर्जितो राजा पावकश्चामितौजसा / कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् // 33 पारिजातं च हरता जितः साक्षाच्छचीपतिः॥४८ नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् / एकार्णवे शयानेन हतौ तौ मधुकैटभो / पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि // 34 जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः // 49 अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् / अयं कर्ता न क्रियते कारणं चापि पौरुषे / यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः // 35 यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः // 50 त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् / तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् / पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि // 36 आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् // 51 यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः / / प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् / तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा // 37 / / पतंगोऽग्निमिवासाद्य सामात्यो न भविष्यसि॥५२ देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः। इति श्रीमहाभारते उद्योगपर्वणि . न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् // 38 अष्टाविंशत्यधिकशततमोऽध्यायः // 128 // दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी / दुर्धरा पृथिवी मूर्धा दुर्ग्रहः केशवो बलात् // 39 वैशंपायन उवाच / इत्युक्ते धृतराष्ट्रण क्षत्तापि विदुरोऽब्रवीत् / विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा / दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् // 40 दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् // 1 सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः।। एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन / शिलावर्षेण महता छादयामास केशवम् // 41 परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि // 2 ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् / / इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः / प्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् // 42 इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः // 3 निर्मोचने षट्सहस्राः पाशैर्बद्धा महासुराः। एवमुक्त्वा जहासोच्चैः केशवः परवीरहा। ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् // 43 तस्य संस्मयतः शौरेविद्युद्रूपा महात्मनः / प्राग्ज्योतिषगतं शौरि नरकः सह दानवैः / अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः // 4 प्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् // 44 तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् / अनेन हि हता बाल्ये पूतना शिशुना तथा। लोकपाला भुजेष्वासन्नग्निरास्यादजायत / / 5 गोवर्धनो धारितश्च गवार्थे भरतर्षभ // 45 आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि / अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः / मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च / अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् // 46 / बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् // 6 -1050 - Page #183 -------------------------------------------------------------------------- ________________ 5. 129.7] उद्योगपर्व [5. 129. 34 प्रादुरास्तां तथा दोभ्यां संकर्षणधनंजयौ / ततो रथेन शुभ्रेण महता किङ्किणीकिना। दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः॥ 7 हेमजालविचित्रेण लघुना मेघनादिना // 21 भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः / सूपस्करेण शुभ्रेण वैयाघेण वरूथिना / अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः // 8 सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः // 22 अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः / तथैव रथमास्थाय कृतवर्मा महारथः / शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः // 9 वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत // 23 अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च / . उपस्थितरथं शौरि प्रयास्यन्तमरिंदमम् / नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः // 10 धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत // 24 नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः / यावद्बलं मे पुत्रेषु पश्यस्येतजनार्दन / प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः / प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन // 25 रोमकूपेषु च तथा सूर्यस्येव मरीचयः // 11 / / कुरूणां शममिच्छन्तं यतमानं च केशव / तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः / / विदित्वैतामवस्था मे नातिशङ्कितुमर्हसि // 26 न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः // 12 न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव / ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् / ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः // 27 . संजयं च महाभागमृषींश्चैव तपोधनान् / जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः / प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः // 13 शमे प्रयतमानं मां सर्वयत्नेन माधव // 28 तदृष्ट्वा महदाश्चर्य माधवस्य सभातले / ततोऽब्रवीन्महाबाहुधृतराष्ट्रं जनेश्वरम् / देवदुन्दुभयो नेदुः पुष्पवर्ष पपात च // 14 द्रोणं पितामह भीष्मं क्षत्तारं बाह्निकं कृपम् // 29 चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे / प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि / विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ // 15 यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः // 30 ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् / वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः / तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः // 16 आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् / / 31 ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च / आमत्र्य प्रस्थितं शौरि रथस्थं पुरुषर्षभम् / ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः // 17 अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः // 32 ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः / भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्निकः / तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा // 18 अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः // 33 तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः / ततो रथेन शुभ्रेण महता किङ्किणीकिना। अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् // 19 कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् // 34 अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् / इति श्रीमहाभारते उद्योगपर्वणि निश्चक्राम ततः शौरिः सधूम इव पावकः // 20 / एकोनत्रिंशदधिकशततमोऽध्यायः // 129 // - 1051 - Page #184 -------------------------------------------------------------------------- ________________ 5. 130. 1] महाभारते [5. 130. 27 130 दण्डनीतिः स्वधर्मेण चातुर्वयं नियच्छति / वैशंपायन उवाच। प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति // 13 प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च। दण्डनीत्यां यदा राजा सम्यक्कास्न्येन वर्तते / आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि // 1 तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते // 14 वासुदेव उवाच। कालो वा कारणं राज्ञो राजा वा कालकारणम् / उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् / इति ते संशयो मा भूद्राजा कालस्य कारणम् // 15 ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् // 2 राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च / कालपक्कमिदं सर्वं दुर्योधनवशानुगम् / युगस्य च चतुर्थस्य राजा भवति कारणम् // 16 आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति // 3 कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते / किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया / त्रेतायाः कारणाद्राजा स्वर्ग नात्यन्तमभुते / तद्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव // 4 प्रवर्तनाहापरस्य यथाभागमुपाश्नुते // 17 कुन्त्युवाच। ततो वसति दुष्कर्मा नरके शाश्वतीः समाः / ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् / राजदोषेण हि जगत्स्पृश्यते जगतः स च // 18 भूयास्ते हीयते धर्मो मा पुत्रक वृथा कृथाः // 5 राजधर्मानवेक्षस्व पितृपैतामहोचितान् / श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः / नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि // 19 अनुवाकहता बुद्धिर्धर्ममेवै कमीक्षते // 6 न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः / अङ्गावेक्षस्व धर्म त्वं यथा सृष्टः स्वयंभुवा / प्रजापालनसंभूतं किंचित्प्राप फलं नृपः // 20 / उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता / न ह्येतामाशिषं पाण्डुन चाहं न पितामहः। . क्रूराय कर्मणे नित्यं प्रजानां परिपालने // 7 प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया // 21 शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया / यज्ञो दानं तपः शौर्य प्रजासंतानमेव च / मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् / माहात्म्यं बलभोजश्च नित्यमाशंसितं मया // 22 पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् // 8 नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः / बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये / दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः // 23 ततो वैश्रवणः प्रीतो विस्मितः समपद्यत // 9 पुत्रेष्वाशासते नित्यं पितरो दैवतानि च / मुचुकुन्दस्ततो राजा सोऽन्वशासवसुंधराम् / दानमध्ययनं यज्ञं प्रजानां परिपालनम् / / 24 बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः // 10 एतद्धर्ममधर्म वा जन्मनैवाभ्यजायथाः / यं हि धर्म चरन्तीह प्रजा राज्ञा सुरक्षिताः। ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः॥ चतुर्थं तस्य धर्मस्य राजा भारत विन्दति // 11 यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः / राजा चरति चेद्धर्म देवत्वायैव कल्पते / प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः // 26 स चेदधर्म चरति नरकायैव गच्छति // 12 / दानेनान्यं बलेनान्यं तथा सूनृतयापरम् / - 1052 - Page #185 -------------------------------------------------------------------------- ________________ 5. 130. 27] उद्योगपर्व [5. 131. 20 सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः // 27 अमित्रानन्दयन्सर्वान्निर्मानो बन्धुशोकदः // 7 ब्राह्मणः प्रचरेट्टैक्षं क्षत्रियः परिपालयेत् / सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः / वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् // 28 सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति // 8 भैक्षं विप्रतिषिद्धं ते कृषिनैवोपपद्यते / / अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज / क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता // 29 अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम // 9 पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर / अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् / साम्ना दानेन भेदेन दण्डेनाथ नयेन च // 30 विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः // 10 इतो दुःखतरं किं नु यदहं हीनबान्धवा / त्वमेवं प्रेतवच्छेषे कस्माद्वाहतो यथा / परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन // 31 उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः // 11 ' युध्यस्व राजधर्मेण मां निमज्जीः पितामहान् / मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा / मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् / / मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः // इति श्रीमहाभारते उद्योगपर्वणि अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल / त्रिंशदधिकशततमोऽध्यायः // 130 // मा तुषाग्निरिवानर्चिः काकरजा जिजीविषुः / . 131 मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् // 13 कुन्त्युवाच / मा ह स्म कस्यचिद्गहे जनी राज्ञः खरीमृदुः। अत्राप्युदाहरन्तीममितिहासं पुरातनम् / कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् / विदुरायाश्च संवादं पुत्रस्य च परंतप // 1 धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते // 14 : अत्र श्रेयश्च भयश्च यथा सा वक्तुमर्हति / / अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः / यशस्विनी मन्युमती कुले जाता विभावरी // 2 आनन्तयं चारभते न प्राणानां धनायते // 15 क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी / उद्भावयस्व वीर्य वा तां वा गच्छ ध्रुवां गतिम् / विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता // 3 धर्म पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि // 16 विदुरा नाम वै सत्या जगहें पुत्रमौरसम् / इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता। निर्जितं सिन्धुराजेन शयानं दीनचेतसम् / विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि // 17 अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् // 4 शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता / न मया त्वं न पित्रासि जातः काभ्यागतो ह्यसि / | विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन / निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः // 5 उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् / / 18 यावज्जीवं निराशोऽसि कल्याणाय धुरं वह / / कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः / मात्मानमवमन्यस्व मैनमल्पेन बीभरः / उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि // 19 मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ // 6 / यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् / / उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः / राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् // 20 - 1053 - Page #186 -------------------------------------------------------------------------- ________________ 5. 131. 21] महाभारते [5. 132.5 दाने तपसि शौर्ये च यस्य न प्रथितं यशः / पुत्र उवाच / विद्यायामर्थलाभे वा मातुरुच्चार एव सः // 21 किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया / श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा। किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा // 36 जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् // 22 मातोवाच / न त्वेव जाल्मी कापाली वृत्तिमेषितुमर्हसि। किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः।। नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् / / 23 ये त्वादृतात्मनां लोकाः सुहृदस्तान्त्रजन्तु नः // 37 यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् / भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् / लोकस्य समवज्ञातं निहीनाशनवाससम् // 24 कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः // 38 अहोलाभकरं दीनमल्पजीवनमल्पकम् / / अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा / नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते // 25 पर्जन्यमिव भूतानि देवा इव शंतक्रतुम् // .39 अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः / यमाजीवन्ति पुरुषं सर्वभूतानि संजय / सर्वकामरसैीनाः स्थानभ्रष्टा अकिंचनाः // 26 पक्कं द्रुममिवासाद्य तस्य जीवितमर्थवत् / / 40 अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् / यस्य शूरस्य विक्रान्तै रेधन्ते बान्धवाः सुखम् / कालिं पुत्रप्रवादेन संजय त्वामजीजनम् // 27 त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् // 41 निरमर्ष निरुत्साहं निर्वीर्यमरिनन्दनम् / स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः / मा स्म सीमन्तिनी काचिजनयेत्पुत्रमीदृशम् // 28 स लोके लभते कीर्तिं परत्र च शुभां गतिम् // 42 मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् / इति श्रीमहाभारते उद्योगपर्वणि ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् // 29 एकत्रिंशदधिकशततितमोऽध्यायः // 131 // एतावानेव पुरुषो यदमर्षी यदक्षमी / 132 क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् // 30 विदुरोवाच / संतोषो वै श्रियं हन्ति तथानुक्रोश एव च। अर्थतस्यामवस्थायां पौरुषं हातुमिच्छसि / अनुत्थानभये चोभे निरीहो नाश्ते महत् // 31 निहीनसेवितं मागं गमिष्यस्यचिरादिव // 1 एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना।। यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् / आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् // 32 क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः / / 2 पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते / अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च / तमाहुयर्थनामानं स्त्रीवद्य इह जीवति // 33 / नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् // 3 शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः / सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः / दिष्टभावं गतस्यापि विघसे मोदते प्रजा // 34 दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः // 4 य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् / सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः / अमात्यानामथो हर्षमादधात्यचिरेण सः // 35 अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् // 5 - 1054 - Page #187 -------------------------------------------------------------------------- ________________ 5. 132.6] उद्योगपर्व __ [5. 132. 35 तैः कृत्वा सह संघातं गिरिदुर्गालयांश्चर। अपारे भव नः पारमप्लवे भव नः प्लवः / काले व्यसनमाकान्नैवायमजरामरः // 6 कुरुष्व स्थानमस्थाने मृतान्संजीवयस्व नः // 21 संजयो नामतश्च त्वं न च पश्यामि तत्त्वयि / सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि / अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः // 7 अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे // 22 सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् / निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् / अयं प्राप्य महत्कृच्छ्रे पुनर्वृद्धिं गमिष्यति // 8 एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् / / 23 तस्य स्मरन्ती वचनमाशंसे विजयं तव / इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत / तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः॥९ माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् // 24 यस्य ह्याभिनिवृत्तौ भवन्त्याप्यायिताः परे / नाम विश्राव्य वा संख्ये शत्रूनाहूय दंशितान् / तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः // 10 सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् // 25 समृद्धिरसमृद्धि, पूर्वेषां मम संजय / यदैव लभते वीरः सुयुद्धेन महद्यशः / . एवं विद्वान्युद्धमना भव मा प्रत्युपाहर // 11 तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च // 26 नातः पापीयसी कांचिदवस्थां शम्बरोऽब्रवीत् / त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः / यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते // 12 अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः // 27 पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् / / राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा / दारिद्रयमिति यत्प्रोक्तं पर्यायमरणं हि तत् // 13 प्रलब्धस्य हि शत्रोः शेषं कुर्वन्ति साधवः // 28 अहं महाकुले जाता हृदाकादमिवागता / स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम। ईश्वरी सर्वकल्याणैर्भा परमपूजिता // 14 रुद्धमेकायने मत्वा पतोल्मुक इवारिषु // 29 महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् / जहि शत्रून्रणे राजन्स्वधर्ममनुपालय / पुरा' दृष्ट्वा सुहृद्धो मामपश्यत्सुदुर्गताम् // 15 मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन // 30 यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले / अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् / / न तदा जीवितेनार्थो भविता तब संजय // 16 | अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् // 31 दासकर्मकरान्भृत्यानाचार्यविक्पुरोहितान् / उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा / अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते // 17 मा च सैन्धवकन्यानामवसन्नो वशं गमः // 32 यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा / युवा रूपेण संपन्नो विद्ययाभिजनेन च। . श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे // 18 यस्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः / नेति चेद्ब्राह्मणान्यां दीर्यते हृदयं मम। वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् // 33 न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् // 19 / यदि त्वामनुपश्यामि परस्य प्रियवादिनम् / वयमाश्रयणीयाः स्म नाश्रितारः परस्य च। पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे // 34 सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् // 20 - नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः। - 1055 - Page #188 -------------------------------------------------------------------------- ________________ 5. 132. 35] महाभारते [5. 133. 19 न त्वं परस्यानुधुरं तात जीवितुमर्हसि // 35 अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः // 7 अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् / तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः। . पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि // 36 धर्मार्थगुणयुक्तेन नेतरेण कथंचन / यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् / देवमानुषयुक्तेन सद्भिराचरितेन च // 8 . भयावृत्तिसमीक्षो वा न नमेदिह कस्यचित् // 37 यो ह्येवमविनीतेन रमते पुत्रनतृणा / उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् / अनुत्थानवता चापि मोघं तस्य प्रजाफलम् // 9 अप्यपर्वणि भज्येत न नमेदिह कस्यचित् // 38 अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च / मातङ्गो मत्त इव च परीयात्सुमहामनाः। सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः // 10 ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय // 39 युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च। नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः / क्रूराय कर्मणे नित्यं प्रजानां परिपालने / . . ससहायोऽसहायो वा यावज्जीवं तथा भवेत्॥४० जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् // 11 इति श्रीमहाभारते उद्योगपर्वणि न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् / द्वात्रिंशदधिकशततमोऽध्यायः // 132 // यदमित्रान्वशे कृत्वा क्षत्रियः सुखमनुते / / 12 133 मन्युना दह्यमानेन पुरुषेण मनस्विना / पुत्र उवाच। * निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया // 13 कृष्णायसस्येव च ते संहत्य हृदयं कृतम् / आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै / मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे // 1 अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् // 14 अहो क्षत्रसमाचारो यत्र मामपरं यथा / इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति / ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् // 2 यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् // 15 किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया / प्रियाभावाच पुरुषो नैव प्राप्नोति शोभनम् / किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा // 3 ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् // 16 मातोवाच / सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् / पुत्र उवाच / तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम् // 4 नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः / कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् // 17 अस्मिंश्चेदागते काले कार्य न प्रतिपद्यसे / मातोवाच / असंभावितरूपस्त्वं सुनृशंसं करिष्यसि / / 5 अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि / तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय / चोद्यं मां चोदयस्येतद्भशं वै चोदयामि ते // 18 खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् / / 6 अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् / सद्भिर्विगर्हितं मागं त्यज मूर्खनिषेवितम् / अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते // 19 - 1056 - Page #189 -------------------------------------------------------------------------- ________________ 5. 133. 20 ] उद्योगपर्व [5. 134.6 पुत्र उवाच / अकोशस्यासहायस्य कुतः स्विद्विजयो मम / इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् / राज्यागावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः // 20 ईदृशं भवती कंचिदुपायमनुपश्यति / तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते। करिष्यामि हि तत्सर्वं यथावदनुशासनम् // 21 मातोवाच। पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः / अभूत्वा हि भवन्त्या भूत्वा नश्यन्ति चापरे // अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः / सर्वेषां कर्मणां तात फले नित्यमनित्यता // 23 अनित्यमिति जानन्तो न भवन्ति भवन्ति च / अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते // 24 ऐकगुण्यमनीहायामभावः कर्मणां फलम् / अथ द्वैगुण्यमीहायां फलं भवति वा न वा // 25 यस्य प्रागेव विदिता सर्वार्थानामनित्यता। नुवेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज // 26 उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु / भविष्यतीत्येव मनः कृत्वा सततमव्यथैः / मङ्गलानि पुरस्कृत्य ब्राह्मणैश्वेश्वरैः सह // 27 प्राजस्य नृपतेराशु वृद्धिर्भवति पुत्रक / अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः // 28 निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च / अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् / पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि // 29 क्रुद्धाल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् / स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय // 30 एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् / / महावेग इवोद्भूतो मातरिश्वा बलाहकान् / / 31 म.भा. 133 तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः / ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् // . यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् / तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव // 33 तं विदित्वा पराक्रान्तं वशे न कुरुते यदि / निर्वादैनिर्वदेदेनमन्ततस्तद्भविष्यति // 34 निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति / धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च // 35 स्खलितार्थ पुनस्तात संत्यजन्त्यपि बान्धवाः / अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् // शत्रु कृत्वा यः सहायं विश्वासमुपगच्छति / अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति // 37 इति श्रीमहाभारते उद्योगपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः // 133 // 134 मातोवाच। नैव राज्ञा दरः कार्यों जातु कस्यांचिदापदि / अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् // 1 दीर्ण हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते। राष्ट्र बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् // 2 शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः / अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः // 3 य एवात्यन्तसुहृदस्त एनं पर्युपासते / अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव / शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् // 4 अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः / ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः / मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः // 5 प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव / उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् // 6 . - 1057 - Page #190 -------------------------------------------------------------------------- ________________ 5. 134.7] महाभारते [5. 135. 11 यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् / नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् / कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय // 7 तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् // 21 अस्ति नः कोशनिचयो महानविदितस्तव / इति श्रीमहाभारते उद्योगपर्वणि तमहं वेद नान्यस्तमुपसंपादयामि ते // 8 चतुस्त्रिंशदधिकशततमोऽध्यायः // 134 // सन्ति नैकशता भूयः सुहृदस्तव संजय / 135 सुखदुःखसहा वीर शतार्हा अनिवर्तिनः // 9 कुन्त्युवाच / तादृशा हि सहाया वै पुरुषस्य बुभूषतः। अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके / ईषदुजिहतः किंचित्सचिवाः शत्रुकर्शनाः // 10 उपोपविष्टा नारीभिराश्रमे परिवारिता // 1 पुत्र उवाच। अथान्तरिक्षे वागासीदिव्यरूपा मनोरमा। कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः / सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः // 2 तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् // 11 एष जेष्यति संग्रामे कुरून्सर्वान्समागतान् / उदके धूरियं धार्या सर्तव्यं प्रवणे मया। भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति // 3 यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी // 12 पुत्रस्ते पृथिवीं जेता यशश्वास्य दिवस्पृशम् / अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् / हत्वा कुरून्यामजन्ये वासुदेवसहायवान् // 4 किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः // 13 पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति / अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् / भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति // 5 उद्यच्छाम्येष शत्रूणां नियमाय जयाय च // 14 तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत / . कुन्त्युवाच। यथाहमेवं जानामि बलवन्तं दुरासदम् / सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः / तथा तदस्तु दाशार्ह यथा वागभ्यभाषत // 6 तच्चकार तथा सर्वं यथावदनुशासनम् // 15 धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति / इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् / त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि // 7 राजानं श्रावयेन्मश्री सीदन्तं शत्रुपीडितम् // 16 नाहं तदभ्यसूयामि यथा वागभ्यभाषत / जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। नमो धर्माय महते धर्मो धारयति प्रजाः // 8 महीं विजयते क्षिप्रं श्रुत्वा शत्रूश्च मर्दति // 17 एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः / इदं पुंसवनं चैव वीराजननमेव च / यदर्थ क्षत्रिया सूते तस्य कालोऽयमागतः / अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते // 18 न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः // 9 विद्याशूरं तपःशूरं दमशूरं तपस्विनम् / विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति / ब्राहृया श्रिया दीप्यमानं साधुवादेन संमतम् // यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः // 10 अर्चिष्मन्तं बलोपेतं महाभागं महारथम् / सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः। धृष्टवन्तमनाधृष्यं जेतारमपराजितम् // 20 ब्रूया माधव कल्याणी कृष्णां कृष्ण यशस्विनीम् // 11 - 1058 - Page #191 -------------------------------------------------------------------------- ________________ 5. 135. 12] उद्योगपर्व [5. 136.7 युक्तमेतन्महाभागे कुले जाते यशस्विनि / जजल्पुर्महदाश्चर्य केशवे परमाद्भुतम् // 25 यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः // 12 प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता / माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ / दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् // 26 विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि // 13 ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः / विक्रमाधिगता ह्याः क्षत्रधर्मेण जीवतः / मन्त्रयामास च तदा कर्णेन सुचिरं सह // 27 मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम // 14 / विसर्जयित्वा राधेयं सर्वयादवनन्दनः / यञ्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी। ततो जवेन महता तूर्णमश्वानचोदयत् // 28 पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति // 15 / ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः / न राज्यहरणं दुःखं द्यूते चापि पराजयः। हया जग्मुर्महावेगा मनोमारुतरंहसः // 29 प्रव्राजनं सुतानां वा न मे तहःखकारणम् // 16 - ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः। यत्तु सा बृहती श्यामा सभायां रुदती तदा। / उच्चैःसूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् // 30 अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् // 17 इति श्रीमहाभारते उद्योगपर्वणि स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा / पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135 // नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती॥१८ तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् / वैशंपायन उवाच। अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर // 19 कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ / विदिती हि तवात्यन्तं क्रुद्वाविव यमान्तकौ / दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् // 1 भीमार्जुनौ नयेतां हि देवानपि परां गतिम् // 20 श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ / तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता / वाक्यमर्थवव्यग्रमुक्तं धर्म्यमनुत्तमम् // 2 दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत / तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् / पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः // 21 / न हि ते जातु शाम्येरन्ते राज्येन कौरव // 3 पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह। क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा / मां च कुशलिनी ब्रूयास्तेषु भूयो जनार्दन / सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव // 4 अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय // 22 कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् / वैशंपायन उवाच / गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च / अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् / सहायं वासुदेवं च न ऑस्यति युधिष्ठिरः / / 5 निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः / / 23 प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता / ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान् / विराटनगरे पूर्व सर्वे स्म युधि निर्जिताः // 6 आरोप्य च रथे कर्ण प्रायात्सात्यकिना सह // 24 - दानवान्घोरकर्माणो निवातकवचान्युधि / ततः प्रयाते दाशार्हे कुरवः संगता मिथः। | रौद्रमत्रं समाधाय दग्धवानस्त्रवह्निना // 7 - 1059 - Page #192 -------------------------------------------------------------------------- ________________ 5. 136.8] महाभारते [5. 137.7 कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी। नगरं न यथापूर्व तथा राजनिवेशनम् / मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् // 8 / शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् // 23 प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः। कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् / / रक्षेमां पृथिवीं सर्वा मृत्योदंष्ट्रान्तरं गताम् // 9 त्वय्यायत्तो महाबाहो शमो व्यायाम एव च // 24 ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः। न चेत्करिष्यसि वचः सुहृदामरिकर्शन।। तं गच्छ पुरुषव्याघ्र व्यपनीयेह किल्बिषम् // 10 तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् / / 25 दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः / भीमस्य च महानादं नदतः शुष्मिणो रणे। प्रसन्नभृकुटिः श्रीमान्कृता शान्तिः कुलस्य नः // 11 श्रुत्वा स्मासि मे वाक्यं गाण्डीवस्य च निस्वनम्। तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् / यद्येतदपसव्यं ते भविष्यति वचो मम // 26 अभिवादय राजानं यथापूर्वमरिंदम / / 12 / इति श्रीमहाभारते उद्योगपर्वणि अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः। षट्त्रिंशदधिकशततमोऽध्यायः // 136 // प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः // 13 137 सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः / वैशंपायन उवाच / परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः // 14 एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः / सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः / संहत्य च भ्रुवोर्मध्यं न किंचिद्वथाजहार ह // 1 अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः // 15 तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् / आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि / पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ // 2 तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् // 16 भीष्म उवाच / मुश्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः / शुश्रुषुमनसूयं च ब्रह्मण्यं सत्यसंगरम् / संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव॥१७ प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् // 3 प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह / / द्रोण उवाच / समालिङ्गय च हर्षेण नृपा यान्तु परस्परम् // 18 अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् / अश्वत्थाग्नि यथा पुत्रे भूयो मम धनंजये / ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते // 19 बहुमानः परो राजन्संनतिश्च कपिध्वजे // 4 ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः / तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम् / उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः // 20 क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् // 5 विशेषत इहास्माकं निमित्तानि विनाशने / यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः / उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव // 21 मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः॥ 6 वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते / | मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः / गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः // 22 / न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः // 7 - 1060 - Page #193 -------------------------------------------------------------------------- ________________ 5. 137. 8] उद्योगपर्व [5. 138. 11 वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति। मा गमः ससुतामात्यः सबलश्च पराभवम् // 22 चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति // 8 // इति श्रीमहाभारते उयोगपर्वणि मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये / सप्तत्रिंशदधिकशततमोऽध्यायः // 17 // अहितत्वाय कल्पन्ते दोषा भरतसत्तम // 9 ॥समाप्तं भगवधानपर्व // त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च / 138 वासुदेवेन च तथा श्रेयो नैवाभिपयसे / / 10 धृतराष्ट्र उवाच / अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि / राजपुत्रैः परिवृतस्तथामात्यैश्च संजय / सपाहनक्रमकरं गङ्गावेगमिवोष्णगे // 11 उपारोप्य रथे कर्ण निर्यातो मधुसूदनः // 1 . वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे / किमब्रवीद्रथोपस्थे राधेयं परवीरहा। स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरी श्रियम् // कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् // 2 द्रौपदीसहितं पार्थ सायुधैर्धातृभिर्वृतम् / ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्।। वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति / / 13 मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय // 3 निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः / संजय उवाच। तमैलविलमासाद्य धर्मराजो व्यराजत // 14 आनुपूर्येण वाक्यानि श्लक्ष्णानि च मृदूनि च / कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च। प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च // 4 स्फीतमाक्रम्य ते राष्ट्र राज्यमिच्छन्ति पाण्डवाः // हृदयग्रहणीयानि राधेयं मधुसूदनः / दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः / यान्यब्रवीदमेयात्मा तानि मे शृणु भारत // 5 आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ // 16 वासुदेव उवाच उपासितास्ते राधेय ब्राह्मणा वेदपारगाः / त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च / विग्रहं पाण्डवैः कृत्वा महद्वयसनमाप्स्यसि // 17 तत्त्वार्थ परिपृष्टाश्च नियतेनानसूयया // 6 त्वमेव कर्ण जानासि वेदवादान्सनातनान् / द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी / त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः // 7 तपोधोरव्रता देवी न त्वं जेष्यसि पाण्डवम् // 18 कानीनश्च सहोढश्च कन्यायां यश्च जायते। मश्री जनार्दनो यस्य भ्राता यस्य धनंजयः / / वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः // 8. सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् // 19 सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः। सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः / निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि // 9 : तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् // 20 पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः। पुनरुक्तं च वक्ष्यामि यत्कार्य भूतिमिच्छता। द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ // 10 सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे // 21 मया सार्धमितो यातमद्य त्वां तात पाण्डवाः।। अलं युद्धेन तैौरैः शाम्य त्वं कुरुवृद्धये / | अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् // 11 : -1061 Page #194 -------------------------------------------------------------------------- ________________ 5. 138. 12] महाभारते [5. 139. 11 पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः। विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः // 26 द्रौपदेयास्तथा पश्च सौभद्रश्चापराजितः // 12 स त्वं परिवृतः पार्थेनक्षत्रैरिव चन्द्रमाः। राजानो राजपुत्राश्च पाण्डवार्थे समागताः।। प्रशाधि राज्यं कौन्तेय कुन्ती च प्रतिनन्दय // 27 पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः // 13 | मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा / हिरण्मयांश्च ते कुम्भानराजतान्पार्थिवांस्तथा / सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः॥२८ ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः // 14 इति श्रीमहाभारते उद्योगपर्वणि राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् / अष्टात्रिंशदधिकशततमोऽध्यायः // 138 // षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति // 15 139 अद्य त्वामभिषिश्चन्तु चातुर्वैद्या द्विजातयः / कर्ण उवाच। पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् // 16 असंशयं सौहदान्मे प्रणयाच्चात्थ केशव / तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः। सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च // 1 द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा // 17 सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः / अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् / / निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे / / 2 युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः // 18 कन्या गर्भ समाधत्त भास्करान्मां जनार्दन। गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः। आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् // 3 उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः / / 19 / सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः। छत्रं च ते महच्छेतं भीमसेनो महाबलः / कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा // 4 अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति // 20 सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् / किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् / राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन / / 5 रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति // 21 मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत्। अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति / सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव // 6 नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये // 22 तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् / पाश्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः / धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः // 7 अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः / तथा मामभिजानाति सूतश्चाधिरथः सुतम् / दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते // 23 पितरं चाभिजानामि तमहं सौहृदात्सदा // 8 भुत राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः / .. स हि मे जातकर्मादि कारयामास माधव / जपै?मैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः // 24 शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन // 9 पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः / नाम मे वसुषेणेति कारयामास वै द्विजैः। आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा // 25 भार्याश्चोढा मम प्राप्ते यौवने तेन केशव // 10 स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः। | तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन / - 1062 - Page #195 -------------------------------------------------------------------------- ________________ 5. 139. 11] उद्योगपर्व [5. 139. 40 तासु मे हृदयं कृष्ण संजातं कामबन्धनम् // 11 / इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः // 26 न पृथिव्या सकलया न सुवर्णस्य राशिभिः / | मातुलो भीमसेनस्य सेनजिच्च महारथः / हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे // 12 शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन // 27 धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् / महानयं कृष्ण कृतः क्षत्रस्य समुदानयः / मया त्रयोदश समा भुक्तं राज्यमकण्टकम् // 13 राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु // 28 इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् / धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति / आवाहाश्च विवाहाश्च सह सूतैः कृता मया॥१४ अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन / मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः / आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति // 29 दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः // 15 होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः / तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत / गाण्डीवं मुक्तथाज्यं च वीर्य पुंसां भविष्यति // 30 वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः // 16 ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव / वधाद्वन्धाद्भयाद्वापि लोभाद्वापि जनार्दन / मत्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना // 31 अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः // 17 अनुयातश्च पितरमधिको वा पराक्रमे / यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना। ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति // 32 अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः॥१८ उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः / असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन / विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे // 33 सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः // 19 स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः / मत्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम / जपैझैमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति // 34 एतदत्र हितं मन्ये सर्वयादवनन्दन / 20 शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन / यदि जानाति मां राजा धर्मात्मा संशितव्रतः / उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति // 35 कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति // 21 नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनी / प्राप्य चापि महद्राज्यं तदहं मधुसूदन / शामित्रं तौ महावी? सम्यक्तत्र करिष्यतः॥३६ स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम // 22 कल्माषदण्डा गोविन्द विमला रथशक्तयः / स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः / यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन / / 37 नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः / / 23 कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः / पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः / तोमराः सोमकलशाः पवित्राणि धनूंषि च // 38 नकुलः सहदेवश्च द्रौपदेयाश्च माधव // 24 असयोऽत्र कपालानि पुरोडाशाः शिरांसि च / उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः / हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति // 39 चैद्यश्च चेकितानश्च शिखण्डी चापराजितः // 25 / इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः / इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा / सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः // 40 - 1063 - Page #196 -------------------------------------------------------------------------- ________________ 5. 139. 41 ] महाभारते [5. 140.8 इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना / ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् / महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः // 41 समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् // 56 प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति / समुपानय कौन्तेयं यद्धाय मम केशव / दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः // 42 मनसंवरणं कुर्वन्नित्यमेव परंतप // 57 घटोत्कचोऽत्र शामित्रं करिष्यति. महाबलः / इति श्रीमहाभारते उद्योगपर्वणि अतिरात्रे महाबाहो वितते यज्ञकर्मणि // 43 एकोनचत्वारिंशदधिकशततमोऽध्यायः॥१३९॥ दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् / 140 वैताने कर्मणि तते जातो यः कृष्ण पावकात्॥४४ संजय उवाच। यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् / कर्णस्य वचनं श्रुत्वा केशवः परवीरहा / प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा // 45 उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा // 1 यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना। अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना / पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति // 46 मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि // 2 दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः / / ध्रुवो जयः पाण्डवानामितीदं आनदं नर्दतः सम्यक्तदा सुत्यं भविष्यति // 47 __न संशयः कश्चन विद्यतेऽत्र / यदा द्रोणं च भीष्मं च पाश्चाल्यौ पातयिष्यतः। जयध्वजो दृश्यते पाण्डवस्य तदा यज्ञावसानं तद्भविष्यति जनार्दन // 48 ___ समुच्छ्रितो वानरराज उग्रः // 3 दुर्योधनं यदा हन्ता भीमसेनो महाबलः / दिव्या माया विहिता भावनेन तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव // 49 ___ समुच्छ्रिता इन्द्रकेतुप्रकाशा / स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः। दिव्यानि भूतानि भयावहानि हतेश्वरा हतसुता हतनाथाश्च केशव // 50 दृश्यन्ति चैवात्र भयानकानि // 4 गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले / न सज्जते शैलवनस्पतिभ्य स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन // 51 ऊर्ध्व तिर्यग्योजनमात्ररूपः / विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ / श्रीमान्ध्वजः कर्ण धनंजयस्य वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन // 52 समुच्छ्रितः पावकतुल्यरूपः // 5 शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् / यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम् / कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव // 53 ऐन्द्रमनं विकुर्वाणमुभे चैवाग्निमारुते // 6 तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् / गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः / यथा कात्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् // 54 न तदा भविता त्रेता न कृतं द्वापरं न च // 7 यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन / . यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम् / तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति॥५५ / जपहोमसमायुक्तं स्वां रक्षन्तं. महाचमूम् // 8 - 1064 - Page #197 -------------------------------------------------------------------------- ________________ 5. 140.9] उद्योगपर्व [5. 141. 15 आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् / जानन्मां किं महाबाहो संमोहयितुमिच्छसि // 1 न तदा भविता त्रेता न कृतं द्वापरं न च // 9 योऽयं पृथिव्याः कार्येन विनाशः समुपस्थितः / यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम् / / निमित्तं तत्र शकुनिरहं दुःशासनस्तथा / दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे // 10 दुर्योधनश्च नृपतिधृतराष्ट्रसुतोऽभवत् // 2 प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् / असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् / न तदा भविता त्रेता न कृतं द्वापरं न च // 11 पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् // 3 यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ। / राजानो राजपुत्राश्च दुर्योधनवशानुगाः / वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव // 12 रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् // 4 विगाढे शस्त्रसंपाते परवीररथारुजौ / स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन / न तदा भविता त्रेता न कृतं द्वापरं न च // 13 निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः // 5 यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम् / पराजयं धार्तराष्ट्र विजयं च युधिष्ठिरे / सुयोधनं च राजानं सैन्धवं च जयद्रथम् // 14 शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः // 6 युद्धायापततस्तूर्णं वारितान्सव्यसाचिना / प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः / न तदा भविता त्रेता न कृतं द्वापरं न च // 15 शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम // 7 याः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम् / कृत्वा चाङ्गारको वक्र ज्येष्ठायां मधुसूदन / सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः // 16 अनुराधां प्रार्थयते मैत्रं संशमयन्निव // 8 पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः / नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् / निष्पको रसवत्तोयो नात्युष्णशिशिरः सुखः / / 17 विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः // 9 सप्तमाचापि दिवसादमावास्या भविष्यति / सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति / संप्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् // 18 दिवश्वोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः // तथा राजो वदेः सर्वान्ये युद्धायाभ्युपागताः। निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः / यद्वो मनीषितं तद्वै सर्व संपादयामि वः // 19 पानीयं यवसं चापि नाभिनन्दन्ति माधव // 11 राजानो राजपुत्राश्च दुर्योधनवशानुगाः / प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् / प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्॥२० निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् / / 12 इति श्रीमहाभारते उद्योगपर्वणि अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते / .. चत्वारिंशदधिकशततमोऽध्यायः // 140 // वाजिनां वारणानां च मनुष्याणां च केशव // 13 धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन / संजय उवाच / पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः // 14 केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् / प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते / अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् / प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् / / 15 म. भा. 134 - 1065 - Page #198 -------------------------------------------------------------------------- ________________ 5. 141. 16 ] महाभारते [5. 141. 44 अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव / अस्थिसंचयमारूढश्वामितौजा युधिष्ठिरः / वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् // 16 सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् // 30 मयूराः पुष्पशकुना हंसाः सारसचातकाः / युधिष्ठिरो मया दृष्टो असमानो वसुंधराम् / जीवंजीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् // 17 त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम् / गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः / उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः। मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् // गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् // 32 धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः / क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे / अनाहताः पाण्डवानां नदन्ति पटहाः किल // 19 विदितं मे हृषीकेश यतो धर्मस्ततो जयः // 33 उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा / पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः / धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् // 20 त्वया साधू हृषीकेश श्रिया परमया ज्वलन् // 34 मांसशोणितवर्षं च वृष्टं देवेन माधव / यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः। तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् / पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् // 35 सप्राकारं सपरिखं सवप्रं चारुतोरणम् // 21 नकुलः सहदेवश्च सात्यकिश्च महारथः। कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति / शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः॥३६ उदयास्तमये संध्ये वेदयानो महद्भयम् / अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् / एका सृग्वाशते घोरं तत्पराभवलक्षणम् // 22 त्रय एते महामात्राः पाण्डुरच्छन्त्रवाससः // 37 कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः / श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन / संध्यामभिमुखा यान्ति तत्पराभवलक्षणम् // 23 धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव // 38 ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन / अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः / भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् // 24 रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः // 39 पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा। उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन / आमपात्रप्रतीकाशा पश्चिमा मधुसूदन // 25 मया साधं महाबाहो धार्तराष्ट्रेण चाभिभो // 40 प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव / अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन / महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे // 26 अचिरेणैव कालेन प्राप्स्यामो यमसादनम् // 41 सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः / अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् / अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत // 27 गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः // 42 श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः / कृष्ण उवाच / आसनानि च शुभ्राणि सर्वेषामुपलक्षये // 28 / उपस्थितविनाशेयं नूनमद्य वसुंधरा / तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला। तथा हि मे वचः कर्ण नोपैति हृदयं तव // 43 आत्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन // 29 सर्वेषां तात भूतानां विनाशे समुपस्थिते / - 1066 - Page #199 -------------------------------------------------------------------------- ________________ 5. 141. 44 ] उद्योगपर्व [5. 142. 22 अनयो नयसंकाशो हृदयान्नापसर्पति // 44 येषां तेषामयं धर्मः सानुबन्धो भविष्यति // 7 कर्ण उवाच / ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् / अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् / असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः // 8 समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् // 45 ततः कुरूणामनयो भविता वीरनाशनः / अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् / चिन्तयन्न लभे निद्रामहःसु च निशासु च // 9 तत्रेदानी समेष्यामः पुनः सार्धं त्वयानघ / / 46 श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् / संजय उवाच। अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह // 10 इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् / धिगस्त्वर्थं यत्कृतेऽयं महाज्ञातिवधे क्षयः / विसर्जितः केशवेन रथोपस्थादवातरत् // 47 वय॑ते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः // 11 ततः स्वरथमास्थाय जाम्बूनदविभूषितम् / पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः / सहास्माभिर्निववृते राधेयो दीनमानसः // 48 . भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् // 12 ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः / पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् / पुनरुच्चारयन्वाणी याहि याहीति सारथिम् // 49 अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः // 13 इति श्रीमहाभारते उद्योगपर्वणि पितामहः शांतनव आचार्यश्च युधां पतिः / . एकचत्वारिंशदधिकशततमोऽध्यायः // 141 // कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम // 14 142 नाचार्यः कामवाशिष्योणो युध्येत जातुचित् / ... वैशंपायन उवाच / पाण्डवेषु कथं हादं कुर्यान्न च पितामहः // 15 असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते / / अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः / अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् // 1 मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् // 16 जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे। महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः / क्रोशतो न च गृहीते वचनं मे सुयोधनः // 2 कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् // 17 उपपन्नो ह्यसौ राजा चेदिपाश्चालकेकयैः। आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति / भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि // 3 प्रसादयितुमासाद्य दर्शयन्ती यथातथम् // 18 उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः। तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ / काङ्कते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा // 4 आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि // 19 राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति / साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता / मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते // 5 चिन्तयन्ती बहुविधं हृदयेन विदृयता / 20 जयद्रथस्य कर्णस्य तथा दुःशासनस्य च / बलाबलं च मत्राणां ब्राह्मणस्य च वाग्बलम् / सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते // 6 स्त्रीभावाद्वालभावाच चिन्तयन्ती पुनः पुनः // 21 अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् / / धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा / - 1067 - Page #200 -------------------------------------------------------------------------- ________________ 5. 142. 22 ] महाभारते [5. 144.4 दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी // 22 अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् // 4 कथं नु सुकृतं मे स्यान्नापराधवती कथम् / कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः / भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च // 23 जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे // 5. कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा। स त्वं भ्रातॄनसंबुद्धा मोहाद्यदुपसेवसे / कन्या सती देवमर्कमासादयमहं ततः // 24 / / धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः // 6 योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः / एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये। . कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा // 25 यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी // 7 इति कुन्ती विनिश्चित्य कार्य निश्चितमुत्तमम् / अर्जुनेनार्जितां पूर्व हृतां लोभादसाधुभिः / कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति // 26 आच्छिद्य धार्तराष्ट्रेभ्यो भुस यौधिष्ठिरीं श्रियम् // 8 आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः / / अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् / गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् // 27 सौभ्रात्रेण तदालक्ष्य संनमन्तामसाधवः // 9 प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः / कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ / जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी / / 28 असाध्यं किं नु लोके स्याद्यवयोः सहितात्मनोः॥१० अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि / कर्ण शोभिष्यसे नूनं पञ्चभिर्धातृभिर्वृतः / कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती // 29 वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः / / 11 आ पृष्ठतापाजप्त्वा स परिवृत्य यतव्रतः / उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्टेषु बन्धुषु / दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः / सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् // 12 यथान्यायं महातेजा मानी धर्मभृतां वरः // 30 इति श्रीमहाभारते उद्योगपर्वणि इति श्रीमहाभारते उद्योगपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः // 143 // द्विचत्वारिंशदधिकशततमोऽध्यायः // 142 // 143 वैशंपायन उवाच / कर्ण उवाच / ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् / राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये / दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् // 1 प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते // 1 सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु / कुन्त्युवाच / श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा // 2 कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता। एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना / नासि सूतकूले जातः कर्ण तद्विद्धि मे वचः॥२ चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा // 3 कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः। कर्ण उवाच / कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक // 3 / न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया / प्रकाशकर्मा तपनो योऽयं देवो विरोचनः। धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव // 4 . -1068 Page #201 -------------------------------------------------------------------------- ________________ 5. 144. 5] उद्योगपर्व [5. 145. 4 अकरोन्मयि यत्पापं भवती सुमहात्ययम् / न तु तेऽयं समारम्भो मयि मोघो भविष्यति / अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् // 5 वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् / अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसक्रियाम् / युधिष्ठिरं च भीमं च यमौ चैवार्जुनाहते // 20 त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् // 6 अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले। क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम / अर्जुन हि निहत्याजी संप्राप्तं स्यात्फलं मया / . हीनसंस्कारसमयमद्य मां समचूचुदः // . यशसा चापि युज्येयं निहतः सव्यसाचिना // 21 न वै मम हितं पूर्व मातृवच्चेष्टितं त्वया। न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि / सा मां संबोधयस्यद्य केवलात्महितैषिणी // 8 निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि // 22 कृष्णेन सहितात्को वै न व्यथेत धनंजयात् / वैशंपायन उवाच / कोऽद्य मीतं न मां विद्यात्पार्थानां समितिं गतम् // इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती। अभ्राता विदितः पूर्व युद्धकाले प्रकाशितः / उवाच पुत्रमाश्लिष्य कणं धैर्यादकम्पितम् // 23 पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति // एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः / सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् / यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् // 24 अहं वै धार्तराष्ट्राणां कुयां तदफलं कथम् // 11 त्वया चतुर्णा भ्रातृणामभयं शत्रुकर्शन / उपनह्य परैर्वैरं ये मां नित्यमुपासते / दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम् // 25 नमस्कुर्वन्ति च सदा वसवो वासवं यथा // 12 अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् / मम प्राणेन ये शत्रूशक्ताः प्रतिसमासितुम् / मन्यन्तेऽद्य कथं तेषामहं मिन्द्यां मनोरथम् // 13 तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् // 26 मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् / / इति श्रीमहाभारते उद्योगपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः // 144 // अपारे पारकामा ये त्यजेयं तानहं कथम् // 14 अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् / वैशंपायन उवाच / निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता // 15 आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः / कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते / अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः // 16 पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् // 1 राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् / संभाष्य सुचिरं कालं मत्रयित्वा पुनः पुनः। . नैवायं न परो लोको विद्यते पापकर्मणाम् // 17 स्वमेवावसथं शौरिर्विश्रामाथं जगाम ह // 2 धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः। | विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा।। बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे // 18 पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति // 3 आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् / संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः / अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः // 19 आनाय्य कृष्णं दाशार्ह पुनर्मत्रममन्त्रयन् // 4 . - 1069 - Page #202 -------------------------------------------------------------------------- ________________ 5. 145. 5] महाभारते [5. 145. 29 ! युधिष्ठिर उवाच / एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः // 17 त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः / न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः / किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि // 5 तस्याहमीप्सितं बुद्ध्वा काली मातरमावहम् // 18 वासुदेव उवाच / प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च / मया नागपुरं गत्वा सभायां धृतराष्ट्रजः / अराजा चोर्ध्वरेताश्च यथा सुविदितं तव / सथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः॥६ प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् // 19 युधिष्ठिर उवाच / तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः / तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः / विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः // 20 किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् / स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम् / आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् // 7 विचित्रवीर्य राजानं भृत्यो भूत्वा ह्यधश्वरः // 21 पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः / तस्याहं सदृशान्दाराराजेन्द्र समुदावहम् / पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम् // 8 जित्वा पार्थिवसंघातमपि ते बहुशः श्रुतम् // 22 किं च सर्वे नृपतयः सभायां ये समासते। ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् / उक्तवन्तो यथातत्त्वं तब्रूहि त्वं जनार्दन // 9 स हि रामभयादेभिर्नागरैर्विप्रवासितः / उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः / / दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत // 23 कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः // 10 यदा त्वराज के राष्ट्रे न ववर्ष सुरेश्वरः / अप्रियं हृदये मह्यं तन्न तिष्ठति केशव / तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः // 24 तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो // . प्रजा ऊचुः / यथा च नाभिपद्येत कालस्तात तथा कुरु।। उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः / भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः // 12 ईतयो नुद भद्रं ते शंतनोः कुलवर्धन // 25 वासुदेव उवाच। पीड्यन्ते ते प्रजाः सर्वा व्याधिभिभृशदारुणैः / शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः।। अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि // 26 मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे // 13 व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय / मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः।। त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु // 27 अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत् // 14 भीष्म उवाच / दुर्योधन निबोधेदं कुलार्थे यद्रवीमि ते / प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः / तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु // 15 प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा // 28 मम तात पिता राजशंतनुर्लोकविश्रुतः / / ततः पौरा महाराज माता काली च मे शुभा। तस्याहमेक एवासं पुत्रः पुत्रवतां वरः / / 16 / भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः / तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः। / मामूचु शसंतप्ता भव राजेति संततम् // 29 - 1070 - Page #203 -------------------------------------------------------------------------- ________________ 5. 145. 30] उद्योगपर्व [5. 146. 16 प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति / . मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः // 1 स त्वमस्मद्धितार्थं वै राजा भव महामते // 30 प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः / इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः / तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् // 2 तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् / ततः पाण्डुनरपतिः सत्यसंधो जितेन्द्रियः / ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः 31 राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः // 3 ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम् / / ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते / नाम्ब शंतनुना जातः कौरवं वंशमुद्वहन् / यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः // 4 प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः // 32 ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् / विशेषतस्त्वदर्थं च धुरि मा मां नियोजय / वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ / 5 अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले // 33 / नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् / एवं तामनुनीयाहं मातरं जनमेव च। प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् // 6 अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् // 34 / ततः सर्वाः प्रजास्तात धृतराष्ट्र जनेश्वरम् / सह मात्रा महाराज प्रसाद्य तमृषि तदा / अन्वपद्यन्त विधिवद्यथा पाण्डु नराधिपम् // 7 अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः / विसृज्य धृतराष्ट्राय राज्यं स विदुराय च / त्रीन्स पुत्रानजनयत्तदा भरतसत्तम // 35 चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः // 8 अन्धः करणहीनेति न वै राजा पिता तव / कोशसंजनने दाने भृत्यानां चान्ववेक्षणे / राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः / / 36 भरणे चैव सर्वस्य विदुरः सत्यसंगरः // 9 स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः / संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः / मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् // 37 अवैक्षत महातेजा भीष्मः परपुरंजयः // 10 मयि जीवति राज्यं कः संप्रशासेत्पुमानिह / सिंहासनस्थो नृपतिधृतराष्ट्रो महाबलः / मावसंस्था वचो मह्यं शममिच्छामि वः सदा // 38 अन्वास्यमानः सततं विदुरेण महात्मना // 11 न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव / कथं तस्य कुले जातः कुलभेदं व्यवस्यसि / मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च // 39 संभूय भ्रातृभिः सार्धं भुङ्ग भोगाञ्जनाधिप // 12 श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम। . ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथंचन / नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा // 40 भीष्मेण दत्तमश्नामि न त्वया राजसत्तम // 13 इति श्रीमहाभारते उद्योगपर्वणि नाहं त्वत्तोऽभिकातिष्ये वृत्त्युपायं जनाधिप। पञ्चचत्वारिंशदधिकशततमोऽध्यायः // 145 // यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु // 14 दीयतां पाण्डुपुत्रेभ्यो राज्याधमरिकर्शन / वासुदेव उवाच। सममाचार्यकं तात तव तेषां च मे सदा // 15 भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत / अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम / - 1071 - Page #204 -------------------------------------------------------------------------- ________________ 5. 146. 16] महाभारते [5. 146. 35 बहुना किं प्रलापेन यतो धर्मस्ततो जयः // 16 / ब्रह्मर्षयो ये च सभासदोऽन्ये / एवमुक्ते महाराज द्रोणेनामिततेजसा / / शृण्वन्तु वक्ष्यामि तवापराधं व्याजहार ततो वाक्यं विदुरः सत्यसंगरः / ___ पापस्य सामात्यपरिच्छदस्य // 28 .. पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् // 17 राज्यं कुरूणामनुपूर्वभोग्यं देवव्रत निबोधेदं वचनं मम भाषतः / ___ क्रमागतो नः कुलधर्म एषः / . प्रनष्टः कौरवो वंशस्त्ययायं पुनरुद्धृतः // 18 त्वं पापबुद्धेऽतिनृशंसकर्मयन्मे विलपमानस्य वचनं समुपेक्षसे। . राज्यं कुरूणामनयाद्विहंसि // 29 कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः // 19 राज्ये स्थितो धृतराष्ट्रो मनीषी यस्य लोभाभिभूतस्य मतिं समनुवर्तसे / तस्यानुजो विदुरो दीर्घदर्शी / अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः / एतावतिक्रम्य कथं नृपत्वं अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः // 20 दुर्योधन प्रार्थयसेऽद्य मोहात् // 30 एते नश्यन्ति कुरवो दुर्योधनकृतेन वै / राजा च क्षत्ता च महानुभावौ यथा ते न प्रणश्येयुर्महाराज तथा कुरु // 21 भीष्मे स्थिते परवन्तौ भवेताम् / मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते / अयं तु धर्मज्ञतया महात्मा . चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय / न राज्यकामो नृवरो नदीजः // 31 प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा // 22 राज्यं तु पाण्डोरिदमप्रधृष्यं नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् / तस्याद्य पुत्राः प्रभवन्ति नान्ये / अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते / राज्यं तदेतन्निखिलं पाण्डवानां वनं गच्छ मया साधं धृतराष्ट्रेण चैव ह // 23 पैतामहं पुत्रपौत्रानुगामि // 32 बद्धा वा निकृतिप्रझं धार्तराष्ट्र सुदुर्मतिम् / यद्वै ब्रूते कुरुंमुख्यो महात्मा साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् // 24 . देवव्रतः सत्यसंधो मनीषी। प्रसीद राजशार्दूल विनाशो दृश्यते महान् / सर्व तदस्माभिरहत्य धर्म पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् // 25 - ग्राह्यं स्वधर्म परिपालयद्भिः॥३३ विररामैवमुक्त्वा तु विदुरो दीनमानसः / अनुज्ञया चाथ महाव्रतस्य प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः // 26 बयानृपो यद्विदुरस्तथैव / ततोऽथ राज्ञः सुबलस्य पुत्री कार्य भवेत्तत्सुहृद्भिर्नियुज्य धर्मार्थयुक्तं कुलनाशभीता। धर्म पुरस्कृत्य सुदीर्घकालम् // 34 दुर्योधनं पापमतिं नृशंसं न्यायागतं राज्यमिदं कुरूणां राज्ञां समक्षं सुतमाह कोपात् // 27 युधिष्ठिरः शास्तु वै धर्मपुत्रः / ये. पार्थिवा राजसभां प्रविष्टा प्रचोदितो धृतराष्ट्रेण राज्ञा -1072 - Page #205 -------------------------------------------------------------------------- ________________ 5. 146. 35] उद्योगपर्व [5. 147. 27 पुरस्कृतः शांतनवेन चैव // 35 यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया // 13 इति श्रीमहाभारते उद्योगपर्वणि तथैव सर्वधर्मज्ञः पितुर्मम पितामहः / षट्चत्वारिंशदधिकशततमोऽध्यायः // 146 // प्रतीपः पृथिवीपालत्रिषु लोकेषु विश्रुतः // 14 147 तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः / वासुदेव उवाच। त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः // 15 एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः / देवापिरभवज्येष्ठो बाह्रीकस्तदनन्तरम् / दुर्योधनमुवाचेदं नृपमध्ये जनाधिप // 1 तृतीयः शंतनुस्तात धृतिमान्मे पितामहः // 16 दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक। देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः / तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् / / 2 धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः // 17 सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः / पौरजानपदानां च संमतः साधुसत्कृतः। सोमाद्बभूव षष्ठो वै ययातिनहुषात्मजः // 3 सर्वेषां बालवृद्धानां देवापिहृदयंगमः // 18 तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः / प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः / तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः // 4 वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च // 19 पूर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः / बाह्रीकस्य प्रियो भ्राता शंतनोश्च महात्मनः / शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः // 5 सौभ्रानं च परं तेषां सहितानां महात्मनाम् // 20 यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् / अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः / दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः // 6 संभारानभिषेकार्थं कारयामास शास्त्रतः / यादवानां कुलकरो बलवान्वीर्यसंमतः / मङ्गलानि च सर्वाणि कारयामास चाभिभूः॥२१ अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः // 7 तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह / न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः / सर्वे निवारयामासुर्देवापेरभिषेचनम् // 22 अवमेने च पितरं भ्रातृ॑श्वाप्यपराजितः // 8 स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् / पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली / अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् // 23 वशे कृत्वा स नृपतीनवसन्नागसाह्वये // 9 एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत् / तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः। प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः // 24 शशाप पुत्रं गान्धारे राज्याञ्च व्यपरोपयत् // 10 हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः / ये चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् / / इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः // 25 शशाप तानपि क्रुद्धो ययातिस्तनयानथ // 11 ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः / ववीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् / ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् // 26 राज्ये निवेशयामास विधेयं नृपसत्तमः // 12 | बाह्रीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः / एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते। पितृभ्रातृन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् // 27 .भा. 135 - 1073 - Page #206 -------------------------------------------------------------------------- ________________ 5. 147. 28 ] महाभारते [5. 148. 13 बाह्रीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः / 148 पितर्युपरते राजनराजा राज्यमकारयत् // 28 वासुदेव उवाच / तथैवाहं मतिमता परिचिन्त्येह पाण्डुना / एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च / ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत // 29 गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत // 1 पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः / अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः / विनाशे तस्य पुत्राणामिदं राज्यमरिंदम / अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः // 2 मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि॥३० आज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः / / युधिष्ठिरो राजपुत्रो महात्मा प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः // 3 न्यायागतं राज्यमिदं च तस्य / ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः / स कौरवस्यास्य जनस्य भर्ता भीष्मं सेनापति कृत्वा संहृष्टाः कालचोदिताः॥४ प्रशासिता चैव महानुभावः // 31 अक्षौहिण्यो दशैका च पार्थिवानां समागताः। तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत / स सत्यसंधः सतताप्रमत्तः ___ शास्त्रे स्थितो बन्धुजनस्य साधुः / यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते // 5 उक्तं भीष्मेण यद्वाक्यं दोणेन विदरेण च / प्रियः प्रजानां सुहृदानुकम्पी गान्धार्या धृतराष्ट्रेण समक्षं मम भारत / : जितेन्द्रियः साधुजनस्य भर्ता // 32 एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि // 6 क्षमा तितिक्षा दम आर्जवं च साम आदी प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता। ___ सत्यव्रतत्वं श्रुतमप्रमादः। अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये // 7 भूतानुकम्पा ह्यनुशासनं च पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते / युधिष्ठिरे राजगुणाः समस्ताः // 33 कर्मानुकीर्तनं चैव देवमानुषसंहितम् // 8 अराजपुत्रस्त्वमनार्यवृत्तो यदा नाद्रियते वाक्यं सामपूर्व सुयोधनः / लुब्धस्तथा बन्धुषु पापबुद्धिः। तदा मया समानीय भेदिताः सर्वपार्थिवाः // 9 क्रमागतं राज्यमिदं परेषां अद्भुतानि च घोराणि दारुणानि च भारत / हर्तुं कथं शक्ष्यसि दुर्विनीतः // 34 अमानुषाणि कर्माणि दर्शितानि च मे विभो॥१० .प्रयच्छ राज्यार्धमपेतमोहः / भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् / सवाहनं त्वं सपरिच्छदं च। राधेयं भीषयित्वा च सौबलं च पुनः पुनः // 11 ततोऽवशेषं तव जीवितस्य न्यूनतां धार्तराष्ट्राणां निन्दा चैव पुनः पुनः / सहानुजस्यैव भवेन्नरेन्द्र // 35 भेदयित्वा नृपान्सर्वान्वाग्भिर्मत्रेण चासकृत् // 12 इति श्रीमहाभारते उद्योगपर्वणि पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम् / सप्तचत्वारिंशदधिकशततमोऽध्यायः // 147 // / अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च // 13 - 1074 - Page #207 -------------------------------------------------------------------------- ________________ 5. 148. 14 ] उद्योगपर्व [5. 149. 20 ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च। सप्तानामपि यो नेता सेनानां प्रविभागवित् / तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्वराः // 14 यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् // 7 प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च। त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन / यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् // 15 स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः // 8 सर्व भवतु ते राज्यं पञ्च प्रामान्विसर्जय / सहदेव उवाच। अवश्यं भरणीया हि पितुस्ते राजसत्तम / / 16 संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः / एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुश्चत / .. यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुझ्महे // 9 दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा // 17 मत्स्यो विराटो बलवान्कृतास्रो युद्धदुर्मदः / निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः / प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान् // 10 एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि // 18 __ वैशंपायन उवाच / न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव / तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः / विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः // 19 नकुलोऽनन्तरं तस्मादिदं वचनमाददे // 11 इति श्रीमहाभारते उद्योगपर्वणि वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च / ___ अष्टचत्वारिंशदधिकशततमोऽध्यायः // 148 // ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः // 12 ॥समाप्तं कर्णोपनिवादपर्व // वेद चास्त्रं भरद्वाजाहुर्धर्षः सत्यसंगरः / यो नित्यं स्पर्धते द्रोणं भष्मं चैव महाबलम् // 13 वैशंपायन उवाच / श्लाघ्यः पार्थिवसंघस्य प्रमुख वाहिनीपतिः / जनाईनवचः श्रुत्वा धर्मराजो युधिष्ठिरः। पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः // 14 भ्रातृनुवाच धर्मात्मा समक्षं केशवस्य ह // 1 यस्तताप तपो घोरं सदारः पृथिवीपतिः / श्रुतं भवद्भियद्वृत्तं सभायां कुरुसंसदि / रोषाद्रोणविनाशाय वीरः समितिशोभनः // 15 केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् // 2 . पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः। तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः / श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु // 16 अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै / / 3 स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम / तासां मे पतयः सप्त विख्यातास्तान्निबोधत / स हि दिव्यास्रविद्राजा सखा चाङ्गिरसो नृपः / द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ // 4 माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः। . सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् / वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः // 18 एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः // 5 योऽयं तपःप्रभावेन ऋषिसंतोषणेन च / सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः / दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः // 19 हीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः / धनुष्मान्कवची खङ्गी रथमारुह्य दंशितः / इष्वत्रकुशलाश्चैव तथा सस्त्रियोधिनः / / 6 दिव्यैहयवरैर्युक्तमग्निकुण्डात्समुत्थितः // 20 - 1075 Page #208 -------------------------------------------------------------------------- ________________ 5. 149. 21] महाभारते [5. 149. 47 गर्जन्निव महामेघो रथघोषेण वीर्यवान् / एष नो विजये मूलमेष तात विपर्यये / सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः // 21 अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे // 35 सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः / / एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता। . सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः // 22 यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः / सुभ्रः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः / ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते // 36 सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः // 23 ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् / अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः / रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् / जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः // 24 अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः // 37 धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् / वैशंपायन उवाच / वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव // 25 तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः / / यमदूतसमान्वेगे निपाते पावकोपमान् / अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह // 38 रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् / / 26 ममाप्येते महाराज भवद्भिर्य उदाहृताः / पुरुषं तं न पश्यामि यः सहेत महाव्रतम् / नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः / धृष्टद्युम्नमृते राजनिति मे धीयते मतिः // 27 सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् // 39 क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम / इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे। अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः // 28 किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् // 40 भीम उवाच / मयापि हि महाबाहो त्यत्प्रियार्थमरिंदम / वधार्थ यः समुत्पन्नः शिखण्डी द्रुपदात्मजः। कृतो यत्नो महांस्तत्र शमः स्यादिति भारत / वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः // 29 धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् // 41 यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः / कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः / रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः // 30 / धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः।। 42 न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् / युज्यतां वाहिनी साधु वधसाध्या हि ते मताः / शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् // 31 न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम् // 43 द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् / / भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ / शिखण्डिनमृते वीरं स मे सेनापतिर्मतः // 32 युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् // 44 _ युधिष्ठिर उवाच / अभिमन्यु द्रौपदेयान्विराटद्रुपदावपि / सर्वस्य जगतस्तात सारासारं बलाबलम् / अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्हढविक्रमान् // 45 सर्व जानाति धर्मात्मा गतमेष्यच्च केशवः // 33 सारवद्वलमस्माकं दुष्प्रधर्ष दुरासदम् / यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः।। धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः // 46 कृतास्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा // 34 / एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः / - 1076 - Page #209 -------------------------------------------------------------------------- ________________ 5. 149. 47] उद्योगपर्व [5. 149. 76 तेषां प्रहृष्टमनसां नादः समभवन्महान् // 47 पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् // 61 योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् / अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः / हयवारणशब्दश्च नेमिघोषश्च सर्वशः / परिवार्य ययुः सर्वे वासुदेवधनंजयौ // 62 शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् // 48 आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः / प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः। पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव // 63 गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी // 49 तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः / अपानीके भीमसेनो माद्रीपुत्रौ च दंशितौ / तथैव दध्मतुः शङ्खा वासुदेवधनंजयौ // 64 सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः / पाश्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः / प्रभद्रकाश्च पाश्चाला भीमसेनमुखा ययुः / / 50 निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः // 65 ततः शब्दः समभवत्समुद्रस्येव पर्वणि / शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरविनाम् / हृष्टानां संप्रयातानां घोषो दिवमिवारपृशत् // 51 पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् // 66 प्रहृष्टा दंशिता योधाः परानीकविदारणाः / ततो देशे समे स्निग्धे प्रभूतयवसेन्धने / तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः // 52 निवेशयामास तदा सेनां राजा युधिष्ठिरः // 67 शकटापणवेशाश्च यानयुग्यं च सर्वशः / परिहृत्य श्मशानानि देवतायतनानि च / कोशयत्रायुधं चैव ये च वैद्याश्चिकित्सकाः // 53 आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च // 68 फल्गु यच्च बलं किंचित्तथैव कृशदुर्बलम् / मधुरानूषरे देशे शिवे पुण्ये महीपतिः / तत्संगृह्य ययौ राजा ये चापि परिचारकाः // 54 निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः // 69 उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी / ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः / सह स्त्रीभिर्निववृते दासीदाससमावृता // 55 प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः / / 70 कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः / विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् / स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः // 56 पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः / / 71 ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः / शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः। . स्तूयमाना ययू राजस्थैर्मणिविभूषितैः // 57 सात्यकिश्च रथोदारो युयुधानः प्रतापवान् // 72 केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः / आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् / श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः // 58 सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् // 73 हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलंकृताः / खानयामास परिखां केशवस्तत्र भारत / राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् // 59 गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् // 74 जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः / विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् / सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः // 60 तद्विधानि नरेन्द्राणां कारयामास केशवः // 75 रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः / प्रभूतजलकाष्ठानि दुराधर्षतराणि च / - 1077 - Page #210 -------------------------------------------------------------------------- ________________ 5. 149. 76] महाभारते [5. 150. 19 भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः // 76 पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा // 5 शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् / धृष्टद्युम्नश्च पाश्चाल्यः शिखण्डी च महारथः / विमानानीव राजेन्द्र निविष्टानि महीतले // 77 युयुधानश्च विक्रान्तो देवैरपि दुरासदः // 6 तत्रासशिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः / एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन / सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः // 78 कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् // 7 ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः।। वैशंपायन उवाच / ससर्जरसपांसूनां राशयः पर्वतोपमाः // 79 प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा / बहूदकं सुयवसं तुषाङ्गारसमन्वितम् / कर्ण दुःशासनं चैव शकुनि चाब्रवीदिदम् // 8 शिबिरे शिबिरे राजा संचकार युधिष्ठिरः।। 80 अकृतेनैव कार्येण गतः पार्थानधोक्षजः / महायत्राणि नाराचास्तोमरर्टिपरश्वधाः / स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् // 9 धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा // 81 इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः / गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः / भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ // 10 अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः // 82 अजातशत्रुरप्यद्य भीमार्जुनवशानुगः / निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत / निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः // 11 . अभिससुर्यथोद्देशं सबलाः सहवाहनाः // 83 विराटद्रुपदौ चैव कृतवैरौ मया सह / .. चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः / तौ च सेनाप्रणेतारौ वासुदेववशानुगौ // 12 जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः // 84 भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः / इति श्रीमहाभारते उद्योगपर्वणि तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः // 13 एकोनपञ्चाशदधिकशततमोऽध्यायः // 149 // शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः / 150 सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः // 14 जनमेजय उवाच / आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः / युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया। अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च / संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् / / 1 विविधायुधपूर्णानि पताकाध्वजवन्ति च // 15 विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् / समाश्च तेषां पन्थानः क्रियन्तां नगरादहिः / केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् // 2 प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् // 16 महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः / ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा / श्रुत्वा दुर्योधनो राजा किं कार्य प्रत्यपद्यत.॥ 3 हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् // 17 एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन / ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् / संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले // 4 आसनेभ्यो महार्हे भ्य उदतिष्ठन्नमर्षिताः / / 18 व्यथयेयुर्हि देवानां सेनामपि समागमे / बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः / - 1078 - Page #211 -------------------------------------------------------------------------- ________________ 5. 150. 19 ] उद्योगपर्व [5. 151. 20 काश्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् // 19 / यन्नः क्षमं महाबाहो तद्भवीह्यविचारयन् // 5 उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः। श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः / अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः // 20 मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् // 6 ते रथारथिनः श्रेष्ठा हयांश्च हयकोविदाः। उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् / सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः / / न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति // 7 अथ वर्माणि चित्राणि काञ्चनानि बहूनि च / न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा / विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः // मम वा भाषितं किंचित्सर्वमेवातिवर्तते // 8 पदातयश्च पुरुषाः शस्त्राणि विविधानि च / न स कामयते धर्मं न स कामयते यशः / उपजगुः शरीरेषु हेमचित्राण्यनेकशः // 23 जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः // 9 तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् / बन्धमाज्ञापयामास मम चापि सुयोधनः / नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् // 24 न च तं लब्धवान्कामं दुरात्मा शासनातिगः / / जनौघसलिलावतॊ रथनागाश्वमीनवान् / न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः / शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् // 25 सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत // 11 चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् / शकुनिः सौबलश्चैव कर्णदुःशासनावपि / . प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः // 26 त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् // 12 योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः / किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः / अदृश्यत तदा राजश्चन्द्रोदय इवार्णवः // 27 संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते // 13 इति श्रीमहाभारते उद्योगपर्वणि न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः / पञ्चाशदधिकशततमोऽध्यायः॥ 150 // यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् // 14 न चापि वयमत्यर्थं परित्यागेन कर्हिचित् / वैशंपायन उवाच / कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् // 15 वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः। तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् / पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् // 1 अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत // 16 अस्मिन्नभ्यागते काले किं च नः क्षममच्युत / युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम् / कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि // 2 योगमाज्ञापयामास भीमार्जुनयभैः सह // 17 दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च। ततः किलकिलाभूतमनीकं पाण्डवस्य ह / वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च // 3 आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः // 18 विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः / अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः / कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कात्न्येन ते श्रुता // 4 . निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् / / 19 सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः। यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया। - 1079 - Page #212 -------------------------------------------------------------------------- ________________ 5. 151. 20] महाभारते [5. 152. 21 सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः // 20 व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः // 6 यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः। सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः। . अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिमहान् // 21 सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः // 7 कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति / चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः / कथं हत्वा गुरुन्वृद्धान्विजयो नो भविष्यति // 22 तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः // 8 तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः / कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः / . यदुक्तं वासुदेवेन श्रावयामास तद्वचः / / 23 बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः // 9 उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च / चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः / वचनं तत्त्वया राजनिखिलेनावधारितम् // 24 संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः // 10 ' न च तो वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः / धुर्ययोर्हययोरेकस्तथान्यौ पाणिसारथी। न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः // 25 तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा // 11 तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा। , नगराणीव गुप्तानि दुरादेयानि शत्रुभिः / स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् // 26 आसन्रथसहस्राणि हेममालीनि सर्वशः // 12 ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः / यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः। . पाण्डवेया महाराज तां रात्रिं सुखमावसन् // 27 बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः // 13 इति श्रीमहाभारते उद्योगपर्वणि द्वावकुशधरौ तेषु द्वावुत्तमधनुर्धरौ। एकपञ्चाशदधिकशततमोऽध्यायः // 151 // द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् // 14 152 गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः / वैशंपायन उवाच। तद्वभूव बलं राजन्कौरव्यस्य सहस्रशः // 15 व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः / विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः / व्यभजत्तान्यनीकानि दश चै च भारत // 1 सादिभिश्चोपसंपन्ना आसन्नयुतशो हयाः // 16 नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च। सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः / सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः // 2 अनेकशतसाहस्रास्ते च सादिवशे स्थिताः // 17 सानुकर्षाः सतूणीराः सवरूथाः सतोमराः / नानारूपविकाराश्च नानाकवचशस्त्रिणः / सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः॥३ पदातिनो नरास्तत्र बभूवुहेममालिनः // 18 सध्वजाः सपताकाश्च सशरासनतोमराः। रथस्यासन्दश गजा गजस्य दश वाजिनः / रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः // 4 नरा दश हयस्यासन्पादरक्षाः समन्ततः॥ 19 सकचग्रहविक्षेपाः सतैलगुडवालुकाः / रथस्य नागाः पञ्चाशन्नागस्यासशतं हयाः / साशीविषघटाः सर्वे ससर्जरसपांसवः // 5 यस्य पुरुषाः सप्त भिन्नसंधानकारिणः // 20 सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः / सेना पञ्चशतं नागा रथास्तावन्त एव च / - 1080 - Page #213 -------------------------------------------------------------------------- ________________ 5. 152. 21 ] उद्योगपर्व [5. 153. 16 दशसेना च पृतना पृतना दश वाहिनी // 21 ऋते सेनाप्रणेतारं पृतना सुमहत्यपि / वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः / दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा // 2 अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी। न हि जातु द्वयोर्बुद्धिः समा भवति कर्हि चित् / एवं व्यूढान्यनीकानि कौरवेयेण धीमता // 22 शौर्यं च नाम नेतृणां स्पर्धते च परस्परम् // 3 अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह। श्रूयते च महाप्राज्ञ हैहयानमितौजसः / अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूदलम् / अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः॥ 4 अक्षौहिण्यो दशैका च कौरवाणामभूदलम् // 23 तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह / नराणां पश्चपश्चाशदेषा पत्तिर्विधीयते / एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः // 5 सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः // 24 ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः / दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् / क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् // 6 दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः // 25 ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः / तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् / तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह // 7 प्रसमीक्ष्य महाबाहुश्चक्रे. सेनापतींस्तदा // 26 वयमेकस्य शृणुमो महाबुद्धिमतो रणे / पृथगक्षौहिणीनां च प्रणेतृन्नरसत्तमान् / भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः // 8 विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् // 27 ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् / कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् / नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः // 9 सुदक्षिणं च काम्बोजं कृतवर्माणमेव च // 28 एवं ये कुशलं शूरं हिते स्थितमकल्मषम् / द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च / सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून // 10 शकुनि सौबलं चैव बाह्रीकं च महारथम् // 29 भवानुशनसा तुल्यो हितैषी च सदा मम / दिवसे दिवसे तेषां प्रतिवेलं स भारत / असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव // 11 चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः॥३० रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः / तथा विनियताः सर्वे ये च तेषां पदानुगाः / कुबेर इव यक्षाणां मरुतामिव वासवः // 12 बभूवुः सैनिका राजनराज्ञः प्रियचिकीर्षवः // 31 पर्वतानां यथा मेरुः सुपर्णः पततामिव / इति श्रीमहाभारते उद्योगपर्वणि कुमार इव भूतानां वसूनामिव हव्यवाट् // 13 द्विपञ्चाशदधिकशततमोऽध्यायः // 152 // भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः / // समाप्तमभिनिर्याणपर्व // अनाधृष्या भविष्यामनिदशानामपि ध्रुवम् // 14 प्रयातु नो भवानरे देवानामिव पावकिः / वैशंपायन उवाच / वयं त्वामनुयास्यामः सौरभेया इवर्षभम् // 15 ततः शांतनवं भीष्मं प्राञ्जलिधृतराष्ट्रजः / भीष्म उवाच। सह सर्वैर्महीपालैरिदं वचनमब्रवीत् // 1 / एवमेतन्महाबाहो यथा वदसि भारत / म. भा. 136 - 1081 - Page #214 -------------------------------------------------------------------------- ________________ 5. 153. 16 ] महाभारते [5. 154.6 यथैव हि भवन्तो मे तथैव मम पाण्डवाः // 16 शिवाश्च भयवेदिन्यो नेदुप्तिस्वरा भृशम् // 30 अपि चैव मया श्रेयो वाच्यं तेषां नराधिप / / सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् / योद्धव्यं तु तवार्थाय यथा स समयः कृतः // 17 तदैतान्युग्ररूपाणि अभवशतशो नृप // 31 न तु पश्यामि योद्धारमात्मनः सदृशं भुवि / / ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् / ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात् // 18 वाचयित्वा द्विजश्रेष्ठान्निष्कै!भिश्च भूरिशः // 32 स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः। वर्धमानो जयाशीभिर्निर्ययौ सैनिकैर्वृतः / न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः // 19 आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा / अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् / / स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह // 33 कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् // 20 परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः / न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप / शिबिरं मापयामास समे देशे नराधिपः // 34 तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा // 21 मधुरानूषरे देशे प्रभूतयवसेन्धने / एवमेषां करिष्यामि निधनं कुरुनन्दन / यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ // 35 न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे // 22 इति श्रीमहाभारते उद्योगपर्वणि . सेनापतिस्त्वहं राजन्समयेनापरेण ते / त्रिपञ्चाशदधिकशततमोऽध्यायः // 153 // . भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि // 23 154 कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते / जनमेजय उवाच / स्पर्धते हि सदात्यर्थ सूतपुत्रो मया रणे // 24 आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् / कर्ण उवाच / पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् // 1 नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन / / बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् / हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना // 25 समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् // 2 वैशंपायन उवाच / प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् / ततः सेनापतिं चक्रे विधिवद्भरिदक्षिणम् / महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः // 3 धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत॥२६ रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे / ततो भेरीश्च शङ्खयश्च शतशश्चैव पुष्करान् / / दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः // 4 वादयामासुरव्यग्राः पुरुषा राजशासनात् // 27 किमब्रवीन्महाबाहुः सर्वधर्मविशारदः / सिंहनादाश्च विविधा वाहनानां च निस्वनाः / भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत // 5 प्रादुरासन्ननभ्रे च वर्ष रुधिरकर्दमम् // 28 वैशंपायन उवाच / निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः / आपद्धर्मार्थकुशलो महाबुद्धियुधिष्ठिरः / आसंश्च सर्वयोधानां पातयन्तो मनांस्युत // 29 सर्वान्भ्रातृन्समानीय वासुदेवं च सात्वतम् / वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे। / उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः // 6 - 1082 - Page #215 -------------------------------------------------------------------------- ________________ 5. 154.7] उद्योगपर्व [5. 154. 34 पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः / गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन / पितामहेन वो युद्धं पूर्वमेव भविष्यति / पूजयांचक्रुरभ्येत्य ते स्म सर्वे हलायुधम् // 20 तस्मात्सप्तसु सेनासु प्रणेतृन्मम पश्यत // 7 ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना / वासुदेव उवाच। वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् // 21 यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते / विराटद्रुपदी वृद्धावभिवाद्य हलायुधः / तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ // 8 युधिष्ठिरेण सहित उपाविशदरिंदमः // 22 रोचते मे महाबाहो क्रियतां यदनन्तरम् / ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः / नायकास्तव सेनायामभिषिच्यन्तु सप्त वै / / 9 वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत / / 23 वैशंपायन उवाच / भवितायं महारौद्रो दारुणः पुरुषक्षयः / ततो द्रुपदमानाय्य विराटं शिनिपुंगवम् / दिष्टमेतद्भवं मन्ये न शक्यमतिवर्तितुम् // 24 धृष्टद्युम्नं च पाश्चाल्यं धृष्टकेतुं च पार्थिवम् / अस्मायुद्धात्समुत्तीर्णानपि वः ससुदृजनान् / शिखण्डिनं च पाश्चात्यं सहदेवं च मागधम् // अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः // 25 एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः / समेतं पार्थिवं क्षत्रं कालपक्कमसंशयम् / सेनाप्रणेतृन्विधिवदभ्यषिञ्चाधिष्ठिरः // 11 विमर्दः सुमहान्भावी मांसशोणितकर्दमः // 26 सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् / उक्तो मया वासुदेवः पुनः पुनरुपहरे / द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः॥ 12 संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन / / 27 सर्वेषामेव तेषां तु समस्तानां महात्मनाम् / पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः / सेनापतिपतिं चक्रे गुडाकेशं धनंजयम् // 13 तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः॥२८ अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् / तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः / संकर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः // 14 निविष्टः सर्वभावेन धनंजयमवेक्ष्य च // 29 तदृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् / ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः / प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः // 15 तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत // 30 सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः / न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् / गैक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः // 16 वृष्णिमुख्यैरभिगतैाघेरिव बलोत्कटैः। ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् // 31 अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः // 17 उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ / नीलकौशेयवसनः कैलासशिखरोपमः। तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे // 32 सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः // 18 तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् / तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः / न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् // 33 सदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः // 19 / एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः / - 1083 - Page #216 -------------------------------------------------------------------------- ________________ 5. 154. 34] महाभारते [5. 155.21 तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् // 34 / विचित्रायुधर्मिण्या गङ्गयेव प्रवृद्धया // 13 इति श्रीमहाभारते उद्योगपर्वणि स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् / चतुःपञ्चाशदधिकशततमोऽध्यायः॥ 15 // व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् // 14 यत्रैव कृष्णेन रणे निर्जितः परवीरहा / वैशंपायन उवाच / तत्र भोजकटं नाम चक्रे नगरमुत्तमम् // 15 / एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः / सैन्येन महता तेन प्रभूतगजवाजिना। हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै // 1 पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप // 16 आहृतीनामधिपतेर्भोजस्यातियशस्विनः / स भोजराजः सैन्येन महता परिवारितः / दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः // 2 अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् // 17 यः किंपुरुषसिंहस्य गन्धमादनवासिनः / ततः स कवची खड्गी शरी धन्वी तली.स्थी। शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् // 3 ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् // 18 यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा / विदितः पाण्डवेयानां वासुदेवप्रियेप्सया। शाङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् // 4 युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् // 19 त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् / स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः / वारुणं गाण्डिवं तत्र माहेन्द्र विजयं धनुः // 5 प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः / शाङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः / उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् / / 20 धारयामास यत्कृष्णः परसेनाभयावहम् // 6 सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव / गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः / करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः // 21 दुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत // 7 न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन / संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा / निहत्य समरे शस्तव दास्यामि फल्गुन // 22 निर्जित्य नरकं भौममाहृत्य मणिकुण्डले // 8 इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ / षोडश स्त्रीसहस्राणि रत्नानि विविधानि च / शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः // 23 प्रतिपेदे हृषीकेशः शाङ्गं च धनुरुत्तमम् // 9 रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् / वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् / विभीषयन्निव जगत्पाण्डवानभ्यवर्तत // 10 उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् // 24 नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः / युध्यमानस्य मे वीर गन्धर्वैः सुमहावलैः / रुक्मिण्या हरणं वीरो वासुदेवेन धीमता // 11 सहायो घोषयात्रायां कस्तदासीत्सखा मम // 25 कृत्वा प्रतिज्ञा नाहत्वा निवर्तिष्यामि केशवम् / तथा प्रतिभये तस्मिन्देवदानवसंकुले / ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् // 12 / खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् // 26 सेनया चतुरङ्गिण्या महत्या दूरपातया। निवातकवचैयुद्धे कालकेयैश्च दानवैः / - 1084 Page #217 -------------------------------------------------------------------------- ________________ 5. 155. 27] उद्योगपर्व [5. 156. 15 तत्र मे युध्यमानस्य कः सहायस्तदाभवत् // 27 वैशंपायन उवाच / तथा विराटनगरे कुरुभिः सह संगरे। तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ / युध्यतो बहुभिस्तात कः सहायोऽभवन्मम // 28 धृतराष्ट्रो महाराज संजयं वाक्यमब्रवीत् // 2 उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् / एहि संजय मे सर्वमाचक्ष्वानवशेषतः / वरुणं पावकं चैव कृपं द्रोणं च माधवम् // 29 सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः // 3 धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् / दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् / अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः / / 30 यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् // 4 कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः / तथापि निकृतिप्रज्ञं पुत्रं दुर्वृतदेविनम् / / द्रोणं व्यपदिशशिष्यो वासुदेवसहायवान् / / 31 न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः // 5 कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् / भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी / वचनं नरशार्दूल वज्रायुधमपि स्वयम् // 32 दुर्योधनं समासाद्य पुनः सा परिवर्तते // 6 नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे / एवं गते वै यद्भावि तद्भविष्यति संजय / यथाकामं यथायोगं गच्छ घान्यत्र तिष्ठ वा // 33 क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः // 7 संजय उवाच / विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् / त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि / दुर्योधनमुपागच्छत्तथैव भरतर्षभ // 34 न तु दुर्योधने दोषमिममासक्तुमर्हसि / तथैव चाभिगम्यैनमुवाच स नराधिपः / शृणुष्वानवशेषेण वदतो मम पार्थिव // 8 प्रत्याख्यातश्च तेनापि स तदा शूरमानिना // 35 य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः / द्वावेव तु महाराज तस्मायुद्धाव्यपेयतुः / एनसा न स दैवं वा कालं वा गन्तुमर्हति // 9. रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः // 36 महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् / गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा / स वध्यः सर्वलोकस्य निन्दितानि समाचरन् // 10 उपाविशन्पाण्डवेया मत्राय पुनरेव हि // 37 निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया / समितिधर्मराजस्य सा पार्थिवसमाकुला / अनुभूताः सहामात्यैनिकृतैरधिदेवने // 11 शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत // 38 हयानां च गजानां च राज्ञां चामिततेजसाम् / / इति श्रीमहाभारते उद्योगपर्वणि वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः // 12 : - पञ्चपञ्चाशदधिकशततमोऽध्यायः // 155 // स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् / यथाभूतं महायुद्धे श्रुत्वा मा विमना भव // 13. जनमेजय उवाच / न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः / तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ / अस्वतत्रो हि पुरुषः कार्यते दारुयत्रवत् // 14 : किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः // 1 . केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया। - 1085 156 Page #218 -------------------------------------------------------------------------- ________________ 5. 156. 15 ] महाभारते [5. 158.5 पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते // 15 अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् / इति श्रीमहाभारते उद्योगपर्वणि अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि // 12 षट्पञ्चाशदधिकशततमोऽध्यायः // 156 // राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव / // समाप्तं भीष्माभिषेचनपर्व // कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव // 13 157 अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः / संजय उवाच। अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् // 14 हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु / क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् / दुर्योधनो महाराज कर्णेन सह भारत // 1 इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव // 15 सौबलेन च राजेन्द्र तथा दुःशासनेन च / तं च तूबरकं मूढं बह्वाशिनमविद्यकम् / आहूयोपहरे राजन्नुलूकमिदमब्रवीत् // 2 उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् // 16 उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् / अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर / गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः // 3 दुःशासनस्य रुधिरं पीयतां यदि शक्यते // 17 इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् / लोहाभिहारो निवृत्तः कुरुक्षेत्रमकर्दमम् / पाण्डवानां कुरूणां च युद्धं लोकभयंकरम् // 4 पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः॥ यदेतत्कत्थनावाक्यं संजयो महदब्रवीत् / इति श्रीमहाभारते उद्योगपर्वणि मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः / सप्तपञ्चाशदधिकशततमोऽध्यायः // 157 // यथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति // 5 ,158 अमर्ष राज्यहरणं वनवासं च पाण्डव / संजय उवाच / द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव // 6 सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह / यदर्थं क्षत्रिया सूते गर्भ तदिदमागतम् / समागतः पाण्डवेयैयुधिष्ठिरमभाषत // 1 बलं वीर्यं च शौर्यं च परं चाप्यनलाघवम् / अभिज्ञो दूतवाक्यार्ना यथोक्तं ब्रुवतो मम / पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् // 7 दुर्योधनसमादेशं श्रुत्वा न क्रोद्भुमर्हसि // 2 परिकिष्टस्य दीनस्य दीर्घकालोषितस्य च। - युधिष्ठिर उवाच / न स्फुटेद्धृदयं कस्य ऐश्वर्यादशितस्य च // 8 उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः / कुले जातस्य शूरस्य परवित्तेषु गृध्यतः / यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः // 3 आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् // 9 संजय उवाच / यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् / ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् / . अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः // 10 / सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः // 4 अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः / / द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ / द्वावौँ युध्यमानस्य तस्मात्कुरुत पौरुषम् // 11 / भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह // 5 - 1086 - Page #219 -------------------------------------------------------------------------- ________________ 5. 158. 6] उद्योगपर्व [5. 158. 31 इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः / प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैशृण्वतां कुरुवीराणां तन्निबोध नराधिप // 6 ___ रुदीच्यकाम्बोजशकैः खशैश्च / पराजितोऽसि तेन कृष्णा चानायिता सभाम् / शाल्वैः समत्स्यैः कुरुमध्यदेशैशक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना // 7 // ___ म्लेंच्छैः पुलिन्दैर्द्रविडान्ध्रकान्यैः // 20 द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः। नानाजनौघं युधि संप्रवृद्धं संवत्सरं विराटस्य दास्यमास्थाय चोषिताः // 8 ___ गाङ्गं यथा वेगमवारणीयम् / अमर्षे राज्यहरणं वनवासं च पाण्डव / मां च स्थितं नागबलस्य मध्ये द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव // 9 युयुत्ससे मन्द किमल्पबुद्धे // 21 अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव / इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् / दुःशासनस्य रुधिरं पीयतां यदि शक्यते // 10 अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत // 22 लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् / अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु / समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः // | पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् // 23 असमागम्य भीष्मेण संयुगे किं विकत्थसे / यदीदं कत्थनासिध्येत्कर्म लोके धनंजय / आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् // 12 / सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः // 24 द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि / जानामि ते वासुदेवं सहायं अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि // 13 जानामि ते गाण्डिवं तालमात्रम् / ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः / जानाम्येतत्त्वादृशो नास्ति योद्धा युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् // 14 राज्यं च ते जानमानो हरामि // 25 द्रोणं मोहाद्युधा पार्थ यजिगीषसि तन्मृषा।। न तु पर्यायधर्मेण सिद्धि प्राप्नोति भूयसीम् / न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् // 15 मनसैव हि भूतानि धाता प्रकुरुते वशे // 26 अनिलो वा वहेन्मेरं द्यौर्वापि निपतेन्महीम् / / त्रयोदश समा भुक्तं राज्यं विलपतस्तव / / धुगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् // 16 को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् / भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् // 27 गजो वाजी नरो वापि पुनः स्वस्ति गृहान्द्रजेत् // क तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः। कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा।। क तदा भीमसेनस्य बलमासीच्च फल्गुन // 28 रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् // 18 सगदाद्भीमसेनाश्च पार्थाच्चैव सगाण्डिवात् / किं दुर्दुरः कूपशयो यथेमां न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् / न बुध्यसे राजचमू समेताम् / सा वो दास्यं समापन्नान्मोक्षयामास भामिनी / दुराधर्षां देवचमप्रकाशां अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् // 30 ....गुप्तां नरेन्द्रसिदशैरिव द्याम् / / 19 / अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् / - 1037 - Page #220 -------------------------------------------------------------------------- ________________ B. 158. 31] महाभारते - [5. 159. 13 धृता हि वेणी पार्थेन विराटनगरे तदा // 31 159 सूदकर्मणि च श्रान्तं विराटस्य महानसे। संजय उवाच। भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् // 32 उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् / एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः / आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया // 1. श्रेण्या कक्ष्यां च वेण्यां च संयुगे यः पलायते // तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् / न भयाद्वासुदेवस्य न चापि तव फल्गुन / प्रागेव भृशसंक्रुद्धाः कैतव्येन प्रधर्षिताः // 2 राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः // 34 नासनेष्ववतिष्ठन्त बाहूंश्चैव विविक्षिपुः / न माया हीन्द्रजालं वा कुहका वा विभीषणी / आशीविषा इव क्रुद्धा वीक्षांचक्रुः परस्परम् // 3 . आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः // 35 अवाक्शिरा भीमसेनः समुदैक्षत केशवम् / वासुदेवसहस्रं वा फल्गुनानां शतानि वा। नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् // 4 आतं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् / आसाद्य माममोघेणुं द्रविष्यन्ति दिशो दश // 36 उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत // 5 संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् / प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् / प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् // 37 श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत्॥६ शारद्वतमहामीनं विविंशतिझषाकुलम् / मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः / बृहद्वलसमुच्चालं सौमदत्तितिमिगिलम् // 38 श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते // 7 दुःशासनौघं शलशल्यमत्स्य मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः / सुषेणचित्रायुधनागनक्रम् / सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च // 8 जयद्रथाद्रिं पुरुमित्रगाधं जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् / दुर्मर्षणोदं शकुनिप्रपातम् // 39 निर्दहेयमहं क्रोधात्तृणानीव हुताशनः // 9 शस्त्रौघमक्षय्यमतिप्रवृद्धं युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः / . यदावगाह्य श्रमनष्टचेताः। करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः // 10 भविष्यसि त्वं हतसर्वबान्धव यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् / स्तदा मनस्ते परितापमेष्यति // 40 तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः // 11 - तदा मनस्ते त्रिदिवादिवाशुचे यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम् / निवर्ततां पार्थ महीप्रशासनात् / दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् // 12 राज्यं प्रशास्तुं हि सुदुर्लभं त्वया न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः / __ बुभूषता स्वर्ग इवातपस्विना // 41 न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् // 13 इति श्रीमहाभारते उद्योगपर्वणि इति श्रीमहाभारते उद्योगपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः // 158 // एकोनषष्ट्यधिकशततमोऽध्यायः // 159 // - 1088 - Page #221 -------------------------------------------------------------------------- ________________ 5. 160. 1] उद्योगपर्व [5. 160. 24 स दर्पपूर्णो न समीक्षसे त्वसंजय उवाच / मनर्थमात्मन्यपि वर्तमानम् / दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः। तस्मादहं ते प्रथमं समूहे नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत // 1 ___ हन्ता समक्षं कुरुवृद्धमेव // 12 स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः / / सूर्योदये युक्तसेनः प्रतीक्ष्य अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् // 2 ___ध्वजी रथी रक्ष च सत्यसंधम् / स्ववीयं यः समाश्रित्य समाह्वयति वै परान् / अहं हि वः पश्यतां द्वीपमेनं अभीतः पूरयशक्तिं स वै पुरुष उच्यते // 3 रथाद्भीष्मं पातयितास्मि बाणैः // 13 परवीर्यं समाश्रित्य यः समाह्वयते परान् / श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः / क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः // 4 अर्दितं शरजालेन मया दृष्ट्वा पितामहम् // 14 स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः / यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः / खयं कापुरुषो मूढः परांश्च क्षेप्नुमिच्छसि // 5 क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव // 15 यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् / अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् / मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे // 6 सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन // 16 भावस्ते विदितोऽस्माभिर्बुद्धे कुलपांसन / अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा। न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति च // 7 नैष्टर्यस्यावलेपस्य आत्मसंभावनस्य च // 17 यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे / नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च / हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् // 8 अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च // 18 कैतव्य गत्वा भरतान्समेत्य दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च / सुयोधनं धार्तराष्ट्रं ब्रवीहि / द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन // 19 तथेत्याह अर्जुनः सव्यसाची वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप / निशाव्यपाये भविता विमर्दः॥९ आशा ते जीविते मूढ राज्ये वा केन हेतुना // 20 यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते / ... मध्ये कुरूणां हर्षयन्सत्यसंधः / निराशो जीविते राज्ये पुत्रेषु च भविष्यसि // 21 अहं हन्ता पाण्डवानामनीकं भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन / शाल्वेयकांश्चेति ममैष भारः // 10 भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि // 22 हन्यामहं द्रोणमृते हि लोकं न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः / न ते भयं विद्यते पाण्डवेभ्यः / सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति // 23 ततो हि ते लब्धतमं च राज्यं इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च / : , क्षयं गताः पाण्डवाश्चेति भावः // 11 / अनुज्ञातो निववृते पुनरेव यथागतम् // 24 . .भा. 137 - 1089 - Page #222 -------------------------------------------------------------------------- ________________ 5. 160. 25] महाभारते [5. 162.8 उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् / द्रौपदेयांश्च पश्चभ्यस्निगर्नेभ्यः समादिशत् // 8 गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि // 25 वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् / केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः / समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे // 9 दुःशासनं च कर्णं च शकुनि चाभ्यभाषत // 26 एवं विभज्य योधांस्तान्पृथक्च सह चैव ह। . आज्ञापयत राज्ञश्च बलं मित्रबलं तथा। ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् // 10 यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी // 27 धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः / ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः / विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः॥ 11 उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः // 28 यथादिष्टान्यनीकानि पाण्डवानामयोजयत् / . तूर्ण परिययुः सेनां कृत्स्नां कर्णस्य शासनात् / जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे // 12 आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति // 29 इति श्रीमहाभारते उद्योगपर्वणि इति श्रीमहाभारते उद्योगपर्वणि एकषष्टयधिकशततमोऽध्यायः // 161 // . षष्टयधिकशततमोऽध्यायः // 160 // // समाप्तमुलुकयानपर्व // धृतराष्ट्र उवाच / 161 प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय / संजय उवाच। किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः // 1. उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः / हतमेव हि पश्यामि गाङ्गेयं पितरं रणे / सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् // 1 वासुदेवसहायेन पार्थेन दृढधन्वना // 2 पदातिनी नागवती रथिनीमश्ववृन्दिनीम् / स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्। चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव // 2 किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः // 3 भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः / सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः / धृष्टद्युम्नवशां दुर्गा सागरस्तिमितोपमाम् // 3 किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः // 4 तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः / वैशंपायन उवाच / द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति // 4 ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् / यथाबलं यथोत्साहं रथिनः समुपादिशत् / यथोक्तं कुरुवृद्धन भीष्मेणामिततेजसा // 5 अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च // 5 संजय उवाच। अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे / सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप। सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् // 6 दुर्योधनमुवाचेदं वचनं हर्षयन्निव // 6 शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् / नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये / सहदेवं शकुनये चेकितानं शलाय च // 7 / अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः // 7 धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् / सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु-विविधेषु च / -- 1090 - Page #223 -------------------------------------------------------------------------- ________________ 5. 162. 8] उद्योगपर्व [5. 163.1 कर्म कारयितुं चैव भृतानप्यभृतांस्तथा // 8 कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः // 22 यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च / ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव / भृशं वेद महाराज यथा वेद बृहस्पतिः // 9 शत्रून्विध्वंसयिष्यामि कद कृत्य पाण्डवान् / व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् / न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते // तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः // 10 कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः / सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् / अर्थसिद्धिं तव रणे करिष्यति न संशयः // 24 यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः // 11 अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः / / दुर्योधन उवाच / हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव / / 25 न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि / मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः / समस्तेषु महाबाहो सत्यमेतद्रवीमि ते // 12 स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे // 26 किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते / भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः / द्रोणे च पुरुषव्याघ्र स्थिते युद्धाभिनन्दिनि // 13 एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् // 27 भवद्भ्यां पुरुषाय्याभ्यां स्थिताभ्यां विजयो मम। सागरोर्मिसमैगैः प्लावयन्निव शात्रवान् / न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् / / 14 भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् / / 28 रथसंख्यां तु कायेन परेषामात्मनस्तथा। सौमदत्तिर्महेष्वासो रथयूथपयूथपः / तथैवातिरथानां च वेत्तुमिच्छामि कौरव // 15 बलक्षयममित्राणां सुमहान्तं करिष्यति // 29 पितामहो हि कुशलः परेषामात्मनस्तथा / सिन्धुराजो महाराज मतो मे द्विगुणो रथः / श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपः // 16 योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः // 30 भीष्म उवाच / द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः / गान्धारें शृणु राजेन्द्र रथसंख्यां स्वके बले। संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा // 31 ये रथाः पृथिवीपाल तथैवातिरथाश्च ये // 17 एतेन हि तदा राजस्तप आस्थाय दारुणम् / बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। सुदुर्लभो वरो लब्धः पाण्डवान्यो माहवे // 32 स्थानां तव सेनायां यथामुख्यं तु मे शृणु // 18 स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे / भवानग्रे रथोदारः सह सर्वैः सहोदरैः / योत्स्यते पांडवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् 33 दुःशासनप्रभृतिभिर्धातृभिः शतसंमितैः // 19 इति श्रीमहाभारते उद्योगपर्वणि सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः / द्विषष्टयधिकशततमोऽध्यायः // 12 // रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि // 20 .. 163 संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः / भीष्म उवाच / इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः // 21 सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः / एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् / तवार्थसिद्धिमाकाङ्कन्योत्स्यते समरे परैः // 1 - 1091 - Page #224 -------------------------------------------------------------------------- ________________ 5. 163. 2] महाभारते [5. 164.7 एतस्य रथसिंहस्य तवार्थे राजसत्तम / दण्डधारो महाराज रथ एको नरर्षभः / पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि // 2 योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः // 17 एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् / बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः / काम्बोजानां महाराज शलभानामिवायतिः // 3 रथो मम मतस्तात दृढवेगपराक्रमः // 18 नीलो माहिष्मतीवासी नीलवर्मधरस्तव / एष योत्स्यति संग्रामे स्वां चमू संप्रहर्षयन् / रथवंशेन शत्रूणां कदनं वै करिष्यति // 4 उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः // 19 कृतवैरः पुरा चैव सहदेवेन पार्थिवः / कृपः शारद्वतो राजरथयूथपयूथपः। योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम / 5 प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपुंस्तव // 20 विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ / गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः / कृतिनौ समरे तात दृढवीर्यपराक्रमौ // 6 कार्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् // 21 एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः / एष सेनां बहुविधां विविधायुधकार्मुकाम् / गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः // 7 अग्निवत्समरे तात चरिष्यति विमर्दयन् // 22 युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ / इति श्रीमहाभारते उद्योगपर्वणि यूथमध्ये महाराज विचरन्तौ कृतान्तवत् // 8 ___ त्रिषष्टयधिकशततमोऽध्यायः // 163 // त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम / कृतवैराश्च पार्थेन विराटनगरे तदा // 9 भीष्म उवाच। मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् / शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप / गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् // प्रसज्य पाण्डवैरै योत्स्यते नात्र संशयः // 1 ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् / एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः / एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् // 11 विकृतायुधभूयिष्ठा वायुवेगसमा जवे // 2 व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह। द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् / दिशो विजयता राजश्वेतवाहेन भारत // 12 समरे चित्रयोधी च दृढास्त्रश्च महारथः // 3 . ते हनिष्यन्ति पार्थानां समासाद्य महारथान् / एतस्य हि महाराज यथा गाण्डीवधन्वनः / परान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः // 13 शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः // 4 लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च / नैष शक्यो मया वीरः संख्यातुं रथसत्तमः। उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ // 14 निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः // 5 तरुणौ सुकुमारौ च राजपुत्रौ तरखिनौ / क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना। युद्धानां च विशेषज्ञा प्रणेतारौ च सर्वशः // 15 द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः // 6 रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ / दोषस्त्वस्य महानेको येनैष भरतर्षभ। ... क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः // 16 / न मे रथो नातिरथो मतः पार्थिवसत्तम // 7 . -1092 - Page #225 -------------------------------------------------------------------------- ________________ 5. 164. 8] उद्योगपर्व [5. 164. 37 जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः।। वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः / न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि // 8 प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः // 23 हन्यादेकरथेनैव देवानामपि वाहिनीम् / जलसंधो महातेजा राजरथवरस्तव / वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् // 9 त्यक्ष्यते समरे प्राणान्मागधः परवीरहा // 24 असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः / एष योत्स्यति संग्रामे गजस्कन्धविशारदः / दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति // 10 रथेन वा महाबाहुः क्षपयशत्रुवाहिनीम् // 25 युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः / रथ एष महाराज मतो मम नरर्षभः / एष भारत युद्धस्य पृष्ठं संशमयिष्यति // 11 त्वदर्थे त्यक्ष्यति प्राणान्सहसैन्यो महारणे // 26 पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः। . एष विक्रान्तयोधी च चित्रयोधी च संगरे / रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः // 12 वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते // 27 अस्रवेगानिलोद्धृतः सेनाकक्षेन्धनोत्थितः / बाह्रीकोऽतिरथश्चैव समरे चानिवर्तिता। पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः // 13 मम राजन्मतो युद्धे शूरो वैवस्वतोपमः // 28 रथयूथपयूथानां यूथपः स नरर्षभः / न ह्येष समरं प्राप्य निवर्तेत कथंचन / भारद्वाजात्मजः कर्ता कर्म तीव्र हिताय वः // 14 यथा सततगो राजन्नाभिहत्य परान्रणे // 29 सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः / / सेनापतिर्महाराज सत्यवांस्ते महारथः / गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः / / 15 रणेष्वद्भुतकर्मा च रथः पररथारुजः // 30 नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् / एतस्य समरं दृष्ट्वा न व्यथास्ति कथंचन / हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् // 16 उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् // 31 श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः / एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् / पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति // 17 कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः // 32 हन्यादेकरथेनैव देवगन्धर्वदानवान् / अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः / एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् // 18 हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् // 33 पौरवो राजशार्दूलस्तव राजन्महारथः / एष राक्षससैन्यानां सर्वेषां रथसत्तमः / मतो मम रथो वीर परवीररथारुजः // 19 मायावी दृढवैरश्च समरे विचरिष्यति // 34 स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् / प्राग्योतिषाधिपो वीरो भगदत्तः प्रतापवान् / प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा / / 20 गजाङ्कशधरश्रेष्ठो रथे चैव विशारदः // 35 सत्यव्रतो रथवरो राजपुत्रो महारथः / एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः / सब राजन्रिपुबले कालवत्प्रचरिष्यति // 21 दिवसान्सुबहूनराजन्नुभयोर्जयगृद्धिनोः // 36 एतस्य योधा राजेन्द्र विचित्रकवचायुधाः। ततः सखायं गान्धारे मानयन्पाकशासनम् / विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव // 22 अकरोत्संविदं तेन पाण्डवेन महात्मना // 37 - 1093 - Page #226 -------------------------------------------------------------------------- ________________ 5. 164. 38] महाभारते . [5. 165. 25 एष योत्स्यति संग्रामे गजस्कन्धविशारदः / त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा। ऐरावतगतो राजा देवानामिव वासवः // 38 भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः // 11 इति श्रीमहाभारते उद्योगपर्वणि सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे। चतुःषष्टयधिकशततमोऽध्यायः // 164 // कुरूणामहितो नित्यं न च राजावबुध्यते // 12 को हि नाम समानेषु राजसूदात्तकर्मसु / भीष्म उवाच / तेजोवधमिमं कुर्याद्विभेदयिषुराहवे। अचलो वृषकश्चैव भ्रातरौ सहितावुभौ / यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि // 13 . रथौ तव दुराधर्षों शत्रून्विध्वंसयिष्यतः // 1 न हायनैर्न पलितैन वित्तैर्न च बन्धुभिः / बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ / महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव // 24 गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ // 2 बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः / सखा ते दयितो नित्यं य एष रणकर्कशः / धनज्येष्ठाः स्मृता वैश्याः शूद्रान्तु वयसाधिकाः॥ प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह // 3 यथेच्छकं स्वयंग्राहाद्रथानतिरथांस्तथा / परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव / कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् // 16 मश्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः॥४ दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् / एष नैव रथः पूर्णो नाप्येवातिरथो नृप / त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव // 17 वियुक्तः कवचेनैष सहजेन विचेतनः / भिन्ना हि सेना नृपते दुःसंधेया भवत्युत / कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी॥ 5 मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता // 18 अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् / / एषां द्वैधं समुत्पन्नं योधानां युधि भारत / करणानां वियोगाच तेन मेऽर्धरथो मतः / तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः // 19 नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते // 6 रथानां क च विज्ञानं क च भीष्मोऽल्पचेतनः / संजय उवाच / अहमावारयिष्यामि पाण्डवानामनीकिनीम् // 20 ततोऽब्रवीन्महाबाहुनॊणः शस्त्रभृतां वरः / आसाद्य माममोघेणुं गमिष्यन्ति दिशो दश / एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किंचन // 7 पाण्डवाः सहपश्चालाः शार्दू वृषभा इव // 21 रणे रणेऽतिमानी च विमुखश्चैव दृश्यते / क च युद्धविमर्दा वा मत्राः सुव्याहृतानि वा। घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः // 8 क च भीष्मो गतवया मन्दात्मा कालमोहितः // एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः / स्पर्धते हि सदा नित्यं सर्वेण जगता सह / ' उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् // 9 / न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः // 23 पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि / श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् / अनागसं सदा द्वेषादेवमेव पदे पदे / न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः // 24 मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै // 10 / अहमेको हनिष्यामि पाण्डवान्नात्र संशयः / -1094 Page #227 -------------------------------------------------------------------------- ________________ 5. 195. 25 ] उद्योगपर्व [5. 166.24 सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति // 25 / चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम् / कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप। . उभावपि भवन्तौ मे महत्कर्म करिष्यतः // 11 सेनापतिं गुणो गन्ता न तु योधान्कथंचन // 26 भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् / नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन / ये चैवातिरथास्तत्र तथैव रथयूथपाः // 12 हते तु भीष्मे योद्धास्मि सर्वैरेव महारथैः // 27 बलाबलममित्राणां श्रोतुमिच्छामि कौरव / इति श्रीमहाभारते उद्योगपर्वणि प्रभातायां रजन्यां वै इदं युद्धं भविष्यति // 13 पञ्चषष्टयधिकशततमोऽध्यायः॥ 165 // भीष्म उवाच / 166 . एते रथास्ते संख्यातास्तथैवातिरथा नृप। भीष्म उवाच। ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु // 14 समुद्यतोऽयं भारो मे सुमेहासागरोपमः। यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप। .. धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः // 1 रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः // 15 तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे / स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः / . मिथोभेदो न मे कार्यस्तेन जीवसि सूतज // 2 अग्निवत्समरे तात चरिष्यति न संशयः // 16 न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव / भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः / / युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज / / 3 नागायुतबलो मानी तेजसा न स मानुषः // 17 जामदग्नयेन रामेण महास्त्राणि प्रमुञ्चता / माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ / न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि // अश्विनाविव रूपेण तेजसा च समन्वितौ // 18 कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् / एते चमूमुखगताः स्मरन्तः शमात्मनः / वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन // 5 रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः // 19 समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे / सर्व एव महात्मानः शालस्कन्धा इवोद्गताः / ' निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः // 6 प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः // 20 ईदृशानां सहस्राणि विशिष्टानामथो पुनः / सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः। ... मयैकेन निरस्तानि ससैन्यानि रणाजिरे / / 7 चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः / / 21.. त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् / हीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः / उपस्थितो विनाशाय यतस्व पुरुषो भव // 8 / जवे प्रहारे संमते सर्व एवातिमानुषाः। युध्यस्व पार्थं समरे येन विस्पर्धसे सह / / सर्वे जितमहीपाला दिग्जये भरतर्षभ // 22 ." द्रक्ष्यामि त्वां विनिर्मुक्तमस्मायुद्धात्सुदुर्मते // 9 न चैषां पुरुषाः केचिदायुधानि गदाः शरान् / संजय उवाच / विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव / तमुवाच ततो राजा धार्तराष्ट्रो महामनाः / उद्यन्तुं वा गदां गुर्वी शरान्वापि प्रकर्षितुम् / / 23 मामवेक्षस्व गाङ्गेय कार्य हि महदुद्यतम् / / 10 / जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे। .... - 1095 - Page #228 -------------------------------------------------------------------------- ________________ 5. 166. 24] महाभारते [5. 167. 11 बालैरपि भवन्तस्तैः सर्व एव विशेषिताः // 24 संजय उवाच / ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः / एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा। विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः // काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः // 38 एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः। मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् / प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् // 26 सामर्थ्य पाण्डवेयानां यथाप्रत्यक्षदर्शनात् // 39 द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः / इति श्रीमहाभारते उद्योगपर्वणि ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत् // 27 षट्षष्ट्यधिकशततमोऽध्यायः // 166 // लोहिताक्षो गुडाकेशो नारायणसहायवान् / 167 उभयोः सेनयोर्वीर रथो नास्तीह तादृशः // 28 भीष्म उवाच / न हि देवेषु वा पूर्व दानवेषूरगेषु वा। द्रौपदेया महाराज सर्वे पश्च महारथाः / / राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु / / 29 वैराटिरुत्तरश्चैव रथो मम महान्मतः // 1 भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः / अभिमन्युर्महाराज रथयूथपयूथपः / समायुक्तो महाराज यथा पार्थस्य धीमतः // 30 समः पार्थेन समरे वासुदेवेन वा भवेत् // 2 वासुदेवश्च संयन्ता योद्धा चैव धनंजयः / लध्वस्त्रश्चित्रयोधी च मनस्वी दृढ विक्रमः / गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः॥ 31 संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति // 3 : सात्यकिर्माधवः शूरो रथयूथपयूथपः / अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी / एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः // 4 अस्त्रपामश्च माहेन्द्रो रौद्रः कौबेर एव च // 32 उत्तमौजास्तथा राजरथो मम महान्मतः / याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः / युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः // 5 वज्रादीनि च मुख्यानि नानाप्रहरणानि वै // 33 एतेषां बहुसाहस्रा रथा नागा हयास्तथा / दानवानां सहस्राणि हिरण्यपुरवासिनाम् / योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया // 6 हतान्येकरथेनाजी कस्तस्य सदृशो रथः // 34 पाण्डवैः सह राजेन्द्र तव सेनासु भारत / एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः / अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् // 7 तव सेनां महाबाहुः स्वां चैव परिपालयन् // 35 अजेयौ समरे वृद्वौ विराटद्रुपदावुभौ / अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम् / महारथौ महावीर्यो मतो मे पुरुषर्षभौ // 8 न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि / वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ / य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी // 36 यतिष्येते परं शक्त्या स्थितौ वीरगते पथि // 9 जीमूत इव धर्मान्ते महावातसमीरितः / संबन्धकेन राजेन्द्र तो तु वीर्यबलान्वयात् / समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् / आर्यवृत्ती महेष्वासी स्नेहपाशसितावुभौ // 10 तरुणश्च कृती चैव जीर्णावावामुभावपि // 37 कारणं प्राप्य तु नराः सर्व एव महाभुजाः / -1096 Page #229 -------------------------------------------------------------------------- ________________ 5. 167. 11] उद्योगपर्व [5. 168. 23 शूरा वा कातरा वापि भवन्ति नरपुंगव // 11 / क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः / एकायनगतावेतौ पार्थेन दृढभक्तिकौ / जयन्तश्चामितौजाश्च सत्यजिच्च महारथः // 10 त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप॥१२ महारथा महात्मानः सर्वे पाञ्चालसत्तमाः / पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ / योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः // 11 संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः // 13 अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ / लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत / पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः / प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः // 14 शीघ्रास्त्री चित्रयोद्घारौ कृतिनौ दृढविक्रमौ // 12 इति श्रीमहाभारते उद्योगपर्वणि . केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः / / सप्तषष्टयधिकशततमोऽध्यायः // 167 // सर्व एते रथोदाराः सर्वे लोहितकध्वजाः // 13 168 काशिकः सुकुमारश्च नीलो यश्चापरो नृपः / भीष्म उवाच। सूर्यदत्तश्च शङ्खश्च मदिराश्वश्व नामतः // 14 पाश्चालराजस्य सुतो राजन्परपुरंजयः / सर्व एते रथोदाराः सर्वे चाहवलक्षणाः / शिखण्डी रथमुख्यो मे मत्रः पार्थस्य भारत // 1 सर्वात्रविदुषः सर्वे महात्मानो मता मम // 15 एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम् / वार्धक्षेमिर्महाराज रथो मम महान्मतः / परं यशो विप्रथयंस्तव सेनासु भारत / / 2 चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः / एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः / स हि संग्रामशोभी च भक्तश्चापि किरीटिनः॥१६ तेनासौ रथवंशेन महत्कर्म करिष्यति // 3 चेकितानः सत्यधृतिः पाण्डवानां महारथौ / धृष्टद्युम्नश्च सेनानी: सर्वसेनासु भारत / द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम // 17 मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः // 4 व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत / एष योत्स्यति संग्रामे सूदयन्दै परान्रणे / मतौ मम रथोदारौ पाण्डवानां न संशयः // 18 भगवानिव संक्रुद्धः पिनाकी युगसंक्षये // 5 सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः / रतस्य तद्रथानीकं कथयन्ति रणप्रियाः / यः समो वासुदेवेन भीमसेनेन चाभिभूः / बहुत्वात्सागरप्रख्यं देवानामिव संयुगे // 6 स योत्स्यतीह विक्रम्य समरे तव सैनिकैः // 19 पत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप / मां द्रोणं च कृपं चैव यथा संमन्यते भवान् / पृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः // 7 तथा स समरश्लाघी मन्तव्यो रथसत्तमः // 20 शिशुपालसुतो वीरश्चेदिराजो महारथः / काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः / धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह // 8 रथ एकगुणो मह्यं मतः परपुरंजयः // 21 एष चेदिपतिः शूरः सह पुत्रेण भारत / अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः / महारथेनासुकरं महत्कर्म करिष्यति // 9 सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा // 22 त्रधर्मरतो मह्यं मतः परपुरंजयः / गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः / .भा. 138 - 1097 Page #230 -------------------------------------------------------------------------- ________________ 5. 168. 23] महाभारते [5. 170.1 पाण्डवानां यशस्कामः परं कर्म करिष्यति // 23 तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः / अनुरक्तश्च शूरश्च रथोऽयमपरो महान् / योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे // 11 पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः // 24 पार्थ च वासुदेवं च चक्रगाण्डीवधारिणौ। दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः / संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ // 12 श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः / ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः / उभावेतावतिरथौ मतौ मम परंतप // 25 सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि // 13 इति श्रीमहाभारते उद्योगपर्वणि एते स्थाश्चातिरथाश्च तुभ्यं अष्टषष्टयधिकशततमोऽध्यायः॥१६८॥ ___ यथाप्रधानं नृप कीर्तिता मया। तथा राजन्नर्धरथाश्च केचिभीष्म उवाच। त्तथैव तेषामपि कौरवेन्द्र // 14 रोचमानो महाराज पाण्डवानां महारथः / अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः / योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत // 1 सर्वानावारयिष्यामि यावद्रक्ष्यामि भारत // 15 पुरुजितत्कुन्तिभोजश्च महेष्वासो महाबलः / पाश्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् / मातुलो भीमसेनस्य स च मेऽतिरथो मतः // 2 उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे // 16 एष वीरो महेष्वासः कृती च निपुणश्च ह। लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया। : चित्रयोधी च शक्तश्च मतो मे रथपुंगवः // 3 प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः // 17 स योत्स्यति हि विक्रम्य मघवानिव दानवैः।। चित्राङ्गदं कौरवाणामह राज्येऽभ्यषेचयम् / योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः // 4 विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् // 18 भागिनेयकृते वीरः स करिष्यति संगरे। देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु / सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः // 5 नैव हन्यां स्त्रियं जातु, न स्त्रीपूर्वं कथंचन // 19 भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः / स हि स्त्रीपूर्वको राजशिखण्डी यदि ते श्रुतः / मतो मे बहुमायावी रथयूथपयूथपः // 6 कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत // योत्स्यते समरे तात मायाभिः समरप्रियः। सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ / ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः // 7 / यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप // 21 एते चान्ये च बहवो नानाजनपदेश्वराः / इति श्रीमहाभारते उद्योगपर्वणि समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः // 8 एकोनसप्तत्यधिकशततमोऽध्यायः // 169 // एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः / // समाप्तं रथातिरथसंख्यापर्व // रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः // 9 नेष्यन्ति समरे सेनां भीमा यौधिष्ठिरी नृप / दुर्योधन उवाच। महेन्द्रेणेव वीरेण पाल्यमानां किरीदिना // 10 किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम् / - 1098 - 170 Page #231 -------------------------------------------------------------------------- ________________ 5. 170. 1] उद्योगपर्व [5. 171. 4 उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् // 1 ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः / पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः / प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः // 14 वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह // 2 ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः / भीष्म उवाच। योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् // शृणु दुर्योधन कथां सहैभिर्वसुधाधिपः / ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः / यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् // 3 | पृष्ठयैश्चाश्वेर्महीपालाः समुत्पेतुरुदायुधाः // 16 महाराजो मम पिता शंतनुर्भरतर्षभः / ततस्ते मां महीपालाः सर्व एव विशां पते / दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ / 4 रथवातेन महता सर्वतः पर्यवारयन् // 17 ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् / तानहं शरवर्षेण महता प्रत्यवारयम् / चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् // 5 सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् // 18 तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः / तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् / विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि // 6 एकैकेन हि बाणेन भूमौ पातितवानहम् // 19 ग्याभिषिक्तो राजेन्द्र यवीयानपि धर्मतः / हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे / वेचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत / / 7 अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ // 20 तस्य दारक्रियां तात चिकीर्षुरहमप्युत / ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम / अनुरूपादिव कुलादिति चिन्त्य मनो दधे // 8 / अथाहं हास्तिनपुरमायां जित्वा महीक्षितः // 21 तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे। ततोऽहं ताश्च कन्या वै भ्रातुराय भारत / रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा / तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् // 22 . अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा // 9 इति श्रीमहाभारते उद्योगपर्वणि राजानश्च समाहूताः पृथिव्यां भरतर्षभ / सप्तत्यधिकशततमोऽध्यायः // 170 // अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा। 171 अम्बालिका च राजेन्द्र राजकन्या यवीयसी // 10 भीष्म उवाच / सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् / ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् / अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः / अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम् // 1 यज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते // 11 इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् / ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् / विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः // 2 त्यमारोपयांचके कन्यास्ता भरतर्षभ // 12 ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप / वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा / आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया // 3 अवोचं पार्थिवान्सर्वानहं तत्र समागतान् / / सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते / भीष्मः शांतनवः कन्या हरतीति पुनः पुनः // 13 / उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता // 4 - 1099 - Page #232 -------------------------------------------------------------------------- ________________ 5. 171.5] महाभारते [5. 172.21 भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः / कथमस्मद्विधो राजा परपूर्वी प्रवेशयेत् / श्रुत्वा च धयं वचनं मह्यं कर्तुमिहार्हसि // 5 नारी विदितविज्ञानः परेषां धर्ममादिशन् / मया शाल्वपतिः पूर्व मनसाभिवृतो वरः।। यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् // 7 तेन चास्मि वृता पूर्व रहस्यविदिते पितुः // 6 अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता। कथं मामन्यकामां त्वं राजशास्त्रमधीत्य वै। मैवं वद महीपाल नैतदेवं कथंचन // 8 वासयेथा गृहे भीष्म कौरवः सन्विशेषतः // 7 नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन / एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ / बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् // 9 यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि // 8 भजस्व मां शाल्वपते भक्तां बालामनागसम् / . स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते / भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते // 10 कृपां कुरु महाबाहो मयि धर्मभृतां वर / साहमामय गाङ्गेयं समरेष्वनिवर्तिनम् / ' त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम्॥ 9 अनुज्ञाता च तेनैव तवैव गृहमागता // 11 इति श्रीमहाभारते उद्योगपर्वणि न स भीष्मो महाबाहुर्मामिच्छति विशां पते / एकसप्तत्यधिकशततमोऽध्यायः // 171 // भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया // 12 172 भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप / भीष्म उवाच / प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे // 13 ततोऽहं समनुज्ञाप्य काली सत्यवतीं तदा। यथा शाल्वपते नान्यं नरं ध्यामि कथंचन / मत्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् / त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे // 14 समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप // 1 न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता / अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् / सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे // 15 वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा। भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् / अतीत्य च तमध्वानमाससाद नराधिपम् // 2 अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् // 16 सा तमासाद्य राजानं शाल्वं वचनमब्रवीत् / तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम् / आगताहं महाबाहो त्वामुद्दिश्य महाद्युते // 3 अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः // 17 तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते / एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ / स्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि // 4 नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ // 18 गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै / ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता। नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै // 5 / अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा // 19 त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा / त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते। परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् / / तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् // 20 नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि // 6 एवं संभाषमाणां तु नृशंसः शाल्वराट् तदा। - 1100 - Page #233 -------------------------------------------------------------------------- ________________ 5. 172. 21] उद्योगपर्व [5. 174.3 पर्यत्यजत कौरव्य करुणं परिदेवतीम् // 21 ततस्तामवसद्रात्रिं तापसैः परिवारिता // 9 गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत / / आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत / बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः // 22 विस्तरेण महाबाहो निखिलेन शुचिस्मिता / एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना / हरणं च विसर्गं च शाल्वेन च विसर्जनम् // 10 निश्चक्राम पुरादीना रुदती कुररी यथा // 23 ततस्तत्र महानासीद्राह्मणः संशितव्रतः / इति श्रीमहाभारते उद्योगपर्वणि शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः // 11 द्विसप्तत्यधिकशततमोऽध्यायः॥ 172 // आता तामाह स मुनिः शैखावत्यो महातपाः / 173 . निःश्वसन्ती सती बाला दुःखशोकपरायणाम् // 12 भीष्म उवाच / एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः / सा निष्क्रमन्ती नगराञ्चिन्तयामास भारत / आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः // 13 पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया। सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः / बान्धवैविप्रहीनास्मि शाल्वेन च निराकृता // 1 प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्वरम् // 14 न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् / / मयैवैतानि कर्माणि पूर्वदेहेषु मूढया / अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् / / 2 कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् // 15 किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् / नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः / आहोस्वित्पितरं मूढं यो मेऽकात्स्वियंवरम् / / 3 प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता / ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा / उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः / प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा / युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि // 17 तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् // 4 स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः / धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् / सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह // 18 येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता // 5 इति श्रीमहाभारते उद्योगपर्वणि धिड्यां धिक्शाल्वराजानं धिग्धातारमथापि च। त्रिसप्तत्यधिकशततमोऽध्यायः // 173 // येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् // 6 174 सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः / अनयस्यास्य तु मुखं भीष्मः शांतनवो मम // 7 | ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा / सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् / / तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः // तपसा वा युधा वापि दुःखहेतुः स मे मतः। केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः / को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः // 8 | केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः // 2 एवं सा परिनिश्चित्य जगाम नगरादहिः / / केचिच्छाल्यपतिं गत्वा नियोज्यमिति मेनिरे। आश्रमं पुण्यशीलानां तापसानां महात्मनाम् / / नेति केचिद्वयवस्यन्ति प्रत्याख्याता हि तेन सा // 3 - 1101 - भीष्म उवाच / Page #234 -------------------------------------------------------------------------- ________________ 5. 174. 4] महाभारते [5. 175.2 एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः / पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः // 16 पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः // 4 अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत / अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः।। स वेपमान उत्थाय मातुरस्याः पिता तदा / इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् // 5 तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो॥ 17 प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् / स तामपृच्छत्कारून व्यसनोत्पत्तिमादितः / तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता। सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् // 18 न च तेऽन्या गतिया॑य्या भवेद्भद्रे यथा पिता॥६ ततः स राजर्षिरभूदुःखशोकसमन्वितः / पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि। कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः // 19 गतिः पतिः समस्थाया विषमे तु पिता गतिः // 7 | अब्रवीद्वेपमानश्च कन्यामा सुदुःखितः / प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः / मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् // 20 राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि // 8 दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके। भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि / पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि // 21 आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे // 9 गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् / ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् / रामस्तव महदुःखं शोकं चापनयिष्यति / त्वामिहैकाकिनी दृष्ट्वा निर्जने गहने वने / हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः // 22 प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः॥१० तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् / ___अम्बोवाच / प्रतिष्ठापयिता स त्वां समे पथि महातपाः // 23 न शक्यं काशिनगरी पुनर्गन्तुं पितुर्ग्रहान् / ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः / अवज्ञाता भविष्यामि बान्धवानां न संशयः // 11 अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् // 24 उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः / अभिवादयित्वा शिरसा गमिष्ये तव शासनात् / नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम / अपि नामाद्य पश्येयमार्य तं लोकविश्रुतम् // 25 तपस्तप्तुमभीप्सामि तापसैः परिपालिता // 12 कथं च तीव्र दुःखं मे हनिष्यति स भार्गवः / यथा परेऽपि मे लोके न स्यादेवं महात्ययः। एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै // 26 दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः // 13 इति श्रीमहाभारते उद्योगपर्वणि भीष्म उवाच / चतुःसप्तत्यधिकशततमोऽध्यायः // 174 // इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा / 175 राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः // 14 होत्रवाहन उवाच / ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् / रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने / पूजाभिः स्वागताद्याभिरासनेनोदकेन च // 15 उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् // 1 तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः / महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते। : - 1102 - Page #235 -------------------------------------------------------------------------- ________________ 5. 175. 2] उद्योगपर्व [5. 175. 30 ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा // 2 अम्बिकाम्बालिके त्वन्ये यवीयस्या तपोधन // 16 तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम / समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् / अभिवाद्य पूर्व शिरसा तपोवृद्धं दृढव्रतम् // 3 कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् // 17 याश्चैनं पुनर्भद्रे यत्ते कार्य मनीषितम् / ततः किल महावीर्यो भीष्मः शांतनवो नृपान् / मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति // 4 अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः॥१८ मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे / निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् / जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः // 5 आजगाम विशुद्धात्मा कन्याभिः सह भारत // 19 एवं बुवति कन्यां तु पार्थिवे होत्रवाहने / सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम् / अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः // 6 भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः // 20 ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः। ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् / स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः // 7 अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ // 21 ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः / मया शाल्वपतिर्वीर मनसाभिवृतः पतिः / सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् // 8 | न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् // 22 ततस्ते कथयामासुः कथास्तास्ता मनोरमाः। तच्छत्वा वचनं भीष्मः संमय सह मन्त्रिभिः / कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः // 9 / निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः // 23 ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः / अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः / राम श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् // 10 / कन्येयं मुदिता विप्र काले वचनमब्रवीत् // 24 क संप्रति महाबाहो जामदग्यः प्रतापवान् / विसर्जितास्मि भीष्मेण धर्म मां प्रतिपादय / अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः // 11 मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ // 25 अकृतव्रण उवाच / प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः / भवन्तमेव सततं रामः कीर्तयति प्रभो / सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् // 26 सञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव // 12 मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् / इह रामः प्रभाते श्वो भवितेति मतिर्मम / अस्य दुःखस्य चोत्पत्ति भीष्ममेवेह मन्यते // 27 द्रष्टास्येनमिहायान्तं तव दर्शनकाया // 13 इयं च कन्या राजर्षे किमर्थं वनमागता / अम्बोवाच / कस्य चेयं तव च का भवतीच्छामि वेदितुम् // भगवन्नेवमेवैतद्यथाह पृथिवीपतिः / होत्रवाहन उवाच / शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः // 28 दौहित्रीयं मम विभो काशिराजसुता शुभा। न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन / ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ // 15 / अवमानभयाच्चैव व्रीडया च महामुने // 29 इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता। | यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम / - 1103 - Page #236 -------------------------------------------------------------------------- ________________ 5. 175. 30] महाभारते [5. 176.28 तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः // 30 तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया // 12 इति श्रीमहाभारते उद्योगपर्वणि अम्बोवाच / पञ्चसप्तत्यधिकशततमोऽध्यायः // 175 // ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते / 176 घातयेयं यदि रणे भीष्ममित्येव नित्यदा // 13 अकृतव्रण उवाच / भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि / दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि / प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता // 14 प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे // 1 भीष्म उवाच / यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव / एवं कथयतामेव तेषां स दिवसो गतः। . नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया // 2 / रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता // 15 अथापगेयं भीष्मं तं रामेणेच्छसि धीमता / ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा / रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः // 3 शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः // 16 सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते / धनुष्पाणिरदीनात्मा खङ्गं विभ्रत्परश्वधी / यदत्रानन्तरं कार्य तदद्यैव विचिन्त्यताम् / / 4 विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् // 17 अम्बोवाच / ततस्तं तापसा दृष्ट्वा स च राजा महातपाः / अपनीतास्मि भीष्मेण भगवन्नविजानता। तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी // न हि जानाति मे भीष्मो ब्रह्मशाल्वगतं मनः // 5 पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् / एतद्विचार्य मनसा भवानेव विनिश्चयम् / अर्चितश्च यथायोगं निषसाद सहैव तैः // 19 विचिनोतु यथान्यायं विधानं क्रियतां तथा // 6 ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ।। भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः / सृञ्जयश्च स राजर्षिर्जामदग्यश्च भारत // 20 उभयोरेव वा ब्रह्मन्ययुक्तं तत्समाचर // 7 निवेदितं मया ह्येतद्दुःखमूलं यथातथम् / ततः कथान्ते राजर्षिभृगुश्रेष्ठं महाबलम् / उवाच मधुरं काले रामं वचनमर्थवत् // 21 विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः // 8 रामेयं मम दौहित्री काशिराजसुता प्रभो। अकृतव्रण उवाच। उपपन्नमिदं भद्रे यदेवं वरवर्णिनि / अस्याः शृणु यथातत्त्वं कार्य कार्यविशारद // 22 धर्म प्रति वचो ब्रयाः शृणु चेदं वचो मम // 9 परमं कथ्यतां चेति तां रामः प्रत्यभाषत / यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् / ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् // 23 शाल्वस्त्वां शिरसा भीरु गृहीयाद्रामचोदितः // 10 सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा / तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि / स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता // 24 संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे // 11 रुरोद सा शोकवती बाष्पव्याकुललोचना / भीष्मः पुरुषमानी च जितकाशी तथैव च। | प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् // 25 -1104 Page #237 -------------------------------------------------------------------------- ________________ 5. 176. 26 ] उद्योगपर्व [5. 177.7 177 राम उवाच / भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् / यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे / प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् / / 39 ब्राहि यत्ते मनोदुःखं करिष्ये वचनं तव // 26 स हि लुब्धश्च मानी च जितकाशी च भार्गव / __ अम्बोवाच। तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ / 40 भगवशरणं त्वाद्य प्रपन्नास्मि महाव्रत / एष मे हियमाणाया भारतेन तदा विभो / शोकपकार्णवाद्बोरादुद्धरस्व च मां विभो // 27 अभवद्धृदि संकल्पो घातयेयं महाव्रतम् // 41 भीष्म उवाच / तस्मात्कामं ममाद्यमं राम संवर्तयानघ / तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः / जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः // 42 सौकुमार्य परं चैव रामश्चिन्तापरोऽभवत् // 28 इति श्रीमहाभारते उद्योगपर्वणि किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः / षट्सप्तत्यधिकशततमोऽध्यायः // 176 // इति दध्यौ चिरं रामः कृपयांभिपरिप्लुतः // 29 कध्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता / भीष्म उवाच। सर्वमेव यथातत्त्वं कथयामास भार्गवे // 30 . एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो। तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा / उवाच रुदती कन्यां चोदयन्तीं पुनः पुनः // 1 उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् // 31 काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि / प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि / ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते // 2 करिष्यति वचो धम्यं श्रुत्वा मे स नराधिपः // 32 वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ / न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः / भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः // 3 धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा / / 33 न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि / अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते / ऋते नियोगाद्विप्राणामेष मे समयः कृतः // 4 तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि // 34 अम्बोवाच / - अम्बोवाच / विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन / मम दुःखं भगवता व्यपनेयं यतस्ततः / शाल्वराजगतं चेतो मम पूर्व मनीषितम् / / 35 तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् / / 5 सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः / राम उवाच। न च मां प्रत्यगृहात्स चारित्रपरिशङ्कितः // 36 | काशिकन्ये पुनहि भीष्मस्ते चरणावुभौ / एतत्सर्व विनिश्चित्य स्वबुद्ध्या भृगुनन्दन / शिरसा वन्दनार्दोऽपि ग्रहीष्यति गिरा मम // 6 यदत्रौपयिकं कार्य तच्चिन्तयितुमर्हसि // 37 अम्बोवाच / ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः। जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् / येनाहं वशमानीता समुत्क्षिप्य बलात्तदा // 38 . / प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि // 5. म.भा. 139 -1105 - Page #238 -------------------------------------------------------------------------- ________________ 5. 177.8] महाभारते [5. 178. 10 भीष्म उवाच। प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः // 21 तयोः संवदतोरेवं राजनरामाम्बयोस्तदा।। ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः / अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् // 8 हुताग्नयो जप्तजप्याः प्रतस्थुर्मजिघांसया // 22 शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि / अभ्यगच्छत्ततो रामः सह तैाह्मणर्षभैः / जहि भीष्मं रणे राम गर्जन्तमसुरं यथा // 9 कुरुक्षेत्रं महाराज कन्यया सह भारत // 23 यदि भीष्मस्त्वयाहूतो रणे राम महामुने / न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् / निर्जितोऽस्मीति वा ब्रूयाकुर्याद्वा वचनं तव // 10 / तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः // 24 कृतमस्या भवेत्कार्य कन्याया भृगुनन्दन / इति श्रीमहाभारते उद्योगपर्वणि वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो // सप्तसप्तत्यधिकशततमोऽध्यायः // 177 // इयं चापि प्रतिज्ञा ते तदा राम महामुने / 178 जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् // 12 भीष्म उवाच। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि। ततस्तृतीये दिवसे समे देशे व्यवस्थितः / ब्रह्मद्विनविता तं वै हनिष्यामीति भार्गव // 13 / प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः // 1 शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् / तमागतमहं श्रुत्वा विषयान्तं महाबलम् / न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन // 14 अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् // 2 यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् / गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः / दृप्तात्मानमहं तं च हनिष्यामीति भार्गव // 15 / ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः // 3 स एवं विजयी राम भीष्मः कुरुकुलोद्वहः / / स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् / तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन // 16 / प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् // 4 राम उवाच / भीष्म का बुद्धिमास्थाय काशिराजसुता त्वया / स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम / अकामेयमिहानीता पुनश्चैव विसर्जिता // 5 तथैव च करिष्यामि यथा साम्नैव लप्स्यते // 17 विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् / कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् / परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति // 6 गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः // 18 प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत / यदि भीष्मो रणश्लाघी न करिष्यति मे वचः। तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत // 7 हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः॥ 19 स्वधर्म पुरुषव्याघ्र राजपुत्री लभत्वियम् / न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् / न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ // 8 कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे // 20 / ततस्तं नातिमनसं समुद्वीक्ष्याहमब्रुवम् / भीष्म उवाच / नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन // 9 एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः। शाल्वस्याहमिति प्राह पुरा मामिह भार्गव / -1106 - Page #239 -------------------------------------------------------------------------- ________________ 5. 178. 10] उद्योगपर्व [5. 178. 37 मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति // 10 उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् // 24 न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया। स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् / क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् // 11 गुरुवृत्तं न जानीये तस्माद्योत्स्याम्यहं त्वया // 25 अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः / गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः / न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव // 12 विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव // 26 हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः / उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् / संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः // 13 यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् / तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम् / ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः // 27 अयाचं भृगुशार्दूलं न चैव प्रशशाम सः // 14 क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन / तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् / / यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन्। अब्रुवं कारणं किं तद्यत्त्वं योद्धूमिहेच्छसि // 15 नाधर्म समवाप्नोति नरः श्रेयश्च विन्दति // 28 इध्वस्त्रं मम बालस्य भवतैव चतुर्विधम् / अर्थे वा यदि वा धर्मे समर्थो देशकालवित् / उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव // 16 | अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च // 29 ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः / यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे। जानी मां गुरुं भीष्म न चेमां प्रतिगृह्णसे / तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे / सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते // 17 पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् // 30 न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन। एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन / गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः। तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह / त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति // 18 द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने // 31 तथा ब्रुवन्तं तमहं रामं परपुरंजयम् / तत्र त्वं निहतो राम मया शरशताचितः / नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते // 19 लप्स्यसे निर्जिताल्लोकाशस्त्रपूतो महारणे // 32 गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् / स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय / प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया // 20 तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन / / 33 को जातु परभावां हि नारी व्यालीमिव स्थिताम् / अपि यत्र त्वया राम कृतं शौचं पुरा पितुः / वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् // 21 तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव // 34 न भयाद्वासवस्यापि धर्म जह्यां महागुते / तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद / प्रसीद मा वा यद्वा ते कार्य तत्कुरु माचिरम् // 22 व्यपनेष्यामि ते दर्प पौराणं ब्राह्मणब्रुव // 35 अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो / यच्चापि कत्थसे राम बहुशः परिषत्सु वै / मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना // 23 निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु // 36 गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः / न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा। - 1107 - Page #240 -------------------------------------------------------------------------- ________________ 5. 178. 37 ] महाभारते [5. 179. 27 यस्ते युद्धमयं दपं कामं च व्यपनाशयेत् // 37 दंशितः पाण्डुरेणाहं कवचेन वपुष्मता // 12 सोऽहं जातो महाबाहो भीष्मः परपुरंजयः / पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम / व्यपनेष्यामि ते दर्प युद्धे राम न संशयः // 38 | पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि // 13 इति श्रीमहाभारते उद्योगपर्वणि पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप। अष्टसप्तत्यधिकशततमोऽध्यायः // 178 // शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः // 14 179 स्तूयमानो जयाशीभिर्निष्क्रम्य गजसाह्वयात् / भीष्म उवाच। कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ // 15 ततो मामब्रवीद्रामः प्रहसन्निव भारत / ते हयाश्चोदितास्तेन सूतेन परमाहवे। दिष्टया मीष्म मया साधू योद्धमिच्छसि संगरे॥१ अवहन्मां भृशं राजन्मनोमारुतरंहसः / / 16 अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह / गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् / भाषितं तत्करिष्यामि तत्रागच्छेः परंतप // 2 युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् // 17 तत्र त्वां निहतं माता मया शरशताचितम् / ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः / जाह्नवी पश्यतां भीष्म गृध्रककबडाशनम् // 3 प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् // 18 . कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता / ततस्तत्र द्विजा राजस्तापसाश्च बनौकसः मया विनिहतं देवी रोदतामद्य पार्थिव // 4 अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा // 19 अतदर्हा महाभागा भगीरथसुता नदी। ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः / या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् // 5 वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह॥२० एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम् / ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः / गृहाण सर्वं कौरव्य रथादि भरतर्षभ // 6 प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् // 21 इति ब्रुवाणं तमहं रामं परपुरंजयम् / ततो मामब्रवीद्देवी सर्वभूतहितैषिणी / प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् // 7 माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् // 22 एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया। गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह / प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् // 8 / भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः॥२३ ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः / मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव / द्विजातीवाच्य पुण्याहं स्वस्ति चैव महायुते // 9 जामदग्न्येन समरे योद्धमित्यवभर्ल्सयत् // 24 रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः / किं न वै क्षत्रियहरो हरतुल्यपराक्रमः / सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् // 10 विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि // 25 उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् / ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः / तत्कुलीनेन वीरेण हयशास्त्रविदा नृप // 11 सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे // 26 युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा। यथा च रामो राजेन्द्र मया पूर्व प्रसादितः। - 1108 - Page #241 -------------------------------------------------------------------------- ________________ 5. 179. 27 ] उद्योगपर्व [5. 180. 22 काशिराजसुतायाश्च यथा कामः पुरातनः // 27 धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् // 8 ततः सा राममभ्येत्य जननी मे महानदी। सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः / मदर्थ तमृषि देवी क्षमयामास भार्गवम् / सखा वेदविदत्यन्तं दयितो भार्गवस्य ह // 9 मीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्॥ आह्वयानः स मां युद्धे मनो हर्षयतीव मे / त च तामाह याचन्तीं भीष्ममेव निवर्तय / पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः // 10 न हि मे कुरुते काममित्यहं तमुपागमम् // 29 तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् / संजय उवाच / क्षत्रियान्तकरं राममेकमेकः समासदम् // 11 ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत् / ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै / न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः // 30 अवतीर्य धनुय॑स्य पदातिक्रषिसत्तमम् // 12 अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः / अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् / आह्वयामास च पुनयुद्धाय द्विजसत्तमः // 31 अभिवाद्य चैनं विधिवब्रुवं वाक्यमुत्तमम् // 13 इति श्रीमहाभारते उद्योगपर्वणि योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च / एकोनाशीत्यधिकशततमोऽध्यायः // 179 // गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो // 14 / 180 राम उवाच। भीष्म उवाच / एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता / नमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् / धर्मो ह्येष महाबाहो विशिष्ठैः सह युध्यताम् // 15 भूमिष्ठं नोत्सहे योद्धं भवन्तं रथमास्थितः // 1 शपेयं त्वां न चेदेवमागच्छेथा विशां पते / आरोह स्यन्दनं वीर कवचं च महाभज / युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव // 16 प्रधान समरे राम यदि योद्धं मयेच्छसि // 2 न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः / ततो मामब्रवीद्रामः स्मयमानो रणाजिरे / गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते // 17 थो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् // 3 भीष्म उवाच / सूतो मे मातरिश्वा वै कवचं वेदमातरः।। ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः / सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन // 4 प्राध्मापयं रणे शङ्ख पुनर्हेमविभूषितम् // 18 एवं वाणो गान्धारे रामो मां सत्यविक्रमः / ततो युद्धं समभवन्मम तस्य च भारत / शरवातेन महता सर्वतः पर्यवारयत् // 5 दिवसान्सुबहूनराजन्परस्परजिगीषया // 19 ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् / स मे तस्मिन्रणे पूर्व प्राहरत्कङ्कपत्रिभिः / सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने // 6 षष्टया शतैश्च नवभिः शराणामग्निवर्चसाम् // 20 मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे / चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते / / दिव्याश्वयुजि संनद्धे काश्चनेन विभूषिते // 7 प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः // 21 बजेन च महाबाहो सोमालंकृतलक्ष्मणा / नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत / -1109 - Page #242 -------------------------------------------------------------------------- ________________ 5. 180. 22] महाभारते [5. 181. 11 तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् // 22 / अहो बत कृतं पापं मयेदं क्षत्रकर्मणा // 37 आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि / | गुरुर्विजातिर्धर्मात्मा यदेवं पीडितः शरैः। भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे // 23 ततो न प्राहरं भूयो जामदग्न्याय भारत // 38 ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् / अथावताप्य पृथिवीं पूषा दिवससंक्षये / तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् // 24 जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् // 39 प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः / / इति श्रीमहाभारते उद्योगपर्वणि ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् // 25 भशीत्यधिकशततमोऽध्यायः // 18 // पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे। 181 एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् // 26 भीष्म उवाच। तस्याहं निशितं भलं प्राहिण्वं भरतर्षभ / आत्मनस्तु ततः सूतो हयानां च विशां पते / तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् // 27 मम चापनयामास शल्यान्कुशलसंमतः // 1 नव चापि पृषत्कानां शतानि नतपर्वणाम् / स्नातोपवृत्तैस्तुरगैलब्धतोयैरविह्वलैः / प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति // 28 प्रभात उदिते सूर्ये ततो युद्धमवर्तत // 2 काये विषक्तास्तु तदा वायुनाभिसमीरिताः। दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् / चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः // 29 अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् // 3 क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः / ततोऽहं राममायान्तं दृष्ट्वा समरकाशिणम् / बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् // 30 धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् // 4 हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः / अभिवाद्य तथैवाहं रथमारुह्य भारत / बभौ रामस्तदा राजन्कचित्किंशुकसंनिभः // 31 युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः // 5 ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः। ततो मां शरवर्षेण महता समवाकिरत / हेमपुङ्खान्सुनिशिताशरांस्तान्हि ववर्ष सः // 32 अहं च शरवर्षेण वर्षन्तं समवाकिरम् // 6 ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः / संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः / अकम्पयन्महावेगाः सनिलविषोपमाः // 33 प्रेषयामास मे राजन्दीप्तास्यानुरगानिव // 7 ततोऽहं समवष्टभ्य पुनरात्मानमाहवे / तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः / शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् // 34 अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः // 8 स तैरन्यर्कसंकाशैः शरैराशीविषोपमैः / ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् / शितैरभ्यर्दितो रामो मन्दुचेता इवाभवत् // 35 मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् // 9 ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना / अखैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् / धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ // 36 ततो दिवि महान्नादः प्रादुरासीत्समन्ततः // 10 असकृच्चाब्रुवं राजशोकवेगपरिप्लुतः / ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् / - 1110 - Page #243 -------------------------------------------------------------------------- ________________ 5. 181. 11] उद्योगपर्व [5. 182. 1 प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत // 11 तपोधनास्ते सहसा काश्या च भृगुनन्दनम् // 25 ततोऽस्रमहमाग्नेयमनुमत्र्य प्रयुक्तवान् / त एनं संपरिष्वज्य शनैराश्वासयंस्तदा। वारुणेनैव रामस्तद्वारयामास मे विभुः // 12 पाणिभिर्जलशीतैश्च जयाशीभिश्च कौरव // 26 एवमस्राणि दिव्यानि रामस्याहमवारयम् / ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् / रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः // 13 तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके // 27 ततो मां सव्यतो राजनरामः कुर्वन्द्विजोत्तमः / स मुक्तो न्यपतत्तर्णं पार्श्वे सव्ये महाहवे। उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः // 14 येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः // 28 ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे / हत्वा हयांस्ततो राजशीघ्रास्त्रेण महाहवे / अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् / अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः॥२९ गोरुतं भरतश्रेष्ठ रामबाणेप्रपीडितम् // 15 ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् / ततो मामपयातं वै भृशं विद्धमंचेतसम् / अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः / रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः / रामस्य मम चैवाश व्योमावृत्य समन्ततः // 30 अकृतव्रणप्रभृतयः काशिकन्या च भारत // 16 न स्म सूर्यः प्रतपति शरजालसमावृतः / ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् / / मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् / / 31 याहि सूत यतो रामः सज्जोऽहं गतवेदनः // 17 ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः / तलो मामवहत्सूतो हयैः परमशोभितैः / अभितापात्स्वभावाच्च पावकः समजायत // 32 नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ // 18 ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना / ततोऽहं राममासाद्य बाणजालेन कौरव / भूमौ सर्वे तदा राजन्मस्मभूताः प्रपेदिरे // 33 अवाकिरं सुसंरब्धः संरब्धं विजिगीषया॥ 19 तदा शतसहस्राणि प्रयुतान्यर्बुदानि च / तानापतत एवासौ रामो बाणानजिह्मगान् / अयुतान्यथ खर्वाणि निखर्वाणि च कौरव / बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे // 20 रामः शराणां संक्रुद्धो मयि तूर्णमपातयत् // 34 ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः। ततोऽहं तानपि रणे शरैराशीविषोपमैः / रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे // 21 संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव // 35 ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् / एवं तदभवद्युद्धं तदा भरतसत्तम / असृजं जामदग्न्याय रामायाहं जिघांसया // 22 / संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः॥३६ तेन त्वभिहतो गाढं बाणच्छेदवशं गतः। इति श्रीमहाभारते उद्योगपर्वणि मुमोह सहसा रामो भूमौ च निपपात ह // 23 एकाशीत्यधिकशततमोऽध्यायः // 181 // ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते / 182 जगद्भारत संविग्नं यथार्कपतनेऽभवत् // 24 भीष्म उवाच / तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवः / ___ समागतस्य रामेण पुनरेवातिदारुणम् / - 1111 - Page #244 -------------------------------------------------------------------------- ________________ 5. 182. 1] महाभारते [5. 188.1 अन्येास्तुमुलं युद्धं तदा भरतसत्तम // 1 यथा महोल्का ज्वलितास्तथा ताः // 10 ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः / ताश्चाप्युग्राश्चर्मणा वारयित्वा अयोजयत धर्मात्मा दिवसे दिवसे विभुः // 2 खङ्गेनाजौ पातिता मे नरेन्द्र / तान्यहं तत्प्रतीघातैरभैरस्त्राणि भारत / बाणैर्दिव्यैर्जामदग्न्यस्य संख्ये व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान // 3 दिव्यांश्वाश्वानभ्यवर्ष ससूतान् // 11 अप्रैरनेषु बहुधा हतेष्वथ च भार्गवः / निर्मुक्तानां पन्नगानां सरूपा अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे // 4 दृष्ट्वा शक्तीहेमचित्रा निकृत्ताः / ततः शक्ति प्राहिणोद्घोररूपा प्रादुश्चक्रे दिव्यमस्त्रं महात्मा . मस्त्रै रुद्धो जामदग्न्यो महात्मा। क्रोधाविष्टो हैहयेशप्रमाथी // 12 कालोत्सृष्टां प्रज्वलितामिवोल्का ततः श्रेण्यः शलभानामिवोग्राः संदीप्तायां तेजसावृत्य लोकान् // 5 ___समापेतुर्विशिखानां प्रदीप्ताः / ततोऽहं तामिषुभिर्दीप्यमानैः समाचिनोच्चापि भृशं शरीरं __ समायान्तीमन्तकालार्कदीप्ताम् / ___ हयान्सूतं सरथं चैव मह्यम् // 13 छित्त्वा त्रिधा पातयामास भूमौ / रथः शरैर्मे निचितः सर्वतोऽभूततो ववौ पवनः पुण्यगन्धिः // 6 तथा हयाः सारथिश्चैव राजन् / तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः युगं रथेषा च तथैव चक्रे ___ शक्तीर्घोराः प्राहिणोद्वादशान्याः / .. तथैवाक्षः शरकृत्तोऽथ भग्नः // 14 तासां रूपं भारत नोत शक्यं ततस्तस्मिन्बाणवर्षे व्यतीते तेजस्वित्वाल्लाघवाच्चैव वक्तुम् // 7 शरौघेण प्रत्यवर्ष गुरुं तम् / किं त्वेवाहं विह्वलः संप्रदृश्य स विक्षतो मार्गणैर्ब्रह्मराशि___दिग्भ्यः सर्वास्ता महोल्का इवानेः / देहादजनं मुमुचे भूरि रक्तम् // 15 नानारूपास्तेजसोग्रेण दीप्ता यथा रामो बाणजालाभितप्तयथादित्या द्वादश लोकसंक्षये // 8 स्तथैवाहं सुभृशं गाढविद्धः। ततो जालं बाणमयं विवृत्य ततो युद्धं व्यरमच्चापराहे ___ संदृश्य भित्त्वा शरजालेन राजन् / ___ भानावस्तं प्रार्थयाने महीध्रम् // 16 द्वादशेषून्प्राहिणवं रणेऽहं इति श्रीमहाभारते उद्योगपर्वणि - ततः शक्तीय॑धमं घोररूपाः // 9 व्यशीत्यधिकशततमोऽध्यायः॥ 182 // ततोऽपरा जामदग्न्यो महात्मा 183 शक्ती|राः प्राक्षिपद्धेमदण्डाः। भीष्म उवाच / विचित्रिताः काञ्चनपट्टनद्धा ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते / -- 1112 - Page #245 -------------------------------------------------------------------------- ________________ 5. 183. 1] उद्योगपर्व [5. 183.27 भार्गवस्य मया साधं पुनयुद्धमवर्तत // 1 मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् // ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः / ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः / घवर्ष शरवर्षाणि मयि शक्र इवाचले // 2 मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् // 15 तेन सूतो मम सुहृच्छरवर्षेण ताडितः / हयाश्च मे संगृहीतास्तया वै निपपात रथोपस्थे मनो मम विषादयन् // 3 ___ महानद्या संयति कौरवेन्द्र / ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् / पादौ जनन्याः प्रतिपूज्य चाहं पृथिव्यां च शराघातान्निपपात मुमोह च // 4 तथार्टिषेणं रथमभ्यरोहम् // 16 ततः सूतोऽजहात्प्राणारामबाणप्रपीडितः। ररक्ष सा मम रथं हयांश्चोपस्कराणि च / मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा // 5 तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् // 17 ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् / ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः / प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् // 6 अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत // 18 ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः / ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् / शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः // 7 अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् // 19 स मे जब्वन्तरे राजन्निपत्य रुधिराशनः / ततो जगाम वसुधां बाणवेगप्रपीडितः / मयैव सह राजेन्द्र जगाम वसुधातलम् // 8 जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः // 20 मत्वा तु निहतं रामस्ततो मां भरतर्षभ / ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे। , मेघवद्व्यनंदच्चोच्चै हृषे च पुनः पुनः॥ 9 आवQर्जलदा व्योम क्षरन्तो रुधिरं बहु // 21 तथा तु पतिते राजन्मयि रामो मुदा युतः / उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः / उदकोशन्महानादं सह तैरनुयायिभिः // 10 अकं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् // 22 मम तत्रांभवन्ये तु कौरवाः पार्श्वतः स्थिताः / ववुश्च वाताः परुषाश्चलिता च वसुंधरा / भागता ये च युद्धं तजनास्तत्र दिदृक्षवः / गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः // 23 प्राति परमिकां जग्मुस्ते तदा मयि पातिते // 11 दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् / ततोऽपश्यं पतितो राजसिंह अनाहता दुन्दुभयो विनेदु शनिस्वनाः // 24 . द्विजानष्टौ सूर्यहुताशनाभान् / एतदौत्पातिकं घोरमासीद्भरतसत्तम / ते मां समन्तात्परिवार्य तस्थुः / विसंज्ञकल्पे धरणीं गते रामे महात्मनि // 25 ___ स्वबाहुभिः परिगृह्याजिमध्ये // 12 ततो रविर्मन्दमरीचिमण्डलो रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् / ____ जगामास्तं पांसुपुञ्जावगाढः / अन्तरिक्षे स्थितो ह्यस्मि तैविप्रैर्बान्धवैरिव / निशा व्यगाहत्सुखशीतमारुता खपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः // 13 ___ ततो युद्धं प्रत्यवहारयावः // 26 / ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम्। एवं राजन्नवहारो बभूव .भा. 140 -1113 Page #246 -------------------------------------------------------------------------- ________________ 5. 183. 27 ] महाभारते [5. 185.7 ततः पुनर्विमलेऽभूत्सुघोरम् / | न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् // काल्यं काल्यं विंशतिं वै दिनानि तत्स्मरस्व महाबाहो भृशं संयोजयस्व च। : तथैव चान्यानि दिनानि त्रीणि // 27 न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप // 13 इति श्रीमहाभारते उद्योगपर्वणि एनसा च न योगं त्वं प्राप्स्यसे जातु मानद / ध्यशीत्यधिकशततमोऽध्यायः // 183 // स्वप्स्यते जामदग्योऽसौ त्वद्वाणबलपीडितः // 14 184 ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि / भीष्म उवाच / अस्त्रेण दयितेनाजी भीष्म संबोधनेन वै // 15 ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा। एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः। ब्राह्मणानां पितॄणां च देवतानां च सर्वशः // 1 प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् / / 16 नक्तंचराणां भूतानां रजन्याश्च विशां पते / न च रामेण मर्तव्यं कदाचिदपि पार्थिव। . शयनं प्राप्य रहिते मनसा समचिन्तयम् // 2 ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति // 17 जामदग्येन मे युद्धमिदं परमदारुणम् / इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः। अहानि सुबहून्यद्य वर्तते सुमहात्ययम् // 3 अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः // 18 न च रामं महावीर्यं शक्नोमि रणमूर्धनि / इति श्रीमहाभारते उद्योगपर्वणि विजेतुं समरे विप्रं जामदग्यं महाबलम् // 4 चतुरशीत्यधिकशततमोऽध्यायः॥ 181 // .. यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् / दैवतानि प्रसन्नानि दर्शयन्तु निशां मम // 5 . भीष्म उवाच / ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः / ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत। दक्षिणेनैव पार्श्वन प्रभातसमये इव // 6 तं च संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् // 1 . ततोऽहं विप्रमुख्यैस्तै रस्मि पतितो रथात् / ततः समभवयुद्धं मम तस्य च भारत / उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः // 7 तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् // 2 त एव मां महाराज स्वप्नदर्शनमेत्य वै। ... ततो बाणमयं वर्ष ववर्ष मयि भार्गवः / परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह // 8 .. न्यवारयमहं तं च शरजालेन भारत // 3 उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किंचन / ततः परमसंक्रुद्धः पुनरेव महातपाः / रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् // 9 शस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि // 4 न त्वां रामो रणे जेता जामदग्न्यः कथंचन / इन्द्राशनिसमस्पर्शी यमदण्डोपमप्रभाम् / त्वमेव समरे रामं विजेता भरतर्षभ // 10 ज्वलन्तीमग्निवत्संख्ये लेलिहानां समन्ततः // 5 इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् / ततो भरतशार्दल धिष्ण्यमाकाशगं यथा। विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे // 11 सा मामभ्यहनत्तर्णमंसदेशे च भारत // 6 प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत / अथासृङमेऽस्रवद्धोरं गिरेगैरिकधातुवत् / - 1114 - Page #247 -------------------------------------------------------------------------- ________________ 5. 185.7] उद्योगपर्व [5. 186. 10 रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण // . इदमन्तरमित्येव योक्तुकामोऽस्मि भारत // 22 ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः / प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम् / प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम् // 8 चिन्तितं च तदत्रं मे मनसि प्रत्यभात्तदा // 23 स तेनाभिहतो वीरो ललाटे द्विजसत्तमः। इति श्रीमहाभारते उद्योगपर्वणि अशोभत महाराज सशृङ्ग इव पर्वतः // 9 पञ्चाशीत्यधिकशततमोऽध्यायः॥ 185 // स संरब्धः समावृत्य बाणं कालान्तकोपमम् / संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् // 10 भीष्म उवाच / स वक्षसि पपातोपः शरो व्याल इव श्वसन् / ततो हलहलाशब्दो दिवि राजन्महानभूत् / महीं राजंस्ततश्चाहमगच्छं रुधिराविलः // 11 प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन // 1 अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते / अयुञ्जमेव चैवाहं तदत्रं भृगुनन्दने / प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव // 12 प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् // 2 सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे। एते वियति कौरव्य दिवि देवगणाः स्थिताः / विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् // 13 ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय // 3 तत एनं परिष्वज्य सखा विप्रो महातपाः / रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते। अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा // 14 तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन // 4 समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः / / ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः। प्रादुश्चक्रे तदा ब्राह्म परमात्रं महाव्रतः / / 15 ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् // 5 ततस्तत्प्रतिघातार्थ ब्राह्ममेवास्त्रमुत्तमम् / यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु। मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् // 16 एतद्धि परमं श्रेयो लोकानां भरतर्षभ // 6 तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः / ततश्च प्रतिसंहृत्य तदत्रं स्वापनं मृधे / असंप्राप्यैव रामं च मां च भारतसत्तम // 17 ब्रह्मास्त्रं दीपयांचक्रे तस्मिन्युधि यथाविधि // 7 . ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् / / ततो रामो रुषितो राजपुत्र भूतानि चैव सर्वाणि जग्मुराति विशां पते // 18 दृष्ट्वा तदत्रं विनिवर्तितं वै। ऋषयश्च सगन्धर्वा देवताश्चैव भारत। जितोऽस्मि भीष्मेण सुमन्दबुद्धिसंतापं परमं जग्मुरस्रतेजोभिपीडिताः // 19 रित्येव वाक्यं सहसा व्यमुश्चत् // 8 ततश्चचाल पृथिवी सपर्वतवनद्रुमा / ततोऽपश्यत्पितरं जामदग्न्यः संतप्तानि च भूतानि विषादं जग्मुरुत्तमम् // 20 - पितुस्तथा पितरं तस्य चान्यम् / ----- प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश। त एवैनं संपरिवार्य तस्थुन स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा // 21 ___ रूचुश्चेनं सान्त्वपूर्व तदानीम् // 9 . ततो हाहाकृते लोके सदेवासुरराक्षसे / मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन / - 1115 - Page #248 -------------------------------------------------------------------------- ________________ 5. 186. 10] महाभारत [5. 186. 36 भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः // 10 नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया // 24 / क्षत्रियस्य तु धर्मोऽयं ययुद्धं भृगुनन्दन / मम व्रतमिदं लोके नाहं युद्धात्कथंचन / स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् // 11 विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः // 25 इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम् / नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् / शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया // 12 त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः // 26 वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे / ततस्ते मुनयः सर्वे नारदप्रमुखा नृप। विमर्दस्ते महाबाहो व्यपयाहि रणादितः // 13 भागीरथी च मे माता रणमध्यं प्रपेदिरे // 27 पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् / / तथैवात्तशरो धन्वी तथैव दृढनिश्चयः / विसर्जयैतदुर्धर्ष तपस्तप्यस्व भार्गव // 14 स्थितोऽहमाहवे योद्धं ततस्ते राममब्रुवन् / एष भीष्मः शांतनवो देवैः सर्वैर्निवारितः / समेत्य सहिता भूयः समरे भृगुनन्दनम् // 28 निवर्तस्व रणादस्मादिति चैव प्रचोदितः // 15 नावनीतं हि हृदयं विप्राणां शाम्य भार्गव / रामेण सह मा योत्सीगुरुणेति पुनः पुनः / / राम राम निवर्तस्व युद्धादस्माद्विजोत्तम / न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह / अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव / मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे // 16 एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम् / वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे / न्यासयांचक्रिरे शस्त्रं पितरो भृगुनन्दनम् // 30 : भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक // ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः / गाङ्गेयः शंतनोः पुत्रो वसुरेष महायशाः। अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् // 31 कथं त्वया रणे जेतुं राम शक्यो निवर्त वै // 18 ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् / अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली। प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु // 32 नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः // 19 दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै / सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् / भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा // 20 लोकानां च हितं कुर्वन्नहमप्याददे वचः // 33 एवमुक्तः स पितृभिः पितृन्रामोऽब्रवीदिदम् / / ततोऽहं राममासाद्य ववन्दे भृशविक्षतः / नाहं युधि निवर्तेयमिति मे व्रतमाहितम् // 21 रामश्वाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः // 34 न निवर्तितपूर्व च कदाचिद्रणमूर्धनि / त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः। निवर्त्यतामापगेयः कामं युद्धात्पितामहाः। गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया॥३५ न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन // 22 मम चैव समक्षं तां कन्यामाहूय भार्गवः / ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा / उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् / / 36 नारदेनैव सहिताः समागम्येदमब्रुवन् // 23 इति श्रीमहाभारते उद्योगपर्वणि निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान् / षडशीत्यधिकशततमोऽध्यायः॥ 186 // - 1116 - Page #249 -------------------------------------------------------------------------- ________________ 5. 187. 1] उद्योगपर्व [5. 187. 27 187 प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम // 13 राम उवाच / यदैव हि वनं प्रायात्कन्या सा तपसे धृता। प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि / तदैव व्यथितो दीनो गतचेता इवाभवम् // 14 यथा मया परं शक्त्या कृतं वै पौरुषं महत् // 1 न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि / न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् / ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् // 15 विशेषयितुमत्यर्थमुत्तमात्राणि दर्शयन् // 2 अपि चैतन्मया राजन्नारदेऽपि निवेदितम् / एषा मे परमा शक्तिरेतन्मे परमं बलम् / व्यासे चैव भयात्कार्यं तौ चोभी मामवोचताम्॥१६ यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते // 3 न विषादस्त्वया कार्यों भीष्म काशिसुतां प्रति / भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः। दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् // 17 निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता // 4 सा तु कन्या महाराज प्रविश्याश्रममण्डलम् / भीष्म उवाच / यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् // 18 एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः / निराहारा कृशा रूक्षा जटिला मलपकिनी / तूष्णीमासीत्तदा कन्या नोवाच भृगुनन्दनम् // 5 षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना // 19 भगवन्नेवमेवैतद्यथाह भगवांस्तथा / यमुनातीरमासाद्य संवत्सरमथापरम् / अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः // 6 उदवासं निराहारा पारयामास भामिनी // 20 यथाशक्ति यथोत्साहं मम कार्य कृतं त्वया / शीर्णपणेन चैकेन पारयामास चापरम् / अनिधाय रणे वीर्यमस्राणि विविधानि च // 7 संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता / / 21 न चैष शक्यते युद्धे विशेषयितुमन्ततः / एवं द्वादश वर्षाणि तापयामास रोदसी / न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन / / 8 निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते // 22 गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन / ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् / समरे पातयिष्यामि स्वयमेव भृगूद्वह // 9 आश्रमं पुण्यशीलानां तापसानां महात्मनाम् // 23 एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना / तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् / तपसे धृतसंकल्पा मम चिन्तयती वधम् // 10 तो महेन्द्रं सह तैर्मुनिभिभृगुसत्तमः / व्यचरत्काशिकन्या सा यथाकामविचारिणी // 24 पथागतं ययौ रामो मामुपामय भारत // 11 नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे / नोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः / च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च // 25 प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् / प्रयागे देवयजने देवारण्येषु चैव ह / स्थावृत्तं महाराज सा च मां प्रत्यनन्दत // 12 भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा // 26 पुरुषांश्वादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि / माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा। शिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् / / रामहदे च कौरव्य पैलगाय॑स्य चाश्रमे // 27 - 1117 - Page #250 -------------------------------------------------------------------------- ________________ 5. 187. 28] महाभारते [5. 188. 18 एतेषु तीर्थेषु तदा काशिकन्या विशां पते / आप्लावयत गात्राणि तीव्रमास्थाय वै तपः // 28 भीष्म उवाच / तामब्रवीत्कौरवेय मम माता जलोत्थिता। ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् / किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्भवीहि मे // 29 दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् // 1: सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता / तानुवाच ततः कन्या तपोवृद्धानृषीस्तदा। भीमो रामेण समरे न जितश्चारुलोचने // 30 निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः // 2 कोऽन्यस्तमुत्सहेजेतुमुद्यतेषु महीपतिम् / वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः।। साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् // 31 / निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः // 3 चरामि पृथिवीं देवि यथा हन्यामहं नृपम् / यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् / एतद्तफलं देहे परस्मिन्स्याद्यथा हि मे // 32 / पतिलोकाद्विहीना च नैव स्त्री न पुमानिह // 4 ततोऽब्रवीत्सागरगा जिद्मं चरसि भामिनि / नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः / नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले // 33 एष मे हृदि संकल्पो यदर्थमिदमुद्यतम् // 5 यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् / स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया। व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि। भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः // 6 नदी भविष्यसि शुभे कुटिला वार्षिकोदका // 34 तां देवो दर्शयामास शूलपाणिरुमापतिः। ' मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् // 7 दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी। छन्द्यमाना वरेणाथ सा वने मत्पराजयम् / मीमग्राहवती घोरा सर्वभूतभयंकरी // 35 वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् // 8 एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत / ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह। माता मम महाभागा स्मयमानेव भामिनी // 36 उपपद्येत्कथं देव स्त्रियो मम जयो युधि / कदाचिदष्टमे मासि कदाचिद्दशमे तथा / स्त्रीभावेन च मे गाढं मनः शान्तमुमापते // 9 न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी // 37 प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः / सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः / यथा स सत्यो भवति तथा कुरु वृषध्वज / पतिता परिधावन्ती पुनः काशिपतेः सुता // 38 यथा हन्यां समागम्य भीष्मं शांतनवं युधि // 10 सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत।। तामुवाच महादेवः कन्यां किल वृषध्वजः।। वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा // 39 न मे वागनृतं भद्रे प्राह सत्यं भविष्यति // 11 सा कन्या तपसा तेन भागार्धेन व्यजायत। वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे / नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा / / 40 स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती // 12 इति श्रीमहाभारते उद्योगपर्वणि द्रुपदस्य कुले जाता भविष्यसि महारथः।। सप्ताशीत्यधिकशततमोऽध्यायः // 187 // / शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः // 13 - 1118 Page #251 -------------------------------------------------------------------------- ________________ _5. 188. 14 ] उद्योगपर्व [5. 190.1 यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति / न तदन्यद्धि भविता भवितव्यं हि तत्तथा // 8; भविष्यसि पुमान्पश्चात्कस्माञ्चित्कालपर्ययात् // 14 ततः सा नियता भूत्वा ऋतुकाले मनस्विनी। एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः / पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह // 9 ; पश्यतामेव विप्राणां तत्रैवान्तरधीयत // 15 लेभे गर्भ यथाकालं विधिदृष्टेन हेतुना। ततः सा पश्यतां तेषां महर्षीणामनिन्दिता / पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत् // 10 समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी / / 16 ततो दधार तं गर्भ देवी राजीवलोचना। .. चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् / तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन / / प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा // 17 पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा // 11 उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् / अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः। ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् / / 18 कन्यां प्रवररूपां तां प्राजायत नराधिप // 12 इति श्रीमहाभारते उद्योगपर्वणि अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी / ___ अष्टाशीत्यधिकशततमोऽध्यायः // 188 // ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै // 13 ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप। दुर्योधन उवाच / पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् // 14; कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा / रक्षणं चैव मत्रस्य महिषी द्रुपदस्य सा। पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह // 1 चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत / भीष्म उवाच / न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् // 15 भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः / श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः / महिषी दयिता ह्यासीदपुत्रा च विशां पते // 2 छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् / / एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः / जातकर्माणि सर्वाणि कारयामास पार्थिवः / अपत्यार्थ महाराज तोषयामास शंकरम् // 3 पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः // 17 अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः / अहमेकस्तु चारेण वचनान्नारदस्य च।... लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् // 4 ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा // 18 भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया / इति श्रीमहाभारते उद्योगपर्वणि इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति // 5 . एकोननवत्यधिकशततमोऽध्यायः // 189 // निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् / 190 स तु गत्वा च नगरं भार्यामिदमुवाच ह // 6 भीष्म उवाच / कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् / चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् / . कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना॥ ततो लेख्यादिषु तथा शिल्पेषु च परं गता। पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः। इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह // 1 - 1119 - Page #252 -------------------------------------------------------------------------- ________________ 5. 190.2] महाभारते [5. 191.8 तस्य माता महाराज राजानं वरवर्णिनी / धात्रीणां च सखीनां च ब्रीडमाना न्यवेदयत् / चोदयामास भार्यार्थ कन्यायाः पुत्रवत्तदा // 2 कन्यां पाश्चालराजस्य सुतां तां वै शिखण्डिनीम् // ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् / / ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा। स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया // 3 जग्मुराति परां दुःखात्प्रेषयामासुरेव च // 15 द्रुपद उवाच। ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् / कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी। विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः // 16 मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः // 4 शिखण्ड्यपि महाराज पुंवद्राजकुले तदा / न तन्मिथ्या महाराज्ञि भविष्यति कथंचन / विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् // 17 त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति // 5 ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ / भार्योवाच / हिरण्यवर्मा राजेन्द्र रोषादाति जगाम ह // 18 यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः। ततो दाशार्णको राजा तीव्रकोपसमन्वितः / श्रुत्वेदानीं प्रपद्येथाः स्वकार्य पृषतात्मज // 6 दूतं प्रस्थापयामास द्रुपदस्य निवेशने // 19 क्रियतामस्य नृपते विधिवदारसंग्रहः / ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः / सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः // 7 एक एकान्तमुत्सार्य रहो वचनमब्रवीत् // 20 भीष्म उवाच / दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् / : ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती। अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ / 21 परयांचक्रतुः कन्यां दशार्णाधिपतेः सुताम् // 8 अवमन्यसे मां नृपते नूनं दुर्मत्रितं तव / ततो राजा द्रुपदो राजसिंहः यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि // 22 सर्वान्राज्ञः कुलतः संनिशाम्य / तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते / दाशार्णकस्य नृपतेस्तनूजां एष त्वां सजनामात्यमुद्धरामि स्थिरो भव // 23 शिखण्डिने वरयामास दारान् // 9 इति श्रीमहाभारते उद्योगपर्वणि हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः / नवत्यधिकशततमोऽध्यायः॥ 190 // स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने / स च राजा दशार्णेषु महानासीन्महीपतिः / भीष्म उवाच / हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः // 11 एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप / कृते विवाहे तु तदा सा कन्या राजसत्तम / / चोरस्येव गृहीतस्य न प्रावर्तत भारती // 1 यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी।। 12 / स यत्नमकरोत्तीव्र संबन्धैरनुसान्त्वनैः / कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत् / दूतैर्मधुरसंभाषैर्नैतदस्तीति संदिशन् // 2 न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल // स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् / हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् / / कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ // 3 - 1120 - Page #253 -------------------------------------------------------------------------- ________________ 5. 191. 4] उद्योगपर्व [5. 192.7 ततः संप्रेषयामास मित्राणाममितौजसाम् / तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते / दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा // 4 / / शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः॥१८ ततः समुदयं कृत्वा बलानां राजसत्तमः। क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः। अभियाने मतिं चक्रे द्रुपदं प्रति भारत // 5 मया दाशार्णको राजा वश्चितश्च महीपतिः / / ततः संमत्रयामास मित्रैः सह महीपतिः / तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् // 19 हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति // 6 जानतापि नरेन्द्रेण ख्यापनार्थ परस्य वै / तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् / प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् // 20 तथ्यं चेद्भवति ह्येतत्कन्या राजशिखण्डिनी / इति श्रीमहाभारते उद्योगपर्वणि बद्धा पाश्चालराजानमानयिष्यामहे गृहान् // 7 एकनवत्यधिकशततमोऽध्यायः // 191 // अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् / 192 घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् // 8 भीष्म उवाच / स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः / ततः शिखण्डिनो माता यथातत्त्वं नराधिप। प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव // 9 __ आचचक्षे महाबाहो भत्रे कन्यां शिखण्डिनीम् // 1 स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः / अपुत्रया मया राजन्सपत्नीनां भयादिदम् / भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः // 10 कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः // 2 विसृज्य दूतं दाशाणं द्रुपदः शोककर्शितः / त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम् / समेत्य भार्यां रहिते वाक्यमाह नराधिपः // 11 / पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ / भयेन महताविष्टो हृदि शोकेन चाहतः / भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता॥३ पाश्चालराजो दयितां मातरं वै शिखण्डिनः // 12 त्वया च प्रागभिहितं देववाक्यार्थदर्शनात् / अभियास्यति मां कोपात्संबन्धी सुमहाबलः। कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् // 4 हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् // 13 एतच्छ्रुत्वा द्रुपदो यज्ञसेनः किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति / सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य / शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः // 14 मन्त्रं राजा मत्रयामास राजइति निश्चित्य तत्त्वेन समित्रः सबलानुगः / __ न्यद्यद्युक्तं रक्षणे वै प्रजानाम् // 5 वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति॥ संबन्धकं चैव समर्थ्य तस्मिकिमत्र तथ्यं सुश्रोणि किं मिथ्या हि शोभने / न्दाशार्णके वै नृपतौ नरेन्द्र / श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा॥१६ स्वयं कृत्वा विप्रलम्भं यथावअहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी।। . न्मत्रैकाग्रो निश्चयं वै जगाम // 6 त्वं च राज्ञि महत्कृच्छ्रे संप्राप्ता वरवर्णिनी // 17 / स्वभावगुप्तं नगरमापत्काले तु भारत / सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः। गोपयामास राजेन्द्र सर्वतः समलंकृतम् // 7. म.भा, 141 -1121 - Page #254 -------------------------------------------------------------------------- ________________ 5. 192.8] महाभारते [5. 193.4 आतिं च परमां राजा जगाम सह भार्यया। दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः / दशार्णपतिना साधं विरोधे भरतर्षभ // 8 किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् // 23 कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान् / अशक्यमिति सा यक्षं पुनः पुनरुवाच ह / इति संचिन्त्य मनसा दैवतान्यर्चयत्तदा // 9 करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः // 24 तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा। धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे / अर्चा प्रयुञ्जानमथो भार्या वचनमब्रवीत् // 10 अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् // 25 देवानां प्रतिपत्तिश्च सत्या साधुमता सदा। ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् / सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् // 11 तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत // 26 दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः / आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति / अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने // 12 अभियास्यति संक्रुद्धो दशार्णाधिपतिर्हि तम् // 27 अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो / महाबलो महोत्साहः स हेमकवचो नृपः / देवतानां प्रसादेन सर्वमेतद्भविष्यति // 13 तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे // 28 मन्त्रिभिर्मत्रितं साधं त्वया यत्पृथुलोचन / प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम / पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु // 14 भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः // 29 दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव / / यावदेव स राजा वै नोपयाति पुरं मम / परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै // 15 तावदेव महायक्ष प्रसादं कुरु गुह्यक // 30 तस्माद्विधाय नगरे विधानं सचिवैः सह।। इति श्रीमहाभारते उद्योगपर्वणि अर्चयस्व यथाकामं दैवतानि विशां पते // 16 द्विनवत्यधिकशततमोऽध्यायः॥ 192 // एवं संभाषमाणौ तौ दृष्ट्वा शोकपरायणौ / . 193 शिखण्डिनी तदा कन्या वीडितेव मनस्विनी // 17 भीष्म उवाच / ततः सा चिन्तयामास मत्कृते दुःखितावुभौ।। शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ / इमाविति ततश्चक्रे मतिं प्राणविनाशने // 18 प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः / एवं सा निश्चयं कृत्वा भृशं शोकपरायणा / भवितव्यं तथा तद्धि मम दुःखाय कौरव // 1 जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् // 19 भद्रे कामं करिष्यामि समयं तु निबोध मे / यक्षेणर्द्धिमता राजस्थूणाकर्णेन पालितम् / किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव / तद्भयादेव च जनो विसर्जयति तद्वनम् // 20 आगन्तव्यं त्वया काले सत्यमेतद्भवीमि ते // 2 तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् / प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः / लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् // 21 मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् // 3 तत्प्रविश्य शिखण्डी सा द्रुपदस्यामजा नृप / स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे / अनश्नती बहुतिथं शरीरमुपशोषयत् // 22 | सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव // 4 - 1122 - Page #255 -------------------------------------------------------------------------- ________________ 5. 193. 5] उद्योगपर्व [5. 193. 29 शिखण्डयुवाच। यदुक्तं तेन वीरेण राज्ञा काश्चनवर्मणा // 17 प्रतिदास्यामि भगवल्लिँङ्ग पुनरिदं तव / यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वश्चितः / किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर // 5 तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते // 18 प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि / देहि युद्धं नरपते ममाद्य रणमूर्धनि / कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि // 6 उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् // 19 भीष्म उवाच। तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः / इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप / दशार्णपतिदूतेन मत्रिमध्ये पुरोधसा // 20 अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः // 7 अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः / स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप / यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः / यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत // 8 तस्योत्तरं प्रतिवचो दूत एव वदिष्यति // 21 ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव / ततः संप्रेषयामास द्रुपदोऽपि महात्मने / विवेश नगरं हृष्टः पितरं च समासदत् / हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् // 22 यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च // 9 समागम्य तु राज्ञा स दशार्णपतिना तदा / द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् / तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह // 23 सभार्यस्तच्च सस्मार महेश्वरवचस्तदा // 10 आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम / ततः संप्रेषयामास दशार्णाधिपतेर्नृप / मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत // 24 पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति // 11 ततः स राजा द्रुपदस्य श्रुत्वा अथ दाशार्णको राजा सहसाभ्यागमत्तदा / विमर्शयुक्तो युवतीर्वरिष्ठाः / पाञ्चालराज द्रुपदं दुःखामर्षसमन्वितः / / 12 संप्रेषयामास सुचारुरूपाः ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा / ___शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् // 25 प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् // 13 ताः प्रेषितास्तत्त्वभावं विदित्वा हि मद्वचनात पाञ्चाल्यं तं नृपाधमम् / / प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् / यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते / शिखण्डिनं पुरुष कौरवेन्द्र फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः // 14 दशार्णराजाय महानुभावम् // 26 एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम / ततः कृत्वा तु राजा स आगमं प्रीतिमानथ / दृतः प्रयातो नगरं दाशार्णनृपचोदितः // 15 संबन्धिना समागम्य हृष्टो वासमुवास ह // 27 तत आसादयामास पुरोधा द्रुपदं पुरे / शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः / तस्मै पाश्चालको राजा गामयं च सुसत्कृतम् / हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा। प्रापयामास राजेन्द्र सह तेन शिखण्डिना // 16 / पूजितश्च प्रतिययौ निवर्त्य तनयां किल // 28 तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह। विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे / - 1123 - Page #256 -------------------------------------------------------------------------- ________________ 5. 193. 29 ] महाभारते [5. 193.53 प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी // 29 / एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः // 41 कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः / ततोऽब्रवीद्यक्षपतिर्महात्मा लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् // 30 यस्माददास्त्ववमन्येह यक्षान् / स तद्गृहस्योपरि वर्तमान शिखण्डिने लक्षणं पापबुद्धे आलोकयामास धनाधिगोप्ता। स्त्रीलक्षणं चाग्रही: पापकर्मन् // 42 स्थूणस्य यक्षस्य निशाम्य वेश्म अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया / स्खलंकृतं माल्यगुणैर्विचित्रम् // 31 तस्मादद्यप्रभृत्येव त्वं स्त्री स पुरुषस्तथा // 43 लाजैश्च गन्धैश्च तथा वितान ततः प्रसादयामासुर्यक्षा वैश्रवणं किल / रभ्यर्चितं धूपनधूपितं च। स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः // 44 ध्वजैः पताकाभिरलंकृतं च / ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः / ' भक्ष्यान्नपेयामिषदत्तहोमम् // 32 सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया // 45 तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् / हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते / अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा // 33 स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः // 46 स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः / इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः / नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः // 34 / प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः // 47 यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति / स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा / तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः / / समये चागमत्तं वै शिखण्डी स क्षपाचरम् // 48 यक्षा ऊचुः। सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति / द्रुपदस्य सुता राजनराज्ञो जाता शिखण्डिनी। तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः // 49 तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् // 36 आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् / अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे। सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने / 50 नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् // 37 . यक्ष उवाच / एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति / शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज / श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् // 38 गच्छेदानीं यथाकामं चर लोकान्यथासुखम् // 51 भीष्म उवाच / आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् / दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् / कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः // 39 / गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् // 52 सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते / भीष्म उवाच / स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः // 40 / एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत / तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन / | प्रत्याजगाम नगरं हर्षेण महतान्वितः // 53 - 1124 - Page #257 -------------------------------------------------------------------------- ________________ 5. 193. 54 ] उद्योगपर्व [5. 194. 14 पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः / द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् // 54 संजय उवाच। द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना। प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव / मुदं च परमां लेभे पाश्चाल्यः सह बान्धवैः // 55 मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत // 1 . शिष्याथं प्रददौ चापि द्रोणाय कुरुपुंगव / पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम् / शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा // 56 प्रभूतनरनागाश्वं महारथसमाकुलम् / / 2 प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः / भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः / शिखण्डी सह युष्माभिधृष्टद्युम्नश्च पार्षतः // 57 लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः // 3 मम स्वेतच्चरास्तात यथावत्प्रत्यवेदयन् / . अप्रधृष्यमनावार्यमुद्वत्तमिव सागरम् / जडान्धबधिराकारा ये युक्ता द्रुपदे मया // 58 सेनासागरमक्षोभ्यमपि देवैर्महाहवे // 4 एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः / केन कालेन गाङ्गेय क्षपयेथा महाद्युते। / संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः // 59 आचार्यो वा महेष्वासः कृपो वा सुमहाबलः // 5 ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता / कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः / / द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ // 60 दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम // 6 एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे। नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् / हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम // 7 मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत // 61 भीष्म उवाच / व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् / अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते / स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि // 62 बलाबलममित्राणां स्वेषां च यदि पृच्छसि // 8 न मुश्चेयमहं बाणानिति कौरवनन्दन / शृणु राजन्मम रणे या शक्तिः परमा भवेत् / न हन्यामहमेतेन कारणेन शिखण्डिनम् // 63 अस्त्रवीयं रणे यच्च भुजयोश्च महाभुज // 9 एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः / आर्जवेनैव युद्धेन योद्धव्य इतरो जनः। ततो नैनं हनिष्यामि समरेष्वाततायिनम् // 64 मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः // 10 यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत / हन्यामहं महाबाहो पाण्डवानामनीकिनीम् / नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् // 65 दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम // 11 संजय उवाच / योधानां दशसाहस्रं कृत्वा भागं महाद्युते / एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा / सहस्रं रथिनामेकमेष भागो मतो मम // 12 मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत // 66 अनेनाहं विधानेन संनद्धः सततोत्थितः / इति श्रीमहाभारते उद्योगपर्वणि क्षपयेयं महत्सैन्यं कालेनानेन भारत // 13 ' त्रिनवत्यधिकशततमोऽध्यायः // 193 // यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः / / -1125 Page #258 -------------------------------------------------------------------------- ________________ 5. 194. 14 ] महाभारते [5. 195. 19 शतसाहस्रघातीनि हन्यां मासेन भारत // 14 तावता चापि कालेन द्रोणोऽपि प्रत्यजानत // 4 संजय उवाच / गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् / श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् // 5 पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् // 15 तथा दिव्यास्त्रविकर्णः संपृष्टः कुरुसंसदि / आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् / पञ्चभिर्दिवसैहन्तुं स सैन्यं प्रतिजज्ञिवान् // 6 निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव // 16 तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः / स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः / कालेन कियता शत्रून्क्षपयेरिति संयुगे // 7 अनाग्निना निर्दहेयं पाण्डवानामनीकिनीम् // 17 एवमुक्तो गुडाकेशः पार्थिवेन धनंजयः / यथा भीष्मः शांतनवो मासेनेति मतिर्मम / वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत // 8 एषा मे परमा शक्तिरेतन्मे परमं बलम् // 18 सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः / द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् / असंशयं महाराज हन्युरेव बलं तव // 9 द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् / अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् / कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् // 19 हन्यामेकरथेनाहं वासुदेवसहायवान् // 10 तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः / सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् / जहास सस्वनं हासं वाक्यं चेदमुवाच ह // 20 भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः // 11 न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम् / यत्तद्बोरं पशुपतिः प्रादादखं महन्मम / वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् // 21 कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते // 12 . समागच्छसि राधेय तेनैवमभिमन्यसे / ययुगान्ते पशुपतिः सर्वभूतानि संहरन् / शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः / / 22 प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते // 13 इति श्रीमहाभारते उद्योगपर्वणि तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः / चतुर्नवत्यधिकशततमोऽध्यायः // 194 // न च द्रोणसुतो राजन्कुत एव तु सूतजः॥ 14 न तु युक्तं रणे हन्तुं दिव्यैरौः पृथग्जनम् / वैशंपायन उवाच / आर्जवेनैव युद्धेन विजेष्यामो वयं परान् // 15 एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातृनुपहरे। तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव / आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् // 1 सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः // 16 धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। वेदान्तावभृथस्नाताः सर्वे एतेऽपराजिताः / ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् // 2 / निहन्युः समरे सेनां देवानामपि पाण्डव // 17 दुर्योधनः किलापृच्छदापगेयं महाव्रतम् / शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः / केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो // 3 / भीमसेनो यमौ चोभा युधामन्यूत्तमौजसौ // 18 मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। / विराटद्रुपदौ चोभी भीष्मद्रोणसमौ युधि / - 1126 - Page #259 -------------------------------------------------------------------------- ________________ 5. 195. 19] उद्योगपर्व [5. 197.5 स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि // यथैव हास्तिनपुरं द्वितीयं समलंकृतम् // 12 क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते / न विशेष विजानन्ति पुरस्य शिबिरस्य वा / क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव // 20 कुशला अपि राजेन्द्र नरा नगरवासिनः // 13 इति श्रीमहाभारते उद्योगपर्वणि तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः / पञ्चनवत्यधिकशततमोऽध्यायः॥ 195 // कारयामास कौरव्यः शतशोऽथ सहस्रशः // 14 पश्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् / वैशंपायन उवाच / सेनानिवेशास्ते राजन्नाविशशतसंघशः // 15 ततः प्रभाते विमले धार्तराष्ट्रण चोदिताः। तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् / दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति // 1 विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः // 16 आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् / गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः // 2 व्यादिदेश सचाह्यानां भक्ष्यभोज्यमनुत्तमम् // 17 सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः / सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः / सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः // 3 ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः // 18 आहवेषु पराल्लोकाजिगीषन्तो महाबलाः / वणिजो गणिका वारा ये चैव प्रेक्षका जनाः / एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च // 4 सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत // 19 विन्दानुविन्दावावन्त्यौ केकया बाहिकैः सह / इति श्रीमहाभारते उद्योगपर्वणि प्रययुः सर्व एवैते भारद्वाजपुरोगमाः॥५ षण्णवत्यधिकशततमोऽध्यायः॥ 196 // अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः / 197 दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः // 6 वैशंपायन उवाच / गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः / तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः / शकाः किराता यवनाः शिबयोऽथ वसातयः // 7 धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत // 1 स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् / चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् / एते महारथाः सर्वे द्वितीये निर्ययुर्बले // 88 सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् // 2 कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः। विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् / दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः // 9 पाश्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ // 3 शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः / ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः / एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः // 10 आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः / ते समेन पथा यात्वा योत्स्यमाना महारथाः / / अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव // 4 कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः // 11 सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः / दुर्योधनस्तु शिबिरं कारयामास भारत / दिदेश तान्यनीकानि प्रयाणाय महीपतिः // 5 - 1127 - Page #260 -------------------------------------------------------------------------- ________________ 5. 197.6] महाभारते [5. 197. 21 अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः / धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः // 6 भीमं च युयुधानं च पाण्डवं च धनंजयम् / द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः // 7 भाण्डं समारोपयतां चरतां संप्रधावताम् / हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् // 8 स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः / तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः // 9 भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता / गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत // 10 ततः पुनरनीकानि व्ययोजयत बुद्धिमान् / मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् // 11 / / द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः / नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् // 12 दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः / अयुतं च पदातीनां रथाः पञ्चशतास्तथा // 13 भीमसेनं च दुर्धर्ष प्रथमं प्रादिशद्बलम् / मध्यमे तु विराटं च जयत्सेनं च मागधम् // 14 महारथौ च पाश्चाल्यौ युधामन्यूत्तमौजसौ। वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ / अन्वयातां ततो मध्ये वासुदेवधनंजयौ // 15 बभूवुरतिसंरब्धाः कृतप्रहरणा नराः / तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः // 16 पञ्च नागसहस्राणि रथवंशाश्च सर्वशः / पदातयश्च ये शूराः कार्मुकासिगदाधराः / सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः // 17 युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे। . तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः // 18 तत्र नागसहस्राणि हयानामयुतानि च / तथा रथसहस्राणि पदातीनां च भारत / यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् // 19 ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः / नदन्तः प्रययुस्तेषामनीकानि सहस्रशः // 20 तत्र भेरीसहस्राणि शङ्खानामयुतानि च। . वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः // 21 इति श्रीमहाभारते उद्योगपर्वणि सप्तनवत्यधिकशततमोऽध्यायः // 197 // // समाप्तमम्बोपाख्यानपर्व // // समाप्तमुद्योगपर्व // - 1128 - Page #261 -------------------------------------------------------------------------- ________________ भीष्मपर्व एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत // 11 जनमेजय उवाच। अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च / कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः। योजयामास कौरव्यो युद्धकाल उपस्थिते // 12 पार्थिवाश्च महाभागा नानादेशसमागताः // 1 दृष्ट्वा ध्वजागं पार्थानां धार्तराष्ट्रो महामनाः। वैशंपायन उवाच / सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् // 13 यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः / पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि / कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते // 2 / मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् // 14 अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः / दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः / कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः // 3 दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः // 15 वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः / ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः / आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे // 4 / बभूवुर्हष्टमनसो वासुदेवश्च वीर्यवान् // 16 अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् / / ततो योधान्हर्षयन्ती वासुदेवधनंजयौ। प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः॥५ दध्मतुः पुरुषव्याघौ दिव्यौ शङ्खौ रथे स्थितौ // समन्तपञ्चकाद्वाह्यं शिबिराणि सहस्रशः / पाश्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः / कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः // 6 श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः // 18 शून्येव पृथिवी सर्वा बालवृद्धावशेषिता / यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः / निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता / / 7 / / त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा // 19 यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् / उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन / सावदेव समावृत्तं बलं पार्थिवसत्तम // 8 अन्तर्धीयत चादित्यः सैन्येन रजसावृतः // 20 एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् / ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् / पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च // 9 / व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् // 21 तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ / वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः / आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् // 10 / विनिम्नंस्तान्यनीकानि विधमंश्चैव तद्रजः // 22 संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः। उभे सेने तदा राजन्युद्धाय मुदिते भृशम् / अ. भा. 142 - 1129 - Page #262 -------------------------------------------------------------------------- ________________ 6. 1. 23 ] महाभारते [6. 2. 14 कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे // 23 प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् // 2 तयोस्तु सेनयोरासीदद्भुतः स समागमः। वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् / युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव // 24 शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा // 3 शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता / व्यास उवाच। तेन सेनासमूहेन समानीतेन कौरवैः // 25 राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः। ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः / ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् // 4 धांश्च स्थापयामासुयुद्धानां भरतर्षभ // 26 तेषु कालपरीतेषु विनश्यत्सु च भारत / निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् / कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः॥५. यथापुरं यथायोगं न च स्याच्छलनं पुनः // 27 यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते / वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् / / चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय // 6 निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन // 28 धृतराष्ट्र उवाच / रथी च रथिना योध्यो गजेन गजधूर्गतः। न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम / अश्वेनाश्वी पदातिश्च पदातेनैव भारत // 29 युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा // 7 यथायोगं यथावीर्यं यथोत्साहं यथावयः / वैशंपायन उवाच / समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले // 30 परेण सह संयुक्तः प्रमत्तो विमुखस्तथा। तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति / क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन // 31 वराणामीश्वरो दाता संजयाय वरं ददौ // 8 न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु / . व्यास उवाच / न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन // 32 एष ते संजयो राजन्युद्धमेतद्वदिष्यति / एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः / एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति // 9 विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् // 33 चक्षुषा संजयो राजन्दिव्येनैष समन्वितः / निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः / कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति // 10 हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः // 34 प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा / इति श्रीमहाभारते भीष्मपर्वणि मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः // 11 प्रथमोऽध्यायः // 1 // नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः / गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते // 12 वैशंपायन उवाच। अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ / ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः / पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः॥ सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः // 1 दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि / भविष्यति रणे घोरे भरतानां पितामहः / न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः // 14 -1130 Page #263 -------------------------------------------------------------------------- ________________ 6. 2. 15] भीष्मपर्व [6. 3.9 वैशंपायन उवाच / अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः // 29 एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः / उभे संध्ये प्रकाशेते दिशां दाहसमन्विते / पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह // 15 आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत // 30 इह युद्धे महाराज भविष्यति महान्क्षयः। या चैषा विश्रुता राजस्त्रैलोक्ये साधुसंमता। यथेमानि निमित्तानि भयायाधोपलक्षये // 16 अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः॥ 31 श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः / रोहिणी पीडयन्नेष स्थितो राजशनैश्चरः / संपतन्ति वनान्तेषु समवायांश्च कुर्वते // 17 व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् // 32 अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः। अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् / कव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् / / वाहनानां च रुदतां प्रपतन्यश्रुबिन्दवः // 33 खटाखटेति वाशन्तो भैरवं भयवेदिनः / इति श्रीमहाभारते भीष्मपर्वणि कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् // 19 द्वितीयोऽध्यायः // 2 // उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत / उदयास्तमने सूर्य कबन्धैः परिवारितम् // 20 व्यास उवाच। श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः।। खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः / त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत // 21 अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः // 1 ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् / गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् / अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति // 22 क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् // 2 अलक्ष्यः प्रभया हीनः पौर्णमासी च कार्तिकीम् / त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः। चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले // 23 / द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः // 3 स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः / जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः / राजानो राजपुत्राश्च शूराः परिघबाहवः // 24 त्रिपदाः शिखिनस्तााश्चतुर्दष्ट्रा विषाणिनः // 4 अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः / तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् / प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये // 25 वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव // 5 देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च / गोवत्सं वडवा सूते श्वा सृगालं महीपते / धमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च // 26 कराशारिकाश्चैव शुकांश्वाशुभवादिनः // 6 अनाहता दुन्दुभयः प्रणदन्ति विशां पते / स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः / भयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः // 27 ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च // 7 कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा। पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि / सारसाश्च मयूराश्च वाचो मुश्चन्ति दारुणाः // 28 नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् // 8 . गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः / / प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः। - 1131 - Page #264 -------------------------------------------------------------------------- ________________ 6. 3. 9] महाभारते [6. 3. 37 अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः। / रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः // 23 उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः // 9 ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ / पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च / सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् // 24 विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति // 10 / संवत्सरस्थायिनी च ग्रहौ प्रज्वलितावुभौ। अभीक्ष्णं कम्पते भूमिरकं राहुस्तथाग्रसत् / विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ // 25 श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति // 11 कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् / अभावं हि विशेषेण कुरूणां प्रतिपश्यति / वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः // 26 धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति // 12 त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते / सेनयोरशिवं घोरं करिष्यति महाग्रहः / बुधः संपततेऽभीक्ष्णं जनयन्सुमहद्भयम् // 27 मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः // 13 चतुर्दशी पञ्चदशी भूतपूर्वां च षोडशीम् / .. भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते / इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् // 28 शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते / चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् / उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते // 14 अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः // 29 श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः / रजोवृता दिशः सर्वाः पांसुवर्षेः समन्ततः / ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति // 15 उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् // 30 ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते। मांसवर्ष पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् / चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः॥ 16 अर्धरात्रे महाघोरमतृप्यंस्तत्र’ राक्षसाः // 31 वक्रानुवकं कृत्वा च श्रवणे पावकप्रभः / प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः / ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः // 17 फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव / सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी / पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः।।३२ पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः॥ 18 अद्य चैव निशां व्युष्टामुदये भानुराहतः / प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् / / ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् // 33 ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत // 19 आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः / निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् / भूमिपालसहस्राणां भूमिः पास्यति शोणितम् // 34 व्यक्तं पश्यन्ति शस्त्राणि संग्राम समुपस्थितम // 20 कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः / अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च / सहस्रशो महाशब्दं शिखराणि पतन्ति च // 35 कवचानां ध्वजानां च भविष्यति महान्क्षयः // 21 महाभूता भूमिकम्पे चतुरः सागरान्पृथक् / दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः / वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः // 36 अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् // 22 वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः / एकपक्षाक्षिचरणः शकुनिः खचरो निशि। | पतन्ति चैत्यवृक्षाश्च प्रामेषु नगरेषु च // 37 - 1132 - Page #265 -------------------------------------------------------------------------- ________________ 6. 3. 38 ] भीष्मपर्व [6. 4. 15 पीतलोहितनीलश्च ज्वलत्यग्निर्हतो द्विजैः / धर्म्य देशय पन्थानं समर्थो ह्यसि वारणे / वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः / क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् // 4 स्पर्शा गन्धा रसाश्चैव विपरीता महीपते // 38 कालोऽयं पुत्ररूपेण तव जातो विशां पते / धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः / / न वधः पूज्यते वेदे हितं नैतत्कथंचन // 5 मुश्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा // 39 हन्यात्स एव यो हन्यात्कुलधर्म स्वकां तनुम् / प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि / कालेनोत्पथगन्तासि शक्ये सति यथापथि // 6 गृध्राः परिपतन्त्युमा वामं मण्डलमाश्रिताः // 40 | | कुलस्यास्य विनाशाय तथैव च महीक्षिताम् / पक्कापक्केति सुभृशं वावाश्यन्ते वयांसि च / / अनर्थो राज्यरूपेण त्यज्यतामसुखावहः // 7 निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् // 41 लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् / ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः / किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् // रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः // 42 / यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि / एतच्छ्रत्वा भवानत्र प्राप्तकालं व्यवस्यताम् / लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौस्वाः // 9 / यथा लोकः समुच्छेदं.नायं गच्छेत भारत // 43 एवं बुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः / वैशंपायन उवाच / आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः / / पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् / धृतराष्ट्र उवाच। दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः // 44 यथा भवान्वेद तथास्मि वेत्ता क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे। ___ भावाभावौ विदितौ मे यथावत् / वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् // 45 स्वार्थे हि संमुह्यति तात लोको इह कीर्ति परे लोके दीर्घकालं महत्सुखम् / मां चापि लोकात्मकमेव विद्धि // 11 प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे // प्रसादये त्वामतुलप्रभावं इति श्रीमहाभारते भीष्मपर्वणि ___त्वं नो गतिर्दर्शयिता च धीरः / - तृतीयोऽध्यायः // 3 // न चापि ते वशगा मे महर्षे ___ न कल्मषं कर्तुमिहार्हसे माम् // 12 वैशंपायन उवाच। त्वं हि धर्मः पवित्रं च यशः कीर्तिधृतिः स्मृतिः / एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम / कुरूणां पाण्डवानां च मान्यश्चासि पितामहः॥ 13 पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् // 1 व्यास उवाच। पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः / वैचित्रवीर्य नृपते यत्ते मनसि वर्तते / असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत् // 2 अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् // 14 सजते च पुनर्लोकान्नेह विद्यति शाश्वतम् / धृतराष्ट्र उवाच / जातीनां च कुरूणां च संबन्धिसुहृदां तथा // 3 / यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् / - 1133 - Page #266 -------------------------------------------------------------------------- ________________ 6. 4. 15 ] महाभारते [6. 4. 35 तानि सर्वाणि भगवश्रोतुमिच्छामि तत्त्वतः॥१५ अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च // 24 व्यास उवाच / एतानि जयमानानां लक्षणानि विशां पते / प्रसन्नभाः पावक ऊर्ध्वरश्मिः भवन्ति विपरीतानि मुमूर्षुणां जनाधिप // 25 प्रदक्षिणावर्तशिखो विधूमः / अल्पायां वा महत्यां वा सेनायामिति निश्चितम् / पुण्या गन्धाश्चाहुतीनां प्रवान्ति / हर्षो योधगणस्यैकं जयलक्षणमुच्यते // 26 / जयस्यैतद्भाविनो रूपमाहुः // 16 एको दीर्णो दारयति सेनां सुमहतीमपि / गम्भीरघोषाश्च महास्वनाश्च तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि // 27 शङ्खा मृदङ्गाश्च नदन्ति यत्र / दुर्निवारतमा चैव प्रभग्ना महती चमूः / विशुद्धरश्मिस्तपनः शशी च अपामिव महावेगास्ता मृगगणा इव // 28 जयस्यैतद्भाविनो रूपमाहुः // 17 नैव शक्या समाधातुं संनिपाते महाचमूः / '' इष्टा वाचः पृष्ठतो वायसानां दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि / संप्रस्थितानां च गमिष्यतां च। भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयो विवर्धते // 29 ये पृष्ठतस्ते त्वरयन्ति राज प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः / न्ये त्वातस्ते प्रतिषेधयन्ति // 18 नैव स्थापयितुं शक्या शूरैरपि महाचमूः // 30 कल्याणवाचः शकुना राजहंसाः संभृत्य महतीं सेनां चतुरङ्गां महीपतिः। शुकाः क्रौश्चाः शतपत्राश्च यत्र / / उपायपूर्व मेधावी यतेत सततोत्थितः // 31 प्रदक्षिणाश्चैव भवन्ति संख्ये उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् / ध्रुवं जयं तत्र वदन्ति विप्राः // 19 जघन्य एष विजयो यो युद्धेन विशां पते / अलंकारैः कवचैः केतुभिश्च महादोषः संनिपातस्ततो व्यङ्गः स उच्यते // 32 मुखप्रसादैहेमवणैश्च नृणाम् / परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः / भ्राजिष्मती दुष्प्रतिप्रेक्षणीया पश्चाशदपि ये शूरा मनन्ति महतीं चमूम् / येषां चमूस्ते विजयन्ति शत्रून् // 20 अथ वा पश्च षट् सप्त विजयन्त्यनिवर्तिनः / / 33 हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत / न वैनतेयो गरुडः प्रशंसति महाजनम् / न.म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् // 21 दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत // 34 इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः / न बाहुल्येन सेनाया जयो भवति भारत / पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते // 22 अध्रुवो हि जयो नाम दैवं चात्र परायणम् / शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः / जयन्तो ह्यपि संग्रामे क्षयवन्तो भवन्त्युत // 35 सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः // 23 इति श्रीमहाभारते भीष्मपर्वणि अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च।। चतुर्थोऽध्यायः // 4 // - 1134 - Page #267 -------------------------------------------------------------------------- ________________ 6. 5. 1] भीष्मपर्व [6.6.5 एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः॥ वैशंपायन उवाच / एते वै पशवो राजन्प्राम्यारण्याश्चतुर्दश। .. एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते / वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः // 15 धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत // 1 ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् / . स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः / सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् // 16 संजयं संशितात्मानमपृच्छद्भरतर्षभ // 2 उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पश्चैव जातयः / संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः / वृक्षगुल्मलतावल्लयस्त्वक्सारास्तृणजातयः // 17 अन्योन्यमभिनिघ्नन्ति शत्रैरुच्चावचैरपि // 3 एषां विंशतिरेकोना महाभूतेषु पञ्चसु / पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः / चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता // 18 . न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम्॥४ | य एतां वेद गायत्री पुण्यां सर्वगुणान्विताम् / भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् / तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति // 19 - मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय / / 5 भूमौ हि जायते सर्व भूमौ सर्व प्रणश्यति / बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च / भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् // 20 कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले // 6 यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् / . देशानां च परीमाणं नगराणां च संजय / तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् / / 21 श्रोतुमिच्छामि तत्त्वेन यत एते समागताः // 7 / इति श्रीमहाभारते भीष्मपर्वणि दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा / पञ्चमोऽध्यायः // 5 // , प्रसादात्तस्य विप्रपेासस्यामिततेजसः // 8 संजय उवाच। धृतराष्ट्र उवाच यथाप्रझं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् / नदीनां पर्वतानां च नामधेयानि संजय / शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ // 9 तथा जनपदानां च ये चान्ये भूमिमाश्रिताः॥१ द्विविधानीह भूतानि त्रसानि स्थावराणि च / प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः / त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः // 10 निखिलेन समाचक्ष्व काननानि च संजय // 2 त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः। संजय उवाच। जरायुजानां प्रवरा मानवाः पशवश्च ये // 11 पश्चमानि महाराज महाभूतानि संग्रहात् / नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश। जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः // 3 अरण्यवासिनः सप्त सप्तेषां ग्रामवासिनः // 12 भूमिरापस्तथा वायुरनिराकाशमेव च / सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा / गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः // 4 अक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप // 13 शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः / गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः। भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः // 5 - 1135 - Page #268 -------------------------------------------------------------------------- ________________ 6. 6.6] महाभारते [6.7.13 चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते / यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे / शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः / तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् // 1 शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च // 6 वैशंपायन उवाच / एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु / एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत् / वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः // 7 प्रागायता महाराज षडेते रत्नपर्वताः / अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा / अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ // 2 यदा तु विषमीभावमाविशन्ति परस्परम् / हिमवान्हेमकूटश्च निषधश्च नगोत्तमः / तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा // 8 नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः / आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः / सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः // 3 सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् // 9 एते वै पर्वता राजन्सिद्धचारणसेविताः / .. तत्र तत्र हि दृश्यन्ते धातवः पाश्वभौतिकाः / तेषामन्तरविष्कम्भो योजनानि सहस्रशः // 4 तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते // 10 तत्र पुण्या जनपदास्तानि वर्षाणि भारत / अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् / वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः // 5 प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् // 11 इदं तु भारतं वर्ष ततो हैमवतं परम् / सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन / हेमकूटात्परं चैव हरिवष प्रचक्षते // 6 परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः // 12 दक्षिणेन तु नीलस्य निषधस्योत्तरेण च / नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः / प्रागायतो महाराज माल्यवान्नाम पर्वतः // 7 पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा // 13 ततः परं माल्यवतः पर्वतो गन्धमादनः। वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् / परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः // 8 लावणेन समुद्रेण समन्तात्परिवारितः // 14 आदित्यतरुणाभासो विधूम इव पावकः / यथा च पुरुषः पश्येदादर्श मुखमात्मनः / योजनानां सहस्राणि षोडशाधः किल स्मृतः // 9 एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले // 15 उच्चैश्च चतुराशीतिर्योजनानां महीपते / द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् / ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति // 10 सर्वोषधिसमावापैः सर्वतः परिबृंहितः / / तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो। आपस्ततोऽन्या विज्ञेया एष संक्षेप उच्यते // 16 भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत / इति श्रीमहाभारते भीष्मपर्वणि उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः // 11 विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल / सवै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् // 12 धृतराष्ट्र उवाच / मेरुरुत्तममध्यानामधमानां च पक्षिणाम् / उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय / अविशेषकरो यस्मात्तस्मादेनं त्यनाम्यहम् // 13 - 1136 - षष्ठोऽध्यायः // 6 // Page #269 -------------------------------------------------------------------------- ________________ 6. 7. 14 ] भीष्मपर्व [6.7. 42 तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः / शतं वर्षसहस्राणां शिरसा वै महेश्वरः // 28 चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् // 14 / मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते / स पर्वतो महाराज दिव्यपुष्पफलान्वितः / जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः // 29 भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः // 15 आयुर्दश सहस्राणि वर्षाणां तत्र भारत / तत्र देवगणा राजन्गधर्वासुरराक्षसाः / सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः // 30 अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः // 16 अनामया वीतशोका नित्यं मुदितमानसाः / तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः। . जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः // 31 समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः // 17 गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः / तुम्बुरुरिदश्चैव विश्वावसुर्हहा हुहूः। संवृतोऽप्सरसां संधैर्मोदते गुह्यकाधिपः // 32 अभिगम्यामरश्रेष्ठाः स्तवैः स्तुन्वन्ति चाभिभो॥१८ गन्धमादनपादेषु परेष्वपरगण्डिकाः / सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः। एकादश सहस्राणि वर्षाणां परमायुषः // 33 तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि // 19 तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः / तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते। स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः // 34 तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः // 20 नीलात्परतरं श्वेतं श्वेताद्धरण्यकं परम् / तस्मात्कुबेरो भगवांश्चतुर्थ भागमश्नुते / वर्षमैरावतं नाम ततः शृङ्गवतः परम् // 35 ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति // 21 धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे / पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् / इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह // 36 कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् // 22 उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः / तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः / आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः // 37 उमासहायो भगवान्रमते भूतभावनः // 23 समन्वितानि भूतानि तेषु वर्षेषु भारत / कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् / एवमेषा महाराज पर्वतैः पृथिवी चिता // 38 त्रिभिर्नेत्रैः कृतोद्दयोतस्त्रिभिः सूर्यैरिवोदितैः // 24 / हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः / तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः। यत्र वैश्रवणो राजा गुह्यकैः सह मोदते // 39 पश्यन्ति न हि दुवृत्तैः शक्यो द्रष्टुं महेश्वरः // 25 अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति / तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर / हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः॥ 40 त्रिंशद्वाहुपरिग्राह्या भीमनिर्घातनिस्वना // 26 तस्य पार्थे महद्दिव्यं शुभं काश्चनवालुकम् / पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः / पतत्यजस्रवेगेन हृदे चान्द्रमसे शुभे। दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः // 41 तया ह्युत्पादितः पुण्यः स हृदः सागरोपमः // 27 | यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः। तां धारयामास पुरा दुर्धरां पर्वतैरपि। तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः // 42 म. भा. 143 -1137 - Page #270 -------------------------------------------------------------------------- ________________ 6. 7. 43] महाभारते [6. 8. 14 सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः / निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् // 1 उपास्यते तिग्मतेजा वृतो भूतैः समागतैः। संजय उवाच / नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः // 43 दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे / तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता / उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः // 2 ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते // 44 तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः / वस्वोकसारा नलिनी पावना च सरस्वती / पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च // 3 जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी / / सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप / अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः / / अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप // 4 उपासते यत्र सत्रं सहस्रयुगपर्यये // 46 ये क्षरन्ति सदा क्षीरं षडूसं ह्यमृतोपमम् / दृश्यादृश्या च भवति तत्र तत्र सरस्वती / वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च // 5 एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः // 47 सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका / रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः / सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप // 6 सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः // 48 देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः / देवासुराणां च गृहं श्वेतः पर्वत उच्यते / तुल्यरूपगुणोपेताः समेषु विषमेषु च // 7 गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप / मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। . शृङ्गवांस्तु महाराज पितृणां प्रतिसंचरः // 49 / तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् // 8 इत्येतानि महाराज सप्त वर्षाणि भागशः / मिथुनं जायमानं वै समं तच्च प्रवर्धते / भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च // 50 तुल्यरूपगुणोपेतं समवेषं तथैव च / तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी। एकैकमनुरक्तं च चक्रवाकसमं विभो // 9 अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता // 51 निरामया वीतशोका नित्यं मुदितमानसाः / यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् / दश वर्षसहस्राणि दश वर्षशतानि च / पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे। जीवन्ति ते महाराज न चान्योन्यं जहत्युत // 10 कर्णी तु नागद्वीपं च कश्यपद्वीपमेव च // 52 भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः / ताम्रवर्णः शिरो राजश्रीमान्मलयपर्वतः / ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च // 11 एतहितीयं द्वीपस्य दृश्यते शशसंस्थितम् // 53 उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः / इति श्रीमहाभारते भीष्मपर्वणि मेरोः पार्श्वमहं पूर्व वक्ष्याम्यथ यथातथम् // 12 सप्तमोऽध्यायः // 7 // तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते / भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः // 13 धृतराष्ट्र उवाच / कालाम्रश्च महाराज नित्यपुष्पफलः शुभः / मेरोरथोत्तरं पार्श्व पूर्वं चाचक्ष्व संजय / द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः // 14 - 1138 - Page #271 -------------------------------------------------------------------------- ________________ 6. 8. 15] भीष्मपर्व [6. 9. 11 तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः / षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च / स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः // 15 अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् // 30 चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः / षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च / चन्द्रशीतलगायश्च नृत्तगीतविशारदाः // 16 आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् // 31 दश वर्षसहस्राणि तत्रायुभरतर्षभ / इति श्रीमहाभारते भीष्मपर्वणि कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः // 17 अष्टमोऽध्यायः // 8 // दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु / सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः // 18 धृतराष्ट्र उवाच / सर्वकामफलः पुण्यः सिद्धचारणसेवितः / वर्षाणां चैव नामानि पर्वतानां च संजय / तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः // आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः // 1 योजनानां सहस्रं च शतं च भरतर्षभ / संजय उवाच / उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर // 20 दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु / अरत्नीनां सहस्रं च शतानि दश पञ्च च / वर्ष रमणकं नाम जायन्ते तत्र मानवाः // 2 परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् // 21 शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः / पतमानानि तान्युयां कुर्वन्ति विपुलं स्वनम् / रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः // 3 मुश्चन्ति च रसं राजस्तस्मिन्रजतसंनिभम् // 22 दश वर्षसहस्राणि शतानि दश पञ्च च / तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप / जीवन्ति ते महाराज नित्यं मुदितमानसाः // 4 मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् // 23 दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च / पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप / वर्ष हैरण्वतं नाम यत्र हैरण्वती नदी // 5 तस्मिन्फलरसे पीते न जरा बाधते च तान् // 24 यक्षानुगा महाराज धनिनः प्रियदर्शनाः / तत्र जाम्बूनदं नाम कनकं देवभूषणम् / महाबलास्तत्र सदा राजन्मुदितमानसाः // 6 तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः // 25 / एकादश सहस्राणि वर्षाणां ते जनाधिप / तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् / आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च // 7 नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ // 26 शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप / तथा माल्यवतः शृङ्गे पूर्व पूर्वान्तगण्डिका / एक मणिमयं तत्र तथैकं रौक्ममद्भुतम् / / 8 योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः // 27 सर्वरत्नमयं चेकं भवनैरुपशोभितम् / महारजतसंकाशा जायन्ते तत्र मानवाः / तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली // 9 ब्रह्मलोकाच्युताः सर्वे सर्वे च ब्रह्मवादिनः // 28 उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप / तपस्तु तप्यमानास्ते भवन्ति र्ध्वरेतसः। वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् // 10 रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् // 29 / न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः / -1139 - Page #272 -------------------------------------------------------------------------- ________________ 6. 9. 11] महाभारते [6. 10. 16 चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः // 11 एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय // 2 पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः / संजय उवाच / पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः // 12 न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम / अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः / गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः // 3. देवलोकच्युताः सर्वे तथा विरजसो नृप // 13 अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः / त्रयोदश सहस्राणि वर्षाणां ते जनाधिप। ये गृद्धा भारते वर्षे न मृध्यन्ति परस्परम् // 4 आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम / 14 अत्र ते वर्णयिष्यामि वर्ष भारत भारतम् / / क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः / प्रियमिन्द्रस्य देवस्य मनोवैवस्वतस्य च // 5 हरिर्वसति वैकुण्ठः शकटे कनकात्मके // 15 पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः / अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् / / ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च // 6. . अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् // 16 / तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च / स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ / ऋषभस्य तथैलस्य नृगस्य, नृपतेस्तथा // 7 संक्षेपो विस्तरश्चैव कर्ता कारयिता च सः // 17 अन्येषां च महाराज क्षत्रियाणां बलीयसाम् / पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव / सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् // 8 स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः // 18 तत्ते वर्ष प्रवक्ष्यामि यथाश्रुतमरिंदम। वैशंपायन उवाच। शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि // 9 एवमुक्तः संजयेन धृतराष्ट्रो महामनाः / महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि / ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप // 19 विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः // 10. स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः / तेषां सहस्रशो राजन्पर्वतास्तु समीपतः / असंशयं सूतपुत्र कालः संक्षिपते जगत् / अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः / / 11 सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् // 20 अन्ये तत्तोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः / नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् / आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो // देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् // 21 नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् / इति श्रीमहाभारते भीष्मपर्वणि गोदावरी नर्मदां च बाहुदां च महानदीम् // 13 नवमोऽध्यायः // 9 // शतद्वं चन्द्रभागां च यमुनां च महानदीम् / दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् // 14 धृतराष्ट्र उवाच / नदी वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् / यदिदं भारतं वर्ष यत्रेदं मूर्छितं बलम् / इरावती वितस्तां च पयोष्णीं देविकामपि // 15 यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम // 1 वेदस्मृतिं वेतसिनी त्रिदिवामिनुमालिनीम् / यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः। करीषिणी चित्रवहां चित्रसेनां च निम्नगाम् // 16 -1140 10 Page #273 -------------------------------------------------------------------------- ________________ 6. 10. 17] भीष्मपर्व [6. 10. 46 गोमती धूतपापां च वन्दनां च महानदीम्। ब्रह्माणी च महागौरी दुर्गामपि च भारत / कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम्।।१७ चित्रोपलां चित्रबहाँ मञ्जु मकरवाहिनीम् // 32 रथस्थां शतकुम्भां च सरयूं च नरेश्वर / मन्दाकिनी वैतरणी कोकां चैव महानदीम् / चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा // 18 शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् // 33 शतावरी पयोष्णीं च परां भैमरथीं तथा / लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् / कावेरी चुलुकां चापि वापी शतबलामपि / / 19 कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत // 34 निचीरां महितां चापि सुप्रयोगां नराधिप / सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष / / पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् / / 20 विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः॥ 35 पूर्वाभिरामां वीरां च भीमामोघवती तथा। तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः / पलाशिनी पापहरां महेन्द्रां पिप्पलावतीम् // 21 इत्येताः सरितो राजन्समाख्याता यथास्मृति // 36 पारिषेणामसिक्की च सरलां भारमर्दिनीम् / अत उर्ध्वं जनपदान्निबोध गदतो मम / पुरुही प्रवरां मेनां मोघां घृतवतीं तथा // 22 तत्रमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः // 37 धूमत्यामतिकृष्णां च सूची छावी च कौरव / शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च।। सदानीरामधृष्यां च कुशधारां महानदीम् // 23 मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः।। शशिकान्तां शिवां चैव तथा वीरवतीमपि / चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः / वास्तुं सुवास्तुं गौरी च कम्पनां सहिरण्वतीम् // 24 उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह // 39 हिरण्वती चित्रवती चित्रसेनां च निम्नगाम् / / पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः / रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् // 25 सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः // 40 उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् / जठराः कुकुशाश्चैव सुदाशार्णाश्च भारत / वैनन्दी पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् // 26 कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः // 41 विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि / गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः। शलु सुवामां वेदाश्वां हरिस्रावां महापगाम् // 27 अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः॥ 42 शीघ्रां च पिच्छिलां चैव भारद्वाजी च निम्नगाम् / आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् / कौशिकी निम्नगां शोणां बाहुदामथ चन्दनाम् // 28 वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः // 43 दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् / / विदेहका मागधाश्च सुमाश्च विजयास्तथा / चरक्षां महिरोहीं च तथा जम्बुनदीमपि // 29 अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च // 44 सुनसां तमसां दासी त्रसामन्यां वराणसीम् / मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः। लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् // 30 वाहीका वाटधानाश्च आभीराः कालतोयकाः // 45 मानवीं वृषभां चैव महानद्यो जनाधिप। अपरन्ध्राश्च शूद्राश्च पह्नवाश्चर्मखण्डिकाः। . सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् // 31 अटवीशबराश्चैव मरुभौमाश्च मारिष // 46 : - 1141 - Page #274 -------------------------------------------------------------------------- ________________ 6. 10. 47] महाभारते [6. 10. 74 उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा / कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा // 61 कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः॥४७ मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः / अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च / आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा // 62 बहिनिर्याङ्गमलदा मागधा मानवर्जकाः // 48 हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः / . मद्युत्तराः प्रावृषया भार्गमाश्च जनाधिप। उत्तराश्चापरे म्लेच्छा जना भरतसत्तम // 63 पुण्डा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा // यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः / शका निषादा निषधास्तथैवानर्तनैर्ऋताः / सक्षद्रुहः कुन्तलाश्च हूणाः पारतकैः सह // 64 दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा / / 50 तथैव मरधाश्चीनास्तथैव दशमालिकाः / / तीरग्राहास्तरतोया राजिका रम्यकागणाः / क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च // 65 तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः // 51 शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह / काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा / खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः // 66 अभीसाराः कुल्लूताश्च शैवला बाह्निकास्तथा // 52 आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः / दर्वीकाः सकचा दर्वा वातजामरथोरगाः। औपकाश्च कलिङ्गाश्च किरातानां च जातयः // 67 बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः // 53 तामरा हंसमार्गाश्च तथैव करभञ्जकाः / वधाः करीषकाश्चापि कुलिन्दोपत्यकास्तथा। उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो॥ 68 वानायवो दशापार्था रोमाणः कुशबिन्दवः // 54 यथागुणबलं चापि त्रिवर्गस्य महाफलम् / कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः। दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता // 69 किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः / / 55 तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः। ओष्ट्राः पुण्डाः ससैरन्ध्राः पार्वतीयाश्च मारिष / ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः // 70 अथापरे जनपदा दक्षिणा भरतर्षभ / / 56 देवमानुषकायानां कामं भूमिः परायणम् / द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः / अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् // 71 उन्नत्यका माहिषका विकल्पा मूषकास्तथा // 57 राजानों भरतश्रेष्ठ भोक्तुकामा वसुंधराम् / कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः। न चापि तृप्तिः कामानां विद्यते चेह कस्यचित्॥७२ कौकुट्टकास्तथा चोलाः कोकणा मालवाणकाः॥५८ तस्मात्सरिग्रहे भूमेयतन्ते कुरुपाण्डवाः / समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः। साम्ना दानेन भेदेन दण्डेनैव च पार्थिव // 73 ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः // 59 / पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव / ध्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा / भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी // 74 तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह // 60 इति श्रीमहाभारते भीष्मपर्वणि मालका मल्लकाश्चैव तथैवापरवर्तकाः / दशमोऽध्यायः॥ 10 // - 1142 - Page #275 -------------------------------------------------------------------------- ________________ 6. 11. 1] भीष्मपर्व [6. 12. 11 गुणोत्तरं हैमवतं हरिवर्षं ततः परम् // 14 धृतराष्ट्र उवाच / इति श्रीमहाभारते भीष्मपर्वणि भारतस्यास्य वर्षस्य तथा हैमवतस्य च / एकादशोऽध्यायः // 11 // प्रमाणमायुषः सूत फलं चापि शुभाशुभम् // 1 // समाप्तं जम्बूखण्डविनिर्माणपर्व // अनागतमतिक्रान्तं वर्तमानं च संजय / 12 आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च // 2 धृतराष्ट्र उवाच / संजय उवाच। जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय / चत्वारि भारते वर्षे युगानि भरतर्षभ / विष्कम्भमस्य प्रबेहि परिमाणं च तत्त्वतः // 1 कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन // 3 समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन / पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो। शाकद्वीपं च मे बेहि कुशद्वीपं च संजय // 2 संक्षेपाहापरस्याथ ततः पुष्यं प्रवर्तते // 4 शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च / चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम / हि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा // 3 आयुःसंख्या कृतयुगे संख्याता राजसत्तम / / 5 संजय उवाच। तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप। . राजन्सुबहवो द्वीपा यैरिदं संततं जगत् / द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति // 6 सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा // 4 न प्रमाणस्थितियस्ति पुष्येऽस्मिन्भरतर्षभ / अष्टादश सहस्राणि योजनानां विशां पते / गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च // 7 षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः / / 5 महाबला महासत्त्वाः प्रजागुणसमन्विताः। लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः / अजायन्त कृते राजन्मुनयः सुतपोधनाः // 8 नानाजनपदाकीर्णो मणिविद्रुमचित्रितः // 6 महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः / नैकधातुविचित्रैश्च पर्वतै रुपशोभितः / जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः // 9 सिद्धचारणसंकीर्णः सागरः परिमण्डलः // 7 आयुष्मन्तो महावीरा धनुर्धरवरा युधि / / शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव / जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः // 10 शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन // 8 सर्ववर्णा महाराज जायन्ते द्वापरे सति / जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप / महोत्साहा महावीर्याः परस्परवधैषिणः // 11 विष्कम्भेण महाराज सागरोऽपि विभागशः / तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप।। क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः // 9 लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत // 12 तत्र पुण्या जनपदा न तत्र म्रियते जनः / ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च / / कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते // 10 पुष्ये भवन्ति मानां रागो लोभश्च भारत // 13 शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ / संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप / उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि // 11 - 1143 - Page #276 -------------------------------------------------------------------------- ________________ 6. 12. 12] महाभारते [6. 12. 37 धृतराष्ट्र उवाच / जलधारात्परो राजन्सुकुमार इति स्मृतः // 23 शाकद्वीपस्य संक्षेपो यथावदिह संजय / रैवतस्य तु कौमारः श्यामस्य तु मणीचकः / उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः // 12 केसरस्याथ मोदाकी परेण तु महापुमान् // 24 संजय उवाच / परिवार्य तु कौरव्य दैयं ह्रस्वत्वमेव च। तथैव पर्वता राजन्सप्तात्र मणिभूषिताः / जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः // 25 रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु / शाको नाम महाराज तस्य द्वीपस्य मध्यगः / अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप / / 13 तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः // 26 देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते / तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च / प्रागायतो महाराज मलयो नाम पर्वतः / धार्मिकाश्च प्रजा राजश्चत्वारोऽतीव भारत // 27 यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः // 14 वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते / ततः परेण कौरव्य जलधारो महागिरिः / दीर्घायुषो महाराज जरामृत्युविवर्जिताः // 28 यत्र नित्यमुपादत्ते वासवः परमं जलम् / प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः / यतो वर्ष प्रभवति वर्षाकाले जनेश्वर // 15 नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः // 29 उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः / सुकुमारी कुमारी च सीता कावेरका तथा / रेवती दिवि नक्षत्रं पितामहकृतो विधिः // 16 महानदी च कौरव्य तथा मणिजला नदी। उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः। इक्षुवर्धनिका चैव तथा भरतसत्तम // 30 यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर // 17 ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह। धृतराष्ट्र उवाच / सहस्राणां शतान्येव यतो वर्षति वासवः // 31 सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया / न तासां नामधेयानि परिमाणं तथैव च / प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह // 18 शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः // 32 संजय उवाच / तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः / सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन / मगाश्च मशकाश्चैव मानसा मन्दगास्तथा // 33 गौरः कृष्णश्च वर्णों द्वौ तयोर्वर्णान्तरं नृप // 19 मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप / श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत।। मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः // 34 आस्तेऽत्र भगवान्कृष्णस्तत्कान्या श्यामतां गतः // / मानसेषु महाराज वैश्याः कर्मोपजीविनः / ततः परं कौरवेन्द्र दुर्गशैलो महोदयः। सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः / केसरी केसरयुतो यतो वातः प्रवायति // 21 / शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः // 35 तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः। न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः। वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः // 22 / स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् // 36 महामेरुर्महाकाशो जलदः कुमुदोत्तरः। / एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् / - 1144 - Page #277 -------------------------------------------------------------------------- ________________ 6. 12. 37 ] भीष्मपर्व [6. 13. 27 संजय उवाच। एतावदेव श्रोतव्यं शाकद्वीपे महौजसि // 37 धृतिमत्पञ्चमं वर्ष षष्ठं वर्ष प्रभाकरम् / इति श्रीमहाभारते भीष्मपर्वणि सप्तमं कापिलं वर्ष सप्तैते वर्षपुञ्जकाः // 13 द्वादशोऽध्यायः // 12 // एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर / विहरन्ति रमन्ते च न तेषु म्रियते जनः // 14 न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप / उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा / गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव // 15 यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे // 1 अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर / घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः / यथाश्रुतं महाराज तदव्यग्रमनाः शृणु // 16 सुरोदः सागरश्चैव तथान्यो धर्मसागरः // 2 क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः / परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप / क्रौश्चात्परो वामनको वामनादन्धकारकः // 17 सर्वतश्च महाराज पर्वतैः परिवारिताः // 3 अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः। गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् / मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः // 18 पर्वतः पश्चिमः कृष्णो चारायणनिभो नृप // 4 गोविन्दात्तु परो राजनिबिडो नाम पर्वतः / तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः / परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन // 19 प्रजापतिमुपासीनः प्रजानां विदधे सुखम् // 5 देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु / कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह / क्रौश्चस्य कुशलो देशो वामनस्य मनोनुगः // 20 संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप // 6 मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह / क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः / उष्णात्परः प्रावरकः प्रावरादन्धकारकः // 21 संपूज्यते महाराज चातुवर्येन नित्यदा // 7 अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः / गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् / मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः // 22 यत्र नित्यं निवसति श्रीमान्कमललोचनः / सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप / मोनिभिः संस्तुतो नित्यं प्रभुारायणो हरिः // 8 | एते देशा महाराज देवगन्धर्वसेविताः // 23 कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः। पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् / सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः // 9 / तत्र नित्यं निवसति स्वयं देवः प्रजापतिः // 24 युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः / / तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः / चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः // 10 वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप // 25 षष्ठो हरिगिरि म षडेते पर्वतोत्तमाः / जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत / तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः // 11 द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन // 26 औद्भिदं प्रथमं वर्ष द्वितीयं वेणुमण्डलम् / विप्राणां ब्रह्मचर्येण सत्येन च दमेन च / तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् // 12 / आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः // 27 अ. भा. 144 - 1145 - Page #278 -------------------------------------------------------------------------- ________________ 6. 13. 28 ] महाभारते [6. 14.2 एको जनपदो राजन्द्वीपेष्वेतेषु भारत / पष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा // 41 उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते // 28 / / चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः / ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः / विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् / द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा // 29 / एकोनषष्टिवैपुल्याच्छीतरश्मेर्महात्मनः / / 42 स राजा स शिवो राजन्स पिता स पितामहः / सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन / गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः // 30 विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् // 43 भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् / अष्टपश्चाशतं राजन्विपुलत्वेन चानघ / सिद्धमेव महाराज भुञ्जते तत्र नित्यदा // 31 श्रूयते परमोदारः पतंगोऽसौ विभावसुः / ततः परं समा नाम दृश्यते लोकसंस्थितिः / एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत // 44 चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् // 32 स राहुश्छादयत्येतो यथाकालं महत्तया। . . तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः / चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः // 45 दिग्गजा भरतश्रेष्ठ वामनरावतादयः। इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा / सुप्रतीकस्तथा राजन्प्रमिन्नकरटामुखः // 33 सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि // 46 तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे। यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् / असंख्यातः स नित्यं हि तिर्यगूलमधस्तथा // 34 / तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति // 47 तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च।। श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् / असंबाधा महाराज तान्निगृह्णन्ति ते गजाः // 35 श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः / पुष्करैः पद्मसंकाशैर्वम॑वद्भिर्महाप्रभैः / आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते / / 48 ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः // 36 - यः शृणोति महीपाल पर्वणीदं यतव्रतः / श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः / प्रीयन्ते पितरस्तस्य तथैव च पितामहाः // 49 आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः॥३७ इदं तु भारतं वर्ष यत्र वर्तामहे वयम् / धृतराष्ट्र उवाच / पूर्व प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि // 50 परो वै विस्तरोऽत्यर्थं त्वया संजय कीर्तितः / इति श्रीमहाभारते भीष्मपर्वणि दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय // 38 त्रयोदशोऽध्यायः // 13 // संजय उवाच। // समाप्तं भूमिपर्व // उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः / स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः // 39 वैशंपायन उवाच / परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः। अथ गावल्गणिीमान्समरादेत्य संजयः / योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै॥४० | प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् // 1 परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ / ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः / -1146 - ध्यायत Page #279 -------------------------------------------------------------------------- ________________ 6. 14.2]] भीष्मपर्व [6. 15. 16 . . आचष्ट निहतं भीष्मं भरतानाममध्यमम् // 2 बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा // 2 संजयोऽहं महाराज नमस्ते भरतर्षभ / तस्मिन्हते महासत्त्वे महेष्वासे महाबले। हतो भीष्मः शांतनवो भरतानां पितामहः // 3 महारथे नरव्याने किमु आसीन्मनस्तदा // 3 ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् / आर्तिः परा माविशति यतः शंससि मे हतम् / शरतल्पगतः सोऽद्य शेते कुरुपितामहः // 4 कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् // 4 यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् / / के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः / स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना // 5 / केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय // 5 यः सर्वान्पृथिवीपालान्समवेतान्महामृधे / के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् / जिगायकरथेनैव काशिपुर्या महारथः // 6 स्थानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः // 6 . जामदग्न्यं रणे राममायोध्य वसुसंभवः / यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा। न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना // 7 सहस्ररश्मिप्रतिमः परेषां भयमादधत् / महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव / अकरोदुष्करं कर्म रणे कौरवशासनात् / / 7 समुद्र इव गाम्भीर्य सहिष्णुत्वे धरासमः // 8 प्रसमानमनीकानि य एनं पर्यवारयन् / शरदंष्ट्रो धनुर्वक्त्रः खङ्ग जिह्वो दुरासदः। कृतिनं तं दुराधर्ष सम्यग्यास्यन्तमन्तिके / नरसिंहः पिता तेऽद्य पाश्चाल्येन निपातितः // 9 कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन् // 8 पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे / निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् / प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः // 10 / चापव्यात्ताननं घोरमसिजिडं दुरासदम् // 9 परिरक्ष्य स सेनां ते दशरात्रमनीकहा। अत्यन्यान्पुरुषव्याघ्रान्हीमन्तमपराजितम् / जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् // 11 पातयामास कौन्तेयः कथं तमजितं युधि // 10 यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः। उग्रधन्वानमुग्रेषु वर्तमानं रथोत्तमे / जघान युधि योधानामबुंदं दशभिर्दिनैः // 12 परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः // 11 स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः / पाण्डवानां महत्सेन्यं यं दृष्ट्वोद्यन्तमाहवे / तव दुर्मश्रिते राजन्यथा नाहः स भारत // 13 कालाग्निमिव दुर्धर्ष समवेष्टत नित्यशः // 12 .. इति श्रीमहाभारते भीष्मपर्वणि परिकृष्य स सेनां मे दशरात्रमनीकहा। चतुर्दशोऽध्यायः // 14 // जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् // 13 यः स शक्र इवाक्षय्यं वर्ष शरमयं सृजन् / धृतराष्ट्र उवाच / जघान युधि योधानामबुंदं दशभिर्दिनैः // 14 कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना / स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः / कथं रथात्स न्यपतत्पिता मे वासवोपमः / / 1 मम दुर्मत्रितेनासौ यथा नाहः स भारतः / / 15 कथमासंश्च मे पुत्रा हीना भीष्मेण संजय / कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी / - 1147 - Page #280 -------------------------------------------------------------------------- ________________ 6. 15. 16] महाभारते [6. 15. 45 प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् // 16 के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके / कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः / केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः // 31 कथं च नाजयद्भीष्मो द्रोणे जीवति संजय // 17 वामे चक्रे वर्तमानाः केऽनन्संजय सृञ्जयान् / कृपे संनिहिते तत्र भरद्वाजात्मजे तथा / समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् // 32 . भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः // 18 पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् / कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय / / 33 भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः // 19 रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते। .' यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् / दुर्जयानामनीकानि नाजयस्तरसा युधि // 34 अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् // 20 / सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः। तं हतं समरे भीष्मं महारथबलोचितम् / कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः // 35 संजयाचक्ष्व मे वीरं येन शर्म न विद्महे // 21 / यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः / मामकाः के महेष्वासा नाजहुः संजयाच्युतम् / / तं निमग्नं नरव्याघ्र भीष्मं शंससि संजय // 36 दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् // 22 / यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः / .. यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः / न पाण्डवानगणयत्कथं स निहतः परैः // 37 कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम् // 23 यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः। : मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् / / काश्रितो दानवान्नद्भिः पिता मम महाव्रतः॥ 38 धनुर्वादमहाशब्दो महामेघ इवोन्नतः / / 24 यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे / यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् / शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि // 39 निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् // 25 प्रज्ञापरायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् / इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् / वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् // 40 कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् / सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् / गदासिमकरावर्तं हयग्राहं गजाकुलम् // 26 हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् // 41 हयान्गजान्पदातांश्च रथांश्च तरसा बहून् / धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः / निमज्जयन्तं समरे परवीरापहारिणम् // 27 यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः // 42 विदह्यमानं कोपेन तेजसा च परंतपम् / जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः / वेलेव मकरावासं के वीराः पर्यवारयन् // 28 अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः // 43 भीष्मो यदकरोत्कर्म समरे संजयारिहा। तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् / दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् // 29 हतं शंससि भीष्मं मे किं नु दुःखमतः परम् // 44 केऽरक्षन्दक्षिणं चक्र भीष्मस्यामिततेजसः / असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः / पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः // 30 जामदग्न्यस्तथा रामः परवीरनिघातिना // 45 - 1148 - Page #281 -------------------------------------------------------------------------- ________________ 6. 15. 46 ] भीष्मपर्व [6. 15. 75 जिनाम्। तस्मान्ननं महावीर्याद्भार्गवाद्यद्धदुर्मदात् / वयं वा राज्यमिच्छामो घातयित्वा पितामहम् / तेजोवीर्यबलैर्भूयाशिखण्डी द्रुपदात्मजः // 46 क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः॥ 61 यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् / एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय / परमास्त्रविदं वीरं जघान भरतर्षभम् // 47 पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् / / 62 के वीरास्तममित्रनमन्वयुः शत्रुसंसदि / अनीकानि विनिघ्नन्तं द्वीमन्तमपराजितम् / शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः॥४८ कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन् // 63 योषेव हतवीरा मे सेना पुत्रस्य संजय / कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः / अगोपमिव चोद्धान्तं गोकुलं तद्बलं मम // 49 / / कथं वा निहतो भीष्मः पिता संजय मे परैः।। 64 पौरुषं सर्वलोकस्य परं यस्य महाहवे। . दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः / परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा // 50 दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् / / 65 जीवितेऽप्यद्य सामर्थ्य किमिवास्मासु संजय / यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् / घातयित्वा महावीर्यं पितरं लोकधार्मिकम् / / 51 / शरशक्तिगदाखड्गतोमराक्षां भयावहाम् / / 66 अगाधे सलिले मनां नावं दृष्ट्वेव पारगाः / प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् / भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः॥ 55 | प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः // 67 अद्रिसारमयं नूनं सुदृढं हृदयं मम / केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः / यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते / / 53 अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय // 68 यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे। न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् / अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि / / 54 / / पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् // 69 न चास्त्रेण न शौर्येण तपसा मेधया न च / आति मे हृदये रूढां महतीं पुत्रकारिताम् / न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते // त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय // 70 कालो नूनं महावीर्यः सर्वलोकदुरत्ययः / महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् / यत्र शांतनवं भीष्मं हतं शंससि संजय // 56 दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः // 71 पुत्रशोकाभिसंतप्तो महदुःखमचिन्तयन् / श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम्। . आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात् // 57 यदादित्यमिवापश्यत्पतितं भुवि संजय। तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र संजय // 72 . दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत / / 58 संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम् / नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् / अपनीतं सुनीतं वा तन्ममाचक्ष्व संजय // 73 : शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् // 59 / यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता। दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः। तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः // 74 पत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः॥६० , यथा तदभवाद्धं कुरुपाण्डवसेनयोः / - 1149 - Page #282 -------------------------------------------------------------------------- ________________ 6. 15.75] महाभारते [6. 16. 27 क्रमेण येन यस्मिंश्च काले यञ्च यथा च तत् // 75 पाण्डवानां ससैन्यानां कुरूणां च समागमः / / 13 इति श्रीमहाभारते भीष्मपर्वणि नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् / पञ्चदशोऽध्यायः // 15 // हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् // 14 अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् / संजय उवाच / श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वयॊ रणे मम // 15 त्वयुक्तोऽयमनुप्रश्नो महाराज यथार्हसि / तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः / न तु दुर्योधने दोषमिममासक्तुमर्हसि // 1 . शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः॥१६ य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः / / तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः / एनसा तेन नान्यं स उपाशङ्कितुमर्हति // 2 सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् // 17 . महाराज मनुष्येषु निन्यं यः सर्वमाचरेत् / अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् / स वध्यः सर्वलोकस्य निन्दितानि समाचरन् // 3 मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना // 18 निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया। वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् / अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने / / 4 गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः // हयानां च गजानां च शूराणां चामितौजसाम् / संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः / प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च // 5 यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु // 20 शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः / ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् / दिष्टमेतत्पुरा नूनमेवंभावि नराधिप // 6 क्रोशतां भूमिपालानां युज्यती युज्यतामिति // 21 नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते। शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत / यस्य प्रसादादिव्यं मे प्राप्तं ज्ञानमनुत्तमम् // 7 हयहेपितशब्दैश्च रथनेमिस्वनैस्तथा // 22 दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च / गजानां बृहतां चैव योधानां चाभिगर्जताम् / परचित्तस्य विज्ञानमतीतानागतस्य च // 8 क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् // 23 व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा / उदतिष्ठन्महाराज सर्वं युक्तमशेषतः / शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः // 9 सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः / शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् / तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च // 24 भारतानां महाद्धं यथाभूल्लोमहर्षणम् // 10 तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः / तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः / विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः // 25 दुर्योधनो महाराज दुःशासनमथाब्रवीत् // 11 रथानीकान्यदृश्यन्त नगराणीव भूरिशः / दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः / अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् // 26 अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय // 12 / धनुर्भिक्रष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः / अयं मा समनुप्राप्तो वर्षपूगामिचिन्तितः।. योधाः प्रहरणैः शुभैः स्वेष्वनीकेष्ववस्थिताः // 27 -1150 - Page #283 -------------------------------------------------------------------------- ________________ 6. 16. 28 ] भीष्मपर्व [6. 17.9 गजा रथाः पदाताश्च तुरगाश्च विशां पते / जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा / व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः // 28 धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः // 43 ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः / एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत / स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः // 29 पाण्डवानां तथा सप्त महापुरुषपालिताः // 44 काश्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः। उन्मत्तमकरावौं महाग्राहसमाकुलौ। अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः॥ युगान्ते समुपेतौ द्वौ दृश्येते सागराविव // 45 महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव / नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः / संनद्धास्तेषु ते वीरा ददृशुयुद्धकाङ्गिणः // 31 अनीकानां समेतानां समवायस्तथाविधः // 46 उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः / . इति श्रीमहाभारते भीष्मपर्वणि ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः // 32 षोडशोऽध्यायः // 16 // शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः / विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः // संजय उवाच। श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः / / यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् / बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः // 34 तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः // 1 दशैते पुरुषव्याघ्राः शूराः परिघबाहवः / मघाविषयगः सोमस्तदिनं प्रत्यपद्यत / अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः // 35 दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः // 2 एते चान्ये च बहवो दुर्योधनवशानुगाः। द्विधाभूत इवादित्य उदये प्रत्यदृश्यत / राजानो राजपुत्राश्च नीतिमन्तो महाबलाः // 36 ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि // 3 संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः।। ववाशिरे च दीप्तायां दिशि गोमायुवायसाः / बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः // 37 लिप्समानाः शरीराणि मांसशोणितभोजनाः // 4 सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः।। अहन्यहनि पार्थानां वृद्धः कुरुपितामहः / समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः // 38 भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ // 5 एकादशी धार्तराष्ट्री कौरवाणां महाचमूः।। जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ / अग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः // 39 युयुधाते तवार्थाय यथा स समयः कृतः // 6 श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् / सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव / अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् // 40 समानीय महीपालानिदं वचनमब्रवीत् // 7 हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् / इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् / श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः // 41 गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् // 8 दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः। एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः / पञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः // 42 संभावयत चात्मानमव्यग्रमनसो युधि // 9 - 1151 - Page #284 -------------------------------------------------------------------------- ________________ 6. 17. 10] महाभारते [6. 17. 38 नाभागो हि ययातिश्च मान्धाता नहुषो नृगः।। | जाम्वूनदमयी वेदिः कमण्डलुविभूषिता। संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः // 10 केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह // 24 अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे। अनेकशतसाहस्रमनीकमनुकर्षतः / / यदाजी निधनं याति सोऽस्य धर्मः सनातनः // 11 महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः // 25 एवमुक्ता महीपाला भीष्मेण भरतर्षभ। तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः / / निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः // 12 क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः // 26 स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः।। स्यन्दनेन महार्हेण केतुना वृषभेण च / न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ // 13 प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ // 27 अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः / तदङ्गपतिना गुप्तं कृपेण च महात्मना / निर्ययुः सिंहनादेन नादयन्तो दिशो दश // 14 शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् / / 28 श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः / अनीकप्रमुखे तिष्ठन्वराहेण महायशाः / तान्यनीकान्यशोभन्त रथैरथ पदातिभिः // 15 / शुशुभे केतुमुख्येन राजतेन जयद्रथः / / 29 भेरीपणवशब्दैश्च पटहानां च निःस्वनैः / शतं रथसहस्राणां तस्यासन्वशवर्तिनः। .. रथनेमिनिनादैश्च बभूवाकुलिता मही // 16 अष्टौ नागसहस्राणि सादिनामयुतानि षट् // 30 काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः। तसिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् / भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव // 17 अनन्तरथनागाश्वमशोभत महदलम् // 31 तालेन महता भीष्मः पश्चतारेण केतुना। षष्टया रथसहस्रेस्तु नागानामयुतेन च / विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः // 18 / पतिः सर्वकलिङ्गानां ययौ केतुमता सह // 32 ये त्वदीया महेष्वासा राजानो भरतर्षभ / तस्य पर्वतसंकाशा व्यरोचन्त महागजाः / अवर्तन्त यथादेशं राजशांतनवस्य ते // 19 यन्नतोमरतूणीरैः पताकाभिश्च शोभिताः // 33 स तु गोवासनः शैब्यः सहितः सर्वराजभिः / शुशुभे केतुमुख्येन पादपेन कलिङ्गपः / ययौ मातङ्गराजेन राजाहेण पताकिना। श्वेतच्छत्रेण निष्केण चामरव्यजनेन च // 34 पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः // 20 केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् / अश्वत्थामा ययौ यत्तः सिंहलालकेतनः / आस्थितः समरे राजन्मेघस्थ इव भानुमान् // 35 श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः // 21 तेजसा दीप्यमानस्तु वारणोत्तममास्थितः / शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः / भगदत्तो ययौ राजा यथा वज्रधरस्तथा // 36 एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः / गजस्कन्धगतावास्तां भगदत्तेन संमितौ / स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः // 22 विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ // 37 तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् / स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् / भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः // 23 . वाजिपक्षः पतन्नुनः प्राहरत्सर्वतोमुखः / / 38 - 1152 - Page #285 -------------------------------------------------------------------------- ________________ 6. 17. 39] भीष्मपर्व [6. 19.7 द्रोणेन विहितो राजनराज्ञा शांतनवेन च / शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा / तथैवाचार्यपुत्रेण बाह्रीकेन कृपेण च // 39 सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः॥ इति श्रीमहाभारते भीष्मपर्वणि द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः / __ सप्तदशोऽध्यायः // 17 // महता रथवंशेन तेऽभ्यरक्षन्पितामहम् // 14 18 अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् / संजय उवाच। मागधो येन नृपतिस्तद्रथानीकमन्वयात् // 15 ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। . रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् / अश्रूयत महाराज योधानां प्रयुयुत्सताम् // 1 अभूवन्वाहिनीमध्ये शतानामयुतानि षट् // 16 शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः / / पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः / स्थानां नेमिघोषैश्च दीर्यतीव वसुंधरा // 2 अनेकशतसाहस्रा नखरप्रासयोधिनः // 17 हयानां हेषमाणानां योधानां तत्र गर्जताम् / अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। क्षणेन खं दिशश्चैव शब्देनापूरितं तदा // 3 अदृश्यन्त महाराज गङ्गेव यमुनान्तरे // 18 पुत्राणां तव दुर्धर्ष पाण्डधानां तथैव च। इति श्रीमहाभारते भीष्मपर्वणि समकम्पन्त सैन्यानि परस्परसमागमे // 4 अष्टादशोऽध्यायः॥१८॥ तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः / भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः॥ 5 धृतराष्ट्र उवाच। ध्वजा बहुविधाकारास्तावकानां नराधिप / अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः / काञ्चनाङ्गदिनो रेजुर्खलिता इव पावकाः // 6 कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः // 1 स्वेषां चैव परेषां च समदृश्यन्त भारत / यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् / महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव // 7 कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः // 2 काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः / संजय उवाच। संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव // 8 धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः / उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः / अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम् // 3 अषभाक्षा महेष्वासाश्वमूमुखगता बभुः // 9 महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः / पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप / संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् // 4 दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा // 10 सूचीमुखमनीकं स्यादल्पानां बहुभिः सह / विविंशतिश्चित्रसेनो विकर्णश्च महारथः / अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः // 5 सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः // 11 एतद्वचनमाज्ञाय महर्षेयूंह पाण्डव / स्था विंशतिसाहस्रास्तथैषामनुयायिनः / तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः // 6 अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः // 12 / एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् / म.भा. 145 - 1153 - Page #286 -------------------------------------------------------------------------- ________________ 6. 19. 7] महाभारते [6. 19. 36 अचलं नाम वज्राख्यं विहितं वज्रपाणिना // 7 शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः / यः स वात इवोद्भूतः समरे दुःसहः परैः। यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ // 22 स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः॥ 8 पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः / तेजांसि रिपुसैन्यानां मृद्गन्पुरुषसत्तमः / चक्ररक्षा तु पाश्चाल्यौ युधामन्यूत्तमौजसौ // 23 अप्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः // 9 राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः / यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः। बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव // 24 / निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव // 10 अक्षौहिण्या च पाश्चाल्यो यज्ञसेनो महामनाः / तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् / विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी // 25 भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः // 11 तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः / न हि सोऽस्ति पुमाल्लोके यः संक्रुद्धं वृकोदरम्। नानाचिह्नधरा राजरथेष्वासन्महाध्वजाः // 26 द्रष्टुमत्युप्रकर्माणं विषहेत नरर्षभम् // 12 समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः / भीमसेनो गदां बिभ्रद्वनसारमयीं दृढाम् / भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षाधिष्ठिरम् // 27 चरन्वेगेन महता समुद्रमपि शोषयेत् // 13 / / त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् / केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् / अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः // 28 एते तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर / पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यष्टिपाणयः। : धृतराष्ट्रस्य दायादा इति बीभत्सुरग्रवीत् // 14 अनेकशतसाहस्रा भीमसेनस्य रक्षिणः // 29 ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष / वारणा दशसाहस्राः प्रभिन्नकरटामुखाः / अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे // 15 शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः // 30 एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः / क्षरन्त इव जीमूता मदााः पद्मगन्धिनः / व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा / / 16 राजानमन्वयुः पश्चाञ्चलन्त इव पर्वताः // 31 संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः / भीमसेनो गदां भीमा प्रकर्षन्परिघोपमाम् / गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत // 17 प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः // 32 भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः / तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् / नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् // 18 / न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके // 33 समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः। वत्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः / भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः // 19 चापविद्युद्धजो घोरो गुप्तो गाण्डीवधन्वना // 34 चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती। यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् / द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः // 20 / अजेयो मानुषे लोके पाण्डवैरभिरक्षितः // 35 धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः / संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति / सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः / / 21 / प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् // 36 - 1154 - Page #287 -------------------------------------------------------------------------- ________________ 6. 19. 37 ] भीष्मपर्व [6. 20. 10 विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः / संजय उवाच / रजश्वोद्भूयमानं तु तमसाच्छादयज्जगत् // 37 उभे सेने तुल्यमिवोपयाते. पपात महती चोल्का प्राङ्मुखी भरतर्षभ / ___उभे व्यूहे हृष्टरूपे नरेन्द्र। उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना // 38 उभे चित्रे वनराजिप्रकाशे अथ सज्जीयमानेषु सैन्येषु भरतर्षभ / तथैवोभे नागरथाश्वपूर्णे // 3 निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह / उभे सेने बृहती भीमरूपे व्यशीर्यत सनादा च तदा भरतसत्तम / / 3.9 तथैवोभे भारत दुर्विषो / निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् / तथैवोभे स्वर्गजयाय सृष्टे प्रादुरासीद्रजस्तीवं न प्राज्ञायत किंचन // 40 तथा युभे सत्पुरुषार्यगुप्ते // 4 ध्वजानां धूयमानानां सहसा मातरिश्वना / पश्चान्मुखाः कुरवो धार्तराष्ट्राः किङ्किणीजालनद्धानां काश्चनस्रग्वतां रवैः // 41 स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः। महतां सपताकानामादित्यसमतेजसाम् / दैत्येन्द्रसेनेव च कौरवाणां सर्व झणझणीभूतमासीत्तालवनेष्विव // 42 देवेन्द्रसेनेव च पाण्डवानाम् // 5 एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः / शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राश्वापदा व्याभषन्त / व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् // 43 गजेन्द्राणां मदगन्धांश्च तीव्रास्रंसन्त इव मज्जानो योधानां भरतर्षभ। न्न सेहिरे तव पुत्रस्य नागाः // 6 दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् // 44 दुर्योधनो हस्तिनं पद्मवर्ण इति श्रीमहाभारते भीष्मपर्वणि सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् / ... एकोनविंशोऽध्यायः // 19 // समास्थितो मध्यगतः कुरूणां 20 संस्तूयमानो बन्दिभिर्मागधैश्च // 7 धृतराष्ट्र उवाच / चन्द्रप्रभं श्वेतमस्यातपत्रं सूर्योदये संजय के नु पूर्व सौवर्णी लग्भ्राजते चोत्तमाङ्गे / युयुत्सवो हृष्यमाणा इवासन् / तं सर्वतः शकुनिः पार्वतीयः मामका वा भीष्मनेत्राः समीके . साधं गान्धारैः पाति गान्धारराजः // 8 ___ पाण्डवा वा भीमनेत्रास्तदानीम् // 1 भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः केषां जघन्यौ सोमसूर्यो सवायू श्वेतच्छत्रः श्वेतधनुः सशङ्खः / . केषां सेनां श्वापदा व्याभषन्त / श्वेतोष्णीषः पाण्डुरेण ध्वजेन केषां यूनां मुखवर्णाः प्रसन्नाः श्वेतैरश्वैः श्वेतशैलप्रकाशः // 9 .. सर्वं ह्येतद्भूहि तत्त्वं यथावत् // 2 तस्य सैन्यं धार्तराष्ट्राश्च सर्वे : - 1155 - Page #288 -------------------------------------------------------------------------- ________________ 6. 20. 10] महाभारते [6. 21. 11 बाह्रीकानामेकदेशः शलश्च / भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि // 19 ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ अनन्तरूपा ध्वजिनी त्वदीया तथा सौवीराः पञ्चनदाश्च शूराः॥१० नरेन्द्र भीमा न तु पाण्डवानाम् / शोणैर्हयै रुक्मरथो महात्मा तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां द्रोणो महाबाहुरदीनसत्त्वः / यस्या नेतारौ केशवश्वार्जुनश्च // 20 आस्ते गुरुः प्रयशाः सर्वराज्ञां इति श्रीमहाभारते भीष्मपर्वणि पश्चाच्चमूमिन्द्र इवाभिरक्षन् // 11 विंशोऽध्यायः // 20 // वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये 21 __भूरिश्रवाः पुरुमित्रो जयश्च / संजय उवाच। शाल्वा मत्स्याः केकयाश्चापि सर्वे बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् / . ' गजानीकैर्धातरो योत्स्यमानाः॥ 12 विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः // 1 शारद्वतश्चोत्तरधूर्महात्मा व्यूह भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः / महेष्वासो गौतमश्चित्रयोधी। अभेद्यमिव संप्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् // 2 शकैः किरातैर्यवनैः पह्नवैश्च धनंजय कथं शक्यमस्माभिर्यो माहवे / साधं चमूमुत्तरतोऽभिपाति // 13 धार्तराष्ट्रमहाबाहो येषां योद्धा पितामहः // 3 . महारथैरन्धकवृष्णिभोजैः अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना / सौराष्ट्रकैनैर्ऋतैरात्तशस्त्रैः / कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा // 4 बृहद्बलः कृतवर्माभिगुप्तो ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन / बलं त्वदीयं दक्षिणतोऽभिपाति // 14 / कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति // 5 संशप्तकानामयुतं रथानां अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा / ___ मृत्युर्जयो वार्जुनस्येति सृष्टाः / विषण्णमभिसंप्रेक्ष्य तव राजन्ननीकिनीम् // 6 येनार्जुनस्तेन राजन्कृतास्राः प्रज्ञयाभ्यधिकाशूरान्गुणयुक्तान्बहूनपि। प्रयाता वै ते त्रिगर्ताश्च शूराः // 15 जयन्त्यल्पतरा येन तन्निबोध विशां पते // 7 सायं शतसहस्रं तु नागानां तव भारत / तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे / नागे नागे रथशतं शतं चाश्वा रथे रथे // 16 नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव // 8 अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः / एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् / एवं व्यूढान्यनीकानि भीष्मेण तव भारत // 17 / पितामहः किल पुरा महेन्द्रादीन्दिवौकसः // 9 अव्यूहन्मानुषं व्यहं दैवं गान्धर्वमासुरम् / न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः / दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः // 18 यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च // 10 महारथौघविपुलः समुद्र इव पर्वणि / त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः। -1156 Page #289 -------------------------------------------------------------------------- ________________ 6. 21. 11] भीष्मपर्व [6. 22. 13 युध्यध्वमनहंकारा यतो धर्मस्ततो जयः // 11 एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा मे नारदः प्राह यतः कृष्णस्ततो जयः // 12 गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् / अन्यथा विजयश्चास्य संनतिश्चापरो गुणः / / 13 अनन्ततेजा गोविन्दः शत्रुपूगेषु निय॑थः / पुरुषः सनातनतमो यतः कृष्णस्ततो जयः // 14 पुरा ह्येष हरिभूत्वा वैकुण्ठोऽकुण्ठसायकः / सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति // 15 अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् / तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः।।१६ तस्य ते न व्यथां कांचिदिह पश्यामि भारत / यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः // 17 इति श्रीमहाभारते भीष्मपर्वणि एकविंशोऽध्यायः // 21 // 22 संजय उवाच / ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् / प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ // 1 यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः / स्वर्ग परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः // 2 मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना / धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् / / 3 अनीकं दक्षिणं राजन्युयुधानेन पालितम् / श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता // 4 महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् / युधिष्ठिरः काश्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये // 5 समुछ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् // 6 पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव / जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः // 7 ततः स वस्त्राणि तथैव गाश्च ____ फलानि पुष्पाणि तथैव निष्कान् / कुरुत्तमो ब्राह्मणसान्महात्मा ___ कुर्वन्ययौ शक्र इवामरेभ्यः // 8 सहस्रसूर्यः शतकिङ्किणीकः पराय॑जाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः // 9 तमास्थितः केशवसंगृहीतं कपिध्वजं गाण्डिवबाणहस्तः / धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् // 10 उद्वर्तयिष्यंस्तव पुत्रसेना मतीव रौद्रं स बिभर्ति रूपम् / अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् // 11 . स भीमसेनः सहितो यमाभ्यां * वृकोदरो वीररथस्य गोप्ता। तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् // 12 समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः। -1157 Page #290 -------------------------------------------------------------------------- ________________ 6. 22. 13] महाभारते [6. 23. 14 23 वृकोदरं वारणराजदर्प योधास्त्वदीया भयविनसत्त्वाः // 13 धृतराष्ट्र उवाच / अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् / धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः / अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः // 14 मामकाः पाण्डवाश्चैव किमकुर्वत संजय // 1 वासुदेव उवाच। संजय उवाच / य एष गोप्ता प्रतपन्बलस्थो दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा / ___ यो नः सेनां सिंह इवेक्षते च / आचार्यमुपसंगम्य राजा वचनमब्रवीत् // 2 स एष भीष्मः कुरुवंशकेतु पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् / येनाहृतास्त्रिंशतो वाजिमेधाः // 15 व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता // 3 एतान्यनीकानि महानुभावं अत्र शूरा महेष्वासा भीमार्जुनसमा युधि / ' गृहन्ति मेघा इव धर्मरश्मिम् / युयुधानो विराटश्च द्रुपदश्च महारथः // 4 एतानि हत्वा पुरुषप्रवीर धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् / काश्व युद्धं भरतर्षभेण // 16 पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः // 5 धृतराष्ट्र उवाच। युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् / सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः // 6 केषां प्रहृष्टास्तत्राने योधा युध्यन्ति संजय / अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम / उदग्रमनसः केऽत्र के वा दीना विचेतसः॥ 17 नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते // 7 के पूर्व प्राहरंस्तत्र युद्धे हृदयकम्पने / भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः / मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय // 18 अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च // 8 कस्य सेनासमुदये गन्धमाल्यसमुद्भवः / अन्ये च बहवः शूरा मदर्थे . त्यक्तजीविताः / वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् // 19 नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः // 9 संजय उवाच / अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् / उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा / पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् // 10 स्रग्धूपपानगन्धानामुभयत्र समुद्भवः // 20 अयनेषु च सर्वेषु यथाभागमवस्थिताः / संहतानामनीकानां व्यूढानां भरतर्षभ / भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि // 11 संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् // 21 तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः / / वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः / सिंहनादं विनद्योञ्चैः शङ्ख दध्मौ प्रतापवान् // 12 कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् // 22 ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। इति श्रीमहाभारते भीष्मपर्वणि सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् // 13 द्वाविंशोऽध्यायः // 22 // / ततः श्वेतैहयैर्युक्ते महति स्यन्दने स्थितौ। . - 1158 - Page #291 -------------------------------------------------------------------------- ________________ 6. 23. 14 ] भीष्मपर्व [6. 23. 44 माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः // 14 वेपथुश्च शरीरे मे रोमहर्षश्च जायते // 29 पाश्चजन्यं हृषीकेशो देवदत्तं धनंजयः। - गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते / पौण्ड् दध्मौ महाशङ्ख भीमकर्मा वृकोदरः // 15 न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः // 30 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः / निमित्तानि च पश्यामि विपरीतानि केशव / नकुलः सहदेवश्च सुघोषमणिपुष्पकौ // 16 न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे // 31 काश्यश्च परमेष्वासः शिखण्डी च महारथः। न काले विजयं कृष्ण न च राज्यं सुखानि च / धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः // 17 किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा // 32 द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते / येषामर्थे काङ्कितं नो राज्यं भोगाः सुखानि च / सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् // 18 त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च // 33 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् / आचार्याः पितरः पुत्रास्तथैव च पितामहाः / नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् // 19 मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा // अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः / एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन / प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः // 20 अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५ हृषीकेशं तदा वाक्यमिदमाह महीपते / निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याजनार्दन / सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत // 21 पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः // 36 यावदेतान्निरीक्षेहं योद्धकामानवस्थितान् / तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् / कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे // 22 स्वजनं हि कथं हत्वा सुखिनः स्याम माधव // 37 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः / यद्यप्येते न पश्यन्ति लोभोपहतचेतसः / धार्तराष्ट्रस्य दुर्बुद्वेयुद्धे प्रियचिकीर्षवः // 23 कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् // 38 एवमुक्तो हृषीकेशो गुडाकेशेन भारत / कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितम् / सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् // 24 कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन // 39 भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् / कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः / उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति / / 25 धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत // 40 तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् / अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः / आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः / / 41 श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि / संकरो नरकायैव कुलघ्नानां कुलस्य च। तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्॥२७ / पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः // 42 कृपया परयाविष्टो विषीदन्निदमब्रवीत् / दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः / दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् // 28 उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३ सीदन्तिं मम गात्राणि मुखं च परिशुष्यति। उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन / - 1159 - Page #292 -------------------------------------------------------------------------- ________________ 6. 28. 44] महाभारते [6. 24. 19 24 नरके नियतं वासो भवतीत्यनुशुश्रुम // 44 पृच्छामि त्वा धर्मसंमूढचेताः / अहो बत महत्पापं कर्तुं व्यवसिता वयम् / यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः // 45 शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् // 7 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः / न हि प्रपश्यामि ममापनुद्याधार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् // 46 द्यच्छोकमुच्छोषणमिन्द्रियाणाम् / एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् / अवाप्य भूमावसपत्नमृद्धं विसृज्य सशरं चापं शोकसंविग्नमानसः // 47 राज्यं सुराणामपि चाधिपत्यम् // 8 इति श्रीमहाभारते भीष्मपर्वणि संजय उवाच। प्रयोविंशोऽध्यायः // 23 // एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप / न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९ संजय उवाच। तमुवाच हृषीकेशः प्रहसन्निव भारत / तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् / सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः // 10 विषीदन्तमिदं वाक्यमुवाच मधुसूदनः // 1 श्रीभगवानुवाच / श्रीभगवानुवाच / अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे / कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् / गतासूनगतातूंश्च नानुशोचन्ति पण्डिताः // 11 अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन // 2 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः / लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते / न चैव न भविष्यामः सर्वे वयमतः परम् // 12 क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप // 3 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। अर्जुन उवाच / तथा देहान्तरप्राप्ति/रस्तत्र न मुह्यति // 13 कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन / मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः / इषुभिः प्रतियोत्स्यामि पूजाविरिसूदन // 4 आगमापायिनोऽनित्यास्तास्तितिक्षस्व भारत // 14 गुरूनहत्वा हि महानुभावा यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ / श्रेयो भोक्तुं भक्षमपीह लोके / समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते // 15 हत्वार्थकामांस्तु गुरूनिहैव नासतो विद्यते भावो नाभावो विद्यते सतः / भुञ्जीय भोगान्रुधिरप्रदिग्धान् // 5 उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः // 16 न चैतद्विद्मः कतरन्नो गरीयो अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् / यद्वा जयेम यदि वा नो जयेयुः / / विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति // 17 यानेव हत्वा न जिजीविषाम अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः / स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः // 6 | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत // 18 कार्पण्यदोषोपहतस्वभावः य एनं वेत्ति हन्तारं यश्चैनं मन्यते-हतम् / - 1160 - Page #293 -------------------------------------------------------------------------- ________________ 6. 24. 19 ] भीष्मपर्व [6. 24 46 उभी तो न विजानीतो नायं हन्ति न हन्यते // धाद्धि युद्धाच्छ्योऽन्यत्क्षत्रियस्य न विद्यते॥३१ न जायते म्रियते वा कदाचि यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् / नायं भूत्वा भविता वा न भूयः / सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् // 32 अजो नित्यः शाश्वतोऽयं पुराणो अथ चेत्त्वमिमं धयं संग्रामं न करिष्यसि / .. न हन्यते हन्यमाने शरीरे // 20 ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि // 33 वेदाविनाशिनं नित्यं य एनमजमव्ययम् / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् / कथं स पुरुषः पार्थ कं घातयति हन्ति कम् // 21 संभावितस्य चाकीर्तिमरणादतिरिच्यते // 34 वासांसि जीर्णानि यथा विहाय भयाद्रणादुपरतं मस्यन्ते त्वां महारथाः / नवानि गृह्णाति नरोऽपराणि / येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् // तथा शरीराणि विहाय जीर्णा अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः / ___ न्यन्यानि संयाति नवानि देही // 22 निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् // 36 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः / हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् / न चैनं क्लेदयन्त्यापो न शोषयति मारुतः // 23 तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः // 37 अच्छेद्योऽयमदाह्योऽयमलेद्योऽशोष्य एव च।। सुखदुःखे समे कृत्वा लाभालाभी जयाजयौ / नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः // 24 ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि // 38 अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते / एषा तेऽभिहिता सांख्ये बुद्धिोंगे विमां शृणु / तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि // 25 बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि // 39 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् / नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते / तथापि त्वं महाबाहो नैनं शोचितुमर्हसि // 26 स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् // 40 जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च / व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन / तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि // 27 बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् // 41 अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत / यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः / पव्यक्तनिधनान्येव तत्र का परिदेवना // 28 वेदवादरताः पार्थ नान्यदस्तीति वादिनः // 42 . आश्चर्यवत्पश्यति कश्चिदेन कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् / . माश्चर्यवद्वदति तथैव चान्यः / क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति // 43 आश्चर्यवञ्चैनमन्यः शृणोति भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् / श्रुत्वाप्येनं वेद न चैव कश्चित् // 29 व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४ ही नित्यमवध्योऽयं देहे सर्वस्य भारत। त्रैगुण्यविषया वेदा निस्वैगुण्यो भवार्जुन / तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि // 30 निद्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् // 45 वधर्ममपि चावेक्ष्य न विकम्पितुमहसि। यावानर्थ उदपाने सर्वतःसंप्लुतोदके / / म.भा. 146 -1161 - Page #294 -------------------------------------------------------------------------- ________________ 6. 24. 46 ] महाभारते [6. 24.72 तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः // 46 इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥ 60 कर्मण्येवाधिकारस्ते मा फलेषु कदाचन / तानि सर्वाणि संयम्य युक्त आसीत मत्परः। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि // 47 वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ 61 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय / ध्यायतो विषयान्पुंसः सङ्गरतेषूपजायते / सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥ सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते // 62 दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय / क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः / बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः // 49 स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति // 63 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते / रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्वरन् / तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् // 50 आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति // 64 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः / प्रसादे सर्वदुःखानां हानिरस्योपजायते। . ' जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् // 51 प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते // 65 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति / नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना / तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च // 52 न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् // 66 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते / समाधावचला बुद्धिस्तदा योगमवाप्स्यसि // 53 तदस्य हरति प्रज्ञां वायु वमिवाम्भसि // 67 ___ अर्जुन उवाच / तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः / स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव / इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता // 68 स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् // श्रीभगवानुवाच / या निशा सर्वभूतानां तस्यां जागर्ति संयमी / प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् / यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः // 69 आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते // 55 आपूर्यमाणमचलप्रतिष्ठं दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।। ____ समुद्रमापः प्रविशन्ति यद्वत् / वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते // 56 तद्वत्कामा यं प्रविशन्ति सर्वे यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् / स शान्तिमाप्नोति न कामकामी // 70 नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता / / 57 विहाय कामान्यः सर्वान्पुमांश्चरति नि:स्पृहः / यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः / / निर्ममो निरहंकारः स शान्तिमधिगच्छति // 71 इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता // 58 एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति / विषया विनिवर्तन्ते निराहारस्य देहिनः / स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति // 72 रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते // 59 इति श्रीमहाभारते भीष्मपर्वणि यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः / चतुर्विंशोऽध्यायः॥२४॥ - 1162 - Page #295 -------------------------------------------------------------------------- ________________ 6. 25.1] भीष्मपर्व [6. 25. 29 यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः // 14 अर्जुन उवाच। कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् / ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन / तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् // 15 तत्किं कर्मणि घोरे मां नियोजयसि केशव // 1 एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः / व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे।। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति // 16 तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् / / 2 यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः / श्रीभगवानुवाच / आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते // 17 लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ / नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन / ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् // 3 न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः // 18 न कर्मणामनारम्भान्नैष्कयं पुरुषोऽनुते / तस्मादसक्तः सततं कार्य कर्म समाचर / न च संन्यसनादेव सिद्धिं समधिगच्छति // 4 असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः // 19 न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् / कर्मणैव हि संसिद्धिमास्थिता जनकादयः / कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः / / 5 / / लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि // 20 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् / / यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः / इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते // 6 स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते // 21 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन / कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते // 7 नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि // 22 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः / यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः। शरीरयात्रापि च ते न प्रसिध्येदकर्मणः / / 8 मम वानुवर्तन्ते मनुष्याः पार्थ सर्वतः // 23 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः / उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् / तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर // 9 संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः // 24 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।। सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत / अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् // 10 कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् / / 25 देवान्भावयतानेन ते देवा भावयन्तु वः / न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् / परस्परं भावयन्तः श्रेयः परमवाप्स्यथ // 11 जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् // 26 , इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः / प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः / तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः // 12 अहंकारविमूढात्मा कर्ताहमिति मन्यते // 27 यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः / तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः / भुञ्जते ते त्वचं पापा ये पचन्त्यात्मकारणात् // 13 / गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते // 28 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः / प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु / - 1163 - Page #296 -------------------------------------------------------------------------- ________________ 6. 25. 29 ] महाभारते [6. 26. 12 तानकृत्स्नविदो मन्दान्कृत्स्न विन्न विचालयेत् / / 29 / जहि शत्रु महाबाहो कामरूपं दुरासदम् // 43 मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। / इति श्रीमहाभारते भीष्मपर्वणि निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः // 30 पञ्चविंशोऽध्यायः॥ 25 // ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः / श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥३१ श्रीभगवानुवाच / ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् / / इमं विवस्वते योगं प्रोक्तवानहमव्ययम् / सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः // 32 विवस्वान्मनवे प्राह मनुरिक्ष्याकवेऽब्रवीत् // 1 सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि / एवं परंपराप्राप्तमिमं राजर्षयो विदुः / प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति // 33 स कालेनेह महता योगो नष्टः परंतप // 2 इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ / स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः / .. तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ // 34 . भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् // 3 श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् / अर्जुन उवाच / स्वधर्मे निधनं श्रेयः परधर्मो भयावहः // 35 अपरं भवतो जन्म परं जन्म विवस्वतः / .. अर्जुन उवाच। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति // 4 अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः / श्रीभगवानुवाच / अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः // 36 बहूनि मे व्यतीतानि जन्मानि तव चार्जुन / . श्रीभगवानुवाच। तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप // 5 काम एष क्रोध एष रजोगुणसमुद्भवः / अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् / महाशनो महापाप्मा विद्धयेनमिह वैरिणम् // 37 / प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया // 6 धूमेनाव्रियते वह्निर्यथादर्शो मलेन च / यदा यदा हि धर्मस्य ग्लानिर्भवति भारत / यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् // 38 अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् // 7 आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। परित्राणाय साधूनां विनाशाय च दुष्कृताम् / कामरूपेण कौन्तेय दुष्पूरेणानलेन च // 39 धर्मसंस्थापनार्थाय संभवामि युगे युगे // 8 इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।। जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः / एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् // 40 त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन // 9 तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। वीतरागभयक्रोधा मन्मया मामुपाश्रिताः / पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् // 41 / बहवो ज्ञानतपसा पूता मद्भावमागताः॥ 10 इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः / ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् / मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ 42 / | मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः // 11 एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना। काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः / / - 1164 Page #297 -------------------------------------------------------------------------- ________________ 6. 26. 12 ] भीष्मपर्व [6. 26. 42 क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा // 12 | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते // 27 चातुर्वयं मया सृष्टं गुणकर्मविभागशः। द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे / तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् // 13 स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः // 28 न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा / अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे / इति मां योऽभिजानाति कर्मभिर्न स बध्यते // 14 प्राणापानगती रुद्धा प्राणायामपरायणाः / / 29 एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः / अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति / कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् / / 15 / सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः // 30 किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः / / यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् / तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् // नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम // 31 कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः / एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे / अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः / / 17 कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥३२ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप / स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् // 18 सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते // 33 यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः। तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः // 19 उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः / / 34 त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव / कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः॥२० / येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि // 35 निराशीयतचित्तात्मा त्यक्तसर्वपरिग्रहः / अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः / शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् // 21 सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि // 36 यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः / यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन / समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते // 22 ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा // 37 गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः / न हि ज्ञानेन सदृशं पवित्रमिह विद्यते / यज्ञायाचरतः कर्म समग्र प्रविलीयते // 23 तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति // 38 ब्रह्मार्पणं ब्रह्म हविब्रह्माग्नो ब्रह्मणा हुतम् / श्रद्धावालभते ज्ञानं तत्परः संयतेन्द्रियः / ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना // 24 ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति // 39 दैवमेवापरे यज्ञं योगिनः पर्युपासते / अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति / ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति // 25 नायं लोकोऽस्ति न परो न सुखं संशयात्मनः // 40 श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति / योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् / शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति // 26 आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय // 41 धर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः। . - 1165 - Page #298 -------------------------------------------------------------------------- ________________ 6. 26. 42] महाभारते [6. 27. 27 छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत // 42 सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। इति श्रीमहाभारते भीष्मपर्वणि नवद्वारे पुरे देही नैव कुर्वन्न कारयन् // 13 / षड्विंशोऽध्यायः // 26 // न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः / 27 न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते // 14 अर्जुन उवाच / नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः / संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि / अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः / / 15 यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् // 1 ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः / श्रीभगवानुवाच। / तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् // 16 संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः / तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते // 2 गच्छन्त्यपुनरावृत्तिं ज्ञाननिधूतकल्मषाः // 17 ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति / विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि / निद्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते // 3 शुनि चैव श्वपाके च पण्डिताः समदर्शिनः // 18 सांख्ययोगी पृथग्बालाः प्रवदन्ति न पण्डिताः / इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः / एकमप्यास्थितः सम्यगुभयोविन्दते फलम् // 4 निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः॥१९ यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।। न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् / एकं सांख्यं च योगं च यः पश्यति स पश्यति / / स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः // 20 संन्यासस्तु महाबाहो दुःखमाप्तमयोगतः / बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत्सुखम् / योगयुक्तो मुनिब्रह्म नचिरेणाधिगच्छति // 6 स ब्रह्मयोगयुक्तात्मा सुखमक्षयमभुते // 21 योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः / ये हि संस्पर्शजा भोगा दुःखयोनय एव ते / सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते // 7 आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः / / 22 नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् / शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् / पश्यशृण्वन्स्पृशञ्जिघन्नश्नन्गच्छन्स्वपश्वसन् // 8 कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः / / 23 प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि / योऽन्तःसुखोऽन्तरारामस्तथान्तर्योतिरेव यः / इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् // 9 स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति / / 24 ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।। लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः / लिप्यते न स पापेन पद्मपत्रमिवाम्भसा // 10 छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः // 25 कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि / कामक्रोधवियुक्तानां यतीनां यतचेतसाम् / योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये // 11 / अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् // 26 युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् / स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः / अयुक्तः कामकारेण फले सक्तो निबध्यते // 12 / प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ // 27 -1166 - Page #299 -------------------------------------------------------------------------- ________________ 6. 27. 28 ] भीष्मपर्व [6. 28. 26 28 यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः / तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः / विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८ उपविश्यासने युझ्याद्योगमात्मविशुद्धये // 12 भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् / समं कायशिरोग्रीवं धारयन्नचलं स्थिरः / सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति // 29 संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् // 13 इति श्रीमहाभारते भीष्मपर्वणि प्रशान्तात्मा विगतभीब्रह्मचारिव्रते स्थितः। . सप्तविंशोऽध्यायः॥ 27 // मनः संयम्य मञ्चित्तो युक्त आसीत मत्परः // 14 युञ्जन्नेवं सदात्मानं योगी नियतमानसः / श्रीभगवानुवाच। शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति // 15 अनाश्रितः कर्मफलं कार्य कर्म करोति यः। नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनभतः / / स संन्यासी च योगी च न निरग्निर्न चाक्रियः // 1 न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन // 16 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव / युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु / न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन // 2 युक्तस्वप्नावबोधस्य योगो भवति दुःखहा // 17 आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते / यदा विनियतं चित्तमात्मन्येवावतिष्ठते / योगारूढस्य तस्यैव शमः कारणमुच्यते // 3 निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा // 18 यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते / यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता / सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते // 4 योगिनो यतचित्तस्य युञ्जतो योगमात्मनः // 19 उद्धरेदात्मनात्मानं नात्मानमवसादयेत् / यत्रोपरमते चित्तं निरुद्धं योगसेवया / आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः // 5 यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति // 20 बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः / सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् / अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् // 6 // वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः // 21 जितात्मनः प्रशान्तस्य परमात्मा समाहितः / यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः / शीतोष्णसुखदुःखेषु तथा मानावमानयोः // 7 यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते // 22 ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। तं विद्याहुःखसंयोगवियोगं योगसंज्ञितम् / युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः // 8 स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा // 23 सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु / ' संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः / साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते // 9 मनसैवेन्द्रियग्रामं विनियम्य समन्ततः / / 24 योगी युञ्जीत सततमात्मानं रहसि स्थितः / शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया / एकाकी यतचित्तात्मा निराशीरपरिग्रहः / / 10 / आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् // शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। यतो यतो निश्वरति मनश्चश्चलमस्थिरम् / नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् // 11 / ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् // 26 . -1167 - Page #300 -------------------------------------------------------------------------- ________________ 6. 28. 27 ] महाभारते [6. 29.5 प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् / श्रीभगवानुवाच / उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् // 27 पार्थ नैवेह नामुत्र विनाशस्तस्य न विद्यते / युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः / न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति // 40 सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्रुते / / 28 प्राप्य पुण्यकृताल्लोकानुषित्वा शाश्वतीः समाः / सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि / शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते // 41 ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः / / 29 अथ वा योगिनामेव कुले भवति धीमताम् / यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति / एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् // 42 तस्याहं न प्रणश्यामि स च मे न प्रणश्यति // 30 तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् / सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। यतते च ततो भूयः संसिद्धौ कुरुनन्दन // 43 सर्वथा वर्तमानोऽपि स योगी मयि वर्तते // 31 पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः / / आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन / जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते // 44 सुखं वा यदि वा दुःखं स योगी परमो मतः॥३२ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः / अजुन उवाच / अनेकजन्मसंसिद्धस्ततो याति परां गतिम् / / 45 योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन / तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः / एतस्याहं न पश्यामि चञ्चलत्वात्स्थिति स्थिराम्॥३३ कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन // 46 चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् / / योगिनामपि सर्वेषां मद्गतेनान्तरात्मना / तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् / / 34 श्रद्धावान्भजते यो मां स में युक्ततमो मतः // 47 श्रीभगवानुवाच / इति श्रीमहाभारते भीष्मपर्वणि . अष्टाविंशोऽध्यायः // 28 // असंशयं महाबाहो मनो दुर्निग्रहं चलम् / अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते // 35 . श्रीभगवानुवाच / असंयतात्मना योगो दुष्पाप इति मे मतिः। मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः / वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः // 36 असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु // 1 अर्जुन उवाच / ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। अयतिः श्रद्धयोपेतो योगाच्चलितमानसः / यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते // 2 अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥३७ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये / कञ्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति / यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः / / 3 अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि // 38 भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च / एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः / अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा // 4 त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते // 39 अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् / - 1168 - Page #301 -------------------------------------------------------------------------- ________________ 6. 29. 5] भीष्मपर्व [6. 30.2 जीवभूतां महाबाहो ययेदं धार्यते जगत् // 5 तं तं नियममास्थाय प्रकृत्या नियताः स्वया // 20 एतद्योनीनि भूतानि सर्वाणीत्युपधारय / यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति / अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा // 6 तस्य तस्याचलां श्रद्धां तामेव विद्धाम्यहम् // 21 मत्तः परतरं नान्यत्किंचिदस्ति धनंजय / स तया श्रद्धया युक्तस्तस्या राधनमीहते / मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव // 7 लभते च ततः कामान्मयैव विहितान्हि तान् // 22 रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः / अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् / प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु // 8 देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि // 23 पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः / जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु // 9. परं भावमजानन्तो ममाव्ययमनुत्तमम् // 24 बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् / नाहं प्रकाशः सर्वस्य योगमायासमावृतः / बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् // 10 मूढोऽयं नाभिजानाति लोको मामजमव्ययम् // 25 बलं बलवतां चाहं कामरागविवर्जितम् / वेदाह समतीतानि वर्तमानानि चार्जुन / धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ / 11 भविष्याणि च भूतानि मां तु वेद न कश्चन // 26 ये चैव सात्त्विका भावा राजसास्तामसाश्च ये / इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत / मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि / / 12 त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् / सर्वभूतानि संमोहं सर्गे यान्ति परंतप // 27 मोहितं नाभिजानाति मामेभ्यः परमव्ययम् // 13 येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् / दैवी ह्येषा गुणमयी मम माया दुरत्यया / ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः // 28 मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते // 14 जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः / / ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम्॥ 29 माययापहृतज्ञाना आसुरं भावमाश्रिताः // 15 साधिभूताधिदैवं मां साधियज्ञं च ये विदुः / चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन / प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः // 30 आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ // 16 इति श्रीमहाभारते भीष्मपर्वणि तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते / एकोनत्रिंशोऽध्यायः // 29 // प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥१७ 30 उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् / अर्जुन उवाच / आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् // / किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम / बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। . अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते // 1 वासुदेवः सर्वमिति स महात्मा सुदुर्लभः // 19 / अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन / 'कामैस्तैस्तैर्तृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः // 2 - 1169 - . म.भा. 147 Page #302 -------------------------------------------------------------------------- ________________ 6. 30. 3] महाभारते [6. 30. 28 श्रीभगवानुवाच। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः // 14 अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते / मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् / भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः // 3 नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥ 15 अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् / आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन / अधियज्ञोऽहमेवात्र देहे देहभृतां वर // 4 मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते // 16 अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् / सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥ 5 रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥ 17 यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। तं तमेवैति कौन्तेय सदा तद्भावभावितः // 6 राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके // 18 तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च / भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते / . . मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥७ राज्यागमेऽवशः पार्थ प्रभवत्यहरागमे // 19 अभ्यासयोगयुक्तेन चेतसा नान्यगामिना / परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः / परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् // 8 यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति // 20 कविं पुराणमनुशासितार अव्यक्तोऽक्षर इत्युक्तस्तमाहः परमां गतिम। मणोरणीयांसमनुस्मरेद्यः / यं प्राप्य न निवर्तन्ते तद्धाम परमं मम // 21 . सर्वस्य धातारमचिन्त्यरूप पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया / मादित्यवर्ण तमसः परस्तात् // 9 यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् // 22 प्रयाणकाले मनसाचलेन यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः / __ भक्त्या युक्तो योगबलेन चैव। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ // 23 भ्रुवोर्मध्ये प्राणमावेश्य सम्य अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् / क्स तं परं पुरुषमुपैति दिव्यम् // 10 तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः // 24 यदक्षरं वेदविदो वदन्ति धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् / विशन्ति यद्यतयो वीतरागाः। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते // 25 यदिच्छन्तो ब्रह्मचर्य चरन्ति शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते / तत्ते पदं संग्रहेण प्रवक्ष्ये // 11 एकया यात्यनावृत्तिमन्ययावर्तते पुनः // 26 सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। नैते सृती पार्थ जानन्योगी मुह्यति कश्चन / माधायात्मनः प्राणमास्थितो योगधारणाम्॥१२ तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन // 27 ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् / वेदेषु यज्ञेषु तपःसु चैव यः प्रयाति त्यजन्देहं स याति परमां गतिम्॥ 13 दानेषु यत्पुण्यफलं प्रदिष्टम् / अनन्यचेताः सततं यो मां स्मरति नित्यशः। / अत्येति तत्सर्वमिदं विदित्वा . - 1170 - Page #303 -------------------------------------------------------------------------- ________________ 6. 30. 28 ] भीष्मपर्व [6. 31. 26 योगी परं स्थानमुपैति चाद्यम् // 28 भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् // 13 इति श्रीमहाभारते भीष्मपर्वणि सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः / त्रिंशोऽध्यायः // 30 // नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते // 14 ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते / . श्रीभगवानुवाच / एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् // 15 इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे / अहं ऋतुरहं यज्ञः स्वधाहमहमौषधम् / ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् // 1 मनोऽहमहमेवाज्यमहमग्निरहं हुतम् // 16 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् / पितामस्य जगतो माता धाता पितामहः / प्रत्यक्षावगमं धर्म्य सुसुखं कर्तुमव्ययम् // 2 वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च // 17 अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप / गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् / अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि // 3 प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् // 18 मया ततमिदं सर्वं जगदव्यक्तमूर्तिना / तपाम्यहमहं वर्ष निगृह्णाम्युत्सृजानि च / मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः // 4 अमृतं चैव मृत्युश्च सदसञ्चाहमर्जुन // 19 न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् / त्रैविद्या मां सोमपाः पूतपापा भूतभृन्न च भूतस्थो ममात्मा भूतभावनः // 5 यज्ञैरिष्वा स्वर्गतिं प्रार्थयन्ते / यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् / ते पुण्यमासाद्य सुरेन्द्रलोकतथा सर्वाणि भूतानि मत्स्थानीत्युपधारय // 6 ___ मनन्ति दिव्यान्दिवि देवभोगान् // 20 सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् / ते तं भुक्त्वा स्वर्गलोकं विशालं कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् // 7 क्षीणे पुण्ये मर्त्यलोकं विशन्ति / प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः / एवं त्रयीधर्ममनुप्रपन्ना भूतप्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् // 8 गतागतं कामकामा लभन्ते // 21 न च मां तानि कर्माणि निबध्नन्ति धनंजय / अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते / उदासीनवदासीनमसक्तं तेषु कर्मसु // 9 तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् // 22 मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् / येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः / हेतुनानेन कौन्तेय जगद्विपरिवर्तते // 10 तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् // 23 अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् / अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च / परं भावमजानन्तो मम भूतमहेश्वरम् // 11 / / न तु मामभिजानन्ति तत्त्वेनातच्यवन्ति ते // 24 मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।। यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः / राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः // 12 / भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥ महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः। | पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति / - - 1171 - Page #304 -------------------------------------------------------------------------- ________________ 6. 31. 26 ] महाभारते [6. 32. 19 तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः // 26 भवन्ति भावा भूतानां मत्त एव पृथग्विधाः // 5 यत्करोषि यदनासि यजुहोषि ददासि यत् / महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा / यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् // 27 मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः / एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः / संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि // 28 सोऽविकम्पेन योगेन युज्यते नात्र संशयः / / 7 समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः / अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते / ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥ इति मत्वा भजन्ते मां बुधा भावसमन्विताः // 8 अपि चेत्सुदुराचारो भजते मामनन्यभाक् / मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् / साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥३० कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च // 9 क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति / तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् / .. कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१ / ददामि बुद्धियोगं तं येन मामुपयान्ति ते // 10 मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः / तेषामेवानुकम्पार्थमहमज्ञानजं तमः / स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता // 11 किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा / अर्जुन उवाच / अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् // 33 परं ब्रह्म परं धाम पवित्रं परमं भवान् / मन्मना भव मद्भक्तो मद्याजी मां नमस्कृरु / पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् // 12 मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः // 34 आहुस्त्वामृषयः सर्वे देवर्षिनारदस्तथा / इति श्रीमहाभारते भीष्मपर्वणि असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे // 13 एकत्रिंशोऽध्यायः // 31 // सर्वमेतदृतं मन्ये यन्मां वदसि केशव / न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः // 14 श्रीभगवानुवाच / स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम / भूय एव महाबाहो शृणु मे परमं वचः / भूतभावन भूतेश देवदेव जगत्पते // 15 यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया // 1 वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः / न मे विदुः सुरगणाः प्रभवं न महर्षयः / याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥१६ अहमादिर्हि देवानां महर्षीणां च सर्वशः // 2 कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् / यो मामजमनादिं च वेत्ति लोकमहेश्वरम् / केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया // 17 असंमूढः स मर्येषु सर्वपापैः प्रमुच्यते // 3 विस्तरेणात्मनो योगं विभूतिं च जनार्दन / बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् // 18 सुखं दुःखं भवोऽभावो भयं चाभयमेव च // 4 श्रीभगवानुवाच / अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। हन्त ते कथयिष्यामि दिव्या ह्मात्मविभूतयः / - 1172 32 Page #305 -------------------------------------------------------------------------- ________________ 6. 32. 19 ] भीष्मपर्व [6. 33. 4 प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे // 19 कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः। बृहत्साम तथा साम्नां गायत्री छन्दसामहम् / अहमादिश्च मध्यं च भूतानामन्त एव च // 20 मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः // 35 आदित्यानामहं विष्णुर्योतिषां रविरंशुमान् / द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् / मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी // 21 / / जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् // वेदानां सामवेदोऽस्मि देवानामस्मि वासवः / / वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः / इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना / / 22 मुनीनामप्यहं व्यासः कवीनामुशना कविः // 37 रुद्राणां शंकरश्चास्मि वित्तशो यक्षरक्षसाम् / दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् / वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् / / 23 मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् // 38 पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् / / यच्चापि सर्वभूतानां बीजं तदहमर्जुन / सेनानीनामहं स्कन्दः सरसामस्मि सागरः // 24 न तदस्ति विना यत्स्यान्मया भूतं चराचरम् // 39 महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् / नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप / यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः // 25 एष तूद्देशतः प्रोक्तो विभूतेविस्तरो मया // 40 अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥२६ तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् // 41 उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् / / अथ वा बहुनतेन किं ज्ञातेन तवार्जुन / ऐरावतं गजेन्द्राणां नराणां च नराधिपम् // 27 विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् // 42 आयुधानामहं वनं धेनूनामस्मि कामधुक् / इति श्रीमहाभारते भीष्मपर्वणि प्रजनश्वास्मि कन्दर्पः सर्पाणामस्मि वासुकिः / / 28 द्वात्रिंशोऽध्यायः // 32 // अनन्तश्चास्मि नागानां वरुणो यादसामहम् / पितॄणामर्यमा चास्मि यमः संयमतामहम् // 29 अर्जुन उवाच। प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् / मृगाणां च मृगेन्द्राऽहं वैनतेयश्च पक्षिणाम् // 30 मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् / यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम // 1 पवनः पवतामस्मि रामः शस्त्रभृतामहम् / झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी // 31 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन / त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् // 2 अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् // 32 एवमेतद्यथात्थ त्वमात्मानं परमेश्वर / अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च।। द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम // 3 अहमेवाक्षयः कालो धाताहं विश्वतोमुखः // 33 मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो। / मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् / योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् // 4 -1173 33 Page #306 -------------------------------------------------------------------------- ________________ 6. 33.5] महाभारते [6. 33. 24 श्रीभगवानुवाच। पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च // 5 पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा / बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत // 6 इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् / मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि // 7 न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा / दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् // 8 संजय उवाच। एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम् // 9 अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् / अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् // 10 दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् / सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् // 11 दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता / यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः // तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा / अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा // 13 ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः / प्रणम्य शिरसा देवं कृताञ्जलिरभाषत // 14 अर्जुन उवाच। पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् / ब्रह्माणमीशं कमलासनस्थ मृषीश्च सर्वानुरगांश्च दिव्यान् // 15 अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् / नान्तं न मध्यं न पुनस्तवादि - 1174 - पश्यामि विश्वेश्वर विश्वरूप // 16 किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् / पश्यामि त्वां दुर्निरीक्ष्यं समन्ता__दीप्तानलार्कद्युतिमप्रमेयम् // 17 त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् / त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे // 18 अनादिमध्यान्तमनन्तवीर्य मनन्तबाहुं शशिसूर्यनेत्रम् / पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् // 19 द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। : दृष्ट्वाद्भुतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् // 20 अमी हि त्वा सुरसंघा विशन्ति . केचिद्भीताः प्राञ्जलयो गृणन्ति / स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः - स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः // रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च / गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वा विस्मिताश्चैव सर्वे // 22 रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् / बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥ 23 नभःस्पृशं दीप्तमनेकवर्ण / Page #307 -------------------------------------------------------------------------- ________________ 6. 38. 24] भीष्मपर्व [6. 33. 38 व्यात्ताननं दीप्तविशालनेत्रम् / दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो॥२४ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास // 25 अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः।. भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः // 26 वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलमा दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥ 27 यथा नदीनां बहवोऽम्बुवेगाः .. समुद्रमेवाभिमुखा द्रवन्ति / तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥२८ यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः // 29 लेलिह्यसे ग्रसमानः समन्ता ल्लोकान्समग्रान्वदनैवलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥३० आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमायं न हि प्रजानामि तव प्रवृत्तिम् // 31 श्रीभगवानुवाच / कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥ 32 . तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्ख राज्यं समृद्धम् / मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् // 33 द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् / मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् / / 34 संजय उवाच / एतच्छ्रुत्वा वचनं केशवस्य ___कृताञ्जलिर्वेपमानः किरीटी / नमस्कृत्वा भूय एवाह कृष्णं सगद्दं भीतभीतः प्रणम्य // 35 अर्जुन उवाच / स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च / रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः / / 36 कस्माच्च ते न नमेरन्महात्म नगरीयसे ब्रह्मणोऽप्यादिकत्रे / अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् // 37 त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम् / - 1175 - Page #308 -------------------------------------------------------------------------- ________________ 6. 33. 38 ] महाभारते [6. 33. 58 वेत्तासि वेद्यं च परं च धाम किरीटिनं गदिनं चक्रहस्तत्वया ततं विश्वमनन्तरूप // 38 __ मिच्छामि त्वां द्रष्टुमहं तथैव / वायुर्यमोऽग्निवरुणः शशाङ्कः तेनैव रूपेण चतुर्भुजेन प्रजापतिस्त्वं प्रपितामहश्च / सहस्रबाहो भव विश्वमूर्ते // 46 नमो नमस्तेऽस्तु सहस्रकृत्वः श्रीभगवानुवाच / पुनश्च भूयोऽपि नमो नमस्ते // 39 मया प्रसन्नेन तवार्जुनेदं नमः पुरस्तादथ पृष्ठतस्ते ___ रूपं परं दर्शितमात्मयोगात् / / नमोऽस्तु ते सर्वत एव सर्व / तेजोमयं विश्वमनन्तमा अनन्तवीर्या मितविक्रमस्त्वं यन्मे त्वदन्येन न दृष्टपूर्वम् // 47 सर्व समाप्नोषि ततोऽसि सर्वः॥४० न वेदयज्ञाध्ययनैर्न दानसखेति मत्वा प्रसभं यदुक्तं न च क्रियाभिर्न तपोभिरुप्रैः / हे कृष्ण हे यादव हे सखेति / एवंरूपः शक्य अहं नृलोके अजानता महिमानं तवेदं ___ द्रष्टुं त्वदन्येन कुरुप्रवीर // 48 .. मया प्रमादात्प्रणयेन वापि // 41 मा ते व्यथा मा च विमूढभावो यच्चावहासार्थमसत्कृतोऽसि ___ दृष्ट्वा रूपं घोरमीदृङ्ममेदम् / विहारशय्यासनभोजनेषु / व्यपेतभीः प्रीतमनाः पुनस्त्वं एकोऽथ वाप्यच्युत तत्समक्षं तदेव मे रूपमिदं प्रपश्य // 49 तत्क्षामये त्वामहमप्रमेयम् // 42 संजय उवाच / पितासि लोकस्य चराचरस्य इत्यर्जुनं वासुदेवस्तथोक्त्वा त्वमस्य पूज्यश्च गुरुगरीयान् / __स्वकं रूपं दर्शयामास भूयः / न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो आश्वासयामास च भीतमेनं लोकत्रयेऽप्यप्रतिमप्रभाव // 43 __ भूत्वा पुनः सौम्यवपुर्महात्मा // 50 तस्मात्प्रणम्य प्रणिधाय कायं ___अर्जुन उवाच / प्रसादये त्वामहमीशमीड्यम् / दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन / पितेव पुत्रस्य सखेव सख्युः इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः // 51 प्रियः प्रियायार्हसि देव सोढुम्॥४४ श्रीभगवानुवाच / अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम / भयेन च प्रव्यथितं मनो मे। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्गिणः // 52 तदेव मे दर्शय देव रूपं नाहं वेदैर्न तपसा न दानेन न चेज्यया। प्रसीद देवेश जगन्निवास // 45 शक्य एवंविधो द्रष्टुं दृष्टवानसि मां-यथा // 53 -1176 Page #309 -------------------------------------------------------------------------- ________________ 6. 33. 54 ] भीष्मपर्व [6. 35.4 भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन / सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् // 11 . ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप // 54 श्रेयो हि ज्ञानमभ्यासाज्ञानाद्ध्यानं विशिष्यते / मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः / ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् // 12 निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव // 55 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च / इति श्रीमहाभारते भीष्मपर्वणि निर्ममो निरहंकारः समदुःखसुखः क्षमी // 13 त्रयस्त्रिंशोऽध्यायः // 33 // संतुष्टः सततं योगी यतात्मा दृढनिश्चयः / मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः // 14 अर्जुन उवाच / यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः // 15 ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः // 1 अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः / श्रीभगवानुवाच / सर्वारभ्भपरित्यागी यो मद्भक्तः स मे प्रियः॥१६ मय्यावश्य मनो ये मां नित्ययुक्ता उपासते / यो न हृष्यति न द्वेष्टि न शोचति न काङ्कति / श्रद्धया परयोपेतास्ते मे युक्ततमा मताः // 2 शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः // 17 ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते / समः शत्रौ च मित्रे च तथा मानावमानयोः। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् // 3 . शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः // 18 संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः / तुल्यनिन्दास्तुतिौनी संतुष्टो येन केनचित् / ते प्राप्नंवन्ति मामेव सर्वभूतहिते रताः // 4 अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः॥ 19 क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् / ये तु धामृतमिदं यथोक्तं पर्युपासते। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते // 5 श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥२० ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः / इति श्रीमहाभारते भीष्मपर्वणि अनन्येनैव योगेन मां ध्यायन्त उपासते // 6 चतुस्त्रिंशोऽध्यायः // 34 // तेषामहं समुद्धर्ता मृत्युसंसारसागरात् / भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् // 7 श्रीभगवानुवाच। मय्येव मन आधत्स्व मयि बुद्धिं निवेशय / / इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते / निवसिष्यसि मय्येव अत ऊवं न संशयः // 8 एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः // 1 अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् / क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय // 9 क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम // 2 . अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव / तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् / मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि // 10 स च यो यत्प्रभावश्च तत्समासेन मे शृणु // 3 अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। . . ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् / म.भा. 148 - 1177 Page #310 -------------------------------------------------------------------------- ________________ 6. 35. 4] महाभारते [6. 35.34 ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः // 4 विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् // 19 महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च / कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥ 5 पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते // 20 इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् / एतत्क्षेत्रं समासेन सविकारमुदाहृतम् / / 6 कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु // 21 अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् / उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः / आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः // 7 परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः // 22 इन्द्रियार्थेषु वैराग्यमनहंकार एव च / य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह / जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् // 8 सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥२३ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु / ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना / नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु // 9 अन्ये सांख्येन योगेन कर्मयोगेन चापरे // 24 मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते / विविक्तदेशसेवित्वमरतिर्जनसंसदि // 10. तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः // 25 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् / यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् / एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा // 11 क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ // 26 : ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते / / समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् / अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते // 12 विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति // 27 सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् / समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम / सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति // 13 न हिनस्यात्मनात्मानं ततो याति परां गतिम् // 28 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् / प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः / असक्तं सर्वभृञ्चैव निर्गुणं गुणभोक्तृ च // 14 यः पश्यति तथात्मानमकर्तारं स पश्यति // 29 बहिरन्तश्च भूतानामचरं चरमेव च। यदा भूतपृथग्भावमेकस्थमनुपश्यति / सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् // 15 तत एव च विस्तारं ब्रह्म संपद्यते तदा // 30 अविभक्तं च भूतेषु विभक्तमिव च स्थितम् / / अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः / भूतभर्तृ च तज्ज्ञेयं प्रसिष्णु प्रभविष्णु च // 16 शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते // 31 ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते / ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् // 17 / सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते // 32 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः / यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः / मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते // 18 क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत // 33 प्रकृति पुरुषं चैव विद्धयनादी उभावपि / क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। - 1178 - Page #311 -------------------------------------------------------------------------- ________________ 6. 35. 34] भीष्मपर्व [6. 36. 27 भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् // 34 | तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन // 13 इति श्रीमहाभारते भीष्मपर्वणि यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् / पञ्चत्रिंशोऽध्यायः // 35 // तदोत्तमविदां लोकानमलान्प्रतिपद्यते // 14 36 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते / श्रीभगवानुवाच / तथा प्रलीनस्तमसि मूढयोनिषु जायते // 15 परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् / कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् / . यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः // 1 रजसस्तु फलं दुःखमज्ञानं तमसः फलम् // 16 इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः / सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च / सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च // 2. प्रमादमोही तमसो भवतोऽज्ञानमेव च // 17 मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम् / ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। संभवः सर्वभूतानां ततो भवति भारत // 3 जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः // 18 सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः / नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति / तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता // 4 गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति // 19 सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः / गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् / निबध्नन्ति महाबाहो देहे देहिनमव्ययम् // 5 जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते // 20 तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् / ____अर्जुन उवाच / सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ // 6 कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो / रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् / किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते // 21 तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् // 7 __ श्रीभगवानुवाच। समस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् / प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव / प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत // 8 न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति // 22 सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत / उदासीनवदासीनो गुणैर्यो न विचाल्यते / ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत // 9 गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते // 23 रजस्तमश्वाभिभूय सत्त्वं भवति भारत / समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः / रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा // 10 तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः // 24 सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते / मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत // 11 सर्वारम्भपरित्यागी गुणातीतः स उच्यते // 25 लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा / मां च योऽव्यभिचारेण भक्तियोगेन सेवते / रजस्येतानि जायन्ते विवृद्धे भरतर्षभ // 12 / स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते // 26 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च / -1179 - Page #312 -------------------------------------------------------------------------- ________________ 6. 36. 27 ] महाभारत [8. 38. 1 शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च // 27 अधिष्ठाय मनश्चायं विषयानुपसेवते // 9 इति श्रीमहाभारते भीष्मपर्वणि उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् / षट्त्रिंशोऽध्यायः // 36 // विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः // 10 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् / - श्रीभगवानुवाच / यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः // 11 ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् / यदादित्यगतं तेजो जगद्भासयतेऽखिलम् / छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् // 1 यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् / / 12 अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गामाविश्य च भूतानि धारयाम्यहमोजसा / गुणप्रवृद्धा विषयप्रवालाः। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः // अधश्च मूलान्यनुसंततानि अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। .. कर्मानुबन्धीनि मनुष्यलोके // 2 प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् // 14 न रूपमस्येह तथोपलभ्यते सर्वस्य चाहं हृदि संनिविष्टो .नान्तो न चादिर्न च संप्रतिष्ठा / मत्तः स्मृतिर्ज्ञानमपोहनं च। ... अश्वत्थमेनं सुविरूढमूल वेदैश्च सर्वैरहमेव वेद्यो मसङ्गशस्त्रेण दृढेन छित्त्वा // 3 वेदान्तकृद्वेदविदेव चाहम् // 15 ततः पदं तत्परिमार्गितव्यं द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च / यस्मिन्गता न निवर्तन्ति भूयः। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते // 16 तमेव चाद्यं पुरुषं प्रपद्ये उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः / यतः प्रवृत्तिः प्रसृता पुराणी // 4 यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः // 17 निर्मानमोहा जितसङ्गदोषा यस्मारक्षरमतीतोऽहमक्षरादपि चोत्तमः / अध्यात्मनित्या विनिवृत्तकामाः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१८ द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै यो मामेवमसंमूढो जानाति पुरुषोत्तमम् / र्गच्छन्त्यमूढाः पदमव्ययं तत् // 5 स सर्वविद्भजति मां सर्वभावेन भारत // 19 न तद्भासयते सूर्यो न शशाङ्को न पावकः / / इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ / यद्गत्वा न निवर्तन्ते तद्धाम परमं मम // 6 एतद्बुवा बुद्धिमान्स्यात्कृतकृत्यश्च भारत // 20 ममैवांशो जीवलोके जीवभूतः सनातनः / इति श्रीमहाभारते भीष्मपर्वणि मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति // 7 सप्तत्रिंशोऽध्यायः // 37 // शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः / गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् // 8 श्रीभगवानुवाच / श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। / अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। . - 1180 - 38 Page #313 -------------------------------------------------------------------------- ________________ 6. 38. 1] भीष्मपर्व [6. 39. 4 दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् // 1 / प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ // 16 : अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् / आत्मसंभाविताः स्तब्धा धनमानमदान्विताः / दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् // 2 यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् // 17 तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता / अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः / भवन्ति संपदं दैवीमभिजातस्य भारत // 3 मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः // 18 दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च। तानहं द्विषतः ऋरान्संसारेषु नराधमान् / अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् // 4 क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु // 19 दैवी संपद्विमोक्षाय निबन्धायासुरी मता। आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि / मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव / / 5 मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् // 20 द्वौ भूतसौ लोकेऽस्मिन्दैव आसुर एव च / त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः / दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु // 6 कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् // 21 प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः / एतैर्विमुक्तः कौन्तेय तमोद्वारैत्रिमिनरः / न शौचं नापि चाचारो न सत्यं तेषु विद्यते // 7 आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् // 22 असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् / यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। अपरस्परसंभूतं किमन्यत्कामहैतुकम् // 8 न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥२३ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः / / तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ / प्रभवन्त्युप्रकर्माणः क्षयाय जगतोऽहिताः // 9 ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि // 24 काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः / / इति श्रीमहाभारते भीष्मपर्वणि मोहाद्गृहीत्वासद्धाहान्प्रवर्तन्तेऽशुचिव्रताः // 10 अष्टात्रिंशोऽध्यायः // 38 // . चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः / कामोपभोगपरमा एतावदिति निश्चिताः // 11 अर्जुन उवाच / आशापाशशतैर्बद्धाः कामक्रोधपरायणाः / ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः।। ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् // 12 तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥१ इदसद्य मया लब्धमिदं प्राप्स्ये मनोरथम् / श्रीभगवानुवाच। इदमस्तीदमपि मे भविष्यति पुनर्धनम् // 13 त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा / असौ मया हतः शत्रुई निष्ये चापरानपि / सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥२ ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी // 14 / सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत / आढयोऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥३ यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥१५ / यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः / अनेकचित्तविभ्रान्ता मोहजालसमावृताः। / प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः // 4 , - 1181 - Page #314 -------------------------------------------------------------------------- ________________ 6. 39. 5] महाभारते [6. 40. 4 अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः / दातव्यमिति यदानं दीयतेऽनुपकारिणे / दम्भाहंकारसंयुक्ताः कामरागबलान्विताः // 5 देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् // कर्शयन्तः शरीरस्थं भूतग्राममचेतसः / यत्तु प्रत्युपकारार्थ फलमुद्दिश्य वा पुनः / मां चैवान्तःशरीरस्थं तान्विद्धथासुरनिश्चयान् // 6 / दीयते च परिक्लिष्टं तदानं राजसं स्मृतम् // 21 आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः / अदेशकाले यदानमपात्रेभ्यश्च दीयते / यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु // 7 असत्कृतमवज्ञातं तत्तामसमुदाहृतम् // 22 आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः / ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः / रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः।।, ब्राह्मणास्तन वेदाश्च यज्ञाश्च विहिताः पुरा // 23 कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः / तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः / आहारा राजसस्येष्टा दुःखशोकामयप्रदाः // 9 प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् // 24 यातयामं गतरसं पूति पर्युषितं च यत् / तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः / उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् // 10 दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाटिभिः // अफलाकातिभिर्यज्ञो विधिदृष्टो य इज्यते। सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः // 11 प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते // 26 अभिसंधाय तु फलं दम्भार्थमपि चैव यत् / यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते / : इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् // 12 / कर्म चैव तदर्थीयं सदित्येवाभिधीयते // 27 विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् / अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् / श्रद्धाविरहितं यज्ञं तामसं परिचक्षते // 13 / असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह // 28 देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् / इति श्रीमहाभारते भीष्मपर्वणि ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते // 14 एकोनचत्वारिंशोऽध्यायः // 39 // अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् / स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते // 15 अर्जुन उवाच / मनःप्रसादः सौम्यंत्वं मौनमात्मविनिग्रहः / संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् / भावसंशुद्धिरित्येतत्तपो मानसमुच्यते // 16 त्यागस्य च हृषीकेश पृथक्केशिनिषूदन // 1 श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः। श्रीभगवानुवाच / अफलाकाटिभिर्युक्तैः सात्त्विकं परिचक्षते // 17 काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः / सत्कारमानपूजार्थं तपो दम्भेन चैव यत् / सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः // 2 क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् // 18 त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः / मूढप्राहेणात्मनो यत्सीडया क्रियते तपः / / यज्ञदानतपःकर्म न त्याज्यमिति चापरे // 3 परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् // 19 / निश्चयं शृणु मे तत्र त्यागे भरतसत्तम। . - 1182 Page #315 -------------------------------------------------------------------------- ________________ 6. 40. 4] . भीष्मपर्व [6. 40. 34 त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः // 4 / प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि // 19 यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् / सर्वभूतेषु येनैकं भावमव्ययमीक्षते / यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् // 5 अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् // एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च / पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् / कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् // 6 वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् // 21 नियतस्य तु संन्यासः कर्मणो नोपपद्यते / यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् / मोहात्तस्य परित्यागस्तामसः परिकीर्तितः // 7 अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् // 22 दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् / नियतं सङ्गरहितमरागद्वेषतः कृतम् / स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् // 8 अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते // 23 कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन / यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः / सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥ क्रियते बहुलायासं तद्राजसमुदाहृतम् // 24 न द्वेष्टयकुशलं कर्म कुशले नानुषजते / अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् / त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः // 10 मोहादारभ्यते कर्म यत्तत्तामसमुच्यते // 25 न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।। मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः / यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते // 11 सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते // अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् / रागी कर्मफलप्रेप्सुलुब्धो हिंसात्मकोऽशुचिः / भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् // हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः // 27 पश्चतानि महाबाहो कारणानि निबोध मे। अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः / सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥१३ विषादी दीर्घसूत्री च कर्ता तामस उच्यते // 28 अधिष्ठान तथा कर्ता करणं च पृथग्विधम् / . बुद्धेर्थेदं धृतेश्चैव गुणतस्त्रिविधं शृणु / विविधाश्च पृथक्चेष्टा दैवं चैवात्र पश्चमम् // 14 प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय // 29 शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः / प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये / न्याय्यं वा विपरीतं वा पश्चैते तस्य हेतवः // 15 बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः। यया धर्ममधर्म च कार्य चाकार्यमेव च / पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः // 16 अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी // 31 यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते / अधर्म धर्ममिति या मन्यते तमसावृता / हत्वापि स इमाल्लोकान्न हन्ति न निबध्यते // 17 सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी॥३२ ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना / धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः / करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः // 18 योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी // ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः / / यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन / * 1183 Page #316 -------------------------------------------------------------------------- ________________ 6. 40. 34] महाभारते [6. 40. 64 प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी // 34 / नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति // 49 यया स्वप्नं भयं शोकं विषादं मदमेव च। सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे / न विमुश्चति दुर्मेधा धृतिः सा पार्थ तामसी // 35 / समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा // 50 सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ / बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च / अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति // 36 | शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषी व्युदस्य च / / 51 यत्तदने विषमिव परिणामेऽमृतोपमम् / विविक्तसेवी लध्वाशी यतवाक्कायमानसः / तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् // 37 ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः // 52 विषयेन्द्रियसंयोगाद्यत्तदरेऽमृतोपमम् / अहंकारं बलं दपं कामं क्रोधं परिग्रहम् / परिणामे विषमिव तत्सुखं राजसं स्मृतम् / / 38 विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते // 53 यदने चानुबन्धे च सुखं मोहनमात्मनः / ब्रह्मभूतः प्रसन्नात्मा न शोचति न काकति / ' निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् // 39 समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् // 54 न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः / भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः / सत्त्वं प्रकृतिजैमुक्तं यदेभिः स्यात्रिभिर्गुणैः // 40 | ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् // 55 ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप। सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः / कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः // 41 मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् // 56 शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् // 42 बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव // 57 शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् / मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि / दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् // 43 अथ चेत्त्वमहंकारान्न श्रोष्यसि विनवयसि // 58 कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् / यदहंकारमाश्रित्य न योत्स्य इति मन्यसे / परिचर्यात्मकं कर्म शूद्रस्यापि स्वभाजम् // 44 मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति // 59 स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वभावज़ेन कौन्तेय निबद्धः स्वेन कर्मणा / स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु // 45 कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् // 60 यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् / ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति / स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥४६ भ्रामयन्सर्वभूतानि यत्रारूढानि मायया // 61 श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।। तमेव शरणं गच्छ सर्वभावेन भारत / स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् // 47 | तत्प्रसादात्परां शान्ति स्थान प्राप्स्यसि शाश्वतम् // सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् / इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया / सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः // 48 / विमृश्यैतदशेषेण यथेच्छसि तथा कुरु // 63 असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः / / सर्वगुह्यतमं भूयः शृणु मे परमं वचः / . - 1184 - Page #317 -------------------------------------------------------------------------- ________________ 6. 40. 64] भीष्मपर्व [6. 41. 11 इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥६४ / तत्र श्रीविजयो भूतिधुवा नीतिर्मतिर्मम // 78 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। इति श्रीमहाभारते भीष्मपर्वणि मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे // 65 चत्वारिंशोऽध्यायः // 40 // सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज / // समाप्तं भगवद्गीतापर्व // अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥६६ 41 इदं ते नातपस्काय नाभक्ताय कदाचन / संजय उवाच / न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥६७ | ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् / य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति / पुनरेव महानादं व्यसृजन्त महारथाः // 1 भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः // 68 | पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः / न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् // 2 भविता न च मे तस्मादन्यः प्रियतरो भुवि // 69 | ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः / अध्येष्यते च य इमं धयं संवादमावयोः / सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् // 3 ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः // 70 अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर / श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया // 4 सोऽपि मुक्तः शुभाललोकान्प्राप्नुयात्पुण्यकर्मणाम् / / ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् / कञ्चिदेतच्छृतं पार्थ त्वयैकाग्रेण चेतसा / समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् // 5 कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय // 72 ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते / अर्जुन उवाच / ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप // 6 नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत / विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् / स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव // 73 अवरुह्य रथात्तूर्णं पद्भयामेव कृताञ्जलिः // 7 संजय उवाच / इत्यहं वासुदेवस्य पार्थस्य च महात्मनः / पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः / वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् // 8 संवादमिममश्रौषमद्भुतं रोमहर्षणम् // 74 व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् / तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः / योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् // 75 अवतीर्य रथातूर्णं भ्रातृभिः सहितोऽन्वयात् // 9 राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् / वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः // 76 यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः // 10 तञ्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। अर्जुन उवाच। विस्मयो मे महानराजन्हृष्यामि च पुनः पुनः // 77 / किं ते व्यवसितं राजन्यदस्मानपहाय वै। यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। / पद्भयामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम्॥११ , म. भा. 149 -1185 Page #318 -------------------------------------------------------------------------- ________________ 6. 41. 12] महाभारते [6. 41. 38 भीमसेन उवाच / ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् / क गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः / हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् // 25 दंशितेष्वरिसैन्येषु भ्रातृनुत्सृज्य पार्थिव // 12 व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते / नकुल उवाच / युधिष्ठिरं ससोदय सहितं केशवेन ह // 26 .. एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत / ततस्तत्कौरवं सैन्यं धिकृत्वा तु युधिष्ठिरम् / .. भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क नु // 13 निःशब्दमभवत्तूणं पुनरेव विशां पते // 27 / / . सहदेव उवाच। किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति / अस्मिरणसमूहे वै वर्तमाने महाभये। किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति // योद्धव्ये क नु गन्तासि शत्रूनभिमुखो नृप // 14 विवक्षितं किमस्येति संशयः सुमहानभूत् / . संजय उवाच / उभयोः सेनयो राजन्युधिष्ठिरकृते तदा // 29 . एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन / स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् / नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः // 15 भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः // 30 तानुवाच महाप्राज्ञो वासुदेवो महामनाः / तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः / अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव // 16 / भीष्मं शांतनवं राजा युद्धाय समुपस्थितम् // 31 एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च / युधिष्ठिर उवाच / अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः // आमत्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह / श्रूयते हि पुराकल्पे गुरूनननुमान्य यः / अनुजानीहि मां तात आशिषश्च प्रयोजय / / 32 युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः // 18 भीष्म उवाच / अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः।। यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते / ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम // 19 / शपेयं त्वां महाराज पराभावाय भारत // 33 एवं युवति कृष्णे तु धार्तराष्ट्रचमूं प्रति। प्रीतोऽस्मि पुत्र युध्यस्व जयमामुहि पाण्डव / हाहाकारो महानासीनिःशब्दास्त्वपरेऽभवन् // 20 यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे // 34 दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः। व्रियतां च वरः पार्थ किमस्मत्तोऽभिकासि / मिथः संकथयांचक्रुर्नेशोऽस्ति कुलपांसनः // 21 / एवं गते महाराज न तवास्ति पराजयः // 35 व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् / / अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् / युधिष्ठिरः ससोदर्यः शरणार्थ प्रयाचकः // 22 इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः // 36 धनंजये कथं नाथे पाण्डवे च वृकोदरे। / अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन / नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः // 23 / हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि // 37 न नूनं क्षत्रियकुले जातः संप्रथिते भुवि / युधिष्ठिर उवाच / यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे // 24 . मत्रयस्व महाप्राज्ञ हितैषी मम नित्यशः / . - 1186 - Page #319 -------------------------------------------------------------------------- ________________ 6. 41. 38] भीष्मपर्व [6. 41.61 युध्यस्व कौरवस्यार्थे ममैष सततं वरः // 38 / करवाणि च ते कामं ब्रूहि यत्तेऽभिकाशितम् / भीष्म उवाच / एवं गते महाराज युद्धादन्यत्किमिच्छसि // 50 राजन्किमत्र साह्यं ते करोमि कुरुनन्दन / अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् / कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् // 39 इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः // 51 . युधिष्ठिर उवाच / अतस्त्वां क्लीबवद्भमो युद्धादन्यत्किमिच्छसि। कथं जयेयं संग्रामे भवन्तमपराजितम् / योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया // 52 एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि // 40 युधिष्ठिर उवाच / भीष्म उवाच। जयमाशास्स्व मे ब्रह्मन्मत्रयस्व च मद्धितम् / न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे / युध्यस्व कौरवस्यार्थे वर एष वृतो मया // 53 . विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः 41 द्रोण उवाच। / युधिष्ठिर उवाच / ध्रुवस्ते विजयो राजन्यस्य मत्री हरिस्तव / हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते / अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि // 54 जयोपायं ब्रवीहि त्वमात्मनः समरे परैः // 42 यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः। . भीष्म उवाच। युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते // न शत्रु तात पश्यामि समरे यो जयेत माम् / युधिष्ठिर उवाच / न तावन्मृत्युकालो मे पुनरागमनं कुरु // 43 पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् / संजय उवाच / कथं जयेयं संग्रामे भवन्तमपराजितम् // 56 / ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन / द्रोण उवाच / शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च // 44 न तेऽस्ति विजयस्तावद्यावाध्याम्यहं रणे / प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति / ममाशु निधने राजन्यतस्व सह सोदरैः // 57 / पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह // 45 युधिष्ठिर उवाच। स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् / हन्त तस्मान्महाबाहो वधोपायं वदात्मनः। उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः॥ 46 आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते // आमत्रये त्वां भगवन्योत्स्ये विगतकल्मषः / द्रोण उवाच / अयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज // 47 न शत्रु तात पश्यामि यो मां हन्याद्रणे स्थितम् / द्रोण उवाच / युध्यमानं सुसंरब्धं शरवर्षांघवर्षिणम् // 59 यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः / . ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् / शपेयं त्वां महाराज पराभावाय सर्वशः // 48 हन्यान्मां युधि योधानां सत्यमेतद्भवीमि ते // 6.0 तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ / शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् / अनुजानामि युध्यस्व विजयं समवाप्नुहि // 49 / श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते / / 61 . -1187 - Page #320 -------------------------------------------------------------------------- ________________ 6. 41. 62] महाभारते [6. 41. 86 संजय उवाच। शपेयं त्वां महाराज पराभावाय वै रणे // 74 एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः / तुष्टोऽस्मि पूजितश्चास्मि यत्कासि तदस्तु ते / अनुमान्य तमाचार्य प्रायाच्छारद्वतं प्रति // 62 अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि // 75 सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् / हि चैव परं वीर केनार्थः किं ददामि ते / उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः // 63 एवं गते महाराज युद्धादन्यत्किमिच्छसि // 76 अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः / अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् / जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ / 64 इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः // 77 कृप उवाच। करिष्यामि हि ते कामं भागिनेय यथेप्सितम् / यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः / ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि // 78 शपेयं त्वां महाराज पराभावाय सर्वशः // 65 युधिष्ठिर उवाच। . .. अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् / मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् / इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः // 66 कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् // 79 तेषामर्थे महाराज योद्धव्यमिति मे मतिः।। शल्य उवाच / अतस्त्वां क्लीबवद्भूमि युद्धादन्यत्किमिच्छसि // 67 ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम / युधिष्ठिर उवाच / कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः // 80 हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः॥ 68 युधिष्ठिर उवाच / संजय उवाच / स एव मे वरः सत्य उद्योगे'यस्त्वया कृतः / इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः। सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया // 81 तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् / शल्य उवाच / अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि // 69 संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः / प्रीतस्त्वभिगमेनाहं जयं तव नराधिप / गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव // 82 आशासिष्ये सदोत्थाय सत्यमेतद्भवीमि ते // 70 संजय उवाच। एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा / अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् / अनुमान्य कृपं राजा प्रययौ येन मद्रराट् // 71 निर्जगाम महासैन्याद्भातृभिः परिवारितः // 83 स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् / / वासुदेवस्तु राधेयमाहवेऽभिजगाम वै / उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः // 72 तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः // 84 अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः / | श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि / जयेयं च महाराज अनुज्ञातस्त्वया रिपून // 73 अस्मान्वरय राधेय यावद्भीष्मो न हन्यते // 85 - शल्य उवाच। हते तु भीष्मे राधेय पुनरेष्यसि संयुगे। यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।। धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् // 86 - 1188 - . Page #321 -------------------------------------------------------------------------- ________________ 6. 41. 87] भीष्मपर्व [6. 42.7 42 कर्ण उवाच। गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान / न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव / दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम् // 100 त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् // 87 सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् / संजय उवाच / दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः // 101 तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत / साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः / युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः // 88 वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः // 102 अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः।। म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा / योऽस्मान्वृणोति तमहं वरये साह्यकारणात् // 89 वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः // 103 अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् / ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् / प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् / / 90 शङ्खांश्च गोक्षीरनिभान्दध्मुद्देष्टा मनस्विनः // 104 अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् / / इति श्रीमहाभारते भीष्मपर्वणि युष्मदर्थे महाराज यदि मां वृणुषेऽनघ // 91 एकचत्वारिंशोऽध्यायः॥४१॥ युधिष्ठिर उवाच / एह्येहि सर्वे योत्स्यामस्तव भ्रातृनपण्डितान् / धृतराष्ट्र उवाच। युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः // 92 एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च / वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् / के पूर्व प्राहरंस्तत्र कुरवः पाण्डवास्तथा // 1 त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते // 93 संजय उवाच / भजस्वास्मानराजपुत्र भजमानान्महाद्युते। भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव / न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः // 94 भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया // 2 * संजय उवाच / तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः / ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव / भीष्मेण युद्धमिच्छन्तः प्रययुट्टेष्टमानसाः // 3 जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम्॥९५ श्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः / ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजैः / भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः // 4 जग्राह कवचं भूयो दीप्तिमत्कनकोज्वलम् // 96 उभयोः सेनयो राजस्ततस्तेऽस्मान्समाद्रवन् / प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः। वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् // 5 ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः // 97 महान्त्यनीकानि महासमुच्छ्रये अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् / समागमे पाण्डवधार्तराष्ट्रयोः / सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः // 98 चकम्पिरे शङ्खमृदङ्गनिस्वनैः रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः / प्रकम्पितानीव वनानि वायुना // 6 धृष्टद्युम्नादयः सर्वे पुनर्जहृपिरे मुदा // 99 नरेन्द्रनागाश्वरथाकुलाना- 1189 - बार मुदा // 99 Page #322 -------------------------------------------------------------------------- ________________ 6. 42.7] महाभारते [6. 43.4 मभ्यायतीनामशिवे मुहूर्ते / निमित्तवेधिनां राजशरानुत्सृजतां भृशम् // 21 बभूव घोषस्तुमुलश्चमूनां नोपशाम्यति निर्घोषो धनुषां कूजतां तथा / वातोद्भुतानामिव सागराणाम् // 7 विनिश्चेरुः शरा दीप्ता ज्योतीषीव नभस्तलात् // 22 तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे। सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत / मीमसेनो महाबाहुः प्राणदद्गोवृषो यथा // 8 ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् // 23 शङ्खदुन्दुभिनिर्घोष वारणानां च बृंहितम् / / ततस्ते जातसंरम्भाः परस्परकृतागसः / सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् // 9 अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः॥ 24 हयानां हेषमाणानामनीकेषु सहस्रशः / / कुरुपाण्डवसेने ते हत्यश्वरथसंकुले। सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः // 10 शुशुभाते रणेऽतीव पटे चित्रगते इव // 25 तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः / / ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः। .. जीमूतस्येव नदतः शक्राशनिसमस्वनम् // 11 सहसैन्याः समापेतुः पुत्रस्य तव शासनात् // 26 वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुवुः / युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः / शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः // 12 विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् // 27 दर्शयन्धोरमात्मानं महाभ्रमिव नादयन् / उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः / विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् // 13 अन्तर्धीयत चादित्यः सैन्येन रजसावृतः // 28 तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् / प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि / छादयन्तः शरव्रातैमेघा इव दिवाकरम् // 14 / / नात्र स्वेषां परेषां वा विशेषः समजायत // 29 दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः / तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये / दुःशासनश्वातिरथस्तथा दुर्मर्षणो नृप // 15 अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत / / 30 विविंशतिश्चित्रसेनो विकर्णश्च महारथः / ' इति श्रीमहाभारते भीष्मपर्वणि पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् // 16 द्विचत्वारिंशोऽध्यायः॥४२॥ महाचापानि धुन्वन्तो जलदा इव विद्युतः / आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् // 17 संजय उवाच।। अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः।। पूर्वाहे तस्य रौद्रस्य युद्धमह्नो विशां पते / नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः // 18 प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् // 1 . धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः / कुरूणां पाण्डवानां च संग्रामे विजिगीषताम् / वरिव महावेगैः शिखराणि धराभृताम् // 19 सिंहानामिव संह्रादो दिवमुर्वी च नादयन् // 2 तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने / आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह / तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः // 20 जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् // 3 . लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ / तलवाभिहताश्चैव ज्याशब्दा भरतर्षभ। ... -1190 Page #323 -------------------------------------------------------------------------- ________________ 6. 43. 4] भीष्मपर्व [6. 43. 31 पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः // 4 | तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ / तोत्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः। अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे // 18. घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् // 5 तौ तु वीक्ष्य महात्मानौ कृतिनी चित्रयोधिनौ / तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे / विस्मयः सर्वभूतानां समपद्यत भारत // 19 .. बभूव रथनिर्घोषः पर्जन्यनिनदोपमः // 6 दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् / ते मनः क्रूरमाधाय समभित्यक्तजीविताः। अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः // 20 पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः // 7 तस्य माद्रीसुतः केतुं सशरं च शरासनम् / स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम् / चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत / प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे // 8 अथैनं पञ्चविंशत्या क्षुद्रकाणां समादयत् // 21. अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् / पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे / अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि // 9 युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् // 22 तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ / दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् / .... गाङ्गेयस्तु रणे पार्थं विद्या नाकम्पयदली। . विव्याध शरवर्षेण यतमानं महाहवे // 23 / तथैव पाण्डवो राजन्भीष्मं नाकम्पयाधि // 10 सहदेवस्ततो वीरो दुर्मुखस्य महाहवे। सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् / शरेण भृशतीक्ष्णेन पातयामास सारथिम् // 24. तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् // 11 तावन्योन्यं समासाद्य समरे युद्धदुर्मदी। सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् / त्रासयेतां शरै|रैः कृतप्रतिकृतैषिणौ // 25 / आनछतुः शरैरैस्तक्षमाणौ परस्परम् // 12 युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् / .. तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ। . तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष // 26 वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ // 13 | तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः / अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् / अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् // 27 ततः कोसलको राजा सौभद्रस्य विशां पते। ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः / ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् // 14 छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् // 28 सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ / धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत / बृहद्बलं महाराज विव्याध नवभिः शरैः // 15 तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् / .. अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः / ... त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् // 29 ध्वजमेकेन चिच्छेद पाणिमेकेन सारथिम् / शरं चैव महाघोरं कालदण्डमिवापरम् / अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः / / 16 प्रेषयामास समरे सोऽस्य काये न्यमज्जत // 30 मानिनं समरे दृप्तं कृतवैरं महारथम् / अथान्यद्धनुरादाय सायकांश्च चतुर्दश / भीमसेनस्तव सुतं दुर्योधनमयोधयत् / / 17 / द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे। ... - 1191 - Page #324 -------------------------------------------------------------------------- ________________ 6. 43. 31] महाभारते [6. 43. 61 तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम् // 31 अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत / / 46 सौमदत्तिं रणे शको रभसं रभसो युधि / विराटो भगदत्तन शरवर्षेण ताडितः / प्रत्युद्ययौ महाराज तिष्ठ तिष्ठति चाब्रवीत् // 32 अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्टया इवाचलम् // 47 तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् / भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् / सौमदत्तिस्तथा शङ्ख जत्रुदेशे समाहनत् // 33 छादयामास समरे मेघः सूर्यमिवोदितम् // 48 तयोः समभवद्युद्धं घोररूपं विशां पते / बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ / दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव // 34 तं कृपः शरवर्षेण छादयामास भारत // 49 बाह्रीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते / गौतमं केकयः क्रुद्धः शरवृष्टयाभ्यपूरयत् / अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः // 35 तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै // 50 बाह्रीकस्तु ततो राजन्धृष्टकेतुममर्षणम् / विरथावसियुद्धाय समीयतुरमर्षणौ। ' शरैर्बहुभिरानईत्सिंहनादमथानदत् // 36 तयोस्तदभवयुद्धं घोररूपं सुदारुणम् // 51 चेदिराजस्तु संक्रुद्धो बाह्रीकं नवभिः शरैः। द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् / . विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् // 37 अभ्युद्ययौ संप्रहृष्टो हृष्टरूपं परंतप // 52 . तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः / ततः सैन्धवको राजा द्रुपदं विशिखैत्रिभिः / समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव // 38 ताडयामास समरे स च तं प्रत्यविध्यत // 53 : राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः / तयोः समभवद्युद्धं घोररूपं सुदारुणम् / अलम्बुसं प्रत्युदिया(लं शक्र इवाहवे // 39 ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव // 54 घटोत्कचस्तु संक्रुद्धो राक्षसं तं महाबलम् / विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् / नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत // 40 अभ्ययाजवनैरश्वैस्ततो. युद्धमवर्तत // 55 अलम्बुसस्तु समरे भैमसेनिं महाबलम् / विकर्णः सुतसोमं तु विद्धा नाकम्पयच्छरैः / बहुधा वारयामास शरैः संनतपर्वभिः // 41 / सुतसोमो विकणं च तदद्भुतमिवाभवत् // 56 व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ / सुशर्माणं नरव्याघ्र चेकितानो महारथः / यथा देवासुरे युद्धे बलशकौ महाबलौ // 42 अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी // 57 शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली। सुशर्मा तु महाराज चेकितानं महारथम् / अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् // 43 महता शरवर्षेण वारयामास संयगे // 58 नाराचेन सुतीक्ष्णेन भृशं विद्धा व्यकम्पयत् / चेकितानोऽपि संरब्धः सुशर्माणं महाहवे / शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् // 44 प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् // 59 सायकेन सुपीतेन तीक्ष्णेन निशितेन च।। शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी / तो जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मधे / / 45 अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् / / 60 भगदत्तं रणे शूरं विराटो वाहिनीपतिः / यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः / -1192 Page #325 -------------------------------------------------------------------------- ________________ 6. 43. 61] भीष्मपर्व [6. 44.5 व्यदारयत संग्रामे मघवानिव दानवम् // 61 तयोर्युद्धं समभवद्घोररूपं विशां पते / शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे / दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ // 76 व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः // 62 एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् / सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् / पदातीनां च समरे तव तेषां च संकुलम् // 77 श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे // 63 मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् / सुदक्षिणस्तु समरे साहदेविं महारथम् / तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन // 78 . विद्धा नाकम्पयत वै मैनाकमिव पर्वतम् // 64 गजो गजेन समरे रथी च रथिनं ययौ। श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् / अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् // 79 शरैर्बहुभिरानछदारयन्निव सर्वशः // 65 . ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत / इरावानथ संक्रुद्धः श्रुतायुषममर्षणम् / शूराणां समरे तत्र समासाद्य परस्परम् // 80 प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः / / 66 तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः / आर्जुनिस्तस्य समरे हयान्हत्वा महारथः / प्रेक्षन्त तद्रणं घोरं देवासुररणोपमम् // 81 ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् // 67 ततो दन्तिसहस्राणि रथानां चापि मारिष / / श्रुतायुस्त्वथ संक्रुद्धः फाल्गुनेः समरे हयान् / अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः // 82 निजघान गदाग्रेण ततो युद्धमवर्तत // 68 तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः / विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् / सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः // 83 ससेनं ससुतं वीरं संससज्जतुराहवे / / 69 इति श्रीमहाभारते भीष्मपर्वणि तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् / त्रिचत्वारिंशोऽध्यायः॥ 13 // ययुध्यन्स्थिरा भूत्वा महत्या सेनया सह // 70 अनुविन्दस्तु गदया कुन्तिभोजमताडयत् / संजय उवाच। कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् // 71 राजशतसहस्राणि तत्र तत्र तदा तदा। कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः / | निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत // 1 स च तं प्रतिविव्याध तदद्भुतमिवाभवत् // 72 न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् / केकया भ्रातरः पञ्च गान्धारान्पश्च मारिष / / न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः // 2 ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे // 73 मातुलं न च स्वस्रीयो न सखायं सखा तथा / वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् / आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह // 3 उत्तरं योधयामास विव्याध निशितैः शरैः। . रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः / उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः // 74 अभज्यन्त युगैरेव युगानि भरतर्षभ / 4 चेदिराट् समरे राजन्नुलूकं समभिद्रवत् / रथेषाश्च रथेषाभिः कूबरा रथकूबरैः / उलूकश्चापि तं बाणैर्निशितैोमवाहिभिः // 75 संहताः संहतैः केचित्परस्परजिघांसवः // 5 ... म. भा. 150 -1193 - Page #326 -------------------------------------------------------------------------- ________________ 6. 44.6] महाभारते [6. 44.35 न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः / तैर्विमुक्ता महापासा जाम्बूनदविभूषणाः / प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः // 6 | आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः // 21 बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् / / अश्वैरग्यजवैः केचिदाप्लुत्य महतो रथान् / सतोमरपताकैश्च वारणाः परवारणैः // 7 शिरांस्याददिरे वीरा रथिनामश्वसादिनः // 22 अभिसृत्य महाराज वेगवद्भिर्महागजैः / बहूनपि हयारोहान्भल्लैः संनतपर्वभिः / दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः // 8 रथी जघान संप्राप्य बाणगोचरमागतान् // 23 अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः / नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः / सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः // 9 पादैरेवावमृद्न्त मत्ताः कनकभूषणाः // 24 प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः / पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः / क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः // 10 प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः // 25 सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः / साश्वारोहान्हयान्केचिदुन्मथ्य चरवारणाः / ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः // 11 सहसा चिक्षिपुस्तत्र संकुले भैरवे सति // 26 विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः / साश्वारोहान्विषाणाप्रैरुरिक्षप्य तुरगान्द्विपाः / प्राद्रवन्त दिशः केचिन्नदन्तो भैरवारवान् // 12 रथौघानवमृद्गन्तः सध्वजान्परिचक्रमुः // 27 गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः / / पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः।। ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः // 13 साश्वारोहान्याञ्जनः करैः सचरणैस्तथा // 28 गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः / केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः / आयसैः परिधैश्चैव निस्त्रिंशैविमलैः शितैः // 14 विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः॥ प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः / आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः / व्यदृश्यन्त महाराज परस्परजिघांसवः // 15 नराश्वकायान्निर्भिद्य लौहानि कवचानि च // 30 राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः / प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् // 16 महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते // 31 अवक्षिप्तावधूतानामसीनां वीरबाहुभिः। द्वीपिचविनद्धैश्च व्याघ्रचर्मशयैरपि / संजज्ञे तुमुलः शब्दः पततां परमर्मसु // 17 विकोशैर्विमलैः खङ्गैरभिजनुः परारणे // 32 गदामुसलरुग्णानां भिन्नानां च वरासिभिः। अभिप्लुतमभिक्रुद्धमेकपाविदारितम् / दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः॥१८ विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः // 33 तत्र तत्र नरौघाणां क्रोशतामितरेतरम् / शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः / शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत // 19 हस्तिभिर्मुदिताः केचिक्षुण्णाश्चान्ये तुरंगमैः // 34 हयैरपि हयारोहाश्चामरापीडधारिभिः / रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः / हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः // 20 / विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् // 35 - 1194 - Page #327 -------------------------------------------------------------------------- ________________ 6. 44. 36] भीष्मपर्व [6. 45. 13 पुत्रानन्ये पितॄनन्ये भ्रातृ॑श्च सह बान्धवैः / बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा // 48 मातुलान्भागिनेयांश्च परानपि च संयुगे // 36 / इति श्रीमहाभारते भीष्मपर्वणि विकीर्णात्राः सुबहवो भनसक्थाश्च भारत / चतुश्चत्वारिंशोऽध्यायः // 4 // बाहुभिः सुभुजाच्छिन्नैः पार्थेषु च विदारिताः / 45 क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः // 37 संजय उवाच / तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते / गतपूर्वाहभूयिष्ठे तस्मिन्नहनि दारुणे / भूमौ निपतिताः संख्ये जलमेव ययाचिरे // 38 वर्तमाने महारौद्रे महावीरवरक्षये // 1 रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत / दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः / व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् // 39 भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः // 2 अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् / एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ / नैव शस्त्रं विमुश्चन्ति नैव क्रन्दन्ति मारिष / पाण्डवानामनीकानि विजगाहे महारथः // 3 तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् // 40 चेदिकाशिकरूषेषु पाञ्चालेषु च भारत / निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् / भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत // 4 भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् // 41 शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् / अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः / निचकर्त महावेगैर्भल्लैः संनतपर्वभिः // 5 निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः // 42 नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ / अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे। केचिदार्तस्वरं चक्रु गा मर्मणि ताडिताः // 6 प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः / / अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः / अशोभन्त महाराज पुष्पिता इव किंशुकाः॥ 43 संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति // 7 जाम्बूनदविचित्रेण कर्णिकारेण केतुना। संबभूवुरनीकेषु बहवो भैरवस्वनाः / अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् // 8 वर्तमाने महाभीमे तस्मिन्वीरवरक्षये // 44 स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा / अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे / भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह // 9 स्वतीयो मातुलं चापि स्वस्रीयं चापि मातुलः // 45 कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः / सखायं च सखा राजन्संबन्धी बान्धवं तथा / विद्धा नवभिराईच्छितात्रैः प्रपितामहम् // 10 एवं युयुधिरे तत्र कुरवः पाण्डवैः सह // 46 / पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च / वर्तमाने भये तस्मिन्निमर्यादे महाहवे / ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् // 11 भीष्ममासाद्य पार्थानां वाहिनी समकम्पत // 47 दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना / केतुना पश्चतारेण तालेन भरतर्षभ / जहार सारथेः कायाच्छिरः संनतपर्वणा // 12 राजतेन महाबाहुरुच्छ्रितेन महारथे। | धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् / - 1195 - Page #328 -------------------------------------------------------------------------- ________________ 6. 45. 13] महाभारते [6. 45. 43 कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः // 13 / अवाकिरदमेयात्मा शराणां नतपर्वणाम् // 28 जघान परमक्रुद्धो नृत्यन्निव महारथः। ततो दश महेष्वासाः पाण्डवानां महारथाः / तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि // 14 / / रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः // 29 लब्धलक्ष्यतया काणैः सर्वे भीष्ममुखा रथाः / विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः / सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम् // 15 भीमश्च केकयाश्चैव सात्यकिश्च विशां पते // 30 तस्य लाघवमार्गस्थमलातसदृशप्रभम् / जवेनापततां तेषां भीष्मः शांतनवो रणे / दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् // 16 पाश्चाल्यं त्रिभिरानछत्सात्यकि निशितैः शरैः // 31 तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः / पूर्णायतविसृष्टेन क्षुरेण निशितेन च / विव्याध समरे तूर्णमार्जुनिं परवीरहा // 17 ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा // 32 ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः / / जाम्बूनदमयः केतुः केसरी नरसत्तम / सारथिं च त्रिभिर्बाणैराजघान यतव्रतः // 18 पपात भीमसेनस्य भीष्मेण मथितो रथात् / / 33 तथैव कृतवर्मा च कृपः शल्यश्च मारिष।। भीमसेनस्त्रिभिर्विद्धा भीष्मं शांतनवं रणे। विद्धा नाकम्पयत्कााणं मैनाकमिव पर्वतम् // 19 कृपमेकेन विव्याध कृतवर्माणमष्टभिः // 34 स तैः परिवृतः शूरो धार्तराष्ट्रमहारथैः। प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना। षवर्ष शरवर्षाणि काणिः पञ्चरथान्प्रति // 20 अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः // 35 ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः / तस्य वारणराजस्य जवेनापततो रथी। ननाद बलवान्कार्णिीष्माय विसृजशरान् // 21 शल्यो निवारयामास वेगमप्रतिमं रणे // 36 तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत। तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः / यतमानस्य समरे भीष्ममर्दयतः शरैः // 22 पदा युगमधिष्ठाय जघान चतुरो हयान् // 37 पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् / स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् / स तांश्चिच्छेद समरे भीष्मचापच्युताशरान् // उत्तरान्तकरी शक्तिं चिक्षेप भुजगोपमाम् // 38 सतो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः। तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः / चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः // 24 / / स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः // 39 स राजतो महास्कन्धस्तालो हेमविभूषितः / / समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् / सौभद्रविशिखैश्छिन्नः पपात भुवि भारत // 25 वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् // 40 ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ / भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः / दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् // 26 . भीममार्तस्वरं कृत्वा पपात च ममार च // 41 अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च। | एतदीदृशकं कृत्वा मद्रराजो महारथः / प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः // 27 / आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः // 42 सतः शतसहस्रेण सौभद्रं प्रपितामहः / उत्तरं निहतं दृष्ट्वा वैराटितिरं शुभम् / - 1196 - Page #329 -------------------------------------------------------------------------- ________________ 6. 45. 48 ] भीष्मपर्व [6. 46.6 कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् / अतिष्ठत रणे भीष्मो विधूम इव पावकः // 56 शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव // 43 मध्यंदिने यथादित्यं तपन्तमिव तेजसा / स विस्फार्य महच्चापं कार्तस्वरविभूषितम् / न शेकुः पाण्डवेयस्य योधा भीष्म निरीक्षितुम् / / अभ्यधावजिघांसन्वै शल्यं मद्राधिपं बली // 44 वीक्षांचक्रुः समन्तात्ते पाण्डवा भयपीडिताः / महत्ता रथवंशेन समन्तात्परिवारितः / त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव // 58 सुजन्बाणमयं वर्ष प्रायाच्छल्यरथं प्रति // 45 हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते / तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् / . हाहाकारो महानासीत्पाण्डुसैन्येषु भारत // 59 तावकानां रथाः सप्त समन्तात्पर्यवारयन् / ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः / मद्रराजं परीप्सन्तो मृत्योर्दष्ट्रान्तरं गतम् // 46 मुमोच बाणान्दीप्तामानहीनाशीविषानिव // 60 ततो भीष्मो महाबाहुर्विनद्य जलदो यथा / शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। तालमात्रं धनुगृह्य शङ्खमभ्यद्रवद्रणे // 47 जघान पाण्डवरथानादिश्यादिश्य भारत // 61 तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् / ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः / संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः // 48 प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन // 62 तत्रार्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः / भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे / भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत // 49 अवहारमकुर्वन्त सैन्यानां भरतर्षभ // 63 हाहाकारो महानासीद्योधानां युधि युध्यताम् / इति श्रीमहाभारते भीष्मपर्वणि तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः // 50 पञ्चचत्वारिंशोऽध्यायः // 15 // अथ शल्यो गदापाणिरवतीर्य महारथात् / 46 शङ्खस्य चतुरो वाहानहनद्भरतर्षभ // 51 संजय उवाच / स हताश्वाद्रथात्तूर्णं खगमादाय विद्रुतः / कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ / बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत // भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा // 1 ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः / धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् / यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् // 53 भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः // 2 पाश्वालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् / शुचा परमया युक्तश्चिन्तयानः पराजयम् / भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः // 54 वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् // 3 // उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् / / कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् / अभ्यद्रवत पाश्चाल्यं द्रुपदं सेनया वृतम् / शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् // 4 . प्रियं संबन्धिनं राजशरानवकिरन्बहून् // 55 कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् / अग्निनेव प्रदग्धानि वनानि शिशिरात्यये / लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् // 5 शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह। एतं हि पुरुषव्याघ्र धनुष्मन्तं महाबलम् / - 1197 - Page #330 -------------------------------------------------------------------------- ________________ 6. 46.6] महाभारते [6. 46.35 दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् // 6 धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः // 21 शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे। कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः / वरुणः पाशभृञ्चापि कुबेरो वा गदाधरः // 7 क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः / / 22 न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः / स त्वं पश्य महेष्वासं योगीश्वर महारथम् / सोऽहमेवं गते मनो भीष्मागाधजलेऽप्लवः // 8 यो भीष्मं शमयेत्संख्ये दावाग्निं जलदो यथा॥२३ आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव / तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः / वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् // 9 स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः // 24 न विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे / एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः / क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् // चिरमन्तर्मना भूत्वा शोकोपहतचेतनः // 25 यथानलं प्रज्वलितं पतंगाः समभिद्रुताः। शोकात पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् / . . विनाशायैव गच्छन्ति तथा मे सैनिको जनः॥ 11 अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् // 26 क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी। मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि / भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः // 12 / यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः // 27 मत्कृते भ्रातृसौहार्दाद्राज्याष्टास्तथा सुखात् / अहं च प्रियकृद्राजन्सात्यकिश्च महारथः / जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् // 13 विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः // 28 : जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् / तथैव सबलाः सर्वे राजानो राजसत्तम / न घातयिष्यामि रणे मित्राणीमानि केशव // 14 त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्तांश्च विशां पते // 29 रथान्मे बहुसाहस्रान्दिव्यैरस्वैर्महाबलः / एष ते पार्षतो नित्यं हितकामः प्रिये रतः। . घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् // 15 सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः / किं नु कृत्वा कृतं मे स्याहि माधव माचिरम् / शिखण्डी च महाबाहो भीष्मस्य निधनं किल // 30 मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् // 16 एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् / एको भीमः परं शक्त्या युध्यत्येष महाभुजः / अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः // 31 केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् // 17 धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष / गदया वीरघातिन्या यथोत्साहं महामनाः / नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् // 32 करोत्यसुकरं कर्म गजाश्वरथपत्तिषु // 18 भवान्सेनापतिर्मह्यं वासुदेवेन संमतः / नालमेष क्षयं कर्तुं परसैन्यस्य मारिष / कार्तिकेयो यथा नित्यं देवानामभवत्पुरा / आर्जवेनैव युद्धेन वीर वर्षशतैरपि // 19 तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ // 33 एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते। / स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् / निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना // 20 / अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष // 34 दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः। - माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः / - 1198 - Page #331 -------------------------------------------------------------------------- ________________ 6. 46. 35 ] भीष्मपर्व [6. 47.5 ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ // 35 / मडका लडकाश्चैव तङ्गणाः परतङ्गणाः / // 49 तत उद्धर्षयन्सन्धृिष्टद्युम्नोऽभ्यभाषत। बाहिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत / अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा // 36 एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः // 50 रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् / अग्निवेश्या जगत्तुण्डाः पलदाशाश्च भारत / सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव // 37 शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः / अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः। नकुलः सहदेवश्च वाम पार्श्व समाश्रिताः // 51 समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने / / 38 रथानामयुतं पक्षौ शिरश्च नियुतं तथा / तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् / / पृष्ठमबुंदमेवासीत्सहस्राणि च विंशतिः / व्यूहः क्रौश्वारुणो नाम सर्वशत्रुनिबर्हणः // 39 ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः // 52 यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् / पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः / तं यथावत्प्रतिव्यूह परानीकविनाशनम् / जग्मुः परिवृता राजश्वलन्त इव पर्वताः // 53 अदृष्टपूर्व राजानः पश्यन्तु कुरुभिः सह // 40 जघनं पालयामास विराटः सह केकयैः / / तथोक्तः स नृदेवेन विष्णुर्वघ्रभृता इव / काशिराजश्च शैब्यश्च रथानामयुतैनिभिः // 54 प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम् // 41 एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः / आदित्यपथगः केतुस्तस्याद्भुतमनोरमः / सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः // 55 शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा // 42 तेषामादित्यवर्णानि विमलानि महान्ति च। इन्द्रायुधसवर्णाभिः पताकाभिरलंकृतः / श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च // 56 आकाशग इवाकाशे गन्धर्वनगरोपमः। .. इति श्रीमहाभारते भीष्मपर्वणि नृत्यमान इवाभाति रथचर्यासु मारिष // 43 षट्चत्वारिंशोऽध्यायः // 46 // तेन रत्नवता पार्थः स च गाण्डीवधन्वना / बभूव परमोपेतः स्वयंभूरिव भानुना // 44 संजय उवाच। शिरोऽभद्रुपदो राजा महत्या सेनया वृतः / क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव / कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर / 45 व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा // 1 दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह / आचार्यमुपसंगम्य कृपं शल्यं च मारिष / / अनूपगाः किराताश्च ग्रीवायां भरतर्षभ // 46 सौमदत्तिं विकणं च अश्वत्थामानमेव च // 2 पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा / दुःशासनादीन्भ्रातृ॑श्च स सर्वानेव भारत / निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः // 47 अन्यांश्च सुबहूशूरान्युद्धाय समुपागतान् // 3 . पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः / प्राहेदं वचनं काले हर्षयंस्तनयस्तव / / द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः // 48 नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः // 4 .. पिशाचा दरदाश्चैव पुण्डाः कुण्डीविपैः सह / / एकैकशः समर्था हि यूयं सर्वे महारथाः।.. -1199 - 47 Page #332 -------------------------------------------------------------------------- ________________ 6. 47. 5] महाभारते * [6. 48.2 पाण्डुपुत्रारणे हन्तुं ससैन्यान्किमु संहताः // 5- केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः // 20 अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् / ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत / पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः // 6 दध्मः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् // संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा। तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः / आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा // 7 सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् // 22 शत्रुजयेन सहितास्तथा दुःशासनेन च / ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः / विकर्णेन च वीरेण तथा नन्दोपनन्दकैः // 8 आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् // 23 चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः / ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ / भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः // 9 प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ // 24 ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष / पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। .. अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने / 10 पौण्ड् दध्मौ महाशङ्ख भीमकर्मा वृकोदरः // 25 भीष्मः सैन्येन महता समन्तात्परिवारितः / अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः / ययौ प्रकर्षन्महतीं वाहिनी सुरराडिव // 11 नकुलः सहदेवश्च सुघोषमणिपुष्पकौ // 26 तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् / काशिराजश्च शैब्यश्च शिखण्डी च महारथः / कुन्तलैश्च दशाणैश्च मागधैश्च विशां पते // 12 धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः // 27 विदर्भर्मेकलैश्चैव कर्णप्रावरणैरपि / पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पश्च चात्मजाः / सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् // 13 सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे // 28 गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः / स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् // 14 नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् // 29 ततो दुर्योधनो राजा सहितः सर्वसोदरैः। एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः / अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः // 15 पुनयुद्धाय संजग्मुस्तापयानाः परस्परम् // 3. दरदैश्चचुपैश्चैव तथा क्षुद्रकमालवैः। ___ इति श्रीमहाभारते भीष्मपर्वणि अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् // 16 सप्तचत्वारिंशोऽध्यायः // 47 // भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष / विन्दानुविन्दावावन्त्यौ वाम पार्श्वमपालयन् // 17 धृतराष्ट्र उवाच / सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः / एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च / शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः // 18 / कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे // 1 अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः / संजय उवाच / महत्या सेनया साधु सेनापृष्ठे व्यवस्थिताः / / 19 / समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः / पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः / अपारमिव संदृश्य सागरप्रतिमं बलम् // 2 - 1200 - 48 Page #333 -------------------------------------------------------------------------- ________________ 6. 48. 3] भीष्मपर्व [6. 48. 32 तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव / चञ्चद्वहुपताकेन बलाकावर्णवाजिना। अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः // 3 समुच्छ्रितमहाभीमनदद्वानरकेतुना / ते मनः क्रूरमास्थाय समभित्यक्तजीविताः / महता मेघनादेन रथेनादित्यवर्चसा / / 18 पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः // 4 विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः / ततो युद्धं समभवत्तुमुलं लोमहर्षणम् / आयाच्छरान्नुदशीघ्रं सुहृच्छोषविनाशनः // 19 तावकानां परेषां च व्यतिषक्तरथद्विपम् / / 5 तमापतन्तं वेगेन प्रभिन्नमिव वारणम् / मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः / त्रासयानं रणे शूरान्पातयन्तं च सायकैः // 20 संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च // 6 सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः / तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः / सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम् // 21 अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः // 7 को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् / / सौभद्रे भीमसेने च शैनेये च महारथे। द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति // 22 केकये च विराटे च धृष्टद्युम्ने च पार्षते // 8 ततो भीष्मो महाराज कौरवाणां पितामहः / एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः / अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् // 23 ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः // 9 द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे / दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः // 24 सर्वेषामेव सैन्यानामासीद्वयतिकरो महान् // 10 सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः / सादितध्वजनागाश्च हतप्रवरवाजिनः / विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् // 25 विप्रयातरथानीकाः समपद्यन्त पाण्डवाः // 11 स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः। अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् / / न विव्यथे महाबाहुर्भिद्यमान इवाचलः // 26 वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः // 12 स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः / एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् / द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः // नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः // 13 आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः / एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन / प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ // 28 धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः // 14 तं सात्यकिविराटश्च धृष्टद्युम्नश्च पार्षतः / पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना / द्रौपदेयाभिमन्युश्च परिवत्रुर्धनंजयम् // 29 सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन // 15 ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् / तमब्रवीद्वासुदेवो यत्तो भव धनंजय / अभ्यवर्षत पाश्चाल्यः संयुक्तः सह सोमकैः // 30 एष त्वा प्रापये वीर पितामहरथं प्रति // 16 भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् / एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् / अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः॥३१ प्रापयामास भीष्माय रथं प्रति जनेश्वर // 17 / तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् / म. भा. 151 - 1201 - Page #334 -------------------------------------------------------------------------- ________________ 6. 48. 32] महाभारते [6. 48. 61 प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् // 32 गाङ्गेयशरनुन्नानि न्यपतन्त महीतले // 46 . तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः।। अर्जुनः पञ्चविंशत्या भीष्ममाईच्छितैः शरैः। चिक्रीड धनुषा राजल्लक्ष्यं कृत्वा महारथान् // 33 भीष्मोऽपि समरे पार्थ विव्याध त्रिंशता शरैः॥४७ ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः / अन्योन्यस्य हयान्विद्धा ध्वजौ च सुमहाबलौ / पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे // 34 रथेषां रथचक्रे च चिक्रीडतुररिंदमौ // 48 एष पाण्डुसुतस्तात कृष्णेन सहितो बली। ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः / यततां सर्वसैन्यानां मूलं नः परिकृन्तति / वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे // 49 त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे // 35 / भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः / त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः। विरराज रणे राजन्सपुष्प इव किंशुकः // 50 न युध्यति रणे पार्थं हितकामः सदा मम // 36 ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् / स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः / / गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः // 51 एवमुक्तस्ततो राजन्पिता देवव्रतस्तव / यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति / धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति // 37 नाशक्तां तदान्योन्यमभिसंधातुमाहवे // 52 उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः।। मण्डलानि विचित्राणि गतप्रत्यागतानि च / सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत // 38 अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् // 53 द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः। अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ / परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष // 39 राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः // 54 तथैव पाण्डवाः सर्वे परिवार्य धनंजयम् / उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः / स्थिता युद्धाय महते ततो युद्धमवर्तत // 40 तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ // 55 गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः। तयोः शङ्खप्रणादेन रथनेमिस्वनेन च / तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः // 41 दारिता सहसा भूमिश्चकम्प च ननाद च // 56 ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः / न तयोरन्तरं कश्चिदृशे भरतर्षभ / अर्जुनः समरश्लाघी भीष्मस्यावारयदिशः // 42 बलिनौं समरे शूरावन्योन्यसदृशावुभौ // 57 शरजालं ततस्तत्तु शरजालेन कौरव / चिह्नमात्रेण भीष्मं तु प्रजचुस्तत्र कौरवाः / वारयामास पार्थस्य भीष्मः शांतनवस्तथा // 43 / तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे // 58 उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ / तयोर्गेवरयो राजन्दृश्य तादृक्पराक्रमम् / निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ // 44 विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे // 59 भीष्मचापविमुक्तानि शरजालानि संघशः / न तयोविवरं कश्चिद्रणे पश्यति भारत / शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः // 45 / धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं कचित् // 60 तथैवार्जुनमुक्तानि शरजालानि भागशः / / उभौ हि शरजालेन तावदृश्यौ बभूवतुः / - 1202 - Page #335 -------------------------------------------------------------------------- ________________ 8. 48. 61] भीष्मपर्व [6. 49. 18 प्रकाशौ च पुनस्तूर्ण बभूवतुरुभौ रणे // 61 संजय उवाच / तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः / शृणु राजस्थिरो भूत्वा युद्धमेतत्सुदारुणम् / अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् // 62 / न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः // 4 न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ। द्रोणस्तु निशितैर्बाणैधृष्टद्युम्नमयोधयत् / सदेवासुरगन्धर्वैलॊकैरपि कथंचन // 63 सारथिं चास्य भल्लेन रथनीडादपातयत् // 5. आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् / तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः। / नैतादृशानि युद्धानि भविष्यन्ति कथंचन // 64 पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष // 6 नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता। धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः / सधनुश्च रथस्थश्च प्रवपन्सायकारणे // 65 विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् // 7 तथैव पाण्डवं युद्धे देवैरपि दुरासदम् / ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् / न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् // 66 शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् // 8 इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः / आददे च शरं घोरं पार्षतस्य वधं प्रति / गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशां पते // 67 शक्राशनिसमस्पर्श मृत्युदण्डमिवापरम् // 9 त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत / हाहाकारो महानासीत्सर्वसैन्यस्य भारत / अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे // 68 तमिधू संधितं दृष्ट्वा भारद्वाजेन संयुगे // 10 शितधारैस्तथा खड्गैर्विमलेश्च परश्वधैः / तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् / शरैरन्यैश्च बहुभिः शनैर्नानाविधैर्युधि / यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः // 11 उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् // 69 |' तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः।। वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे। चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह // 12 द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः // 70 तत उच्चक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह / इति श्रीमहाभारते भीष्मपर्वणि धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् // 13 अष्टचत्वारिंशोऽध्यायः॥४८॥ ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् / द्रोणस्य निधनाकाजी चिक्षेप स पराक्रमी // 14 धृतराष्ट्र उवाच / तामापतन्ती सहसा शक्तिं कनकभूषणाम् / कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः / त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव // 15 रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय // 1 शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् / दिष्टमेव परं मन्ये पौरुषादपि संजय / ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर // 16 यत्र शांतनवो भीष्मो नातराधि पाण्डवम् // 2 / शरवर्षं ततस्तं तु संनिवार्य महायशाः / भीष्मो हि समरे क्रुद्धो हन्यालोकांश्चराचरान् / द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् // 17 स कथं पाण्डवं युद्धे नातरत्संजयौजसा // 3 / स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः / - 1203 - Page #336 -------------------------------------------------------------------------- ________________ 6. 49. 18] महाभारते [6. 50.4 द्रोणाय प्रेषयामास गिरिसारमयी बली // 18 न शशांक ततो गन्तुं बलवानपि संयुगे // 33 सा गदा वेगवन्मुक्ता प्रायाद्रोणजिघांसया। तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् / तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् // 19 वारयाणं शरीघांश्च चर्मणा कृतहस्तवत् // 34 लाघवाद्वयंसयामास गदां हेमविभूषिताम् / ततो भीमो महाबाहुः सहसाभ्यपतद्बली। व्यंसयित्वा गदां तां च प्रेषयामास पार्षते // 20 / साहाय्यकारी समरे पार्षतस्य महात्मनः // 35 भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाशिलाशितान् / स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः / ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे // 21 पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् // 36 अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः / ततो दुर्योधनो राजा कलिङ्ग समचोदयत् / द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः // 22 सैन्येन महता युक्तं भारद्वाजस्य रक्षणे / / 37 रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ / ततः सा महती सेना कलिङ्गानां जनेश्वर / . वसन्तसमये राजन्पुष्पिताविव किंशुकौ // 23 / भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् // 38 अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे / पाश्चाल्यमभिसंत्यज्य द्रोणोऽपि रथिनां वरः / द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् // 24 विराटद्रुपदौ वृद्धौ योधयामास संगतौ / अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः / / / धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् / / 39 अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् // 25 ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् / सारथिं चास्य भल्लेन रथनीडादपातयत् / कलिङ्गानां च समरे भीमस्य च महात्मनः / अथास्य चतुरो वाहांश्चतुर्भिनिशितैः शरैः / / 26 जगतः प्रक्षयकरं घोररूपं भयानकम् / / 40 पातयामास समरे सिंहनादं ननाद च / इति श्रीमहाभारते भीष्मपर्वणि ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् // 27 एकोनपञ्चाशोऽध्यायः॥४९॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः / 50 गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् // 28 धृतराष्ट्र उवाच / तामस्य विशिखैस्तूर्णं पातयामास भारत / तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः / स्थादनवरूढस्य तदद्भुतमिवाभवत् // 29 / / कथमद्भुतकर्माणं भीमसेनं महाबलम् // 1 ततः स विपुलं चर्म शतचन्द्रं च भानुमत् / चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् / खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली // 30 योधयामास समरे कलिङ्गः सह सेनया // 2 अभिदुद्राव वेगेन द्रोणस्य वधकाङ्ख्या / संजय उवाच। आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् // 31 पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः / तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् / महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति // 3 लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत // 32 तामापतन्ती सहसा कलिङ्गानां महाचमूम् / यदेनं शरवर्षेण वारयामास पार्षतम् / रथनागाश्वकलिलां प्रगृहीतमहायुधाम् // 4 - 1204 - Page #337 -------------------------------------------------------------------------- ________________ 6. 50. 5] भीष्मपर्व [6. 50. 32 भीमसेनः कलिङ्गानामार्छभारत वाहिनीम् / योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः // 19 केतुमन्तं च नैषादिमायान्तं सह चेदिभिः // 5 शक्रदेवस्तु समरे विसृजन्सायकान्बहून् / ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह / अश्वाजघान समरे भीमसेनस्य सायकैः / आससाद रणे भीमं व्यूढानीकेषु चेदिषु // 6 ववर्ष शरवर्षाणि तपान्ते जलदो यथा // 20 स्थैरनेकसाहः कलिङ्गानां जनाधिपः / हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः / अयुतेन गजानां च निषादैः सह केतुमान् / शक्रदेवाय चिक्षेप सर्वशैक्यायसी गदाम् // 21 भीमसेनं रणे राजन्समन्तात्पर्यवारयत् // 7 स तया निहतो राजन्कलिङ्गस्य सुतो रथात् / चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः / सध्वजः सह सूतेन जगाम धरणीतलम् // 22 अभ्यवर्तन्त सहसा निषादान्सह राजभिः // 8 हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः / ततः प्रववृते युद्धं घोररूपं भयानकम् / रथैरनेकसाहस्रीमस्यावारयद्दिशः // 23 प्रजानन्न च योधान्स्वान्परस्परजिघांसया // 9 ततो भीमो महाबाहुणुवीं त्यक्त्वा महागदाम् / घोरमासीत्ततो युद्धं भीमस्य सहसा परैः / / उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् // 24 यथेन्द्रस्य महाराज महत्या दैत्यसेनया // 10 चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ / तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत / नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् // 25 बभूव सुमहाशब्दः सागरस्येव गर्जतः // 11 कलिङ्गस्तु ततः क्रुद्धो धनुर्ध्यामवमृज्य है। अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते / प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् / महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् // 12 प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः // 26 योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया। तमापतन्तं वेगेन प्रेरितं निशितं शरम् / स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः // 13 भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना / विमर्दः सुमहानासीदल्पानां बहुभिः सह / उदकोशच्च संहृष्टस्त्रासयानो वरूथिनीम् // 27 कलिङ्गैः सह चेदीनां निषादैश्च विशां पते // 14 कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे। कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः / तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् // 28 भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः // 15 तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः / सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु / चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना // 29 स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः // 16 निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश / न चचाल रथोपस्थाद्भीमसेनो महाबलः / भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः // 30 शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् // 17 भानुमांस्तु ततो भीमं शरवर्षेण छादयन् / कलिङ्गस्तु महेष्वासः पुत्रश्वास्य महारथः / ननाद बलवन्नादं नादयानो नभस्तलम् // 31 शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः // 18 / न तं स ममृषे भीमः सिंहनादं महारणे। ततो भीमो महाबाहुविधुन्वन्रुचिरं धनुः। / ततः स्वरेण महता विननाद महास्वनम् // 32 -1205 - Page #338 -------------------------------------------------------------------------- ________________ 6. 50. 33] महाभारते . [6. 50.60 तेन शब्देन विवस्ता कलिङ्गानां वरूथिनी / छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे / न भीमं समरे मेने मानुषं भरतर्षभ // 33 वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः / ततो भीमो महाराज नदित्वा विपुलं स्वनम् / निपेतुरुव्यां च तथा विनदन्तो महारवान् // 47 सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् // 34 छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च / आरोह ततो मध्यं नागराजस्य मारिष। परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्जवलाः॥४८ खड्नेन पृथुना मध्ये भानुमन्तमथाच्छिनत् // 35 प्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा। सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः / तूणीराण्यथ यत्राणि विचित्राणि धनूंषि च // 49 गुरुभारसहस्कन्धे नागस्यासिमपातयत् // 36 अग्निकुण्डानि शुभ्राणि तोत्रांश्चैवाङ्कशैः सह / छिन्नस्कन्धः स विनदन्पपात गजयूथपः / घण्टाश्च विविधा राजन्हेमगांस्त्सरूनपि / आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः // 37 पततः पतितांश्चैव पश्यामः सह सादिभिः // 50 ततस्तस्मादवप्लुत्य गजाद्भारत भारतः / छिन्नगात्रावरकरैनिहतैश्चापि वारणैः / खगपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः / / 38 आसीत्तस्मिन्समास्तीर्णा पतितैर्भूनगैरिव // 51 स चचार बहून्मार्गानभीतः पातयन्गजान् / विमृद्यैवं महानागान्ममर्दाश्वानरर्षभः / अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत // 39 अश्वारोहवरांश्चापि पातयामास भारत / अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः। तद्धोरमभवद्युद्धं तस्य तेषां च भारत // 52. पदातीनां च संघेषु विनिम्नशोणितोक्षितः / खलीनान्यथ योक्त्राणि कशाश्व कनकोज्वलाः / श्येनवव्यचरद्भीमो रणे रिपुबलोत्कटः // 40 परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः // 53 छिन्दस्तेषां शरीराणि शिरांसि च महाजवः / कवचान्यथ चर्माणि चित्राण्यास्तरणानि च। खड्नेन शितधारेण संयुगे गजयोधिनाम् // 41 तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे // 54 पदातिरेकः संक्रुद्धः शत्रूष्पां भयवर्धनः / प्रोथयत्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा। मोहयामास च तदा कालान्तकयमोपमः // 42 स चक्रे वसुधां कीणां शबलैः कुसुमैरिव // 55 मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् / आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः / सासिमुत्तमवेगेन विचरन्तं महारणे // 43 पातयामास खड्नेन सध्वजानपि पाण्डवः // 56 निकृत्य रथिनामाजौ रथेषाश्च युगानि च / मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः / जघान रथिनश्चापि बलवानरिमर्दनः // 44 मार्गाश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः // 57 भीमसेनश्वरन्मार्गान्सुबहून्प्रत्यदृश्यत / निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् / भ्रान्तमुद्धान्तमाविद्धमाप्लुतं प्रसृतं सृतम् / खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्॥५८ संपातं समुदीर्यं च दर्शयामास पाण्डवः // 45 ऊरुवेगेन चाप्यन्यान्पातयामास भूतले / केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना / अपरे चैनमालोक्य भयात्पश्चत्वमागताः // 59 विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः // 46 / एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् / - 1206 - Page #339 -------------------------------------------------------------------------- ________________ 6. 50. 60] भीष्मपर्व [6. 50.88 परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् // 60 प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् // 74 / ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ / एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः / .. श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् // 61 बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् // 75 तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः।। हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना।। भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे // 62 विप्रजग्मुरनीकेषु मेघा वातहता इव / कलिङ्गबाणाभिहतस्तोत्रादित इव द्विपः / मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः // 76 भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः // 63 ततो भीमो महाबाहुः शङ्ख प्राध्मापयर्ली। . अथाशोकः समादाय रथं हेमपरिष्कृतम् / सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् / / 77 भीमं संपादयामास रथेन रथसारथिः // 64 मोहश्चापि कलिङ्गानामाविवेश परंतप / तमारुह्य रथं तूणं कौन्तेयः शत्रुसूदनः / प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः॥ 78 कलिङ्गमभिदुद्राव तिष्ठ तिष्ठति चाब्रवीत् // 65 भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः / ततः श्रुतायुर्बलवान्भीमाय निशिताशरान् / / मार्गान्बहून्विचरता धावता च ततस्ततः / . प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् / / 66 मुहुरुत्पतता चैव संमोहः समजायत / / 79 स कार्मुकवरोत्सष्टैनवभिनिशितैः शरैः / भीमसेनभयत्रस्तं सैन्यं च समकम्पत / समाहतो भृशं राजन्कलिङ्गेन महायशाः / क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः // 80 संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः // 67 त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा। क्रुद्धश्च चापमायम्य बलवदलिनां वरः / पुनरावर्तमानेषु विद्रवत्सु च संघशः // 81 कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः // 68 सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः / क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ / अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः // 82 सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् // 69 सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः'। ततः पुनरमेयात्मा नाराचैर्निशितैत्रिभिः / भीममेवाभ्यवर्तन्त स्थानीकैः प्रहारिभिः // 83 केतुमन्तं रणे भीमोऽगमयद्यमसादनम् // 70 धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः / ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम् / महता मेघवर्णेन नागानीकेन पृष्ठतः // 84 अनीकैर्बहुसाहौः क्षत्रियाः समवारयन् // 71 एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः / ततः शक्तिगदाखगतोमरष्टिंपरश्वधैः / भीमसेनस्य जग्राह पाणि सत्पुरुषोचिताम् / / 85 कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् // 72 न हि पाञ्चालराजस्य लोके कश्चन विद्यते / संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् / भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः // 86 गदामादाय तरसा परिप्लुत्य महाबलः / सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् / भीमः सप्तशतान्वीराननयद्यमसादनम् // 73 भीमसेनं महाबाहुं पार्षतः परवीरहा // 87 .. पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः / ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः / .. -1207 - Page #340 -------------------------------------------------------------------------- ________________ 6. 50. 88 ] महाभारते [6. 51.1 शङ्ख दध्मौ च समरे सिंहनादं ननाद च // 88 / त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत॥१०३ स च पारावताश्वस्य रथे हेमपरिष्कृते। ततः शैक्यायसीं गुर्वी प्रगृह्य बलवद्गदाम् / कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् // 89 भीमसेनो रथात्तूर्णं पुप्लवे मनुजर्षभ // 104 धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् / / सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया / भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् // 90 सारथिं कुरुवृद्धस्य पातयामास सायकैः // 105 तौ दूरात्सात्यकिदृष्ट्वा धृष्टद्युम्नवृकोदरौ। भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः / कलिङ्गान्समरे वीरौ योधयन्ती मनस्विनौ // 91 वातायमानैस्तैरश्वैरपनीतो रणाजिरात् // 106 स तत्र गत्वा शैनेयो जवेन जयतां वरः / भीमसेनस्ततो राजन्नपनीते महाव्रते / पार्थपार्षतयोः पाणि जग्राह पुरुषर्षभः // 92 प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः // 107 स कृत्वा कदनं तत्र प्रगृहीतशरासनः / स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत / ' आस्थितो रौद्रमात्मानं जघान समरे परान् // 93 नैनमभ्युत्सहन्केचित्तावका भरतर्षभ // 108 कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् / धृष्टद्युम्नस्तमारोप्य स्वरथे. रथिनां वरः / रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् // 94 .. पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् // 109 अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् / संपूज्यमानः पाश्चात्यैर्मत्स्यैश्च भरतर्षभ / संततार सुदुस्तारां भीमसेनो महाबलः // 95 धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् // 110 भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप।। अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः / कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते // 96 प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः // 111 ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे। दिष्ट्या कलिङ्गराजश्व राजपुत्रश्च केतुमान् / अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः // 97 शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः॥११२ तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः / स्वबाहुबलवीर्येण नागाश्वरथसंकुलः / अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् // 98 महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया // 113 परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे / एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः / त्रिभित्रिभिः शरैर्पोरैर्भीष्ममानछुरञ्जसा // 99 रथाद्रथमभिद्रुत्य पर्यध्वजत पाण्डवम् // 114 प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव / ततः स्वरथमारुह्य पुनरेव महारथः / यतमानान्महेष्वासांखिभिस्त्रिभिरजिह्मगैः॥ 100 तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् // 115 ततः शरसहस्रेण संनिवार्य महारथान् / इति श्रीमहाभारते भीष्मपर्वणि हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः // 101 पञ्चाशोऽध्यायः॥ 50 // हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् / शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति // 102 संजय उवाच / अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव / गतापराहृभूयिष्ठे तस्मिन्नहनि भारत / .. - 1208 - Page #341 -------------------------------------------------------------------------- ________________ 6. 51. 1] भीष्मपर्व [6. 51. 31 रथनागाश्वपत्तीनां सादिनां च महाक्षये // 1 न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः // 16 द्रोणपुत्रेण शल्येन कृपेण च महात्मना / सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः / समसजत पाश्चाल्यनिभिरेतैर्महारथैः // 2 अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम् // 17 स लोकविदितानश्वान्निजघान महाबलः / ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः / द्रौणेः पाश्चालदायादः शितैर्दशभिराशुगैः / / 3 अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् / / ततः शल्यरथं तूर्णमास्थाय हतवाहनः / उद्धृतं सहसा भौमं नागाश्वरथसादिभिः / द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः // 4 दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत // 19 धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत / तानि नागसहस्राणि भूमिपालशतानि च / सौभद्रोऽभ्यपतत्तणं विकिरनिशिताशरान् // 5 तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः // 20 स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः।। प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः / अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ // 6 कुरूणामनयस्तीव्रः समदृश्यत दारुणः // 21 आर्जुनि तु ततस्तूर्ण द्रौणिर्विव्याध पत्रिणा / नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः / शल्यो द्वादशभिश्चैव कृपश्च निशितैनिभिः // 7 प्रजज्ञे भरतश्रेष्ठ शरसंधैः किरीटिनः // 22 लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् / सादितध्वजनागास्तु हताश्वा रथिनो भृशम् / अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत // 8 विप्रद्रुतरथाः केचिदृश्यन्ते रथयूथपाः // 23 दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः। विरथा रथिनश्वान्ये धावमानाः समन्ततः / विव्याध समरे राजस्तदद्भुतमिवाभवत् // 9 तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः // 24 अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ / हयारोहा हयांत्यक्त्वा गजारोहाश्च दन्तिनः / शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत // 10 अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः // 25 लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा। रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः / मुष्टिदेशे महाराज तत उचुक्रुशुर्जनाः // 11 पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः // 26 तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा। सगदानुद्यतान्बाहून्सखगांश्च विशां पते। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् // 12 सप्रासांश्च सतूणीरान्सशरान्सशरासनान् // 27 तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ। साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् / अन्योन्यं विशिखैस्तीक्ष्णैर्जनतुः पुरुषर्षभौ // 13 निचकर्त शरैरुप्रै रौद्रं विभ्रद्वपुस्तदा // 28 ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् / परिघाणां प्रवृद्धानां मुद्राणां च मारिष / पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः // 14 प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे / संनिवृत्ते तव सुते सर्व एव जनाधिपाः / परश्वधानां तीक्ष्णानां तोमराणां च भारत / आर्जुनि रथवंशेन समन्तात्पर्यवारयन् // 15 वर्मणां चापविद्धानां कवचानां च भूतले // 30 स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः। | ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः। म.भा. 152 -1209 - Page #342 -------------------------------------------------------------------------- ________________ 6. 51. 31] महाभारते [6. 52. 15 छत्राणां हेमदण्डानां चामराणां च भारत // 31 / अनीकान्यनुसंयाने व्यादिदेशाथ भारत // 1 प्रतोदानां कशानां च योक्त्राणां चैव मारिष / गारुडं च महाव्यूहं चक्रे शांतनवस्तदा / राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ // 32 / पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः // 2 नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत। गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। . योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन // 33 / चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः // 3 यो यो हि समरे पार्थं प्रत्युद्याति विशां पते। अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ / स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते // 34 त्रिगर्तेर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ // 4 तेषु विद्रवमाणेषु तव योधेषु सर्वशः। भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष / अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ // 35 / / मद्रकाः सिन्धुसौवीरास्तथा पश्चनदाश्च ये // 5 तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव / जयद्रथेन सहिता ग्रीवायां संनिवेशिताः / / अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव // 36 पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः // 6 एष पाण्डुसुतो वीरः कृष्णेन सहितो बली। विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह / तथा करोति सैन्यानि यथा कुर्याद्धनंजयः // 37 पुच्छमासन्महाराज शूरसेनाश्च सर्वशः // 7 न ह्येष समरे शक्यो जेतुमद्य कथंचन / मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह / यथास्य दृश्यते रूपं कालान्तकयमोपमम् // 38 दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः // 8 न निवर्तयितुं चापि शक्येयं महती चमूः / काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा। अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी // 39 बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः // 9 एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते / व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः / वपूंषि सर्वलोकस्य संहरन्निव सर्वथा // 40 धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे। तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ। अर्धचन्द्रेण व्यूहेन व्यूह तमतिदारुणम् // 10 श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन॥ दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत / एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् / नानाशस्त्रौघसंपन्नै नादेश्यैर्नृपैर्वृतः // 11 अवहारमथो चक्रे तावकानां महारथः // 42 तदन्वेवं विराटश्च द्रुपदश्च महारथः।। ततोऽवहारः सैन्यानां तव तेषां च भारत / तदनन्तरमेवासीन्नीलो नीलायुधैः सह / / 12 अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति // 43 नीलादनन्तरं चैव धृष्टकेतुर्महारथः। इति श्रीमहाभारते भीष्मपर्वणि चेदिकाशिकरूषैश्च पौरवैश्वाभिसंवृतः // 13 एकपञ्चाशोऽध्यायः // 51 // धृष्टद्युम्नः शिखण्डी च पाश्चालाश्च प्रभद्रकाः / मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत // 14 संजय उवाच / तथैव धर्मराजोऽपि गजानीकेन संवृतः / प्रभातायां तु शर्वयां भीष्मः शांतनवस्ततः। ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः॥१५ - 1210 - Page #343 -------------------------------------------------------------------------- ________________ 6. 52. 16 ] भीष्मपर्व [6. 53. 20 अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् / अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे। भैमसेनिस्ततो राजन्केकयाश्च महारथाः // 16 वर्तते स्म तदा युद्धं तत्र तत्र विशां पते // 6 ततोऽभूहिपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः / न व्यूहो भिद्यते तत्र कौरवाणां कथंचन / सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः // 17 रक्षितः सत्यसंधेन भारद्वाजेन धीमता // 7 एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः / तथैव पाण्डवेयानां रक्षितः सव्यसाचिना / वधार्थ तव पुत्राणां तत्पदं ये च संगताः // 18 नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः // 8 ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् / सेनापादभिनिष्पत्य प्रायुध्यस्तत्र मानवाः / तावकानां परेषां च निघ्नतामितरेतरम् // 19 उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः // 9 यौघाश्च रथौघाश्च तत्र तत्र विशां पते / हयारोहैहयारोहाः पात्यन्ते स्म महाहवे / संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् // 20 ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे // 10 धावतां च रथौघानां निघ्नतां च पृथक्पृथक् / / रथी रथिनमासाद्य शरैः कनकभूषणैः / बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः // 21 / पातयामास समरे तस्मिन्नतिभयंकरे // 11 दिवस्पृङ् नरवीराणां निघ्नतामितरेतरम् / गजारोहा गजारोहानाराचशरतोमरैः / संप्रहारे सुतुमुले तव तेषां च भारत // 22 संसक्ताः पातयामासुस्तव तेषां च संघशः // 12 इति श्रीमहाभारते भीष्मपर्वणि पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः / द्विपञ्चाशोऽध्यायः॥५२॥ न्यपातयन्त संहृष्टाः परस्परकृतागसः // 13 पदाती रथिनं संख्ये रथी चापि पदातिनम् / संजय उवाच / न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि // 14 ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च / गजारोहा हयारोहान्पातयांचक्रिरे तदा / धनंजयो स्थानीकमवधीत्तव भारत / हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् // 15 शरैरतिरथो युद्धे पातयन्रथयूथपान् // 1 गजारोहवरैश्चापि तत्र तत्र पदातयः / ते वध्यमानाः पार्थेन कालेनेव युगक्षये / पातिताः समदृश्यन्त तैश्चापि गजयोधिनः // 16 धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् / पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः / प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् // 2 पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः // 17 एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् / ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा / बभञ्जर्बहुशो राजंस्ते चाभज्यन्त संयुगे // 3 प्रासैस्तथा गदाभिश्च परिषैः कम्पनैस्तथा // 18 द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च / शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि / पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन // 4 निस्त्रिंशैर्विमलैश्चापि स्वर्णपुखैः शरैस्तथा // 19 उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् / / परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः / / दिशः प्रतिदिशो वापि तत्र जजुः कथंचन // 5 भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता / / 20 - 1211 - Page #344 -------------------------------------------------------------------------- ________________ 6. 53. 21] महाभारते [6. 54. 13 नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे। अगम्यरूपा पृथिवी मांसशोणितकर्दमा // 21 संजय उवाच। प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः / ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे। दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर // 22 रथैरनेकसाहौः समन्तात्पर्यवारयन् // 1 उत्थितान्यगणेयानि कबन्धानि समन्ततः / अथैनं रथवृन्देन कोष्टकीकृत्य भारत। चिह्नभूतानि जगतो विनाशार्थाय भारत // 23 शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् // 2 तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे। शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिधैः सह / प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः // 24 प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि / ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः / चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति // 3 पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः // 25 शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् / / एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः / रुरोध सर्वतः पार्थः शरैः कनकभूषणैः // 4 पाण्डवानामनीकानि बभञ्जः स्म पुनः पुनः॥२६ तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् / तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः / देवदानवगन्धर्वाः पिशाचोरगराक्षसाः / . सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत // 27 साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् // 5 तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः / / सात्यकिं चाभिमन्युं च महत्या सेनया सह / द्रावयामासुराजौ ते त्रिदशा दानवानिव // 28 गान्धाराः समरे शूरा रुरुधुः सहसाबलाः // 6 तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः / तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् / रक्तोक्षिता घोररूपा विरेजुर्दानवा इव // 29 तिलशश्चिच्छिदुः क्रोधाच्छयैर्नानाविधैर्युधि // 7 विनिर्जित्य रिपूवीराः सेनयोरुभयोरपि / सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये / व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले // 30 अभिमन्यो रथं तूर्णमारुरोह परंतपः // 8 ततो रथसहस्रेण पुत्रो दुर्योधनस्तव। . तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् / अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् // 31 व्यधमेतां शितैस्तूणं शरैः संनतपर्वभिः // 9 तथैव पाण्डवाः सर्वे महत्या सेनया सह / द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् / द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ // 32 नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः // 10 किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् / ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ। आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् // 33 मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् // 11 ततः प्रववृते भूयः संग्रामो लोमहर्षणः / तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् / तावकानां परेषां च समरे विजिगीषताम् // 34 / यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् // 12 इति श्रीमहाभारते भीष्मपर्वणि कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ। त्रिपञ्चाशोऽध्यायः // 53 // / दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् // 13 - 1212 - Page #345 -------------------------------------------------------------------------- ________________ 6.54. 14] भीष्मपर्व [6. 54.42 तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् / यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत। : अतीत्य पितरं युद्धे ययुध्यत भारत // 14 तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः // 28 भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम् / तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः / हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः // 15 अन्योन्यस्पर्धया राजलज्जयान्येऽवतस्थिरे // 29 ततो दुर्योधनो राजा प्रहारवरमोहितः। पुनरावर्ततां तेषां वेग आसीद्विशां पते / निषसाद रथोपस्थे कश्मलं च जगाम ह // 16 पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति // 30 तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः / संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः / अपोवाह रणाद्राजस्ततः सैन्यमभिद्यत // 17 / अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः // 31 ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः / पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत। . निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः // 18 / नानुरूपमहं मन्ये त्वयि जीवति कौरव // 32 : पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः / द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुदृज्जने / द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः / कृपे चैव महेष्वासे द्रवतीयं वरूथिनी / / 33 / जन्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः // 19 न पाण्डवाः प्रतिबलास्तव राजन्कथंचन / द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे। तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च // 34 नाशक्नुतां वारयितुं भीष्मद्रोणी महारथौ / 20 अनुप्राह्याः पाण्डुसुता नूनं तव पितामह / वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते / यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् // 35 विद्रवत्येव तत्सैन्यं पश्यतोोणभीष्मयोः // 21 सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे / ततो रथसहस्रेषु विद्रवत्सु ततस्ततः / न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी // तावास्थितावेकरथं सौभद्रशिनिपुंगवी / श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च / / सौंबली समरे सेनां शातयेतां समन्ततः // 22 कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि // 37 शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ / यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे। . अमावास्यां गतौ यद्वत्सोमसूर्यो नभस्तले // 23 विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ // 38 : अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते। एतच्छ्रुत्वा वचो भीष्मः प्रहसन्यै मुहुर्मुहुः / / .ववर्ष शरवर्षेण धाराभिरिव तोयदः // 24 / अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी // 39 : वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे। बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः। दुद्राव कौरवं सैन्यं विषादभयकम्पितम् // 25 अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः // 40 द्रवतस्तान्समालोक्य भीष्मद्रोणो महारथौ। यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम। / न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ // 26 करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः // 41 ततो दुर्योधनो राजा समाश्वस्य विशां पते। _ अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः। : न्यवर्तयत तरसैन्यं द्रवमाणं समन्ततः // 27 मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः // 42 - 1213 - Page #346 -------------------------------------------------------------------------- ________________ 6. 54. 43] महाभारते [6. 55. 25 एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर / प्रावर्तत महावेगा नदी रुधिरवाहिनी / दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जनिरे भृशम् // मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा // 11 पाण्डवापि ततो राजश्रुत्वा तं निनदं महत् / वराश्वनरनागानां शरीरप्रभवा तदा / दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् // 44 परलोकार्णवमुखी गृध्रगोमायुमोदिनी // 12 इति श्रीमहाभारते भीष्मपर्वणि न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप / चतुःपञ्चाशोऽध्यायः॥ 54 // यथा तव सुतानां च पाण्डवानां च भारत // 13 नासीद्रथपथस्तत्र योधैर्युधि निपातितैः / धृतराष्ट्र उवाच। गजैश्च पतितै लैर्गिरिशृङ्गैरिवावृतम् // 14 प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे। विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष / क्रोधितो मम पुत्रेण दुःखितेन विशेषतः // 1 शुशुभे तद्रणस्थानं शरदीव नभस्तलम् / / 15 भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय / विनिर्भिन्नाः शरैः केचिद् अन्तपीडाविकर्षिणः / पितामहे वा पाश्चालास्तन्ममाचक्ष्व संजय // 2 अभीताः समरे शत्रूनभ्यधावन्त दंशिताः // 16 संजय उवाच। तात भ्रातः सखे बन्धो वयस्य मम मातुल / गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि भारत। मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे // 17 जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु // 3 आधावाभ्येहि मा गच्छ किं भीतोऽसि क यास्यसि। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव / स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः॥१८ अभ्ययाजवनैरश्वैः पाण्डवानामनीकिनीम् / तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः / महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः // 4 मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव // 19 प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् / . शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। अस्माकं पाण्डवैः सार्धमनयात्तव भारत // 5 जघान पाण्डवरथानादिश्यादिश्य भारत // 20 धनुषां कूजतां तत्र तलानां चाभिहन्यताम् / स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् / महान्समभवच्छब्दो गिरीणामिव दीर्यताम् // 6 अलातचक्रवद्राजस्तत्र तत्र स्म दृश्यते // 21 तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव / तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा / स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः // 7 अनेकशतसाहस्रं समपश्यन्त लाघवात् / / 22 काश्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च / मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे / शिलानामिव शैलेषु पतितानामभूत्स्वनः // 8 पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः // 23 पतितान्युत्तमाङ्गानि बाहवश्व विभूषिताः / / उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो / व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः // 9 / एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत // 24 हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः। न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् / प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः // 10 विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् // 25 - 1214 - Page #347 -------------------------------------------------------------------------- ________________ 6. 55. 26] - भीष्मपर्व [6. 55.55 कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् / उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् // 40 व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु / अयं स कालः संप्राप्तः पार्थ यः कातितस्त्वया / अमानुषेण रूपेण चरन्तं पितरं तव // 26 प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे // 41 शलभा इव राजानः पतन्ति विधिचोदिताः / यत्त्वया कथितं वीर पुरा राज्ञां समागमे / भीष्माग्निमभि संक्रुद्धं विनाशाय सहस्रशः // 27 भीष्मद्रोणमुखान्सन्धिार्तराष्ट्रस्य सैनिकान् // 42 न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे। सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे / नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः // 28 इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम // 43 भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा। बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः / गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् // 29 द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले // 44 द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि / दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् / नाराचेन सुतीक्ष्णेन निजघान पिता तव // 30 भयार्ताः संप्रणश्यन्ति सिंहं क्षुद्रमृगा इव // 45 यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन / एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः / मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते // 31 चोदयाश्वान्यतो भीष्मो विगायैतद्वलार्णवम् // 46 एवं सा धर्मराजस्य वध्यमाना महाचमूः / ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः / भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा // 32 यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव // 47 प्रकीर्यत महासेना शरवर्षाभितापिता / ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् / पश्यतो वासुदेवस्य पार्थस्य च महात्मनः // 33 दृष्ट्वा पार्थ महाबाहुं भीष्मायोद्यन्तमाहवे / / 48 यतमानापि ते वीरा द्रवमाणान्महारथान् / ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः / नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः // 34 धनंजयरथं तूर्णं शरवर्षैरवाकिरत् // 49 महेन्द्रसमवीर्येण वध्यमाना महाचमूः / क्षणेन स रथस्तस्य सहयः सहसारथिः / अभज्यत महाराज न च द्वौ सह धावतः / 35 शरवर्षेण महता संछन्नो न प्रकाशते // 50 आविद्धनरनागाश्वं पतितध्वजकूबरम् / वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् / अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् // 36 चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः // 51 जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा / ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् / प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः // 37 पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः॥ विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः। स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः / प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत // 38 निमेषान्तरमात्रेण सज्यं चक्रे पिता तव // 53 तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् / विचकर्ष ततो दोभ्यां धनुर्जलदनिस्वनम् / ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा // 39 अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः // 54 प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः / तस्य तत्पूजयामास लाघवं शंतनोः सुतः / -1215 Page #348 -------------------------------------------------------------------------- ________________ 6. 55. 55 ] महाभारते [6. 55.77 साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन // 55 / अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे। त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय / कर्तव्यं नामिजानाति रणे भीष्मस्य गौरवात् // 70 प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह // 56 तथा चिन्तयतस्तस्य भूय एव पितामहः / इति पार्थ प्रशस्याथ प्रगृह्यान्यन्महद्धनुः / प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति // 71 मुमोच समरे वीरः शरान्पार्थरथं प्रति // 57 तेषां बहुत्वाद्धि भृशं शराणां अदर्शयद्वासुदेवो ह्ययाने परं बलम् / दिशोऽथ सर्वाः पिहिता बभूवुः / मोघान्कुर्वशरांस्तस्य मण्डलान्यचरल्लघु // 58 न चान्तरिक्षं न दिशो न भूमितथापि भीष्मः सुदृढं वासुदेवधनंजयौ। ने भास्करोऽदृश्यत रश्मिमाली / विव्याध निशितैर्वाणैः सर्वगात्रेषु मारिष // 59 ववुश्च वातास्तुमुलाः सधूमा शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ। दिशश्च सर्वाः क्षुभिता बभूवुः // 72 गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ // 60 द्रोणो विकर्णोऽथ जयद्रथश्च पुनश्चापि सुसंक्रुद्धः शरैः संनतपर्वभिः / __ भूरिश्रवाः कृतवर्मा कृपश्च / कृष्णयोयुधि संरब्धो भीष्मो व्यावारयदिशः // 61 श्रुतायुरम्बष्ठपतिश्च राजा वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः / विन्दानुविन्दौ च सुदक्षिणश्च // 73 मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा // 62 प्राच्याश्च सौवीरगणाश्च सर्वे ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् / वसातयः क्षुद्रकमालवाश्च / संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् // 63 किरीटिनं त्वरमाणाभिसस्नुभीष्मं च शरवर्षाणि सजन्तमनिशं युधि / निदेशगाः शांतनवस्य राज्ञः // 74 प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः // 64 ते वाजिपादातरथौघजालैवरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् / रनेकसाहस्रशतैर्ददर्श / युगान्तमिव कुर्वाणं मीष्मं यौधिष्ठिरे बले // 65 किरीटिनं संपरिवार्यमाणं अमृष्यमाणो भगवान्केशवः परवीरहा / शिनेर्नप्ता वारणयूथपैश्च / / 75 अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् // 66 ततस्तु दृष्ट्वार्जुनवासुदेवौ एकाहा हि रणे भीष्मो नाशयेदेवदानवान् / पदातिनागाश्वरथैः समन्तात् / किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् // 67 अभिद्रुतौ शस्त्रभृतां वरिष्ठौ द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः / शिनिप्रवीरोऽभिससार तूर्णम् // 76 एते च कौरवास्तूणं प्रभग्नान्दृश्य सोमकान् / स तान्यनीकानि महाधनुष्माआद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् // 68 शिनिप्रवीरः सहसाभिपत्य / सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः / चकार साहाय्यमथार्जुनस्य भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् // 69 विष्णुर्यथा वृत्रनिषूदनस्य // 75 -1216 Page #349 -------------------------------------------------------------------------- ________________ 6. 55. 78] भीष्मपर्व [6. 55.92 विशीर्णनागाश्वरथध्वजौघं राज्येन राजानमजातशत्रु भीष्मेण वित्रासितसर्वयोधम् / ' संपादयिष्याम्यहमद्य हृष्टः // 85 युधिष्ठिरानीकमभिद्रवन्तं ततः सुनाभं वसुदेवपुत्रः प्रोवाच संदृश्य शिनिप्रवीरः // 78 सूर्यप्रभं वज्रसमप्रभावम् / क क्षत्रिया यास्यथ नैष धर्मः क्षुरान्तमुद्यम्य भुजेन चक्र सतां पुरस्तात्कथितः पुराणैः / __ रथादवप्लुत्य विसृज्य वाहान् // 86 मा स्वां प्रतिज्ञां जहत प्रवीराः संकम्पयन्गां चरणैर्महात्मा खं वीरधर्म परिपालयध्वम् // 79 वेगेन कृष्णः प्रससार भीष्मम् / तान्वासवानन्तरजो निशम्य / मदान्धमाजौ समुदीर्णदर्पः नरेन्द्रमुख्यान्द्रवतः समन्तात् / __ सिंहो जिघांसन्निव वारणेन्द्रम् // 87 पार्थस्य दृष्ट्वा मृदुयुद्धतां च सोऽभ्यद्रवद्भीष्ममनीकमध्ये भीष्मं च संख्ये समुदीर्यमाणम् // 80 क्रुद्धो महेन्द्रावरजः प्रमाथी। अमृष्यमाणः स ततो महात्मा व्यालम्बिपीतान्तपटश्चकाशे ___ यशस्विनं सर्वदशाहभर्ता। घनो यथा खेऽचिरभापिनद्धः॥ 88 उवाच शैनेयमभिप्रशंस सुदर्शनं चास्य रराज शौरे__न्दृष्ट्वा कुरूनापततः समन्तात् // 81 स्तच्चक्रपद्मं सुभुजोरुनालम् / ये यान्ति यान्त्वेव शिनिप्रवीर यथादिपञ तरुणार्कवर्ण येऽपि स्थिताः सात्वत तेऽपि यान्तु / रराज नारायणनाभिजातम् // 89 भीष्मं रथात्पश्य निपात्यमानं तत्कृष्णकोपोदयसूर्यबुद्धं द्रोणं च संख्ये सगणं मयाद्य // 82 क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् / नासौ रथः सात्वत कौरवाणां तस्यैव देहोरुसरःप्ररूढं . क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् / रराज नारायणबाहुनालम् // 90 तस्मादहं गृह्य रथाङ्गमुग्रं तमात्तचक्रं प्रणदन्तमुच्चैः प्राणं हरिष्यामि महाव्रतस्य // 83 क्रुद्धं महेन्द्रावरजं समीक्ष्य / निहत्य भीष्मं सगणं तथाजौ सर्वाणि भूतानि भृशं विनेदुः द्रोणं च शैनेय रथप्रवीरम् / क्षयं कुरूणामिति चिन्तयित्वा // 91 प्रीतिं करिष्यामि धनंजयस्य स वासुदेवः प्रगृहीतचक्रः राज्ञश्च भीमस्य तथाश्विनोश्च // 84 . संवर्तयिष्यन्निव जीवलोकम् / निहत्य सर्वान्धृतराष्ट्रपुत्रां अभ्युत्पतल्लोकगुरुर्बभासे स्तत्पक्षिणो ये च नरेन्द्रमुख्याः / भूतानि धक्ष्यन्निव कालवह्निः // 92 म.भा. 153 - 1217 - Page #350 -------------------------------------------------------------------------- ________________ 6. 55. 93] महाभारते [6. 55. 107 तमापतन्तं प्रगृहीतचक्र अन्तं करिष्यामि यथा कुरूणां समीक्ष्य देवं द्विपदां वरिष्ठम् / त्वयाहमिन्द्रानुज संप्रयुक्तः // 100 असंभ्रमात्कार्मुकबाणपाणी ततः प्रतिज्ञां समयं च तस्मै रथे स्थितः शांतनवोऽभ्युवाच // 93 जनार्दनः प्रीतमना निशम्य / ए हि देवेश जगन्निवास स्थितः प्रिये कौरवसत्तमस्य नमोऽस्तु ते शाङ्गरथाङ्गपाणे / रथं सचक्रः पुनरारुरोह // 101 प्रसह्य मां पातय लोकनाथ स तानभीषून्पुनराददानः रथोत्तमाद्भूतशरण्य संख्ये // 94 प्रगृह्य शङ्ख द्विषतां निहन्ता / त्वया हतस्येह ममाद्य कृष्ण विनादयामास ततो दिशश्च - श्रेयः परस्मिन्निह चैव लोके / स पाञ्चजन्यस्य रवेण शौरिः // 102 संभावितोऽस्म्यन्धकवृष्णिनाथ व्याविद्धनिष्काङ्गदकुण्डलं तं लोकैस्त्रिभिर्वीर तवाभियानात् // 95 रजोविकीर्णाश्चितपक्ष्मनेत्रम्। रथादवप्लुत्य ततस्त्वरावा विशुद्धदंष्ट्र प्रगृहीतशङ्ख - पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् / विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः // 103 जग्राह पीनोत्तमलम्बबाहुं मृदङ्गभेरीपटहप्रणादा बाबोर्हरिं व्यायतपीनबाहुः // 96 नेमिखना दुन्दुभिनिस्वनाश्च / निगृह्यमाणश्च तदादिदेवो ससिंहनादाश्च बभूवुरुग्राः भृशं सरोषः किल नाम योगी। सर्वेष्वनीकेषु ततः कुरूणाम् // 104 आदाय वेगेन जगाम विष्णु गाण्डीवघोषः स्तनयित्नुकल्पो जिष्णुं महावात इवैकवृक्षम् // 97 जगाम पार्थस्य नभो दिशश्च / पार्थस्तु विष्टभ्य बलेन पादौ जग्मुश्च बाणा विमलाः प्रसन्नाः भीष्मान्तिकं तूर्णमभिद्रवन्तम् / ____ सर्वा दिशः पाण्डवचापमुक्ताः // 105 बलान्निजग्राह किरीटमाली तं कौरवाणामधिपो बलेन पदेऽथ राजन्दशमे कथंचित् // 98 भीष्मेण भूरिश्रवसा च सार्धम् / अवस्थितं च प्रणिपत्य कृष्णं अभ्युद्ययावुद्यतबाणपाणिः प्रीतोऽर्जुनः काञ्चनचित्रमाली। ___ कक्षं दिधक्षन्निव धूमकेतुः // 106 उवाच कोपं प्रतिसंहरेति अथार्जुनाय प्रजहार भल्लागतिर्भवान्केशव पाण्डवानाम् // 99 __ न्भूरिश्रवाः सप्त सुवर्णपुङ्खान् / न हास्यते कर्म यथाप्रतिज्ञं दुर्योधनस्तोमरमुग्रवेगं पुत्रैः शपे केशव सोदरैश्च / शल्यो गदां शांतनवश्व शक्तिम् // 107 - 1218: Page #351 -------------------------------------------------------------------------- ________________ 6. 55. 108 ] भीष्मपर्व [6. 55. 122 स सप्तभिः सप्त शरप्रवेका पाञ्चालराजो द्रुपदश्च वीरन्संवार्य भूरिश्रवसा विसृष्टान् / स्तं देशमाजग्मुरदीनसत्त्वाः // 115 शितेन दुर्योधनबाहुमुक्तं सर्वाणि सैन्यानि तु तावकानि क्षुरेण तत्तोमरमुन्ममाथ // 108 यतो यतो गाण्डिवजः प्रणादः। ततः शुभामापततीं स शक्तिं ततस्ततः संनतिमेव जग्मुविद्युत्प्रभां शांतनवेन मुक्ताम् / ने तं प्रतीपोऽमिससार कश्चित् // 116 गदां च मद्राधिपबाहुमुक्तां तस्मिन्सुघोरे नृपसंप्रहारे .. द्वाभ्यां शराभ्यां निचकर्त वीरः॥ 109 हताः प्रवीराः सरथाः ससूताः / ततो भुजाभ्यां बलवद्विकृष्य गजाश्च नाराचनिपाततप्ता चित्रं धनुर्गाण्डिवमप्रमेयम् / महापताकाः शुभरुक्मकक्ष्याः // 117 माहेन्द्रमस्त्रं विधिवत्सुघोरं परीतसत्त्वाः सहसा निपेतुः , प्रादुश्चकाराद्भुतमन्तरिक्षे // 110 किरीटिना भिन्नतनुत्रकायाः / तेनोत्तमास्त्रेण ततो महात्मा हढाहताः पत्रिभिरुपवेगैः सर्वाण्यनीकानि महाधनुष्मान् / पार्थेन भल्लैनिशितैः शिताप्रैः // 118 शरोघजालैर्विमलाग्निवणे निकृत्तयत्रा निहतेन्द्रकीला निवारयामास किरीटमाली // 111 ध्वजा महान्तो ध्वजिनीमुखेषु / शिलीमुखाः पार्थधनुःप्रमुक्ता पदातिसंघाश्च रथाश्च संख्ये रथान्ध्वजाग्राणि धनूंषि बाहून् / . हयाश्च नागाश्च धनंजयेन // 119 निकृत्य देहान्विविशुः परेषां बाणाहतास्तूर्णमपेतसत्त्वा ... नरेन्द्रनागेन्द्रतुरंगमाणाम् // 112 विष्टभ्य गात्राणि निपेतुरुाम् / ततो दिशश्चानुदिशश्च पार्थः ऐन्द्रेण तेनानवरेण राजशरैः सुधारैर्निशितैर्वितत्य। न्महाहवे भिन्नतनुत्रदेहाः // 120 गाण्डीवशब्देन मनांसि तेषां ततः शरौधैर्निशितैः किरीटिना किरीटमाली व्यथयांचकार // 113 ___ नृदेहशस्त्रक्षतलोहितोदा। तस्मिंस्तथा घोरतमे प्रवृत्ते नदी सुघोरा नरदेहफेना ___ शङ्खस्वना दुन्दुभिनिस्वनाश्च / प्रवर्तिता तत्र रणाजिरे वै // 121 अन्तर्हिता गाण्डिवनिस्वनेन वेगेन सातीव पृथुप्रवाहा बभूवुरुयाश्च रणप्रणादाः // 114 प्रसुस्रुता भैरवारावरूपा। गाण्डीवशब्दं तमथो विदित्वा . परेतनागाश्वशरीररोधा विराटराजप्रमुखा नृवीराः / नराश्रमज्जाभृतमांसपङ्का // 122 - 1219 - Page #352 -------------------------------------------------------------------------- ________________ 6. 55. 123 ] महाभारते [6. 56.2 प्रभूतरक्षोगणभूतसेविता ततः प्रजज्ञे तुमुलः कुरूणां शिरःकपालाकुलकेशशाद्वला। निशामुखे घोरतरः प्रणादः // 129 शरीरसंघातसहस्रवाहिनी रणे रथानामयुतं निहत्य : विशीर्णनानाकवचोर्मिसंकुला // 123 हता गजाः सप्तशतार्जुनेन / नराश्वनागास्थिनिकृत्तशर्करा प्राच्याश्च सौवीरगणाश्च सर्वे विनाशपातालवती भयावहा। निपातिताः क्षुद्रकमालवाश्च। तां कङ्कमालावृतगृध्रकद्वैः महत्कृतं कर्म धनंजयेन क्रव्यादसंधैश्च तरक्षुभिश्च // 124 कर्तुं यथा नार्हति कश्चिदन्यः // 130 उपेतकूलां ददृशुः समन्ता श्रुतायुरम्बष्ठपतिश्च राजा स्क्रूरां महावैतरणीप्रकाशाम् / तथैव दुर्मर्षणचित्रसेनौं। .. प्रवर्तितामर्जुनबाणसंधै द्रोणः कृपः सैन्धवबाहिको च मेंदोवसासृक्प्रवहां सुभीमाम् // 125 ___ भूरिश्रवाः शल्यशलौ च राजन् / ते चेदिपाश्चालकरूषमत्स्याः स्वबाहुवीर्येण जिताः सभीष्माः पार्थाश्च सर्वे सहिताः प्रणेदुः / किरीटिना लोकमहारथेन // 131 वित्रास्य सेनां ध्वजिनीपतीनां इति ब्रुवन्तः शिबिराणि जग्मुः सिंहो मृगाणामिव यूथसंघान् / ___ सर्वे गणा भारत ये त्वदीयाः / विनेदतुस्तावतिहर्षयुक्तौ उल्कासहस्रैश्च सुसंप्रदीप्तगाण्डीवधन्वा च जनार्दनश्चः // 126 विभ्राजमानैश्च तथा प्रदीपैः। ततो रविं संहृतरश्मिजालं किरीटिवित्रासितसर्वयोधा दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः। चक्रे निवेशं ध्वजिनी कुरूणाम् // 132 तदैन्द्रमस्त्रं विततं सुघोर इति श्रीमहाभारते भीष्मपर्वणि मसह्यमुद्वीक्ष्य युगान्तकल्पम् // 127 / पञ्चपञ्चाशोऽध्यायः // 55 // अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाहिकाश्च / संजय उवाच। चक्रुर्निशां संधिगतां समीक्ष्य व्युष्टां निशां भारत भारतानाविभावसोर्लोहितराजियुक्ताम् // 128 ___ मनीकिनीनां प्रमुखे महात्मा / अवाप्य कीर्तिं च यशश्च लोके ययौ सपत्नान्प्रति जातकोपो विजित्य शत्रूश्च धनंजयोऽपि / वृतः समग्रेण बलेन भीष्मः // 1 ययौ नरेन्द्रैः सह सोदरैश्च तं द्रोणदुर्योधनबाह्निकाश्च समाप्तकर्मा शिबिरं निशायाम् / तथैव दुर्मर्षणचित्रसेनौ / - - 1220 - Page #353 -------------------------------------------------------------------------- ________________ 6. 56. 2] भीष्मपर्व [6. 56. 17 जयद्रथश्चातिबलो बलौघै प्रकर्षता गुप्तमुदायुधेन नृपास्तथान्येऽनुययुः समन्तात् // 2 __किरीटिना लोकमहारथेन / स तैर्महद्भिश्च महारथैश्च तं व्यूहराजं ददृशुस्त्वदीयातेजस्विभिर्वीर्यवद्भिश्च राजन् / श्चतुश्चतुालसहस्रकीर्णम् // 10 रराज राजोत्तम राजमुख्यै यथा हि पूर्वेऽहनि धर्मराज्ञा वृतः स देवैरिव वज्रपाणिः // 3 व्यूहः कृतः कौरवनन्दनेन / तस्मिन्ननीकप्रमुखे विषक्ता तथा तथोद्देशमुपेत्य तस्थुः दोधूयमानाश्च महापताकाः। पाञ्चालमुख्यैः सह चेदिमुख्याः // 11 सुरक्तपीतासितपाण्डुराभा ततो महावेगसमाहतानि __महागजस्कन्धगता विरेजुः // 4 भेरीसहस्राणि विनेदुराजौ / सा वाहिनी शांतनवेन राज्ञा शङ्खस्वना दुन्दुभिनिस्वनाश्च महारथैर्वारणवाजिभिश्च / सर्वेष्वनीकेषु ससिंहनादाः // 12 बभौ सविद्युत्स्तनयिलुकल्पा ततः सबाणानि महास्वनानि __जलागमे द्यौरिव जातमेघा // 5 विस्फार्यमाणानि धनूंषि वीरैः / ततो रणायाभिमुखी प्रयाता क्षणेन भेरीपणवप्रणादा___ प्रत्यर्जुनं शांतनवाभिगुप्ता। .. चन्तर्दधुः शङ्खमहास्वनाश्च // 13 सेना महोग्रा सहसा कुरूणां तच्छङ्खशब्दावृतमन्तरिक्षवेगो यथा भीम इवापगायाः // 6 __ मुद्धृतभौमद्रुतरेणुजालम् / तं व्यालनानाविधगूढसारं महावितानावततप्रकाश'' गजाश्वपादातरथौघपक्षम् / मालोक्य वीराः सहसाभिपेतुः // 14 व्यूह महामेघसमं महात्मा रथी रथेनाभिहतः ससूतः __ ददर्श दूरात्कपिराजकेतुः // 7 __ पपात साश्वः सरथः सकेतुः / स निर्ययौ केतुमता रथेन गजो गजेनाभिहतः पपात . नरर्षभः श्वेतहयेन वीरः। पदातिना चाभिहतः पदातिः // 15 वरूथिना सैन्यमुखे महात्मा आवर्तमानान्यभिवर्तमानैवघे धृतः सर्वसपत्नयूनाम् // 8 र्बाणैः क्षतान्यद्भुतदर्शनानि / सूपस्करं सोत्तरबन्धुरेषं प्रासैश्च खड्गश्च समाहतानि यत्तं यदूनामृषभेण संख्ये। सदश्ववृन्दानि सदश्ववृन्दैः॥ 16 कपिध्वजं प्रेक्ष्य विषेदुराजौ सुवर्णतारागणभूषितानि सहैव पुत्रैस्तव कौरवेयाः॥९ शरावराणि प्रहितानि वीरैः। - 1221 - Page #354 -------------------------------------------------------------------------- ________________ 6. 56. 33] महाभारते [6. 57.5 विदार्यमाणानि परश्वधैश्च ततः स तूर्ण रुधिरोदफेनां प्रासैश्च खड्नेश्च निपेतुरुयाम् // 17 ___ कृत्वा नदी वैशसने रिपूणाम् / गर्विषाणैर्वरहस्त रुग्णाः जगाम सौभद्रमतीत्य भीष्मो केचित्ससूता रथिनः प्रपेतुः / ___ महारथं पार्थमदीनसत्त्वः // 25 गजर्षभाश्चापि रथर्षभेण ततः प्रहस्याद्भुतदर्शनेन निपेतिरे बाणहताः पृथिव्याम् // 18 ___ गाण्डीवनिदिमहावनेन / गजौघवेगोद्धतसादितानां विपाठजालेन महास्त्रजालं * श्रुत्वा निषेदुर्वसुधां मनुष्याः। विनाशयामास किरीटमाली // 26 आखिरं सादिपदातियूनां तमुत्तमं सर्वधनुर्धराणाविषाणगात्रावरताडितानाम् // 19 मसक्तकर्मा कपिराजकेतुः। .. संभ्रान्तनागाश्वरथे प्रसूते भीष्मं महात्माभिववर्ष तूर्ण महाभये सादिपदातियूनाम् / शरौघजालैर्विमलैश्च भल्लैः // 27 महारथैः संपरिवार्यमाणं एवंविधं कार्मुकभीमनादददर्श भीष्मः कपिराजकेतुम् // 20 ___ मदीनवत्सत्पुरुषोत्तमाभ्याम् / तं पश्चतालोच्छ्रिततालकेतुः ददर्श लोकः कुरुसृञ्जयाश्च सदश्ववेगोद्धतवीर्ययातः / तद्वैरथं भीष्मधनंजयाभ्याम् // 28 महास्त्रबाणाशनिदीप्तमार्ग इति श्रीमहाभारते भीष्मपर्वणि किरीटिनं शांतनवोऽभ्यधावत् // 21 षट्पञ्चाशोऽध्यायः॥५६॥ . तथैव शक्रप्रतिमानकल्प 57 - मिन्द्रात्मजं द्रोणमुखाभिसनुः / संजय उवाच / कृपश्च शल्यश्च विविंशतिश्च द्रौणिभूरिश्रवाः शल्यश्चित्रसेनश्च मारिष / दुर्योधनः सौमदत्तिश्च राजन // 22 पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् // 1 ततो स्थानीकमुखादुपेत्य संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः / सर्वास्तवित्काञ्चनचित्रवर्मा। पञ्चभिर्मनुजव्याघेर्गजैः सिंहशिशुं यथा // 2 जवेन शूरोऽभिससार सर्वां नाभिलक्ष्यतया कश्चिन्न शौर्य न पराक्रमे / स्तथार्जुनस्यात्र सुतोऽभिमन्युः // 23 बभूव सदृशः कागेर्नास्त्रे नापि च लाघवे // 3 तेषां महास्राणि महारथाना तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् / मसक्तकर्मा विनिहत्य काणिः / दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् // 4 बभौ महामबहुतार्चिमाली पीडयानं च तत्सैन्यं पौत्रं तव विशां पते। सदोगतः सन्भगवानिवाग्निः // 24 / दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् // 5 - 1222 - पाण Page #355 -------------------------------------------------------------------------- ________________ 6. 57.6] भीष्मपर्व [6. 57. 35 ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् / ततः सायमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् / .... प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च // 6 अविध्यात्रिंशता बाणैर्दशभिश्चास्य सारथिम् // 21 तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् / सोऽतिविद्धो महेष्वासः सक्किणी परिसंलिहन् / व्यदृश्यत महचापं समरे युध्यतः परैः // 7 भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् // 22 स द्रौणिमिषुणैकेन विद्धा शल्यं च पञ्चभिः / अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् / ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् // 8 अश्वांश्चास्यावधीद्राजन्नुभौ तौ पाणिसारथी // 23 रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना / स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ।। शितेनोरगसंकाशां पत्रिणा विजहार ताम् // 9 पुत्रः सायमनेः पुत्रं पाश्चाल्यस्य महात्मनः // 24 शल्यस्य च महाघोरानस्यतः शतशः शरान् / स संगृह्य महाघोरं निस्त्रिंशवरमायसम् / .. निवार्यार्जुनदायादो जघान समरे हयान् // 10 पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् // 25 .. भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः / . तं महौघमिवायान्तं खात्पतन्तमिवोरगम् / .. नाभ्यवर्तन्त संरब्धाः काऎर्बाहुबलाश्रयात् // 11 / भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् // 26 ततस्निगर्ता राजेन्द्र मद्राश्च सह केकयैः / दीप्यन्तमिव शस्त्राा मत्तवारणविक्रमम् / / पश्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः // 12 अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः // 27. धनुर्वेदविदो मुख्या अजेयाः शत्रुभियुधि / तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः। सहपुत्रं जिघांसन्तं परिवत्रुः किरीटिनम् // 13 शितनिस्त्रिंशहस्तस्य शरावरणधारिणः // 28 तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ / बाणवेगमतीतस्य रथाभ्याशमुपेयुषः / ददर्श राजन्पाश्चाल्यः सेनापतिरमित्रजित् // 14 त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः // 29 स वारणरथौघानां सहस्रैर्बहुभिर्वृतः / तस्य राजन्सनिलिंशं सुप्रभं च शरावरम् / वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः // 15 हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि // 30 धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम् / तं निहत्य गदाग्रेण लेभे स परमं यशः। . ययौ तन्मद्रकानीकं केकयांश्च परंतपः // 16 . पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः // 31 तेन कीर्तिमता गुप्तमनीकं दृढधन्वना / तस्मिन्हते महेष्वासे राजपुत्रे महारथे / प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत // 17 / हाहाकारो महानासीत्तव सैन्यस्य मारिष // 32 सोऽर्जुनं प्रमुखे यान्तं पाश्चाल्यः कुरुनन्दन / ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् / / त्रिभिः शारद्वतं बाणैर्ज देशे समर्पयत् // 18 अभिदुद्राव वेगेन पाश्चाल्यं युद्धदुर्मदम् // 33 . ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः / तौ तत्र समरे वीरौ समेतौ रथिनां वरौ। . हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः / / 19 ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा // 34 दमनं चापि दायादं पौरवस्य महात्मनः / ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा / जघान विपुलाग्रेण नाराचेन परंतपः / / 20 ... आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् / / 35 '-.1223 - Page #356 -------------------------------------------------------------------------- ________________ 6. 57. 36 ] महाभारते [6. 58. 26 सप्तपञ्चाशोऽध्यायः // 57 // तथैव पार्षतं शूरं शल्यः समितिशोभनः। गिरि जलागमे यद्वज्जलदा जलधारिणः // 12 आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत // 36 अभिमन्युस्तु संक्रुद्धो धृष्टद्युम्ने निपीडिते / इति श्रीमहाभारते भीष्मपर्वणि अभिदुद्राव वेगेन मद्रराजरथं प्रति // 13 ततो मद्राधिपरथं काणिः प्राप्यातिकोपनः / आर्तायनिममेयात्मा विव्याध विशिखैत्रिभिः // धृतराष्ट्र उवाच / ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनि रणे। दैवमेव परं मन्ये पौरुषादपि संजय / मद्रराजरथं तूर्णं परिवार्यावत स्थिरे / / 15 / यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते // 1 दुर्योधनो विकर्णश्च दुःशासनविविंशती / नित्यं हि मामकांस्तात हतानेव हि शंससि / दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः // 16 अव्यप्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् // 2 सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत। .. हीनान्पुरुषकारेण मामकानद्य संजय / एते मद्राधिपरथं पालयन्तः स्थिता रणे // 17 पतितान्पात्यमानांश्च हतानेव च शंससि // 3 तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः / युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति / द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ // 18 पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः // 4 नानारूपाणि शस्त्राणि विसृजन्तो विशां पते / / सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च / अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः। अौषं सततं तात दुःसहानि बहूनि च // 5 ते वै समीयुः संग्रामे राजन्दुर्मत्रिते तव // 19 तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः / तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे / मामका वा जयं युद्धे प्राप्नुयुर्यन संजय // 6 तावकानां परेषां च प्रेक्षका रथिनोऽभवन् // 20 संजय उवाच / शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः / क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् / अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे // 21 शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् // 7 ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः / धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः। महास्त्राणि विमुश्चन्तः समापेतुरमर्षणाः / / 22 पीडयामास संक्रुद्धो मद्राधिपतिमायसैः // 8 दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे / तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् / विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् // 23 न्यवारयत यत्तणं शल्यं समितिशोभनम् // 9 दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः / नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे। दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः / मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् // 10 विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा // 24 ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे। तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः / धनुचिच्छेद भल्लेन पीतेन निशितेन च // 11 / एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् // 25 अथैनं शरवर्षेण छादयामास भारत / सत्यव्रतं तु समरे पुरुमित्रं च भारत / -1224 Page #357 -------------------------------------------------------------------------- ________________ 6. 58. 26 ] भीष्मपर्व [6. 58. 55 अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः // 26 अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव // 40 माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ / धृष्टद्युम्नहतानन्यानपश्याम महागजान् / छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् // 27 पतितान्पात्यमानांश्च पार्षतेन महात्मना // 41 ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ / मागधोऽथ महीपालो गजमैरावतोपमम् / शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ / प्रेषयामास समरे सौभद्रस्य रथं प्रति // 42 छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः // 28 तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम् / अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः / जघानेकेषुणा वीरः सौभद्रः परवीरहा // 43 विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः // 29 तस्यावर्जितनागस्य काणिः परपुरंजयः / तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् / राज्ञो रजतपुझेन भल्लेनापहरच्छिरः // 44 भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् // 30 / विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः / दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत् / व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव // 45 अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् / एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् / मागधं पुरतः कृत्वा. भीमसेनं समभ्ययात् // 31 अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव // 46 आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः / भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् / गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् // 32 भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान // 47 अद्रिसारमयीं गुर्वी प्रगृह्य महतीं गदाम् / नदतः सीदतश्चान्यान्विमुखान्समरे गजान् / अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः // 33 विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् // 48 स गजान्गदया निघ्नन्व्यचरत्समरे बली / भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् / भीमसेनो महाबाहुः सवज्र इव वासवः // 34 अपश्याम हतान्नागान्निष्टनन्तस्तथापरे // 49 तस्य नादेन महता मनोहृदयकम्पिना / वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः / व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः // 35 विह्वलन्तो गता भूमिं शैला इव धरातले // 50 ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः / मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः / नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः // 36 व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः // 51 पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् / गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः। अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा // 37 घोरः प्रतिभयश्चासीपिनाकीव पिनाकधृक् // 52 क्षुरैः क्षुरप्रैर्भल्लेश्च पीतैरञ्जलिकैरपि / निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः / पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् // 38 / सहसा प्राद्रवशिष्टा मृद्गन्तस्तव वाहिनीम् // 53 शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः। तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः / अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कशैः // 39 / पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः // 54 हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः। शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः / म. भा. 154 -1225 Page #358 -------------------------------------------------------------------------- ________________ 6. 58. 55] महाभारते [6. 59. 20 कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत / / 55 | असंभ्रमं भीमसेनो गदया समताडयत् // 7 व्यायच्छमानं गदया दिक्षु सर्वासु भारत / स संवार्य बलौघांस्तान्गदया रथिनां वरः। नृत्यमानमपश्याम नृत्यन्तमिव शंकरम् // 56 अतिष्ठत्तुमुले भीमो गिरिमरुरिवाचलः // 8 यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् / तस्मिन्सुतुमुले घोरे काले परमदारुणे। अपश्याम महाराज रौद्रां विशसनी गदाम् // 57 भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः // 9 . विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च। . द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः / पिनाकमिव रुद्रस्य क्रुद्धस्याभिन्नतः पशून् // 58 / न प्राजहन्भीमसेनं भये जाते महाबलम् // 10 यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत् / ततः शैक्यायसीं गुर्वी प्रगृह्य महतीं गदाम् / तथा भीमो गजानीकं गदया पर्यकालयत् // 59 अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः / गदया वध्यमानास्ते मार्गणैश्च समन्ततः। पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः॥ 11 स्वान्यनीकानि मृद्न्तः प्राद्रवन्कुञ्जरास्तव // 60 व्यचरत्समरे भीमो युगान्ते पावको यथा। महावात इवाभ्राणि विधमित्वा स वारणान् / / विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः // 12 अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् // 61 ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः / / इति श्रीमहाभारते भीष्मपर्वणि प्रमर्दयन्गजान्सर्वान्नडलानीव कुञ्जरः // 13. अष्टपञ्चाशोऽध्यायः॥५८॥ मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः / : सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः // 14 संजय उवाच। तत्र तत्र हतैश्चापि मनुष्यंगजवाजिभिः / तस्मिन्हते गजानीके पुत्रों दुर्योधनस्तव / रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् // 15 भीमसेनं प्रतेत्येवं सर्वसैन्यान्यचोदयत् // 1 पिनाकमिव रुद्रस्य क्रुद्धस्याभिन्नतः पशून् / ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् / यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् / अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् // 2 ददृशुर्भीमसेनस्य रौद्रां विशसनी गदाम् // 16 तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् / आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः / आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि // 3 बभौ रूपं महाघोरं कालस्येव युगक्षये // 17 रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् / अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् // 4 तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः / तं भीमसेनः समरे महोदधिमिवापरम् / दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् // 18 सेनासागरमक्षोभ्यं वेलेव समवारयत् // 5 यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः / तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् / तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत // 19 भीमसेनस्य समरे राजन्कर्मातिमानुषम् // 6 प्रदारयन्तं सैन्यानि बलौघेनापराजितम् / उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् / प्रसमानमनीकानि व्यादितास्यमिवान्तकम् // 20 - 1226 - Page #359 -------------------------------------------------------------------------- ________________ 6. 59. 21] भीष्मपर्व [6. 60. 12 तं तथा भीमकर्माणं प्रगृहीतमहागदम् / प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् // 29 दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् // 21 इति श्रीमहाभारते भीष्मपर्वणि महता मेघघोषेण रथेनादित्यवर्चसा / एकोनषष्टितमोऽध्यायः॥ 59 // छादयशरवर्षेण पर्जन्य इव वृष्टिमान् // 22 तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् / संजय उवाच / भीष्मं भीमो. महाबाहुः प्रत्युदीयादमर्षणः // 23 ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः / तस्मिन्क्षणे सात्यकिः सत्यसंधः . अविध्यद्शसंक्रुद्धस्तोत्रैरिव महाद्विपम् // 1 शिनिप्रवीरोऽभ्यपतत्पितामहम् / कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः / निघ्नन्नमित्रान्धनुषा दृढेन अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः // 2 स कम्पयंस्तव पुत्रस्य सेनाम् // 24 ततो दुर्योधनो राजा सोदयः परिवारितः / तं यान्तमश्वै रजतप्रकाशैः सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् // 3 तथैव पाण्डवाः सर्वे सात्यकि रभसं रणे। शरान्धमन्तं धनुषा दृढेन। परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः // 4 नाशक्नुवन्वारयितुं तदानीं भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत / - सर्वे गणा भारत ये त्वदीयाः // 25 दुर्योधनमुखान्सर्वान्पुत्रास्ते पर्यवारयत् // 5 अविध्यदेनं निशितैः शरात्रै रथैरनेकसाहौः क्रोधामर्षसमन्वितः / ___रलम्बुसो राजवरायशृङ्गिः। नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् / तं वै चतुर्भिः प्रतिविध्य वीरो विव्याध निशितैः षभिः कङ्कपत्रैः शिलाशितैः॥६ नप्ता शिनेरभ्यपतद्रथेन / 26 दुर्योधनस्तु समरे भीमसेनं महाबलम् / अन्वागतं वृष्णिवरं निशम्य आजघानोरसि क्रुद्धो मार्गणैर्निशितैत्रिभिः // 7 मध्ये रिपूणां परिवर्तमानम् / ततो भीमो महाबाहुः स्वरथं सुमहाबलः। प्रावर्तयन्तं कुरुपुंगवांश्च आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् // 8 . पुनः पुनश्च प्रणदन्तमाजौ // 27 एते महारथाः शूरा धार्तराष्ट्रा महाबलाः / नाशक्नुवन्वारयितुं वरिष्ठं मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि // 9 / मध्यंदिने सूर्यमिवातपन्तम् / एतानद्य हनिष्यामि पश्यतस्ते न संशयः / न तत्र कश्चिन्नविषण्ण आसी तस्मान्ममाश्वान्संग्रामे यत्तः संयच्छ सारथे // 10 दृते राजन्सोमदत्तस्य पुत्रात् // 28 | एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव / / स ह्याददानो धनुरुप्रवेगं. विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः / * भूरिश्रवा भारत सौमदत्तिः। नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे // 11 * दृष्ट्वा रथान्स्वान्व्यपनीयमाना तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् / - 1227 - Page #360 -------------------------------------------------------------------------- ________________ 6. 60. 12] महाभारते [6. 60. 41 त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत // 12 / | सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा / भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् / सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः // 27 मुष्टिदेशे शरैस्तीक्ष्णैत्रिभी राजा हसन्निव // 13 जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम् / भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा। सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे / / 28 पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना // 14 उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि / अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत् / पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् // 29 पुत्रस्य ते महाराज वधार्थ भरतर्षभ // 15 भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् / समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् / निनाय समरे भीमः परलोकाय मारिष // 30 तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् // 16 भीमं भीमरथं चोभी भीमसेनो हसन्निव / सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव / भ्रातरौ रभसौ राजन्ननयद्यमसादनम् // 31.. अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् // 17 ततः सुलोचनं भीमः खुरप्रेण महामृधे / संधत्त विशिखं घोरं कालमृत्युसमप्रभम् / मिषतां सर्वसैन्यानामनयद्यमसादनम् // 32 तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे // 18 पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् / . स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् / शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः / स निषण्णो रथोपस्थे मूर्छामभिजगाम ह // 19 विप्रद्रुता दिशो राजन्वध्यमाना महात्मना // 33 तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः / ततोऽब्रवीच्छांतनवः सर्वानेव महारथान् / नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः // 20 एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् // 34 ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् / यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान् / पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि // 21 निपातयत्युग्रधन्वा तं प्रमनीत पार्थिवाः // 35 प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः / एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः / दुर्योधनं त्रिभिर्विद्धा पुनर्विव्याध पञ्चभिः // 22 अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् // 36 शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः / भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते / रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् // 23 अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः // 37 प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश / आपतन्नेव च रणे भीमसेनं शिलाशितैः / सेनापतिः सुषेणश्च जलसंधः सुलोचनः // 24 अदृश्यं समरे चक्रे जीमूत इव भास्करम् // 38 उग्रो भीमरथो भीमो भीमबाहुरलोलुपः / अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः / दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः // 25 / भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः // 39 विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः। त एनं शरवर्षेण समन्तात्पर्यवारयन् / भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् // 26 / गजं च शरवृष्टया तं बिभिदुस्ते समन्ततः // 40 पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः / स शस्त्रवृष्टयाभिहतः प्राद्रवहिगुणं पदम् / -1228 - Page #361 -------------------------------------------------------------------------- ________________ 6. 60. 41] भीष्मपर्व [6.60. 69 प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः // 41 / सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् // 55 संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे / तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् / गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् // 42 श्रुत्वा भीष्मोऽब्रवीद्रोणं राजानं च सुयोधनम् // स चोदितो मदस्रावी भगदत्तेन वारणः / एष युध्यति संग्रामे हैडिम्बेन दुरात्मना / अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः / भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते // 57 द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् // 43 राक्षसश्च महामायः स च राजातिकोपनः / तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः / तौ समेतौ महावीयौँ कालमृत्युसमावुभौ // 58 असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् / 44 श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः / ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे / हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः // 59 आजघान नरव्याघ्र शरेण नतपर्वणा // 45 तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् / सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः / अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते // 60 मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः // 46 ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे / तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् / महान्हि वर्तते रौद्रः संग्रामो लोमहर्षणः // 61 ननाद बलवन्नादं भगदत्तः प्रतापवान् // 47 भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः / ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् / युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः // 62 संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत // 48 भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः / स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् / सहिताः सर्वराजानो भगदत्तपरीप्सया / अदृश्यत निमेषार्धाद्वोररूपं समाश्रितः // 49 उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् // 63 ऐरावतं समारुह्य स्वयं मायामयं कृतम् / तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः / तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः // 50 पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् / अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः / तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् / त्रय एते महानागा राक्षसैः समधिष्ठिताः // 51 ननाद सुमहानादं विस्फोटमशनेरिव // 65 महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु / तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः / तेजोवीर्यबलोपेता महाबलपराक्रमाः // 52 भीष्मः शांतनवो भूयो भारद्वाजमभाषत // 66 घटोत्कचस्तु स्वं नागं चोदयामास तं ततः / न रोचते मे संग्रामो हैडिम्बेन दुरात्मना / सगजं भगदत्तं तु हन्तुकामः परंतपः // 53 बलवीर्यसमाविष्टः ससहायश्च सांप्रतम् // 67 ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः / नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् / परिपेतुः सुसंरब्धाश्चतुर्दष्ट्राश्चतुर्दिशम् / लब्धलक्ष्न्यः प्रहारी च वयं च श्रान्तवाहनाः / भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् // 54 | पाश्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः // 68 संपीड्यमानस्तै गैर्वेदनातः शरातुरः। तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः / - 1229 Page #362 -------------------------------------------------------------------------- ________________ 6. 60. 69 ] महाभारते [6. 61: 15 घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह // 69 / ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम / पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः / यथा हि दृश्यते सर्व दैवयोगेन संजय // 3 उपायेनापयानं ते घटोत्कचभयार्दिताः // 70 यत्र भीष्ममुखाशूरानत्रज्ञान्योधसत्तमान् / . कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः / पाण्डवानामनीकानि योधयन्ति प्रहारिणः // 4 : सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह // 71 केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः। एवं तदभवद्युद्धं दिवसं भरतर्षभ / केन दत्तवरास्तात किंवा ज्ञानं विदन्ति ते / पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् // 72 येन क्षयं न गच्छन्ति दिवि तारागणा इव // 5 कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् / पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः / वीडमाना निशाकाले पाण्डवेयैः पराजिताः // 73 मय्येव दण्डः पतति दैवात्परमदारुणः // 6 शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः / यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः / युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे // 74 एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय // 7 पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन / पूजयन्तस्तदान्योन्यं मुदा परमया युताः // 75 समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः // 8 नदन्तो विविधान्नादास्तूर्यस्वनविमिश्रितान् / पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् / सिंहनादांश्च कुर्वाणा विमिश्राशङ्खनिस्वनैः // 76 घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः // 9 विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् / न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे / घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष / ध्रुवं विनाशः समरे पुत्राणां, मम संजय // 10 प्रयाताः शिबिरायैव निशाकाले परंतपाः // 77 तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः। . दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च / पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि // 11 मुहूर्त चिन्तयामास बाष्पशोकसमाकुलः // 78 दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखारणे / ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि / भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः / प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः // 79 द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः // 12 इति श्रीमहाभारते भीष्मपर्वणि निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् / 5 षष्टितमोऽध्यायः // 6 // विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय // 13 संजय उवाच। ___. धृतराष्ट्र उवाच / शृणु राजन्नवहितः श्रुत्वा चैवावधारय / भयं मे सुमहज्जातं विस्मयश्चैव संजय / नैव मत्रकृतं किंचिन्नैव मायां तथाविधाम् / श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् // 1 / न वै विभीषिका कांचिद्राजन्कुर्वन्ति पाण्डवाः॥१४ पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः / युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे। चिन्ता मे महती सूत भविष्यति कथं त्विति // 2 धर्मेण सर्वकार्याणि कीर्तितानीति भारत / - 1230 - Page #363 -------------------------------------------------------------------------- ________________ 6. 61. 15] भीष्मपर्व [6. 61: 41 आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः // 15 | भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् / ..; न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः / महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः // 27 श्रिया परमया युक्ता यतो धर्मस्ततो जयः / त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः / तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव // 16 पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे // 28 तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा / तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः / निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे / / 17 यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे // 29 सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर / भीष्म उवाच / निकृतानीह पाण्डूनां नीचैरिव यथा नरैः // 18 / शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव।। सर्व च तदनादृत्य पुत्राणां तव किल्बिषम् / बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् // सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज / क्रियतां पाण्डवैः साधं शमो भरतसत्तम। .: न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते // 19 एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो // 31. तस्य पापस्य सततं क्रियमाणस्य कर्मणः / भु मां पृथिवीं राजन्भ्रातृभिः सहितः सुखी। संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् / दुहृदस्तापयन्सर्वानन्दयंश्चापि बान्धवान् // 32 स तद्भुत महाराज सपुत्रः ससुहृज्जनः // 20 / न च मे क्रोशतस्तात श्रुतवानसि वै पुरा। नावबुध्यसि यद्राजन्वायमाणः सुहृज्जनः / तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे // 33 विदुरेणाथ भीष्मेण द्रोणेन च महात्मना // 21 यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् / तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि। तं शृणुष्व महाराज मम कीर्तयतः प्रभो // 34 वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् / नास्ति लोकेषु तद्भूतं भविता नो भविष्यति। पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् // 22 यो जयेत्पाण्डवान्संख्ये पालिताशार्ङ्गधन्वना // शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि / यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः। . कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति / पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् // 36 . तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम // 23 पुरा किल सुराः सर्वे ऋषयश्च समागताः / / दुर्योधनेन संपृष्ट एतमर्थं पितामहः / पितामहमुपासेदुः पर्वते गन्धमादने // 37. दृष्ट्वा भ्रातृरणे सर्वान्निर्जितान्सुमहारथान् // 24 मध्ये तेषां समासीनः प्रजापतिरपश्यत / शोकसंमूढहृदयो निशाकाले स्म कौरवः / / विमानं जाज्वलद्धासा स्थितं प्रवरमम्बरे // 38 पितामहं महाप्राज्ञं विनयेनोपगम्य ह / ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् / यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर / / 25 नमश्चकार हृष्टात्मा परमं परमेश्वरम् // 39 / दुर्योधन उवाच। ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् / .. त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च। स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् // 40 कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः // | यथावञ्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः। .. - 1231 - Page #364 -------------------------------------------------------------------------- ________________ 6. 61. 41] महाभारते [6. 61. 70 जगाद जगतः स्रष्टा परं परमधर्मवित् // 41 तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः // 55 विश्वावसुर्विश्वमूर्तिर्विश्वेशो अश्विनी श्रवणौ नित्यं देवी जिह्वा सरस्वती। विष्वक्सेनो विश्वकर्मा वशी च / वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् / / 56 विश्वेश्वरो वासुदेवोऽसि तस्मा न संख्यां न परीमाणं न तेजो न पराक्रमम् / द्योगात्मानं दैवतं त्वामुपैमि / / 42 न बलं योगयोगीश जानीमस्ते न संभवम् // 57 जय विश्व महादेव जय लोकहिते रत। त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः। जय योगीश्वर विभो जय योगपरावर // 43 अर्चयामः सदा विष्णो परमेशं महेश्वरम् // 58 पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर / ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः / भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज // 44 पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः // 59 असंख्येयगुणाजेय जय सर्वपरायण / एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् / नारायण सुदुष्पार जय शार्ङ्गधनुर्धर // 45 पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन // 60 सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय / त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् / विश्वेश्वर महाबाहो जय लोकार्थतत्पर // 46 त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा // 61 महोरग वराहाद्य हरिकेश विभो जय / पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् / हरिवास विशामीश विश्वावासामिताव्यय // 47 तस्माद्भव विशालाक्ष यदुवंशविवर्धनः / / 62 . व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय / धर्मसंस्थापनार्थाय दैतेयानां वधाय च / असंख्येयात्मभावज्ञ जय गम्भीर कामद // 48 जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो // 63 अनन्त विदितप्रज्ञ नित्यं भूतविभावन / यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो। कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय // 49 वासुदेव तदेतत्ते मयोद्गीतं यथातथम् // 64 गुह्यात्मन्सर्वभूतात्मन्स्फुटसंभूतसंभव / सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना / भूतार्थतत्त्व लोकेश जय भूतविभावन // 50 कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् / / 65 आत्मयोने महाभाग कल्पसंक्षेपतत्पर / प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् / उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय // 51 अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् // 66 निसर्गसर्गाभिरत कामेश परमेश्वर / वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः / अमृतोद्भव सद्भाव युगाग्ने विजयप्रद // 52 विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो // 67 प्रजापतिपते देव पद्मनाभ महाबल / तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै / / आत्मभूत महाभूत कर्मात्मञ्जय कर्मद // 53 धर्म स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः॥ पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः। . - त्वां हि ब्रह्मर्षयो लोके देवाश्वामितविक्रम / मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी॥५४ - तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् // 69 बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो। / स्थिताश्च सर्वे त्वयि भूतसंघयः - 1232 - Page #365 -------------------------------------------------------------------------- ________________ 6. 61. 70] भीष्मपर्व [6. 62. 27 कृत्वाश्रयं त्वां वरदं सुबाहो। मूढास्त्वेतौ न जानन्ति नरनारायणावृषी // 12 अनादिमध्यान्तमपारयोगं तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः / लोकस्य सेतुं प्रवदन्ति विप्राः // 70 वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः // 13 इति श्रीमहाभारते भीष्मपर्वणि तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः / ____ एकषष्टितमोऽध्यायः // 61 // नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः // 14 62 एतत्परमकं गुह्यमेतत्परमकं पदम् / भीष्म उवाच / एतत्परमकं ब्रह्म एतत्परमकं यशः // 15 ततः स भगवान्देवो लोकानां परमेश्वरः / एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् / ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा // 1 एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च // 16 विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् / एतत्परमकं तेज एतत्परमकं सुखम् / तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत // 2 एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा // 17 ततो देवर्षिगन्धर्वा विस्मयं परमं गताः / तस्मात्सर्वैः सुरैः सेन्ट्रैलॊकैश्चामितविक्रमः / कौतूहलपराः सर्वे पितामहमथाब्रुवन् // 3 नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः // 18 को न्वयं यो भगवता प्रणम्य विनयाद्विभो / यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः / वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् // हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् // 19 एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः / योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् / देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा // 5 अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः // 20 यत्तत्परं भविष्यं च भवितव्यं च यत्परम् / देवं चराचरात्मानं श्रीवत्साङ्क सुवर्चसम् / भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् // 6 पद्मनाभं न जानाति तमाहुस्तामसं जनाः // 21 तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः / किरीटकौस्तुभधरं मित्राणामभयंकरम् / जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः // 7 अवजानन्महात्मानं घोरे तमसि मज्जति // 22 मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः।। एवं विदित्वा तत्त्वार्थ लोकानामीश्वरेश्वरः / असुराणां वधार्थाय संभवस्व महीतले // 8 वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः // 23 संग्रामे निहता ये ते दैत्यदानवराक्षसाः। एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा / त इमे नृषु संभूता घोररूपा महाबलाः // 9 विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् // 24 तेषां वधार्थ भगवान्नरेण सहितो वशी / ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च / मानुषीं योनिमास्थाय चरिष्यति महीतले // 10 कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः॥२५ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ / एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् / सहितौ मानुषे लोके संभूतावमिताती // 11 // वासुदेवं कथयतां समवाये पुरातनम् // 26 अजेयौ समरे यत्तौ सहितावमरैरपि / जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः / म. भा. 155 - 1233 - Page #366 -------------------------------------------------------------------------- ________________ 6. 62. 27] .. महाभारते [6. 63. 11 व्यासनारदयोश्चापि श्रुतं श्रुतविशारद // 27 पुनः पुनः सृजते वासुदेवः // 40 एतमथं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् / इति श्रीमहाभारते भीष्मपर्वणि वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् // 28 द्विषष्टितमोऽध्यायः // 12 // . यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता / 63 कथं न वासुदेवोऽयमय॑श्चेज्यश्च मानवैः॥२९ दुर्योधन उवाच। वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः। वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते / मा गच्छ संयुगं तेन वासुदेवेन धीमता। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह // 1 मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे // 30 भीष्म उवाच / मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः।। वासुदेवो महद्भूतं संभूतं सह दैवतैः। यस्माद्विषसि गोविन्दं पाण्डवं च धनंजयम् / / न परं पुण्डरीकाक्षादृश्यते भरतर्षभ। .. नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः // 31 मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् // 2 तस्माद्वीमि ते राजन्नेष वै शाश्वतोऽव्ययः / / सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः / सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः // 32 / आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् // 3 लोकान्धारयते यस्त्रीश्वराचरगुरुः प्रभुः / / स सृष्ट्वा पृथिवी देवः सर्वलोकेश्वरः प्रभुः / योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः // 33 अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः। : राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः / सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह // 4 यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः॥ 34 / मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च / / तस्य माहात्म्ययोगेन योगेनात्मन एव च। सरस्वती च वेदांश्च मनसः ससृजेऽच्युतः // 5 धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति // 35 एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह / श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः / / निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः // 6 बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति // 36 एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः / स एष शाश्वतो देवः सर्वगुह्यमयः शिवः / एष कर्ता च कार्य च पूर्वदेवः स्वयंप्रभुः // 7 वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत // 37 भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् / ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः / उभे संध्ये दिशः खं च नियमं च जनार्दनः // 8 सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः॥३८ ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् / द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः // 9 सात्वतं विधिमास्थाय गीतः संकर्षणेन यः॥ 39 / अग्रजं सर्वभूतानां संकर्षणमकल्पयत् / स एष सर्वासुरमर्त्यलोकं शेषं चाकल्पयद्देवमनन्तमिति यं विदुः // 10 ___ समुद्रकक्ष्यान्तरिताः पुरीश्च / यो धारयति भूतानि धरां चेमां सपर्वताम् / युगे युगे मानुषं चैव वासं ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् // 11 - 1234 Page #367 -------------------------------------------------------------------------- ________________ 6. 63. 12] भीष्मपर्व [6. 64. 15 कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् / साध्यानामपि देवानां देवदेवेश्वरः प्रभुः / तमुप्रमुग्रकर्माणमुनां बुद्धिं समास्थितम् / लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् / ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः // 12 भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह // 2 तस्य तात वधादेव देवदानवमानवाः / यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि / मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् / देवानामपि देवं च त्वामाह भगवान्भृगुः / वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः // 13 पुराणे भैरवं रूपं विष्णो भूतपतेति वै // 3 एष माता पिता चैव सर्वेषां प्राणिनां हरिः। वासुदेवो वसूनां त्वं शक्र स्थापयिता तथा / परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति // 14 देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् // 4 मुखतोऽसृजब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा / पूर्व प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् / वैश्यांश्चाप्यूरुतो राजशूद्रान्पढ्यां तथैव च / स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् // 5 तपसा नियतो देवो निधानं सर्वदेहिनाम् // 15 अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् / ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च / देवा वाक्संभवाश्चेति देवलस्त्वसितोऽब्रवीत् / / 6 योगभूतं परिचरन्केशवं महदाप्नुयात् // 16 शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता / केशवः परमं तेजः सर्वलोकपितामहः / जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः // 7 एवमाहुर्हृषीकेशं मुनयो वै नराधिप // 17 एवं त्वामभिजानन्ति तपसा भाविता नराः / एवमेनं विजानीहि आचार्य पितरं गुरुम् / आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः // 8 . कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः // 18 राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् / यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् / सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन // 9 सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् // 19 एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः / ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः / केशवस्य यथातत्त्वं सुप्रीतो भव केशवे // 10 भये महति ये मनाः पाति नित्यं जनार्दनः // 20 संजय उवाच / एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत / पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव / सर्वात्मना महात्मानं केशवं जगदीश्वरम् / केशवं बहु मेने स पाण्डवांश्च महारथान् // 11 प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् // 21 तमब्रवीन्महाराज भीष्मः शांतनवः पुनः / / इति श्रीमहाभारते भीष्मपर्वणि माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः // 12 त्रिषष्टितमोऽध्यायः॥ 63 // नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि / यदर्थ नृषु संभूतौ नरनारायणावुभौ // 13 भीष्म उवाच / अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ। शृणु चेदं महाराज ब्रह्मभूतस्तवं मम / यथा च पाण्डवा राजन्नगम्या युधि कस्यचित्॥१४ ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि // 1 / प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु / - 1235 - 64 Page #368 -------------------------------------------------------------------------- ________________ 6. 64. 15 ] महाभारते [6. 65. 24 तस्माद्वीमि राजेन्द्र शमो भवतु पाण्डवैः // 15 महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे // 10 पृथिवीं भुङ्क्ष सहितो भ्रातृभिर्बलिभिर्वशी / दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः / नरनारायणौ देवाववज्ञाय नशिष्यसि // 16 पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् // 11 एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते / पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः। व्यसर्जयच्च राजानं शयनं च विवेश ह // 17 भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः // राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने / प्रविश्य तु रणे भीमो मकरं मुखतस्तदा / शिश्ये च शयने शुभ्रे तां रात्रि भरतर्षभ // 18 भीष्ममासाद्य संग्रामे छादयामास सायकैः // 13 इति श्रीमहाभारते भीष्मपर्वणि ततो भीष्मो महास्त्राणि पातयामास भारत / चतुःषष्टितमोऽध्यायः॥ 6 // मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे // 14 संमुह्यति तदा सैन्ये त्वरमाणों धनंजयः / .. संजय उवाच। भीष्मं शरसहस्रेण विव्याध रणमूर्धनि // 15 व्युषितायां च शर्वर्यामुदिते च दिवाकरे। परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे। उभे सेने महाराज युद्धायैव समीयतुः // 1 स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः // 16 अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः / ततो दुर्योधनो राजा भारद्वाजमभाषत / ते सर्वे सहिता युद्धे समालोक्य परस्परम् // 2 पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः। : पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव / भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः // 17 व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः // 3 आचार्य सततं त्वं हि हितकामो ममानघ / अरक्षन्मकरव्यूह भीष्मो राजन्समन्ततः / वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् // तथैव पाण्डवा. राजन्नरक्षन्व्यूहमात्मनः // 4 / देवानपि रणे जेतुं प्रार्थयामो न संशयः / स निर्ययौ रथानीकं पिता देवव्रतस्तव / किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् / / 19 महता रथवंशेन संवृतो रथिनां वरः // 5 एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष / इतरेतरमन्वीयुर्यथाभागमवस्थिताः / अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः // 20 रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा // 6 सात्यकिस्तु तदा द्रोणं वारयामास भारत / तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः / तत: प्रववृते युद्धं तुमुलं लोमहर्षणम् // 21 श्येनेन व्यूहराजेन तेनाजय्येन संयुगे // 7 शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् / अशोभत मुखे तस्य भीमसेनो महाबलः / अविध्यन्निशितैर्बाणै देशे हसन्निव // 22 नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः // 8 भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत / शीर्ष तस्याभवद्वीरः सात्यकिः सत्यविक्रमः। संरक्षन्सात्यकि राजन्द्रोणाच्छस्त्रभृतां वरात् // 23 विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा // 9 / ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष / अक्षौहिण्या समना या वामपक्षोऽभवत्तदा / भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः // 24 - 1236 - Page #369 -------------------------------------------------------------------------- ________________ 6. 65. 25] भीष्मपर्व [6. 66. 19 तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष / युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः / विव्यधुनिशितैर्बाणैः सर्वांस्तानुद्यतायुधान् // 25 अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः // 5 भीष्मद्रोणौ च संक्रद्धावापतन्तौ महाबलौ। शिरसां पात्यमानानां समरे निशितैः शरैः / प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे // 26 अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ // 6 प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् / कुण्डलोष्णीषधारीणि जातरूपोज्वलानि च / अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् // 27 पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ // 7 शिखण्डिनं समासाद्य भरतानां पितामहः / विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः / अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन् // 28 सहस्ताभरणैश्चान्यैरभवच्छादिता मही // 8 ततो द्रोणो महाराज अभ्यद्रवत तं रणे। कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः / रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः // 29 मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः // 9 शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् / गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते / अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम् / / 30 आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा // 10 ततो बलेन महता पुत्रस्तव विशां पते / रजोमेधैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः / जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः // 31 आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्॥११ तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम् / स संप्रहारस्तुमुलः कटुकः शोणितोदकः / भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् // 32 प्रावर्तत कुरूणां च पाण्डवानां च भारत // 12 तयुद्धमभवद्वोरं देवानां दानवैरिव / तस्मिन्महाभये घोरे तुमुले लोमहर्षणे / जयं च काश्तां नित्यं यशश्च परमाद्भुतम् // 33 ववर्षः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः // 13 इति श्रीमहाभारते भीष्मपर्वणि क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः / . पञ्चषष्टितमोऽध्यायः॥६५॥ तावकानां परेषां च संयुगे भरतोत्तम / अश्वाश्व पर्यधावन्त हतारोहा दिशो दश // 14 संजय उवाच। उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदा / तावकानां परेषां च योधानां भरतर्षभ // 15 भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव // 1 अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् / पूर्वा हे तन्महारौद्रं राज्ञां युद्धमवर्तत / संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते // 16 कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् // 2 गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः / तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये / जन्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः // 17 अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् // 3 अपरे बाहुभिर्वीरा नियुद्धकुशला युधि / नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः / बहुधा समसज्जन्त आयसैः परिधैरिव // 18 भेरीशङ्खनिनादैश्च तुमुलः समपद्यत // 4 मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते / - 1237 - Page #370 -------------------------------------------------------------------------- ________________ 6. 66. 19] महाभारते [6. 67. 28 अन्योन्यं जनिरे वीरास्तावकाः पाण्डवैः सह // 19 / समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा / विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः / सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥ 10 अन्योन्यमभिधावन्त परस्परवधैषिणः // 20 श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः / सर्वसैन्यानि भीतानि व्यवलीयन्त भारत // 11 पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत // 21 अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः / तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् / गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः // 12 भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः // 22 मद्रसौवीरगान्धारैस्निगर्तेश्च विशां पते। .. इति श्रीमहाभारते भीष्मपर्वणि सर्वकालिङ्गामुख्यैश्च कलिङ्गाधिपतिवृतः // 13. षट्षष्टितमोऽध्यायः // 66 // नागा नरगणौघाश्च दुःशासनपुरःसराः / जयद्रथश्च नृपतिः सहितः सर्वराजभिः // 14 संजय उवाच। . हयारोहवराश्चैव तव पुत्रेण चोदिताः। दृष्ट्वा भीष्मेण संसक्तान्भ्रातृनन्यांश्च पार्थिवान् / चतुर्दश सहस्राणि सौबलं पर्यवारयन् // 15 तमभ्यधावद्गाङ्गेयमुद्यतास्रो धनंजयः // 1 ततस्ते सहिताः सर्वे विभक्तरथवाहनाः / पाश्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च / पाण्डवान्समरे जग्मुस्तावका भरतर्षभ / / 16 ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् / / 2 रथिभिर्वारणैरश्वेः पदातैश्च समीरितम् / . असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् / घोरमायोधनं जज्ञे महाभ्रसदृशं रजः // 17 बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् / तोमरप्रासनाराचगजाश्वरथयोधिनाम् / अपश्याम महाराज ध्वजं गाण्डिवधन्वनः // 3 बलेन महता भीष्मः समसज्जकिरीटिना // 18 विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे। आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः / ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे // 4 अजातशत्रुर्मद्राणामृषभेण यशस्विना / अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः / सहपुत्रः सहामात्यः शल्येन समसज्जत // 19 सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् // 5 विकर्णः सहदेवेन चित्रसेनः शिखण्डिना / चण्डवातो यथा मेघः सविद्युत्स्तनयिनुमान् / मत्स्या 'दुर्योधनं जग्मुः शकुनि च विशां पते // 20 दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः / / 6 द्रुपदश्चेकितानश्च सात्यकिश्च महारथः / अभ्यधावत गाङ्गेयं भैरवात्रो धनंजयः / द्रोणेन समसज्जन्त सपुत्रेण महात्मना / दिशं प्राची प्रतीची च न जानीमोऽस्रमोहिताः // 7 कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ / / 21 कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः / एवं प्रजविताश्वानि भ्रान्तनागरथानि च / अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ // 8 सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः // 22 भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः / निरभ्रे विद्युतस्तीवा दिशश्च रजसावृताः / तेषामार्तायनमभूद्भीष्मः शांतनवो रणे // 9 प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते // 23 -1238 Page #371 -------------------------------------------------------------------------- ________________ 6. 67. 24] भीष्मपर्व [6. 68. 10 68 प्रववौ च महावातः पांसुवर्ष पपात च / रथेषु च रथान्युद्धे संसक्तान्वरवारणाः / नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः // 24 | विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः॥३९ प्रमोहः सर्वसत्त्वानामतीव समपद्यत / तेषां तथा कर्षतां च गजानां रूपमाबभौ / रजसा चाभिभूतानामस्रजालैश्च तुद्यताम् // 25 सरःसु नलिनीजालं विषक्तमिव कर्षताम् // 40 वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् / / एवं संछादितं तत्र बभूवायोधनं महत् / संघातः शरजालानां तुमुलः समपद्यत // 26 सादिभिश्च पदातैश्च सध्वजैश्च महारथैः / / 41 प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः / इति श्रीमहाभारते भीष्मपर्वणि नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ // 27 सप्तषष्टितमोऽध्यायः // 67 // आर्षभाणि विचित्राणि रुक्मजालावृतानि च / संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ // 28 संजय उवाच / सूर्यवर्णैश्च निस्त्रिंशः पात्यमानानि सर्वशः / शिखण्डी सह मत्स्येन विराटेन विशां पते / दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च // 29 / भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् // 1 भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः / द्रोणं कृपं विकणं च महेष्वासान्महाबलान् / हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः // 30 राज्ञश्चान्यान्रणे शूरान्बहूनाईद्धनंजयः // 2 परिपेतुर्हयाश्चात्र केचिच्छत्रकृतव्रणाः / सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः / रथान्त्रिपरिकर्षन्तो हतेषु रथयोधिषु // 31 प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ / / 3 शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः। पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् / युगानि पर्यकर्षन्त तत्र तत्र स्म भारत // 32 दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत // 4 अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः / सहदेवस्तु शकुनिमुलूकं च महारथम् / एकेन बलिना राजन्वारणेन हता रथाः // 33 पितापुत्री महेष्वासावभ्यवर्तत दुर्जयौ // 5 गन्धहस्तिमदस्रावमाघ्राय बहवो रणे। युधिष्ठिरो महाराज गजानीकं महारथः / संनिपाते बलौघानां वीतमाददिरे गजाः // 34 समवर्तत संग्रामे पुत्रेण निकृतस्तव // 6 सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः / माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि / बभवायोधनं छन्नं नाराचाभिहतैर्गजैः / / 35 त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः // 7 संनिपाते बलौघानां प्रेषितैर्वरवारणैः / अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् / निपेतुयुधि संभग्नाः सयोधाः सध्वजा रथाः।। 36 सात्यकिश्चेकितानश्च सौभद्रश्च महारथः / / 8 नागराजोपमैहस्तै गैराक्षिप्य संयुगे। धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः। व्यदृश्यन्त महाराज संभग्ना रथकूबराः // 37 पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः // 9 विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः। सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः / द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे // 38 द्रोणेन समरे राजन्समियायेन्द्रकर्मणा // 10 - 1239 - Page #372 -------------------------------------------------------------------------- ________________ 6. 68. 11] महाभारते [6. 69.5 एवमेते महेष्वासास्तावकाः पाण्डवैः सह / शरैर्बहुभिरानईत्पितरं ते जनेश्वर // 25 समेत्य समरे शूराः संप्रहारं प्रचक्रिरे // 11 / ततः संधाय वै तीक्ष्णं शरं परमदारुणम् / मध्यंदिनगते सूर्य नभस्याकुलतां गते / वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् // 26 कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् // 12 तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ / ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे। तेन तेनैव धावन्ति मनोमारुतरंहसः // 27 सपताका रथा रेजुर्वैयाघ्रपरिवारणाः // 13 ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् / समेतानां च समरे जिगीषूणां परस्परम् / हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् // 28 बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् // 14 अभिद्रवत गृह्णीत हयान्यच्छत धावत / तत्राद्भुतमपश्याम संप्रहारं सुदारुणम् / इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति // 29 यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह // 15 एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः / नैव खं न दिशो राजन्न सूर्य शत्रुतापन / व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा // 30 . विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः // 16 ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह / शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् / / आयां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः // 31 निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः॥१७ | धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे। कवचानां विचित्राणां भूषणानां प्रभास्तथा / अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् // 32 खं दिशः प्रदिशश्चैव भासयामासुरोजसा / तथैव तावका राजन्भीष्मद्रोणमुखाः परान् / विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् // 18 अभ्यधावन्त वेगेन ततो युद्धमवर्तत // 33 रथसिंहासनव्याघ्राः समायान्तश्च संयुगे / इति श्रीमहाभारते भीष्मपर्वणि विरेजुः समरे राजन्ग्रहा इव नभस्तले // 19 __ अष्टषष्टितमोऽध्यायः // 6 // भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् / अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः // 20 संजय उवाच / ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः। विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् / अभ्यन्नन्समरे भीमं तैलधौताः सुतेजनाः // 21 विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः // 1 तस्य शक्ति महावेगां भीमसेनो महाबलः। तं प्रत्यविष्यद्दशभिर्भीष्मः शांतनवः शरैः। क्रुद्धाशीविषसंकाशां प्रेषयामास भारत / / 22 / रुक्मपुत्रैर्महेष्वासः कृतहस्तो महाबलः // 2 तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् / द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः / चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः // 23 अविध्यदिषुभिः षद्भिदृढहस्तः स्तनान्तरे // 3 ततोऽपरेण भल्लेन पीतेन निशितेन च / कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा / कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत // 24 अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः // 4 सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे। / सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः / - 1240 - Page #373 -------------------------------------------------------------------------- ________________ 6. 69.5] भीष्मपर्व [6. 69.38 अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे // 5 / रराजोरसि वै सूर्यो ग्रहैरिव समावृतः // 19 अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः। पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः / वासुदेवं च सप्तत्या विव्याध परमेषुभिः // 6 नामृष्यत यथा नागस्तलशब्द समीरितम् // 20 ततः क्रोधामिताम्राक्षः सह कृष्णेन फल्गुनः / ततः शरैर्महाराज रुक्मपुङ्खः शिलाशितैः / दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः // 7 भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् // 21 धनुः प्रपीड्य वामेन करेणामित्रकर्शनः / तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ / गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः / पुत्रौ ते देवसंकाशौ व्यरोचेां महाबलौ // 22 जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् // 8 चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा / तैस्तूर्ण समरेऽविध्यद्रौणि बलवतां वरम् / अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः // 23 तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे // 9 सत्यव्रतं च सप्तत्या विद्धा शक्रसमो युधि / न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना / नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् // 24 तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः / तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः / / तस्थौ स समरे राजमातुमिच्छन्महाव्रतम् // 10 सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः // 25 तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः / स विद्धो विक्षररक्तं शत्रुसंवारणं महत् / यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे // 11 चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः / स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः / भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् // 26 अस्त्रप्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् // 52 ततस्ते तावका वीरा राजपुत्रा महारथाः। . ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः / समेत्य युधि संरब्धा विव्यधुनिशितैः शरैः / ग्राह्मणश्च विशेषेण माननीयो ममेति च // 13 तांश्च सर्वाशरैस्तीक्ष्णैर्जघान परमास्त्रवित् // 27 समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः / तस्य दृष्ट्वा तु तत्कर्म परिवत्रुः सुतास्तव / कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति // 14 दहन्तं समरे सैन्यं तव कक्षं यथोल्वणम् // 28 द्रौणि त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः / अपेतशिशिरे काले समिद्धमिव पावकः / . युयुधे तावकान्निनंस्त्वरमाणः पराक्रमी // 15 अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् // 29 दुर्योधनस्तु दशभिर्गार्धपत्रैः शिलाशितैः / तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते / मीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् // 16 लक्ष्मणोऽभ्यपतत्तूर्ण सात्वतीपुत्रमाहवे // 30 भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम् / अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् / चित्रं कार्मुकमादत्त शरांश्च निशितान्दश // 17 विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः॥ आकर्णप्रहितैस्तीक्ष्णैर्वेगितै स्तिग्मतेजनैः / तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः। अविध्यत्तर्णमव्यग्रः कुरुराजं महोरसि // 18 अविध्यत महाराज तदद्भुतमिवाभवत् // 32 तस्य काश्चनसूत्रस्तु शरैः परिवृतो मणिः / तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः / .. म.भा. 156 - 1241 - Page #374 -------------------------------------------------------------------------- ________________ 6. 69. 33] महाभारते [6.70. 19 अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः // 33 रथानामयुतं तस्य प्रेषयामास भारत // 5 हताश्वे तु रथे तिष्ठल्लक्ष्मणः परवीरहा। तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः / शक्ति चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति // 34 | जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् // 6 तामापतन्ती सहसा घोररूपां दुरासदाम् / स कृत्वा दारुणं कर्म प्रगृहीतशरासनः / अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् / / 35 आससाद ततो वीरो भूरिश्रवसमाहवे // 7 ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा / स हि संदृश्य सेनां तां युयुधानेन पातिताम् / अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः // 36 अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः // 8 ततः समाकुले तस्मिन्वर्तमाने महाभये / इन्द्रायुधसवर्ण तत्स विस्फार्य महद्धनुः / अभ्यद्रवजिघांसन्तः परस्परवधैषिणः // 37. व्यसृजद्वनसंकाशाशरानाशीविषोपमान् / तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः / सहस्रशो महाराज दर्शयन्पाणिलाघवम् // .9 जुह्वन्तः समरे प्राणान्निजनुरितरेतरम् // 38 शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः / मुक्तकेशा विकवचा विस्थाश्छिन्नकार्मुकाः। न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः / बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह // 39 विहाय समरे राजन्सात्यकि युद्धदुर्मदम् // 10 ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् / तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः / सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः // 40 महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः // 11 हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः / समासाद्य महेष्वासं भूरिश्रवसमाहवे / रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी // 41 ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे // 12 इति श्रीमहाभारते भीष्मपर्वणि भो भो कौरवदायाद सहास्माभिर्महाबल / एकोनसप्ततितमोऽध्यायः॥ 69 // एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा // 13 अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। संजय उवाच / वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः // 14 अथ राजन्महाबाहुः सात्यकियुद्धदुर्मदः। एवमुक्तस्तदा शूरैस्तानुवाच महाबलः / विकृष्य चापं समरे भारसाधनमुत्तमम् // 1 वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् // 15 प्रामुञ्चत्पुङसंयुक्ताशरानाशीविषोपमान् / साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः / प्रकाशं लघु चित्रं च दर्शयन्नालाघवम् // 2 युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे // 16 तस्य विक्षिपतश्चापं शरानन्यांश्च मुश्चतः / एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः / आददानस्य भूयश्च संधानस्य चापरान् // 3 महता शरवर्षेण अभ्यवर्षन्नरिंदमम् // 17 क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः / अपराह्ने महाराज संग्रामस्तुमुलोऽभवत् / ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः // 4 एकस्य च बहूनां च समेतानां रणाजिरे // 18 तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः / तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् / - 1242 - Page #375 -------------------------------------------------------------------------- ________________ 6. 70. 19] भीष्मपर्व [6. 71.8 प्रावृषीव महाशैलं सिषिचुर्जलदा नृप // 19 परिवत्रुस्तदा पार्थ सहपुत्रं महारथम् // 33 तैस्तु मुक्ताशरौघांस्तान्यमदण्डाशनिप्रभान् / एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति / असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः // 20 सर्वेषामेव सैन्यानां प्रमोहः समजायत // 34 तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् / अवहारं ततश्चक्रे पिता देवव्रतस्तव / यदेको बहुभिर्युद्धे समसज्जदभीतवत् // 21 संध्याकाले महाराज सैन्यानां श्रान्तवाहनः // 35 विसृज्य शरवृष्टिं तां दश राजन्महारथाः / पाण्डवानां कुरूणां च परस्परसमागमे / परिवार्य महाबाहुं निहन्तुमुपचक्रमुः // 22 ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् // 36 सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत / ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत / चिच्छेद दशभिर्बाणैर्निमेषेण महारथः // 23 पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि // 37 अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः / इति श्रीमहाभारते भीष्मपर्वणि चिच्छेद समरे राजशिरांसि निशितैः शरैः / सप्ततितमोऽध्यायः // 70 // ते हता न्यपतन्भूमौ वनभग्ना इव द्रुमाः // 24 तान्दृष्ट्वा निहतान्वीरारणे पुत्रान्महाबलान् / संजय उवाच / वार्ष्णेयो विनदनराजन्भूरिश्रवसमभ्ययात् // 25 विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः / रथं रथेन समरे पीडयित्वा महाबलौ / व्यतीतायां तु शर्वर्यां पुनयुद्धाय निर्ययुः // 1 * तावन्योन्यस्य समरे निहत्य रथवाजिनः / तत्र शब्दो महानासीत्तव तेषां च भारत / विरथावभिवल्गन्तौ समेयातां महारथौ / / 26 युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् // 2 प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणो / संनह्यतां पदातीनां हयानां चैव भारत / शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ // 27 शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् // 3 ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् / ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत / भीमसेनस्त्वरराजरथमारोपयत्तदा // 28 व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् // 4 तवापि तनयो राजन्भूरिश्रवसमाहवे। एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः / आरोपयद्रथं तूणं पश्यतां सर्वधन्विनाम् // 29 व्यादिदेश महाराज रथिनो रथिनां वरः // 5 तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् / शिरोऽभद्रुपदस्तस्य पाण्डवश्च धनंजयः / अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ // 30 चक्षुषी सहदेवश्च नकुलश्च महारथः / लोहितायति चादित्ये त्वरमाणो धनंजयः / तुण्डमासीन्महाराज भीमसेनो महाबलः // 6 पश्चविंशतिसाहस्रान्निजघान महारथान् // 31 सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः / ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे / सात्यकिधर्मराजश्च व्यूहग्रीवां समास्थिताः // 7 संप्राप्यैव गता नाशं शलभा इव पावकम् / / 32 पृष्ठभासीन्महाराज विराटो वाहिनीपतिः / ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः। धृष्टद्युम्नेन सहितो महत्या सेनया वृतः / / 8 - 1243 - Page #376 -------------------------------------------------------------------------- ________________ 6. 71.9] महाभारते [6. 71. 36 केकया भ्रातरः पञ्च वामं पार्श्व समाश्रिताः। हयारोहा हयारोहारथिनश्चापि सादिनः // 23 धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् / सारथिं च रथी राजन्कुञ्जरांश्च महारणे। दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे // 9 हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः // 24 पादयोस्तु महाराज स्थितः श्रीमान्महारथः / रथिनः पत्तिभिः साधं सादिनश्चापि पत्तिभिः / कुन्तिभोजः शतानीको महत्या सेनया वृतः // 10 अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः // 25 शिखण्डी तु महेष्वासः सोमकैः संवृतो बली। मीमसेनार्जुनयमैगुप्ता चान्यैर्महारथैः / इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ // 11 शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी // 26 एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः। तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः / सूर्योदये महाराज पुनयुद्धाय दंशिताः // 12 तवापि विबभौ सेना ग्रहैयौरिव संवृता // 27 कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः / भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी / समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः / / 13 अभ्ययाजवनैरश्वैर्भारद्वाजस्य वाहिनीम् // 28 व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव / द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः / क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् // 14 विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् // 29 तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत / दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे। अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर // 15 सारथिं प्रेषयामास यमस्य सदनं प्रति // 30 कृतवर्मा तु सहितः काम्बोजारट्टबाह्निकैः / स संगृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् / शिरस्यासीन्नर श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् // 16 व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः // 31 ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष / / ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम / दुर्योधनो महाराज राजभिर्बहुभिर्वृतः / / 17 प्राग्ज्योतिषस्तु सहितो मद्रसौवीरकेकयैः / सृञ्जयाः केकयैः सार्धं पलायनपराभवन् / 32 उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः // 18 तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् / स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः / मुह्यते तत्र तत्रैव समदेव वराङ्गना // 33 वामं पक्षं समाश्रित्य दंशितो समवस्थितः // 19 अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये / तुषारा यवनाश्चैव शकाश्च सह चूचुपैः / आसीद्व्यतिकरो घोरस्तव तेषां च भारत // 34 दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत // 20 तदद्भुतमपश्याम तावकानां परैः सह / श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष / एकायनगताः सर्वे यदयुध्यन्त भारत // 35 व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् // 21 प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते / ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह / युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः // 36 सूर्योदये महाराज ततो युद्धमभून्महत् // 22 इति श्रीमहाभारते भीष्मपर्वणि प्रतीयू रथिनो नागानागाश्च रथिनो ययुः / / एकसप्ततितमोऽध्यायः // 71 // - 1244 - Page #377 -------------------------------------------------------------------------- ________________ 6. 72. 1] भीष्मपर्व [6. 73.1 72 नानायोधजलं मीमं वाहनोर्मितरङ्गिणम् / धृतराष्ट्र उवाच / क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् // 15 एवं बहुगुणं सैन्यमेवं बहुविधं परम् / . ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् / व्यूढमेवं यथाशास्त्रममोघं चैव संजय // 1 वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् // 16 पुष्टमस्माकमत्यन्तममिकामं च नः सदा / अपारमिव गर्जन्तं सागरप्रतिमं महत् / प्रहमव्यसनोपेतं पुरस्तादृष्टविक्रमम् / / 2 द्रोणमीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा // 17 : नातिवृद्धमबालं च न कृशं न च पीवरम / कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा / लघुवृत्तायतप्रायं सारगात्रमनामयम् // 3 भगदत्तविकर्णाभ्यां द्रौणिसौबलबाहिकैः // 18 आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् / गुप्तं प्रवीरैलॊकस्य सारवद्भिर्महात्मभिः / असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् // 4 यदहन्यत संग्रामे दिष्टमेतत्पुरातनम् // 19 प्रासटितोमरेष्वाजौ परिघेष्वायसेषु च / नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः। भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः // 5 ऋषयो वा महाभागाः पुराणा भुवि संजय // 20 कम्पनेषु च चापेषु कणपेषु च सर्वशः / ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा / क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् // 6 वध्यते यत्र संग्रामे किमन्यद्भागधेयतः // 21 अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् / विपरीतमिदं सर्व प्रतिभाति स्म संजय / शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् / / 7 यत्रेदृशं बलं घोरं नातराधि पाण्डवान् // 22 आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते / अथ वा पाण्डवार्थाय देवास्तत्र समागताः / सम्यक्प्रहरणे याने व्यपयाने च कोविदम् / / 8 / युध्यन्ते मामकं सैन्यं यदवध्यन्त संजय // 23 / नागाश्वरथयानेषु बहुशः सुपरीक्षितम् / उक्तो हि विदुरेणेह हितं पथ्यं च संजय। . परीक्ष्य च यथान्यायं वेतनेनोपपादितम् // 9 न च ग्रहाति तन्मन्दः पुत्रो दर्योधनो मम // 24. न गोष्ठया नोपचारेण न च बन्धुनिमित्ततः / तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः / / न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः // 10 आसीद्यथागतं तात येन दृष्टमिदं पुरा // 25. समृद्धजनमार्य च तुष्टसत्कृतबान्धवम् / अथ वा भाव्यमेवं हि संजयतेन सर्वथा। कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च // 11 पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा // 26 सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः। इति श्रीमहाभारते भीष्मपर्वणि लोकपालोपमैस्तात पालितं लोकविश्रुतैः // 12 द्विसप्ततितमोऽध्यायः // 72 // बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः / अस्मानभिगतैः कामात्सबलैः सपदानुगैः // 13 संजय उवाच / महोदधिमिवापूर्णमापगाभिः समन्ततः / आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् / ' अपक्षैः पक्षसंकाशै रथे गैश्च संवृतम् // 14 / न हि दुर्योधनस्तानि पश्यते भरतर्षभ। .. - 1245 - 73 Page #378 -------------------------------------------------------------------------- ________________ 6. 78. 1] महाभारते [6.73.30 यानि त्वं दृष्टवानराजन्धर्मसंकरकारिते // 1 भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः / तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते / द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः // 16 .. तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः / विदार्य महतीं सेनां तावकानां नरर्षभः / त्वमेवाद्य फलं भुङ्क्ष कृत्वा किल्बिषमात्मना // 2 आससाद रथं शून्यं भीमसेनस्य संयुगे // 17 धात्मना हि कृतं कर्म आत्मनैवोपभुज्यते। दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्। इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् // 3 धृष्टद्युम्नो महाराज दुर्मना गतचेतनः // 18 . तस्माद्राजस्थिरो भूत्वा प्राप्येदं व्यसनं महत् / अपृच्छद्वाष्पसंरुद्धो निस्वनां वाचमीरयन् / शृणु युद्धं यथावृत्तं शंसतो मम मारिष // 4 मम प्राणैः प्रियतमः क भीम इति दुःखितः // 19 मीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् / विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः / आससाद ततो वीरः सर्वान्दुर्योधनानुजान् // 5 संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् / / .20 दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् / प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् / जयत्सेनं विकर्ण च चित्रसेनं सुदर्शनम् // 6 मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः // 21 चारुचित्रं सुवर्माणं दुष्कर्ण कर्णमेव च / प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् / . एतानन्यांश्च सुबहून्समीपस्थान्महारथान् / / 7 यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः // 22 धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महाबलः / ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् / मीष्मेण समरे गुप्तां प्रविवेश महाचमूम् // 8 सर्वेषामेव सैन्यानां संघर्षः समजायत // 23 अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः / तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके / जीवग्राहं निगृहीमो वयमेनं नराधिपाः // 9 / भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव // 24 स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः / विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः / प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः // 10 प्रत्युवाच ततः सूतं रणमध्ये महाबलः // 25 संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् / न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् / यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् // 11 भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः // 26 ततः शतसहस्राणि रथिनां सर्वशः प्रभो। यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति / छादयानं शरैपोरेस्तमेकमनुवबिरे // 12 एकायनगते भीमे मयि चावस्थिते युधि // 27 स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः / अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः / जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् // 13 यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् // 28 तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् / मम भीमः सखा चैव संबन्धी च महाबलः / समस्तानां वधे राजन्मतिं चक्रे महामनाः // 14 भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् // 29 ततो रथं समुत्सृज्य गदामादाय पाण्डवः / सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः। जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् / / 15 / निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् // 30 -1246 Page #379 -------------------------------------------------------------------------- ________________ 6. 78. 31 ] भीष्मपर्व [6. 73. 48 एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् / वधाय निष्पेतुरुदायुधास्ते भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः // 31 युगक्षये केतवो यद्वदुग्राः // 40 स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् / प्रगृह्य चित्राणि धनूंषि वीरा जातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् // 32 ___ ज्यानेमिघोषैः प्रविकम्पयन्तः / ते हन्यमानाः समरे रथिनः सादिनस्तथा / शरैरवर्षन्द्रुपदस्य पुत्रं पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् // 33 यथाम्बुदा भूधरं वारिजालैः / हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष / निहत्य तांश्चापि शरैः सुतीक्ष्णैवध्यतो भीमसेनेन कृतिना चित्रयोधिना // 34 न विव्यथे समरे चित्रयोधी // 41 ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् / समभ्युदीर्णाश्च तवात्मजांस्तथा अभीताः समवर्तन्तं शस्त्रवृष्ट्या समन्ततः // 35 निशाम्य वीरानभितः स्थितारणे / अभिद्रुतं शस्त्रभृतां वरिष्ठं जिघांसुरुमं द्रुपदात्मजो युवा .. समन्ततः पाण्डवं लोकवीरैः / प्रमोहनास्त्रं युयुजे महारथः / सैन्येन घोरेण सुसंगतेन क्रुद्धो भृशं तव पुत्रेषु राजदृष्ट्वा बली पार्षतो भीमसेनम् // 36 __ न्दैत्येषु यद्वत्समरे महेन्द्रः // 42 अथोपगच्छच्छरविक्षताङ्गं ततो व्यमुह्यन्त रणे नृवीराः पदातिनं क्रोधविषं वमन्तम् / __ प्रमोहनास्त्राहतबुद्धिसत्त्वाः। आश्वासयन्पार्षतो भीमसेनं प्रदुद्रुवुः कुरवश्चैव सर्वे गदाहस्तं कालमिवान्तकाले // 37 सवाजिनागाः सरथाः समन्तात् / निःशल्यमेनं च चकार तूर्ण परीतकालानिव नष्टसंज्ञामारोपयञ्चात्मरथं महात्मा। __मोहोपेतांस्तव पुत्रान्निशम्य // 43 भृशं परिष्वज्य च भीमसेन एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः / माश्वासयामास च शत्रुमध्ये // 38 द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः // 44 भ्रातूनथोपेत्य तवापि पुत्र सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः / स्तस्मिन्विमर्दै महति प्रवृत्ते। अपायामुपदो राजन्पूर्ववैरमनुस्मरन् // 45 अयं दुरात्मा द्रुपदस्य पुत्रः जित्वा तु द्रुपदं द्रोणः शङ्ख दध्मौ प्रतापवान् / __ समागतो भीमसेनेन सार्धम् / तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः // 46 तं यात सर्वे सहिता निहन्तुं अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः / मा वो रिपुः प्रार्थयतामनीकम् // 39 प्रमोहनास्त्रेण रणे मोहितानात्मजास्तव // 47 श्रुत्वा तु वाक्यं तममृष्यमाणा ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् / ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः / तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् / - 1247 - Page #380 -------------------------------------------------------------------------- ________________ 6.73. 48 ] महाभारते [6. 74.4 धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे // 48 अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते / मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः / दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् // 63 ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् // 49 अथान्यद्धनुरादाय पार्षतः परवीरहा / अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः / द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः॥६४ पुनयुद्धाय समरे प्रययुर्भीमपार्षतौ // 50 तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः / ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् / हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः // 65 गच्छन्तु पदवीं शक्त्या भीमपार्षतयोयुधि // 51 वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् / सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः। सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे // 66 प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः // 52 हताश्वात्स रथात्तर्णमवप्लुत्य महारथः / त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः / आरुरोह महाबाहुरभिमन्योर्महारथम् // 67 . . बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः / ततः सरथनागाश्वा समकम्पत वाहिनी / मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि // 53 पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः // 68 केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् / तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा / अभिमन्यु पुरस्कृत्य महत्या सेनया वृताः // 54 नाशक्नुवन्वारयितुं समस्तास्ते महारथाः // 69 ते कृत्वा समरे व्यूह सूचीमुखमरिंदमाः / / वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः। . बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे // 55 व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः // 70 तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् / तथा दृष्ट्वा च तत्सैन्यं जहषे च बलं तव / भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता // 56 दृष्ट्वाचायं च संक्रुद्धं दहन्तं रिपुवाहिनीम् / न संधारयितुं शक्ता तव सेना जनाधिप। चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत॥७१ मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता // 57 इति श्रीमहाभारते भीष्मपर्वणि तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः / त्रिसप्ततितमोऽध्यायः // 73 // परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ // 58 तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् / संजय उवाच। बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् // 59 ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा / दृष्ट्वा च सहसायान्तं पाश्चाल्यो गुरुमात्मनः / शरवर्षेः पुनर्भीमं प्रत्यवारयदच्युतम् // 1 नाशंसत वधं वीरः पुत्राणां तव पार्षतः // 60 एकीभूताः पुनश्चैव तव पुत्रा महारथाः / ततो रथं समारोप्य केकयस्य वृकोदरम् / समेत्य समरे भीमं योधयामासुरुद्यताः // 2 अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् // 61 भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः / तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् / समारुह्य महाबाहुर्ययौ येन तवात्मजः / / 3 क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः // 62 प्रगृह्य च महावेगं परासुकरणं दृढम् / - 1248 - Page #381 -------------------------------------------------------------------------- ________________ 6. 74. 4] भीष्मपर्व [6. 74, 34 चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान् // 4 / भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः // 19 ततो दुर्योधनो राजा भीमसेनं महाबलम् / अपराह्ने ततो राजन्प्रावर्तत महान्रणः / नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् // 5 तावकानां च बलिनां परेषां चैव भारत // 20 सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना / अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् / क्रोधसंरक्तनयनो वेगेनोरिक्षप्य कार्मुकम् // 6 अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् // 21 दुर्योधनं त्रिभिर्वाणैर्बाह्वोरुरसि चार्पयत् / हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः / स तथामिहतो राजा नाचलगिरिराडिव / / 7 आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् // 22 तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् / स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ / दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः // 8 आर्जुनिः शरजालेन छादयामास भारत // 23 संस्मृत्य मश्रितं पूर्व निग्रहे भीमकर्मणः / दुर्जयोऽथ विकर्णश्च काणि पश्चभिरायसैः / निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः // 9 विव्यधाते न चाकम्पत्काणिर्मेरुरिवाचलः // 24 तानापतत एवाजी भीमसेनो महाबलः / दुःशासनस्तु समरे केकयान्पश्च मारिष / प्रत्यद्ययौ महाराज गजः प्रतिगजानिव // 10 योधयामास राजेन्द्र तदद्भुतमिवाभवत् // 25 भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् / द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् / चित्रसेनं महाराज तव पुत्रं महायशाः / / 11 एकैकस्त्रिभिरानछत्पुत्रं तव विशां पते // 26 तथेतरांस्तव सुतांस्ताडयामास भारत / पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयारणे / शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः // 12 सायकैर्निशितै राजन्नाजघान पृथक्पृथक् // 27 ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः / तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः / अभिमन्युप्रभृतयस्ते द्वादश महारथाः // 13 गिरिप्रस्रवणैर्यद्वगिरिर्धातुविमिश्रितैः // 28 प्रेषिता धर्मराजेन भीमसेनपदानुगाः।। भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् / प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् // 14 कालयामास बलवान्पालः पशुगणानिव // 29 दृष्ट्वा रथस्थांस्ताशूरान्सूर्याग्निसमतेजसः / ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते / सर्वानेव महेष्वासान्भ्राजमानाश्रिया वृतान् // 15 दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः / / 30 महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् / उत्तस्थुः समरे तत्र कबन्धानि समन्ततः। तत्यजुः समरे भीमं तव पुत्रा महाबलाः // 16 कुरूणां चापि सैन्येषु पाण्डवानां च भारत // 31 तान्नामृष्यत कौन्तेयो जीवमाना गता इति / शोणितोदं रथावतं गजद्वीपं हयोर्मिणम् / अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् // 17 रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् // 32 अथाभिमन्युं समरे भीमसेनेन संगतम् / छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः / पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः // 18 पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः / / 33 दुर्योधनप्रभृतयः प्रगृहीतशरासनाः / निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः / म. भा. 157 - 1249 - Page #382 -------------------------------------------------------------------------- ________________ 6. 74. 34] - महाभारते [6. 75. 25 भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा // 34 चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् // 11 तत्राद्भुतमपश्याम तव तेषां च भारत / द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः / न तत्रासीत्पुमान्कश्चिद्यो योद्धं नाभिकाङ्कति // 35 छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् // 12 एवं युयुधिरे वीराः प्रार्थयाना महद्यशः / त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् / . तावकाः पाण्डवैः साधु काङ्क्षमाणा जयं युधि॥३६ छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः // 13 इति श्रीमहाभारते भीष्मपर्वणि रथाच स ध्वजः श्रीमान्नानारत्नविभूषितः / चतुःसप्ततितमोऽध्यायः॥७४॥ पपात सहसा भूमिं विद्युजलधरादिव // 14 ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् / संजय उवाच। ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः // 15 ततो दुर्योधनो राजा लोहितायति भास्करे। अथैनं दशभिर्बाणैस्तोत्रैरिव महागजम् / .. संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत // 1 आजघान रणे भीमः स्मयन्निव महारथः // 16 तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् / ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः / भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् / / 2 दुर्योधनस्य जग्राह पाणि सत्पुरुषोचिताम् // 17 अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्कितः / कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् / अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् // 3 आरोपयद्रथं राजन्दुर्योधनममर्षणम् // 18 : अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः / स गाढविद्धो व्यथितो भीमसेनेन संयुगे। द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि // 4 निषसाद रथोपस्थे राजा दुर्योधनस्तदा // 19 यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे / परिवार्य ततो भीमं हन्तुकामो जयद्रथः / तस्य पापस्य गान्धारे पश्य व्यसनमागतम् // 5 स्थैरनेकसाहीमस्यावारयद्दिशः // 20 कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा / धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् / अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि // 6 केकया द्रौपदेयाश्च तव पुत्रानयोधयन् // 21 याचमानं च यन्मोहाद्दाशार्हमवमन्यसे / चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः / उलूकस्य समादेशं यद्ददासि च हृष्टवत् // 7 चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ // 22 अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् / अष्टावेते महेष्वासाः सुकुमारा यशस्विनः / समीकरिष्ये तत्पापं यत्पुरा कृतवानसि // 8 अभिमन्युरथं राजन्समन्तात्पर्यवारयन् // 23 एवमुक्त्वा धनुर्घोरे विकृष्योद्धाम्य चासकृत् / आजघान ततस्तूर्णमभिमन्युर्महामनाः / समादाय शरान्घोरान्महाशनिसमप्रभान् // 9 एकैकं पञ्चभिर्विद्धा शरैः संनतपर्वभिः / षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने / वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः // 24 ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् / / 10 / अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् / ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे। / ववर्षुर्गिणैस्तीक्ष्णैर्गिरि मेरुमिवाम्बुदाः // 25 - 1250 - Page #383 -------------------------------------------------------------------------- ________________ 6. 75. 26 ] भीष्मपर्व [6. 75. 53 स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः / / क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत // 39 अभिमन्युर्महाराज तावकान्समकम्पयत्। तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् / यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् // 26 अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः // 40 विकर्णस्य ततो भल्लान्प्रेषयामास भारत / शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् / चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् / विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः॥ 41 ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे // 27 / अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना / पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राशिलाशितान् / / शतानीको जयत्सेनं विव्याध हृदये भृशम् // 42 प्रेषयामास सौभद्रो विकर्णाय महाबलः // 28. / तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके / ते विकर्ण समासाद्य कङ्कबहिणवाससः / चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः / / 43 भित्त्वा देहं गता भूमि ज्वलन्त इव पन्नगाः // 29 अथान्यद्धनुरादाय भारसाधनमुत्तमम् / ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले / समादत्त शितान्बाणाञ्शतानीको महाबलः / / 44 विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् // 30 तिष्ठ तिष्ठेति चामत्र्य दुष्कर्णं भ्रातुरप्रतः / विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः / मुमोच निशितान्बाणाज्वलितान्पन्नगानिव // 45 अभ्यद्रवन्त समरे सौभद्रप्रमुखारथान् // 31 ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष। अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः / चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः // 46 अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः / / 32 अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः / दुर्मुखः श्रुतकर्माणं विद्धा सप्तभिराशुगैः / जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः॥ 47 ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः / / 33 अथापरेण भल्लेन सुमुक्तेन निपातिना / अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः / दुष्कणं समरे क्रुद्धो विव्याध हृदये भृशम् // 48 जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् // 34 दुष्कणं निहतं दृष्ट्वा पञ्च राजन्महारथाः / स हताश्वे रथे तिष्ठश्रुतकर्मा महारथः / जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् // 49 शक्ति चिक्षेप संक्रुद्धो महोल्का ज्वलितामिव // 35 छाद्यमानं शरवातैः शतानीकं यशस्विनम् / सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः / अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः॥५० विदार्य प्राविशद्भमि दीप्यमाना सुतेजना // 36 तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः / तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः / प्रत्युद्ययुमहाराज गजा इव महागजान् // 51 पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् // 37 दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा / श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव / श@जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः / अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् / / 38 प्रत्युद्याता महाराज केकयान्भ्रातरः समम् // 52 तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः / रथैनगरसंकाशैर्हयैर्युक्तैर्मनोजवैः / चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव / नानावर्णविचित्राभिः पताकाभिरलंकृतैः // 53 - 1251 - Page #384 -------------------------------------------------------------------------- ________________ 6. 75. 54 ] महाभारते [6. 76. 12 वरचापधरा वीरा विचित्रकवचध्वजाः / प्रविश्य भीमेन निबर्हितोऽस्मि विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् // 54 घोरैः शरैर्मृत्युदण्डप्रकाशैः // 5 तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् / क्रुद्धं तमुवीक्ष्य भयेन राजअवर्तत महारौद्रं निन्नतामितरेतरम् / ___ संमूर्छितो नालभं शान्तिमद्य / अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् // 55 इच्छे प्रसादात्तव सत्यसंध मुहूर्तास्तमिते सूर्ये चक्रुयुद्धं सुदारुणम् / ___प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् // 6 रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः // 56 तेनैवमुक्तः प्रहसन्महात्मा ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः / / दुर्योधनं जातमन्युं विदित्वा। नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् / तं प्रत्युवाचाविमना मनस्वी पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् / / 57 गङ्गासुतः शस्त्रभृतां वरिष्ठः // . . . एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् / परेण यत्नेन विगाह्य सेनां कृत्वावहारं सैन्यानां ययौ स्खशिबिरं नृप // 58 सर्वात्मनाहं तव राजपुत्र / धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ / इच्छामि दातुं विजयं सुखं च .. मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ // 59 ___ न चात्मानं छादयेऽहं त्वदर्थे // 8 इति श्रीमहाभारते भीष्मपर्वणि एते तु रौद्रा बहवो महारथा पञ्चसप्ततिमोऽध्यायः // 75 // ___ यशस्विनः शूरतमाः कृतास्त्राः / ये पाण्डवानां समरे सहाया संजय उवाच। जितक्लमाः क्रोधविष वमन्ति // 9 अथ शूरा महाराज परस्परकृतागसः / ते नेह शक्याः सहसा विजेतुं जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः 1 ___ वीर्योन्नद्धाः कृतवैरास्त्वया च। विश्रम्य च यथान्यायं पूजयित्वा परस्परम् / अहं ह्येतान्प्रतियोत्स्यामि राजसंनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया // 2. ___सर्वात्मना जीवितं त्यज्य वीर // 10 ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः / रणे तवार्थाय महानुभाव .. विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् // 3 न जीवितं रक्ष्यतमं ममाद्य। सैन्यानि रौद्राणि भयानकानि सांस्तवार्थाय सदेवदैत्याव्यूढानि सम्यग्बहुलध्वजानि। ल्लोकान्दहेयं किमु शāस्तवेह // 11 विदार्य हत्वा च निपीड्य शूरा तत्पाण्डवान्योधयिष्यामि राज. स्ते पाण्डवानां त्वरिता रथौघाः // 4 प्रियं च ते सर्वमहं करिष्ये / संमोह्य सर्वान्युधि कीर्तिमन्तो श्रुत्वैव चैतत्परमप्रतीतो . . व्यूहं च तं मकरं वज्रकल्पम् / दुर्योधनः प्रीतमना बभूव // 12 - 1252 - 76 Page #385 -------------------------------------------------------------------------- ________________ 6. 76. 13] भीष्मपर्व [6. 77. 14 77 सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् / संजय उवाच। तदाज्ञया तानि विनिर्ययुद्धतं अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् / रथाश्वपादातगजायुतानि // 13 अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः / / 1 / प्रहर्षयुक्तानि तु तानि राज अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः / ___ महान्ति नानाविधशस्त्रवन्ति / अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः // 2 स्थितानि नागाश्वपदातिमन्ति विन्दानुविन्दावावन्त्यौ बाहिकः सह बाहिकैः / विरेजुराजौ तव राजन्बलानि // 14 त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः // 3 वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता- . बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः।। __श्चकाशिरे दन्तिगणाः समन्तात् / रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः // 4 शस्त्रास्त्रविद्भिर्नरदेव योधै देशजाश्च हया राजन्स्वारूढा हयसादिमिः। रधिष्ठिताः सैन्यगणास्त्वदीयाः // 15 गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः // 5 . रथैश्च पादातगज़ाश्वसंधैः पादाताश्च तथा शूरा नानाप्रहरणायुधाः / प्रयाद्भिराजौ विधिवत्प्रणुन्नैः / नानादेशसमुत्पन्नास्त्वदर्थे यो मुद्यताः // 6 समुद्धतं वै तरुणार्कवर्ण एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः / रजो बभौ छादयत्सूर्यरश्मीन् // 16 देवानपि रणे जेतुं समर्था इति मे मतिः // 7 रेजुः पताका रथदन्तिसंस्था अवश्यं तु मया राजंस्तव वाच्यं हितं सदा। __ वातेरिता भ्राम्यमाणाः समन्तात् / अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः / नानारङ्गाः समरे तत्र राज वासुदेवसहायाश्च महेन्द्रसमविक्रमाः // 8 .. मेधैर्युक्ता विद्युतः खे यथैव // 17 सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव / धनूंषि विस्फारयतां नृपाणां पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः।।९ बभूव शब्दस्तुमुलोऽतिघोरः। एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् / विमथ्यतो देवमहासुरौघै ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा // 10 यथार्णवस्यादियुगे तदानीम् // 18 ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् / तदुप्रनादं बहुरूपवणं अव्यूहत स्वयं व्यूह भीष्मो व्यूहविशारदः // 11 तवात्मजानां समुदीर्णमेवम् / मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् / बभूव सैन्यं रिपुसैन्यहन्तु संपूर्ण योधमुख्यैश्च तथा दन्तिपदातिभिः // 12 युगान्तमेघौघनिभं तदानीम् // 19 . रथैरनेकसाहौः समन्तात्परिवारितम् / इति श्रीमहाभारते भीष्मपर्वणि अश्ववृन्दैमहद्भिश्च ऋष्टितोमरधारिभिः / / 13 षट्सप्ततितमोऽध्यायः // 76 // | नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे। - 1253 - Page #386 -------------------------------------------------------------------------- ________________ 6. 77. 14] महाभारते [6. 77.42 अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः // 14 अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् // 28 एवंव्यूह महाराज तव सैन्यं महारथैः / अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् / स्थितं रणाय महते भीष्मेण युधि पालितम् // 15 ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् // 29 दशाश्वानां सहस्राणि दन्तिनां च तथैव च। ... भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् / स्थानामयुतं चापि पुत्राश्च तव दंशिताः।। श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः // 30 चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् // 16 / चेकितानस्तु समरे कृपमेवान्वयोधयत् / . रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते / शेषाः प्रतिययुर्यत्ता भीममेव महारथम् // 31 संनद्धाः समदृश्यन्त राजानश्च महाबलाः // 17 ततो राजसहस्राणि परिवत्रुर्धनंजयम् / दुर्योधनस्तु समरे दंशितो रथमास्थितः / शक्तितोमरनाराचगदापरिघपाणयः // 32 व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे // 18 अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् / . ततः शब्दो महानासीत्पुत्राणां तव भारत / पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे / रथघोषश्च तुमुलो वादित्राणां च निस्वनः // 19 व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना // 33 भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि / युद्धाभिकामाशूरांश्च पश्य माधव दंशितान् / मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् / त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव // 34 सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः // 20 अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन / मण्डलं तु समालोक्य व्यूहं परमदारुणम् / य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे // 35 स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् // 21 एवमुक्त्वा तु कौन्तेयो धनुर्ध्यामवमृज्य च / तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः / ववर्ष शरवर्षाणि नराधिपगणान्प्रति // 36 रथिनः सादिनश्चैव सिंहनादमथानदन् // 22 तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् / बिभित्सवस्ततो व्यूहं निर्ययुयुद्धकाङ्क्षिणः / तडागमिव धाराभिर्यथा प्रावृषि तोयदाः // 37 इतरेतरतः शूराः सहसैन्याः प्रहारिणः // 23 हाहाकारो महानासीत्तव सैन्ये विशां पते / भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् / छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे // 38 स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् // 24 देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः / नकुलः सहदेवश्च राजन्मद्रेशमीयतुः / विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ // 39 विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ / / 25 ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् / सर्वे नृपास्तु समरे धनंजयमयोधयन् / / तत्राद्भुतमपश्याम विजयस्य पराक्रमम् / / 40 भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् // 26 / शस्त्रवृष्टिं परैर्मुक्तां शरौधैर्यदवारयत् / चित्रसेनं विकणं च तथा दुर्मर्षणं विभो। / न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते // 41 आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् // 27 तेषां राजसहस्राणां हयानां दन्तिनां तथा। प्राग्ज्योतिष महेष्वासं हैडिम्बो राक्षसोत्तमः। / द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष / / - 1254 - Page #387 -------------------------------------------------------------------------- ________________ 6. 77. 43] भीष्मपर्व [6. 78. 25 ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः / / तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकामुकम् / अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा // 43 न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् // 12 आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् / स सर्वतः परिवृतस्त्रिगर्तेः सुमहात्मभिः।। संचुक्षुभे महाराज वातैरिव महार्णवः // 44 | भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः // 13 इति श्रीमहाभारते भीष्मपर्वणि भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा / सप्तसप्ततितमोऽध्यायः // 77 // ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे // 14 78 तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः / संजय उवाच / अन्यदादत्त वेगेन धनुर्भारसहं दृढम् / तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि / शरांश्चाशीविषाकाराज्वलितान्पन्नगानिव // 15 प्रभनेषु च वीरेषु पाण्डवेन महात्मना // 1 द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः / क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव / ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः / प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति // 2 धनुरेकेषुणाविध्यत्तत्राक्रुध्यहिजर्षभः // 16 दृष्ट्वा दुर्योधनो राजरणे पार्थस्य विक्रमम् / / तस्य द्रोणोऽवधीदश्वाशरैः संनतपर्वभिः / त्वरमाणः समभ्येत्य सांस्तानब्रवीन्नृपान् / / 3 / / अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा // 17 तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् / स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः / मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः // 4 आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः // 18 एष भीष्मः शांतनवो यो कामो धनंजयम् / ततस्तु तौ पितापुत्री भारद्वाजं रथे स्थितौ / सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः // 5 महता शरवर्षेण वारयामासतुर्बलात् // 19 तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् / भारद्वाजस्ततः ऋद्धः शरमाशीविषोपमम् / संयत्ताः समरे सर्वे पालयध्वं पितामहम् // 6 चिक्षेप समरे तूर्णं शङ्ख प्रति जनेश्वर // 20 बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः / स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे / नरेन्द्राणां महाराज समाजग्मुः पितामहम् // 7 जगाम धरणिं बाणो लोहितार्दीकृतच्छविः // 21 ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम् / स पपात रथात्तूर्णं भारद्वाजशराहतः / रणे भारतमायान्तमाससाद महाबलम् // 8 धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः // 22 महाश्वेताश्वयुक्तेन भीमवानरकेतुना / हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् / महता मेघनादेन रथेनाति विराजत // 9 | उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् // 23 समरे सर्वसैन्यानामुपयातं धनंजयम् / भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् / अभवत्तुमुलो नादो भयादृष्ट्वा किरीटिनम् // 10 दारयामास समरे शतशोऽथ सहस्रशः // 24 अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् / शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे / मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् // 11 / आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः // 25 --1255. Page #388 -------------------------------------------------------------------------- ________________ 6. 78. 26 ] महाभारते [6. 78. 51 स बभौ नरशार्दूलो ललाटे संस्थितैत्रिभिः / नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः // 38 शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः // 26 ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत / अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः / विजयाद्यदनुप्राप्तं माधवेन यशस्विना // 39 सूतं ध्वजमथो राजंस्तुरगानायुधं तथा / तदनं भस्मसात्कृत्वा मायां तां राक्षसी तदा। शरैर्बहुभिरुद्दिश्य पातयामास संयुगे // 27 अलम्बुसं शरैोरैरभ्याकिरत सर्वशः / स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः / 40 खगमादाय निशितं विमलं च शरावरम् / तत्तथा पीडितं तेन माधवेन महात्मना। श्येनवढ्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः // 28 प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे // 41 सखङ्गस्य महाराज चरतस्तस्य संयुगे। तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि / नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् / / 29 शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् // 42 ततः शरसहस्राणि बहूनि भरतर्षभ। न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः / प्रेषयामास समरे द्रौणिः परमकोपनः // 30 निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः // 43 तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् / एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः // 31 / धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् / ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् / / छादयामास समरे शरैः संनतपर्वभिः // 44 चर्माच्छिनदसिं चास्य खण्डयामास संयुगे। संछाद्यमानो विशिखैधृष्टद्युम्नेन भारत / शितैः सुबहुशो राजस्तं च विव्याध पत्रिभिः // 32 विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः // 45 शिखण्डी तु ततः खड्ग खण्डितं तेन सायकैः / धृष्टद्युम्नं च समरे तूर्ण विव्याध सायकैः / आविध्य व्यसृजत्तूर्ण ज्वलन्तमिव पन्नगम् // 33 षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् // 46 तमापतन्तं सहसा कालानलसमप्रभम् / तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष / चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् / हयांश्च चतुरः शीघ्रं निजघान महारथः / शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः // 34 शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः॥४७ शिखण्डी तु भृशं राजस्ताड्यमानः शितैः शरैः / स हताश्वान्महाबाहुरवप्लुत्य रथाद्वली / आरुरोह रथं तूर्ण माधवस्य महात्मनः // 35 पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति // 48 सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे।। शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः / अलम्बुसं शोरविव्याध बलिनं बली // 36 राजानं सर्वलोकस्य रथमारोपयत्स्वकम् // 49 राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत / ततो नृपं पराजित्य पार्षतः परवीरहा। अर्धचन्द्रेण समरे तं च विव्याध सायकैः।। न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् // 50 मायां च राक्षसीं कृत्वा शरवषैरवाकिरत् // 37 कृतवर्मा रणे भीमं शरैरार्छन्महारथम् / तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् / प्रच्छादयामास च तं महामेघो रविं यथा // 51 - 1256 - Page #389 -------------------------------------------------------------------------- ________________ 6. 78. 52] भीष्मपर्व [6. 79.21 ततः प्रहस्य समरे भीमसेनः परंतपः / न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि // 7 प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे // 52 तवापराधात्सुमहान्सपुत्रस्य विशां पते / तैरर्यमानोऽतिरथः सात्वतः शस्त्रकोविदः। पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः // 8 नाकम्पत महाराज भीमं चाईच्छितैः शरैः / / 53 . आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप / तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः / न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् // 9 सारथिं पातयामास ध्वजं च सुपरिष्कृतम् // 54 युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः / शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा। चमू विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः // 10 शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत // 55 पूर्वाहे तु महाराज प्रावर्तत जनक्षयः / हताश्वात्तु रथातूर्णं वृषकस्य रथं ययौ / तन्ममैकमना भूत्वा शृणु देवासुरोपमम् // 11 स्यालस्य ते महाराज तेव पुत्रस्य पश्यतः // 56 आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ / भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् / इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ / निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः // 57 तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् // 12 इति श्रीमहाभारते भीष्मपर्वणि इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ / अष्टसप्ततितमोऽध्यायः // 78 // विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः / तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ // 13 . धृतराष्ट्र उवाच / युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत / बहूनीह विचित्राणि द्वैरथानि स्म संजय।। यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् // 14 पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः // 1 इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः / न चैव मामकं कंचिद्धृष्टं शंससि संजय / चतुर्भिश्चतुरो वाहाननयद्यमसादनम् // 15 नित्यं पाण्डुसुतान्दृष्टानभग्नांश्चैव शंससि // 2 भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष / जीयमानान्विमनसो मामकान्विगतौजसः / चिच्छेद समरे राजस्तदद्भुतमिवाभवत् // 16 वदसे संयुगे सूत दिष्टमेतदसंशयम् // 3 त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः / संजय उवाच / धनुर्गृहीत्वानवमं भारसाधनमुत्तमम् // 17 यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः / तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ। दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ // 4 शरान्मुमुचतुस्तूर्णमिरावति महात्मनि // 18 गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् / ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः / महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति // 5 दिवाकरपथं प्राप्य छादयामासुरम्बरम् // 19 तथा तत्पौरुषं राजस्तावकानां महात्मनाम् / इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ / प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे // 6 ववर्ष शरवर्षेण सारथिं चाप्यपातयत् // 20 घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् / तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ / म. भा. 158 - 1257 - Page #390 -------------------------------------------------------------------------- ________________ 6. 79. 21] महाभारते [6. 79. 50 रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः // 21 / तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः // 36 तौ स जित्वा महाराज नागराजसुतासुतः। स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् / . पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् // 22 शक्ति चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति // 37 सा वध्यमाना समरे धार्तराष्ट्री महाचमूः / तामापतन्ती सहसा हेमदण्डां सुवेगिताम् / वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः // 23 त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् / हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् / शक्ति विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् / रथेनादित्यवर्णेन सध्वजेन महाबलः // 24 यथेन्द्रस्य रणात्पूर्व नमुचिर्दै त्यसत्तमः / / 39 ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः / तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् / यथा वज्रधरः पूर्व संग्रामे तारकामये // 25 अजेयं समरे राजन्यमेन वरुणेन च // 40 तत्र देवाः सगन्धर्वा ऋषयश्च समागताः / पाण्डवीं समरे सेनां संममर्द सकुञ्जरः / . विशेषं न स्म विविदु डिम्बभगदत्तयोः // 26 यथा वनगजो राजन्मृद्श्चरति पद्मिनीम् // 41 यथा सुरपतिः शक्रस्त्रासयामास दानवान् / मद्रेश्वरस्तु समरे यमाभ्यां सह संगतः / तथैव समरे राजंत्रासयामास पाण्डवान् // 27 स्वस्रीयौ छादयांचक्रे शरौधैः पाण्डुनन्दनौ / / 4. तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् / सहदेवस्तु समरे मातुलं वीक्ष्य संगतम् / त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत // 28 अवारयच्छरौघेण मेघो यद्वदिवाकरम् // 43 भैमसेनि रथस्थं तु तत्रापश्याम भारत / छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् / शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः // 29 तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् // 44 निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत। .. ततः प्रहस्य समरे नकुलस्य महारथः।। आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे // 30 अश्वान्वै चतुरो राजश्चतुर्भिः सायकोत्तमैः / घटोत्कचस्ततो राजन्भगदत्तं महारणे / प्रेषयामास समरे यमस्य सदनं प्रति / / 45 शरैः प्रच्छादयामास मेरं गिरिमिवाम्बुदः // 31 हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः / / निहत्य ताशरान्राजा राक्षसस्य धनुच्युतान् / आरुरोह ततो यानं भ्रातुरेव यशस्विनः // 46 भैमसेनि रणे तूर्णं सर्वमर्मस्वताडयत् // 32 एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके / स ताड्यमानो बहुभिः शरैः संनतपर्वभिः / मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् // 47 न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः // 33 / स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः / तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश। स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः / प्रेषयामास समरे तांश्च चिच्छेद राक्षसः // 34 / प्रहसन्निव तां चापि शरवृष्टिं जघान ह // 48 स तांछित्त्वा महाबाहुस्तोमरान्निशितैः शरैः।। सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् / भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः // 35 मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत // 49 ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत। स शरः प्रेषितस्तेन गरुत्मानिव.वेगवान् / - 1258 - Page #391 -------------------------------------------------------------------------- ________________ 6. 79. 50] भीष्मपर्व [ 6. 80. 22 मद्रराजं विनिर्भिद्य निपपात महीतले // 50 यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः // 8 स गाढविद्धो व्यथितो रथोपस्थे महारथः / क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः। निषसाद महाराज कश्मलं च जगाम ह // 51 प्रविव्यथुमहाराज व्याकुलं चाप्यभूजगत् // 9 तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे। सर्वेषां चैव भूतानामिदमासीन्मनोगतम् / अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् // 52 त्रील्लोकानद्य संक्रुद्धो नृपोऽयं धक्ष्यतीति वै // 10 दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् / ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् / सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् // 53 लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा // 11 निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौं / स च क्रोधसमाविष्टः सृक्विणी परिलेलिहन् / दध्मतुर्मुदितौ शङ्खा सिंहनादं विनेदतुः / / 54 दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् / / 12 / अभिदुद्रुवतुर्दृष्टौ तव सैन्यं विशां पते / ततः सर्वाणि सैन्यानि तावकानि विशां पते / यथा दैत्यचमू राजन्निन्द्रोपेन्द्राविवामरौ // 55 निराशान्यभवंस्तत्र जीवितं प्रति भारत // 13 इति श्रीमहाभारते भीष्मपर्वणि स तु धैर्येण तं कोपं संनिवार्य महायशाः / एकोनाशीतितमोऽध्यायः॥ 79 // श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः // 14 अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे / संजय उवाच / निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः // 15 ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे / सत्वरं चरणे राजस्तस्य वाहान्महात्मनः / श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः // 1 / निजघान शरैः क्षिप्रं सूतं च सुमहाबलः // 16 अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् / हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् / विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिनतपर्वभिः // 2 विप्रदुद्राव वेगेन श्रुतायुः समरे तदा // 17 स संवार्य रणे राजा प्रेषितान्धर्मसूनुना / तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे / शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् // 3 दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् // 18 ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे। एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः / असूनिव विचिन्वन्तो देहे तस्य महात्मनः // 4 व्यात्ताननो यथा कालस्तव सैन्यं जघान ह // 19 पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना / चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् / रणे वराहकर्णेन राजानं हृदि विव्यधे // 5 प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः // 20 अथापरेण भल्लेन केतुं तस्य महात्मनः / संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि / रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् // 6 चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः // 21 केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः / अथापरेण भल्लेन धनुश्चिच्छेद मारिष / पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः // 7 सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् / ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः।। हयांश्चास्यावधीद्राजन्नुभौ च पाणिसारथी // 22 - 1259 - Page #392 -------------------------------------------------------------------------- ________________ 6. 80. 23 ] महाभारते [6. 80. 49 सोऽवप्लुत्य रथात्तूर्णं गदा जग्राह सात्वतः / महता शरवर्षेण छादयामास संयुगे // 36 स तया वीरघातिन्या गदया गदिनां वरः। स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः / गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् // 23 / आरुरोह ततो यानं शतानीकस्य मारिष // 37 भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश / चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा / ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् // 24 रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः // 38 चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् / अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत / / गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः // 25 शरीरस्य यथा राजन्वातपित्तकफैत्रिभिः // 39 तामापतन्ती विमलामश्मगर्भा महागदाम् / विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे / शरैरनेकसाहस्रैर्वारयामास गौतमः // 26 न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा // 40 चेकितानस्ततः खड्ग कोशादुद्धृत्य भारत। . ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः। .. लाघवं परमास्थाय गौतमं समुपाद्रवत् // 27 संवृतं समरे भीष्मं देवैरपि दुरासदम् // 41 गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासि सुसंशितम् / प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव / वेगेन महता राजश्चेकितानमुपाद्रवत् // 28 / अभिमन्युं समुद्दिश्य बालमेकं महारथम् / तावुभौ बलसंपन्नौ निस्विंशवरधारिणौ।। वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः // 42 निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः // 29 चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः। निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ / एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः / धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् / यथा न हन्युनः सेनां तथा माधव चोदय // 43 मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ // 30 एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा / ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया / रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे // 44 चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् / निष्टानको महानासीत्तव सैन्यस्य मारिष / रथमारोपयञ्चैनं सर्वसैन्यस्य पश्यतः // 31 यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति // 45 तथैव शकुनिः शूरः स्यालस्तव विशां पते। समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः / आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् / / 32 सुशर्माणमथो राजन्निदं वचनमब्रवीत् // 46 सौमदत्ति तथा क्रुद्धो धृष्टकेतुर्महाबलः / जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् / नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि // 33 पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम् / सौमदत्तिरुरःस्थैस्तै शं बाणैरशोभत / अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् // 47 मध्यंदिने महाराज रश्मिभिस्तपनो यथा // 34 एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः / भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् / श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः / हतसूतहयं चक्रे विरथं सायकोत्तमैः // 35 न चैनमब्रवीत्किचिच्छुभं वा यदि वाशुभम् // 48 विरथं चैनमालोक्य हताश्वं हतसारथिम् / / अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः / - 1260 - Page #393 -------------------------------------------------------------------------- ________________ 6. 80. 49 ] भीष्मपर्व . [6. 81. 12 पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः // 49 यथा गिरि तोयधरा जलौघैः // 5 परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ / संपीड्यमानस्तु शरौघवृष्टया शरैः संछादयामास मेधैरिव दिवाकरम् // 50 धनंजयस्तान्युधि जातरोषः। ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः / षष्टया शरैः संयति तैलधौतैसावकानां च समरे पाण्डवानां च भारत // 51 ___ जघान तानप्यथ पृष्ठगोपान् // 6 इति श्रीमहाभारते भीष्मपर्वणि षष्टिं रथांस्तानवजित्य संख्ये अशीतितमोऽध्यायः // 8 // धनंजयः प्रीतमना यशस्वी। अथात्वरद्भीष्मवधाय जिष्णुसंजय उवाच / बलानि राज्ञां समरे निहत्य // 7 स तुद्यमानस्तु शरैर्धनंजयः त्रिगर्तराजो निहतान्समीक्ष्य ___पदा हतो नाग इव श्वसन्बली / महारथांस्तानथ बन्धुवर्गान् / बाणेन बाणेन महारथानां रणे पुरस्कृत्य नराधिपांस्ताचिच्छेद चापानि रणे प्रसह्य // 1 अगाम पार्थं त्वरितो वधाय // 8 संछिद्य चापानि च तानि राज्ञां अभिद्रुतं चास्त्रभृतां वरिष्ठं तेषां रणे वीर्यवतां क्षणेन / धनंजयं वीक्ष्य शिखण्डिमुख्याः / विव्याध बाणैर्युगपन्महात्मा अभ्युद्ययुस्ते शितशस्त्रहस्ता निःशेषतां तेष्वथ मन्यमानः // 2 ___रिरक्षिषन्तो रथमर्जुनस्य // 9 निपेतुराजौ रुधिरप्रदिग्धा पार्थोऽपि तानापततः समीक्ष्य स्ते ताडिताः शक्रसुतेन राजन् / त्रिगर्तराज्ञा सहितान्नवीरान्। * विभिन्नगात्राः पतितोत्तमाङ्गा विध्वंसयित्वा समरे धनुष्मागतासवश्छिन्नतनुत्रकायाः // 3 __गाण्डीवमुक्तैर्निशितैः पृषत्कैः / महीं गताः पार्थबलाभिभूता भीष्मं यियासुयुधि संददर्श विचित्ररूपा युगपद्विनेशुः / दुर्योधनं सैन्धवादींश्च राज्ञः // 10 दृष्ट्वा हतांस्तान्युधि राजपुत्रां आवारयिष्णूनभिसंप्रयाय त्रिगर्तराजः प्रययौ क्षणेन // 4 ___ मुहूर्तमायोध्य बलेन वीरः / तेषां रथानामथ पृष्टगोपा उत्सृज्य राजानमनन्तवीर्यो द्वात्रिंशदन्येऽभ्यपतन्त पार्थम् / जयद्रथादींश्च नृपान्महौजाः / तथैव ते संपरिवार्य पार्थं ययौ ततो भीमबलो मनस्वी विकृष्य चापानि महारवाणि / गाङ्गेयमाजौ शरचापपाणिः // 11 अवीवृषन्बाणमहौघवृष्ट्या युधिष्ठिरश्चोग्रबलो महात्मा -1261 - Page #394 -------------------------------------------------------------------------- ________________ 6. 81. 12] महाभारते [6. 81. 26 समाययौ त्वरितो जातकोपः / देवव्रतं यन्न निहंसि युद्धे / . .. मद्राधिपं समभित्यज्य संख्ये मिथ्याप्रतिज्ञो भव मा नृवीर __ स्वभागमाप्तं तमनन्तकीर्तिः। रक्षस्व धर्म च कुलं यशश्च // 19 साधं स माद्रीसुतभीमसेनै प्रेक्षस्व भीष्मं युधि भीमवेगं ___ ीष्मं ययौ शांतनवं रणाय // 12 सांस्तपन्तं मम सैन्यसंघान् / / तैः संप्रयुक्तः स महारथाग्र्य शरौघजालैरतितिग्मतेजैः / गङ्गासुतः समरे चित्रयोधी। ___ कालं यथा मृत्युकृतं क्षणेन // 20. न विव्यथे शांतनवो महात्मा निकृत्तचापः समरानपेक्षः समागतैः पाण्डुसुतैः समस्तैः // 13 पराजितः शांतनवेन राज्ञा। अथैत्य राजा युधि सत्यसंधो विहाय बन्धूनथ सोदरांश्च ___ जयद्रथोऽत्युप्रबलो मनस्वी। ___क यास्यसे नानुरूपं तवेदम् // 21 चिच्छेद चापानि महारथानां दृष्ट्वा हि भीष्मं तमनन्तवीर्य प्रसह्य तेषां धनुषा वरेण // 14 ___ भग्नं च सैन्यं द्रवमाणमेवम् / .. युधिष्ठिरं भीमसेनं यमौ च भीतोऽसि नूनं द्रुपदस्य पुत्र . पार्थ तथा युधि संजातकोपः। तथा हि ते मुखवर्णोऽप्रहृष्टः // 22. दुर्योधनः क्रोधविषो महात्मा आज्ञायमानेऽपि धनंजयेन __ जघान बाणैरनलप्रकाशः // 15 महाहवे संप्रसक्ते. नृवीर। कृपेण शल्येन शलेन चैव कथं हि भीष्मात्प्रथितः पृथिव्यां ___ तथा विभो चित्रसेनेन चाजौ। भयं त्वमद्य प्रकरोषि वीर // 23 विद्धाः शरैस्तेऽतिविवृद्धकोपै स धर्मराजस्य वचो निशम्य र्देवा यथा दैत्यगणैः समेतैः // 16 रूक्षाक्षरं विप्रलापानुबद्धम् / छिन्नायुधं शांतनवेन राजा प्रत्यादेशं मन्यमानो महात्मा __ शिखण्डिनं प्रेक्ष्य च जातकोपः / - प्रतत्वरे भीष्मवधाय राजन् // 24 अजातशत्रुः समरे महात्मा तमापतन्तं महता जवेन शिखण्डिनं क्रुद्ध उवाच वाक्यम् // 17 शिखण्डिनं भीष्ममभिद्रवन्तम् / उक्त्वा तथा त्वं पितुरप्रतो मा आवारयामास हि शल्य एनं महं हनिष्यामि महाव्रतं तम् / शस्त्रेण घोरेण सुदुर्जयेन // 25 भीष्मं शरौधैर्विमलार्कवर्णैः स चापि दृष्ट्वा समुदीर्यमाण___ सत्यं वदामीति कृता प्रतिज्ञा // 18 __ मस्त्रं युगान्ताग्निसमप्रभावम् / त्वया न चैनां सफलां करोषि नासौ व्यमुह्यद्रुपदस्य पुत्रो ... - 1262 - Page #395 -------------------------------------------------------------------------- ________________ 6. 81. 26 ] भीष्मपर्व [6. 82.4 राजन्महेन्द्रप्रतिमप्रभावः // 26 दृष्ट्वा गदां ते कुरवः समन्तात् // 33 तस्थौ च तत्रैव महाधनुष्मा विहाय सर्वे तव पुत्रमुग्रं __ शरैस्तदत्रं प्रतिबाधमानः / __पातं गदायाः परिहर्तुकामाः / अथाददे वारुणमन्यदलं अपक्रान्तास्तुमुले संविमर्दे शिखण्ड्यथोग्रं प्रतिघाताय तस्य / __ सुदारुणे भारत मोहनीये // 34 तदनमस्त्रेण विदार्यमाणं अमूढचेतास्त्वथ चित्रसेनो खस्थाः सुरा ददृशुः पार्थिवाश्च // 27 __ महागदामापतन्ती निरीक्ष्य / भीष्मस्तु राजन्समरे महात्मा रथं समुत्सृज्य पदातिराजौ. धनुः सुचित्रं ध्वजमेव चापि / प्रगृह्य खड्गं विमलं च चर्म / छित्त्वानदत्पाण्डुसुतस्य वीरो अवप्लुतः सिंह इवाचलाग्रा___ युधिष्ठिरस्याजमीढस्य राज्ञः // 28 जगाम चान्यं भुवि भूमिदेशम् // 35 ततः समुत्सृज्य धनुः सबाणं गदापि सा प्राप्य रथं सुचित्रं युधिष्ठिरं वीक्ष्य भयाभिभूतम् / ___ साश्वं ससूतं विनिहत्य संख्ये। गदां प्रगृह्याभिपपात संख्ये जगाम भूमिं ज्वलिता महोल्का जयद्रथं भीमसेनः पदातिः // 29 __ भ्रष्टाम्बराद्गामिव संपतन्ती // 36 तमापतन्तं महता जवेन आश्चर्यभूतं सुमहत्त्वदीया - जयद्रथः सगदं भीमसेनम् / - दृष्ट्वैव तद्भारत संप्रहृष्टाः / विव्याध घोरैर्यमदण्डकल्पैः सर्वे विनेदुः सहिताः समन्ताशितैः शरैः पञ्चशतैः समन्तात् // 30 सुपूजिरे तव पुत्रं ससैन्याः // 37 ' अचिन्तयित्वा स शरांस्तरस्वी इति श्रीमहाभारते भीष्मपर्वणि वृकोदरः क्रोधपरीतचेताः। एकाशीतितमोऽध्यायः // 81 // जघान वाहान्समरे समस्तानारट्टजान्सिन्धुराजस्य संख्ये // 31 संजय उवाच / ततोऽभिवीक्ष्याप्रतिमप्रभाव विरथं तं समासाद्य चित्रसेनं मनस्विनम् / स्तवात्मजस्त्वरमाणो रथेन / रथमारोपयामास विकर्णस्तनयस्तव // 1 अभ्याययौ भीमसेनं निहन्तुं तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम् / समुद्यतास्त्रः सुरराजकल्पः // 32 भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत् // 2 भीमोऽप्यथैनं सहसा विनद्य ततः सरथनागाश्वाः समकम्पन्त सञ्जयाः। प्रत्युद्ययौ गदया तर्जमानः / मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् // 3 समुद्यतां तां यमदण्डकल्पां युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः / - 1263 - Page #396 -------------------------------------------------------------------------- ________________ 6. 82. 4] महाभारते [6. 82.33 महेष्वासं नरव्याघ्र भीष्मं शांतनवं ययौ // 4 | दृष्ट्वा बेसुमहाराज सिंहं मृगगणा इव // 19 ततः शरसहस्राणि प्रमुश्चन्पाण्डवो युधि / रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् / भीष्मं संछादयामास यथा मेघो दिवाकरम् // 5 अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः // 20 तेन सम्यक्प्रणीतानि शरजालानि भारत / शिरांसि रथिनां भीष्मः पातयामास संयुगे। प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः // 6 तालेभ्य इव पक्कानि फलानि कुशलो नरः // 21 तथैव शरजालानि भीष्मेणास्तानि मारिष / पतद्भिश्च महाराज शिरोभिर्धरणीतले। आकाशे समदृश्यन्त खगमानां व्रजा इव // 7 बभूव तुमुलः शब्दः पततामश्मनामिव // 22 निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि / तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे / अदृश्यं समरे चक्रे शरजालेन भागशः // 8 सर्वेषामेव सैन्यानामासीद्वयतिकरो महान् // 23 ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः / . भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् / . . नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् // 9 एकमेकं समाहूय युद्धायैवोपतस्थिरे // 24 असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः / शिखण्डी तु समासाद्य भरतानां पितामहम् / चिच्छेद समरे राजन्भीष्मस्तस्य धनुच्युतम् // 10 अभिदुद्राव वेगेन तिष्ठ तिष्ठति चाब्रवीत् // 25 तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् / अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे / निजघ्ने कौरवेन्द्रस्य हयान्काश्चनभूषणान् // 11 प्रययौ सृञ्जयाक्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः।।२६ हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः।। सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् / आरुरोह रथं तूर्णं नकुलस्य महात्मनः // 12 सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् // 27 यमावपि सुसंक्रद्धः समासाद्य रणे तदा।। ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् / शरैः संछादयामास भीष्मः परपुरंजयः // 13 अपरां दिशमास्थाय स्थिते सवितरि प्रभो // 28 तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः / जगामाथ परां चिन्तां भीष्मस्य वधकावया // 14 / पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः / ततो युधिष्ठिरो वश्याराज्ञस्तान्समचोदयत् / शस्त्रैश्च बहुभी राजञ्जन्नतुस्तावकारणे // 29 भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान् // 15 ते हन्यमानाः समरे तावकाः पुरुषर्षभ / ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् / / आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् / महता रथवंशेन परिवत्रुः पितामहम् / / 16 / यथोत्साहं च समरे जनतॊकं महारथाः // 30 स समन्तात्परिवृतः पिता देवव्रतस्तव / तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् / चिक्रीड धनुषा राजन्पातयानो महारथान् // 17 वध्यतां समरे राजन्पार्षतेन महात्मना // 31 ' तं चरन्तं रणे पार्था ददृशुः कौरवं युधि / तं श्रुत्वा निनदं घोरं तावकानां महारथौ। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने / / 18 / विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ // 32 तर्जयानं रणे शूरांस्वासयानं च सायकैः / तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ। - 1264 - Page #397 -------------------------------------------------------------------------- ________________ 6. 82. 33] भीष्मपर्व [6. 83.5 छादयामासतुरुभौ शरवर्षेण पार्षतम् // 33 भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति // 48 अवप्लुत्याथ पाञ्चाल्यो रथात्तर्ण महाबलः / द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः / आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः // 34 परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति // 49 ततो युधिष्ठिरो राजा महत्या सेनया वृतः / तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः / आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ / / 35 परिवार्य रणे योधान्ययतुः शिबिरं प्रति // 50 तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष / एवमेते महाराज तावकाः पाण्डवैः सह / विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् // 36 पर्यवर्तन्त सहिता निशाकाले परंतपाः // 51 . अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ / ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा / अयोधयत संग्रामे वज्रपाणिरिवासुरान् // 37 न्यविशन्त महाराज पूजयन्तः परस्परम् // 52 द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव / रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि / व्यधमत्सर्वपाश्चालांस्तूलराशिमिवानलः / / 38 अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः॥५३ दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते / कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः / परिवार्य रणे भीष्मं युयधुः पाण्डवैः सह // 39 गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः / / 54 ततो दुर्योधनो राजा लोहितायति भास्करे / मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् / अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत // 40 न हि युद्धकथां कांचित्तत्र चक्रुर्महारथाः // 55 युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् / ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप / अस्तं गिरिमथारूढे नप्रकाशति भास्करे // 41 हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः // 56 / प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी / इति श्रीमहाभारते भीष्मपर्वणि गोमायुगणसंकीर्णा क्षणेन रजनीमुखे / / 42 द्वयशीतितमोऽध्यायः // 82 // शिवाभिरशिवाभिश्च रुवद्भिभैरवं रवम् / घोरमायोधनं जज्ञे भूतसंघसमाकुलम् / / 43 संजय उवाच / राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः / परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः / समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः // 44 कुरवः पाण्डवाश्चैव पुनयुद्धाय निर्ययुः // 1 अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् / ततः शब्दो महानासीत्सेनयोरुभयोरपि / विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति // 45 निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् // 2 युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा / ततो दुर्योधनो राजा चित्रसेनो विविंशतिः / ययौ स्वशिबिरं राजा निशायां सेनया वृतः // 46 भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः // 3 भीमसेनोऽपि राजेन्द्र दुर्योधनमुखारथान् / एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः / अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति / / 47 / व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः // 4 दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते / म. भा. 159 -1265 Page #398 -------------------------------------------------------------------------- ________________ 6. 83. 5] महाभारते [6. 83. 34 सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् // 5 व्यूह तं पूरयामासुयूंहशास्त्रविशारदाः // 20 अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ। अभिमन्युस्ततः पश्चाद्विराटश्च महारथः / मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः॥६ द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः // 21 ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् / एवमेतं महाव्यूह व्यूह्य भारत पाण्डवाः / पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः // 7 अतिष्ठन्समरे शूरा योद्भुकामा जयैषिणः // 22 द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् / भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः / मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते // 8 / क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् // 23 प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः / ततः शूराः समासाद्य समरे ते परस्परम् / मेकलैखैपुरैश्चैव चिच्छिलैश्च समन्वितः // 9 नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः // 24 बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः / मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् / काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः // 10 युद्धाय समवर्तन्त समाहूयेतरेतरम् / / 25 द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत / ततः प्रववृते युद्धं घोररूपं भयावहम् / प्रययौ सिंहनादेन नादयानो धरातलम् // 11 तावकानां परेषां च निघ्नतामितरेतरम् // 26 तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा / नाराचा निशिताः संख्ये संपतन्ति स्म भारत / द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः / / 12 व्यात्तानना भयकरा उरगा इव संघशः // 27 दुर्योधनादनु कृपस्ततः शारद्वतो ययौ। निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः / एवमेष महाव्यूहः प्रययौ सागरोपमः // 13 अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतहदाः॥२८ रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो। गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः / अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च // 14 पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः। तं तु दृष्ट्वा महाव्यूह तावकानां महारथः / निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः // 29 युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् // 15 आर्षभाणि च चर्माणि शतचन्द्राणि भारत / पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् / अशोभन्त रणे राजन्पतमानानि सर्वशः // 30 प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् // 16 तेऽन्योन्यं समरे सेने युध्यमाने नराधिप / ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् / अशोभेतां यथा दैत्यदेवसेने समुद्यते। शृङ्गाटकं महाराज परव्यूहविनाशनम् // 17 अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः / / 31 शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः / रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे / रथैरनेकसाहस्रैस्तथा हयपदातिभिः // 18 युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः // 32 नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः / दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् / मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ // 19 / दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् // 33 अथेतरे महेष्वासाः सहसैन्या नराधिपाः। / प्रासैरभिहताः केचिद्गजयोधाः समन्ततः / - 1266 - Page #399 -------------------------------------------------------------------------- ________________ 6.83.34 भीष्मपर्व [6.84. 22 पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव // 34 अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् // 8 पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् / स हि भीष्मं समासाद्य ताडयामास संयुगे। चित्ररूपधराः शूरा नखरप्रासयोधिनः // 35 ततो निष्टानको घोरो भीष्मभीमसमागमे // 9 अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः। बभूव सर्वसैन्यानां घोररूपो भयानकः / शस्त्रैर्नानाविधैोरै रणे निन्युर्यमक्षयम् // 36 तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् // 10 ततः शांतनवो भीष्मो रथघोषेण नादयन् / ततो दुर्योधनो राजा सोदर्यैः परिवारितः / अभ्यागमद्रणे पाण्डन्धनुःशब्देन मोहयन् // 37 भीष्मं जुगोप समरे वर्तमाने जनक्षये // 11 पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् / भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः / अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः // 38 विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः / ततः प्रववृते युद्धं तक तेषां च भारत / सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा // 12 नराश्वरथनागानां व्यतिषक्तं परस्परम् // 39 क्षुरप्रेण सुतीक्ष्णेन न हतो न्यपतद्भुवि / इति श्रीमहाभारते भीष्मपर्वणि हते तस्मिन्महाराज तव पुत्रे महारथे / ज्यशीतितमोऽध्यायः॥ 83 // नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे // 13 84 आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः / संजय उवाच / अपराजितः पण्डितको विशालाक्षः सुदुर्जयः // 14 भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः / पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः / न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् // 1 अभ्यद्रवन्त संग्रामे योद्धकामारिमर्दनाः // 15 ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् / महोदरस्तु समरे भीमं विव्याध पत्रिभिः / अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः / / 2 नवभिर्वज्रसंकाशैनमुचिं वृत्रहा यथा // 16 स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् / आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः / पाञ्चालांश्च महेष्वासान्पातयामास सायकैः // 3 नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः // 17 ते वध्यमाना भीष्मेण पाश्चालाः सोमकैः सह / अपराजितो महाराज पराजिष्णुर्महारथः / भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् // 4 शरैर्बहुभिरानछद्भीमसेनं महाबलम् // 18 स तेषां रथिनां वीरो भीष्मः शांतनवो युधि / रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् / चिच्छेद सहसा राजन्बाहूनथ शिरांसि च // 5 स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे // 19 विरथान्रथिनश्चक्रे पिता देवव्रतस्तव / धनुः प्रपीड्य वामेन करेणामित्रकर्शनः / पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् // 6 शिरश्चिच्छेद समरे शरेण नतपर्वणा // 20 निर्मनुष्याश्च मातङ्गाशयानान्पर्वतोपमान / अपराजितस्य सुनसं तव पुत्रस्य संयुगे। अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् // 7 पराजितस्य भीमेन निपपात शिरो महीम् // 21 न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते। / अथापरेण भल्लेन कुण्डधारं महारथम् / - 1267 - Page #400 -------------------------------------------------------------------------- ________________ 6. 84. 22 ] महाभारते [6. 85.1 प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः // 22 / सोऽहं कापथमारूढः पश्य दैवमिदं मम / / 37 ततः पुनरमे यात्मा प्रसंधाय शिलीमुखम् / एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव / प्रेषयामास समरे पण्डितं प्रति भारत // 23 दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् // 38 स शरः पण्डितं हत्वा विवेश धरणीतलम् / उक्तमेतन्मया पूर्व द्रोणेन विदुरेण च / यथा नरं निहत्याशु भुजगः कालचोदितः 24 गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् // विशालाक्षशिरश्छित्त्वा पातयामास भूतले / समयश्च मया पूर्व कृतो वः शत्रुकर्शन। त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् // 25 नाहं युधि विमोक्तव्यो नाप्याचार्यः कथंचन // 40 महोदरं महेष्वासं नाराचेन स्तनान्तरे / यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। विव्याध समरे राजन्स हतो न्यपतद्भुवि / / 26 हनिष्यति रणे तं तं सत्यमेतद्भवीमि ते // 41 आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे। स त्वं राजस्थिरो भूत्वा दृढां कृत्वा रणे मतिम् / भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा // 27 योधयस्व रणे पार्थान्स्वर्ग कृत्वा परायणम् // 42 बह्वाशिनं ततो भीमः शरेण नतपर्वणा। न शक्याः पाण्डवा जेतुं सेन्ट्रैरपि सुरासुरैः। प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति // 28 तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत // 43 प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते / इति श्रीमहाभारते भीष्मपर्वणि . मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् / / 29 चतुरशीतितमोऽध्यायः // 84 // ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः / अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् // 30 धृतराष्ट्र उवाच / एवमेते महेष्वासाः पुत्रास्तव विशां पते / दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संजय / भ्रातॄन्संदृश्य निहतान्प्रास्मरस्ते हि तद्वचः // 31 भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे // 1 यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् / अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय / तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः // 32 मन्येऽहं सर्वथा सूत देवेनोपहता भृशम् // 2 लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप / यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत / न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् // 33 यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः // 3 तथैव हि वधार्थाय पुत्राणां पाण्डवो बली / सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः / नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् // 34 अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् // 4 ततो दुर्योधनो राजा भीष्ममासाद्य मारिष / / अन्येषां चैव वीराणां मध्यगास्तनया मम / दुःखेन महताविष्टो विललापातिकर्शितः // 35 यदहन्यन्त संग्रामे किमन्यद्भागधेयतः // 5 निहता भ्रातरः शूरा भीमसेनेन मे युधि / न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत / यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः // 36 वार्यमाणो मया तात भीष्मेण विदुरेण च // 6 भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते / गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया / - 1268 - Page #401 -------------------------------------------------------------------------- ________________ 6. 85.7] भीष्मपर्व [6. 85. 35 नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् // 7 द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे / यगीमसेनः समरे पुत्रान्मम विचेतसः / / विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव // 22 अहन्यहनि संक्रुद्धो नयते यमसादनम् // 8 कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे। संजय उवाच। अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव // 23 इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् / तथैव कौरवेयाणां भीमसेनो महाबलः / न बुद्धवानसि विभो प्रोच्यमानं हितं तदा // 9 चकार कदनं घोरं क्रुद्धः काल इवापरः // 24 निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च / वध्यतां तत्र सैन्यानामन्योन्येन महारणे / सुहृदां हितकामानां ब्रुवतां तत्तदेव च // 10 प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी // 25 न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् / स संग्रामो महाराज घोररूपोऽभवन्महान् / तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् // 11 कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः // 26 // विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् / ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः / अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः // 12 गजानीकं समासाद्य प्रेषयामास मृत्यवे // 27 / तदेतत्समतिकान्तं पूर्वमेव विशां पते। तत्र भारत भीमेन नाराचाभिहता गजाः। तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत // 13 पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः // 28. मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत / छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष। लोकक्षयकरो राजस्तन्मे निगदतः शृणु // 14 क्रौञ्चवद्वयनदन्भीताः पृथिवीमधिशिश्यिरे // 29 ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् / / नकुलः सहदेवश्च हयानीकमभिद्रुतौ / संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया // 15 ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः।। धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः / / वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः // 30 युक्तानीका महाराज भीष्ममेव समभ्ययुः // 16 पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी।। अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे / निर्जिबैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः / दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः // 17 हयैबभौ नरश्रेष्ठ नानारूपधरैर्धरा // 31 अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः।। अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः / / भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् // 18 प्रबभौ वसुधा घोरा तत्र तत्र विशां पते // 32 त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि / रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः / तथैव कौरवै राजन्नवध्यन्त परे रणे // 19 हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः // 33 द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह / उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः / अभ्यद्रवत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् // 20 अनुकषैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः / तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् / संछन्ना वसुधा भाति वसन्ते कुसुमैरिव // 34 . वध्यतां समरे राजन्भारद्वाजेन धन्विना // 21 / एवमेष क्षयो वृत्तः पाण्डूनामपि भारत / - 1269 - Page #402 -------------------------------------------------------------------------- ________________ 6. 85. 35] महाभारते [6. 86. 25 क्रुद्ध शांतनवे भीष्मे द्रोणे च रथसत्तमे // 35 इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो // 11 अश्वत्थाग्नि कृपे चैव तथैव कृतवर्मणि / मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् / तथेतरेषु क्रुद्धेषु तावकानामपि. क्षयः // 36 तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः / / 12 इति श्रीमहाभारते भीष्मपर्वणि परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः / पञ्चाशीतितमोऽध्यायः // 85 // प्रीतिमानभवत्पार्थो देवराजनिवेशने // 13 सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप। . संजय उवाच। प्रीतिपूर्वं महाबाहुः स्वकार्य प्रति भारत / वर्तमाने तथा रौद्रे राजन्वीरवरक्षये / युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो // 14 शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् // 1 बाढमित्येवमुक्त्वा च युद्धकाल उपागतः / तथैव सात्वतो राजन्हार्दिक्यः परवीरहा / कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप / 15 . अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम् // 2 / / ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः / ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् / उत्पेतुः सहसा राजन्हंसा इव महोदधौ // 16 आरट्टानां महीजानां सिन्धुजानां च सर्वशः // 3 ते त्वदीयान्समासाद्य हयसंघान्महाजवान् / वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् / क्रोडैः क्रोडानभिन्नन्तो घोणाभिश्च परस्परम् / ये चापरे तित्तिरजा जवना वातरंहसः // 4 निपेतुः सहसा राजन्सुवेगाभिहता भुवि // 17 सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः / निपतद्भिस्तथा तैश्च हयसंधैः परस्परम् / हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली। शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा // 18 अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः // 5 तथैव च महाराज समेत्यान्योन्यमाहवे / अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् / परस्परवधं घोरं चक्रुस्ते हयसादिनः // 19 सुतायां नागराजस्य जातः पार्थेन धीमता // 6 तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् / ऐरावतेन सा दत्ता अनपत्या महात्मना। उभयोरपि संशान्ता हयसंघाः समन्ततः // 20 पत्या हते सुपर्णेन कृपणा दीनचेतना // 7 प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः / भार्यार्थ तां च जग्राह पार्थः कामवशानुगाम् / विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् // 21 एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः // 8 ततः क्षीणे हयानीके किंचिच्छेषे च भारत / स नागलोके संवृद्धो मात्रा च परिरक्षितः / सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि // 22 पितृव्येण परित्यक्तः पार्थद्वेषाहुरात्मना // 9 वायुवेगसमस्पर्शा जवे वायुसमांस्तथा / रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः / आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान् // 23 इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् // 10 गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः / सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् / षडेते बलसंपन्ना निर्ययुर्महतो बलात् // 24 अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः / वार्यमाणाः शकुनिना स्वैश्व योधैर्महाबलैः / - 1270 - Page #403 -------------------------------------------------------------------------- ________________ 6.86. 25] भीष्मपर्व [6. 86.53 संनद्धा युद्धकुशला रौद्ररूपा महाबलाः // 25 अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः // 39 तदनीकं महाबाहो भित्त्वा परमदुर्जयम्।। भूमिष्ठमथ तं संख्ये संप्रदृश्य ततः पुनः / बलेन महता युक्ताः स्वर्गाय विजयैषिणः / परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः // 40 * विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः // 26 अथाभ्याशगतानां स खड्गनामित्रकर्शनः। . तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् / / उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत // 41 अब्रवीत्समरे योधान्विचित्राभरणायुधान् // 27 आयुधानि च सर्वेषां बाहूनपि च भूषितान् / यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः / अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः // 42 हन्यन्ते समरे सर्वे तथा नीतिविधीयताम् // 28 वृषकस्तु महाराज बहुधा परिविक्षतः / बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः / अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् // 43 जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः // 29 तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः / तदनीकमनीकेन समरे वीक्ष्य पातितम् / अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम् // 44 अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे। आयशङ्गिं महेष्वासं मायाविनमरिंदमम् / इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् // 30 वैरिणं भीमसेनस्य पूर्व बकवधेन वै // 45 ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् / पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली / ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् // 31 मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् // 46 इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः / त्वं च कामगमस्तात मायाने च विशारदः / स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः // 32 कृतवैरश्च पार्थेन तस्मादेनं रणे जहि // 47 उरस्थपि च पृष्ठे च पार्श्वयोश्च भृशाहतः / बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः / एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे // 33 प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा // 48. इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः / स्वारूढैयुद्धकुशलैर्विमलप्रासयोधिभिः / मोहयामास समरे विद्या परपुरंजयः // 34 वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः / प्रासानुदृत्य सर्वांश्च स्वशरीरादरिंदमः / निहन्तुकामः समरे इरावन्तं महाबलम् // 49 तैरेव ताडयामास सुबलस्यात्मजारणे // 35 इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी / निकृष्य निशितं खङ्गं गृहीत्वा च शरावरम् / हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् // 50 पदातिस्तूर्णमागच्छजिघांसुः सौबलान्युधि // 36 तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः / ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः / त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे // 51 भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् // 37 तेन मायामयाः क्लुप्ता यास्तावन्त एव हि / इरावानपि खड्गन दर्शयन्पाणिलाघवम् / स्वारूढा राक्षसै?रैः शूलपट्टिशपाणिभिः // 52 अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः // 38 ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः / लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः। / अचिराद्गमयामासुः प्रेतलोकं परस्परम् // 53 . - 1271 - Page #404 -------------------------------------------------------------------------- ________________ 6. 86. 54] महाभारते [6. 86.82 तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ / ततो बहुविधैर्नागेश्छादयामास राक्षसम् // 67 संग्रामे व्यवतिष्ठतां यथा वै वृत्रवासवौ // 54 . छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः। . आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् / सौपर्ण रूपमास्थाय भक्षयामास पन्नगान् // 68 इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः // 55 मायया भक्षिते तस्मिन्नन्वये तस्य मातृके / समभ्याशगतस्याजौ तस्य खड्नेन दुर्मतेः / विमोहितमिरावन्तमसिना राक्षसोऽवधीत् // 69 चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् // 56 सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् / स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् / इरावतः शिरो रक्षः पातयामास भूतले // 70 इरावन्तमभिक्रुद्धं मोहयन्निव मायया // 57 तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे / ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् / विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः // 71 विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः / तस्मिन्महति संग्रामे तादृशे भैरवे पुनः / . चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः // 58 महान्व्यतिकरो घोरः सेनयोः समपद्यत // 72 तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः / हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः / संबभूव महाराज समवाप च यौवनम् // 59 रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः // 73 माया हि सहजा तेषां वयो रूपं च कामजम् / तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। एवं तद्राक्षसस्याङ्ग छिन्नं छिन्नं व्यरोहत // 60 रथिभिनिहता राजंस्तव तेषां च संकुले // 74 इरावानपि संक्रुद्धो राक्षसं तं महाबलम् / अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् / परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः / / 61 जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः / / 75 स तेन बलिना वीरश्छिद्यमान इव द्रुमः / / तथैव तावका राजन्सृञ्जयाश्च महाबलाः। . राक्षसो व्यनदद्बोरं स शब्दस्तुमुलोऽभवत् // 62 जुह्वतः समरे प्राणान्निजनुरितरेतरम् // 76 परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु / मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः / ततश्चक्रोध बलवांश्चक्रे वेगं च संयुगे // 63 बाहुभिः समयुध्यन्त समवेताः परस्परम् / / 77 आर्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् / तथा मर्मातिगैर्भीष्मो निजघान महारथान् / कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे / कम्पयन्समरे सेनां पाण्डवानां महाबलः // 78 संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् // 64 तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः / तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः / दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा // 79 इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे // 65 तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् / तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः / अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् // 80 योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् // 66 तथैव भीमसेनस्य पार्षतस्य च भारत / स नागैर्बहुशो राजन्सर्वतः संवृतो रणे / रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः / / 81 दधार सुमहद्रूपमनन्त इव भोगवान् / दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् / - 1272 - Page #405 -------------------------------------------------------------------------- ________________ 6. 86. 82 ] भीष्मपर्व [6. 87. 23 एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् // 82 स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् // 8 किं पुनः पृथिवीशूरैर्योधवातैः समावृतः / ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् / इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः / / 83 प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः // 9 वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ / पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः / उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् // 84 | कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् // 10 आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः / तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् / तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः / / 85 पुत्रं तव महाराज चुकोप स निशाचरः // 11 न स्म पश्यामहे कंचिद्यः प्राणान्परिरक्षति / ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् / संग्रामे दैत्यसंकाशे तस्मिन्योद्धा नराधिप / / 86 राक्षसानां च राजेन्द्र दुर्योधनबलस्य च // 12 इति श्रीमहाभारते भीष्मपर्वणि गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम् / षडशीतितमोऽध्यायः॥८६॥ अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः // 13 नदन्तो विविधान्नादान्मेघा इव सविद्युतः / धृतराष्ट्र उवाच / शरशक्त्यष्टिनाराचैनिघ्नन्तो गजयोधिनः // 14 इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः / भिण्डिपालैस्तथा शूलैमुद्रैः सपरश्वधैः / संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय / / 1 पर्वताप्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् // 15 संजय उवाच। भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् / इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः / अपश्याम महाराज वध्यमानान्निशाचरैः // 16 व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः // 2 तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु / नदतस्तस्य शब्देन पृथिवी सागराम्बरा / दुर्योधनो महाराज राक्षसान्समुपाद्रवत् // 17 सपर्वतवना राजंश्चचाल सुभृशं तदा / अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः / अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा / / 3 मुमोच निशितान्बाणान्राक्षसेषु महाबलः // 18 तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत / जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् / ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च // 4 संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव // 19 सर्व एव च राजेन्द्र तावका दीनचेतसः / वेगवन्तं महारौद्रं विद्युजिह्व प्रमाथिनम् / सर्पवत्समवेष्टन्त सिंहभीता गजा इव // 5 शरैश्चतुर्भिश्चतुरो निजघान महारथः // 20 निनदत्सुमहानादं निर्घातमिव राक्षसः / ततः पुनरमेयात्मा शरवर्षं दुरासदम् / ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् // 6 मुमोच भरतश्रेष्ठ निशाचरबलं प्रति // 21 नानाप्रहरणै|रैर्वृतो राक्षसपुंगवैः / / तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष / आजगाम सुसंक्रुद्धः कालान्तकयमोपमः // 7 .. क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः // 22 तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् / / विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् / म.भा. 160 - 1273 - Page #406 -------------------------------------------------------------------------- ________________ 6. 87. 23] महाभारते [6. 88. 18 अभिदुद्राव वेगेन दुर्योधनमरिंदमम् // 23. संप्रदीप्तां महोल्काभामशनी मघवानिव / तमापतन्तमुवीक्ष्य कालसृष्टमिवान्तकम् / समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव // 5 न विव्यथे महाराज पुत्रो दुर्योधनस्तव // 24 तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् / . अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः / कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् // 6 ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः / स नागप्रवरेणाजौ बलिना शीघ्रगामिना / यच्च ते पाण्डवा राजश्छलद्यूते पराजिताः // 25 यतो दुर्योधनरथस्तं मार्ग प्रत्यपद्यत / यञ्चैव द्रौपदी कृष्णा एकवस्रा रजस्वला / रथं च वारयामास कुञ्जरेण सुतस्य ते // 7 सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया // 26 मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता। तव च प्रियकामेन आश्रमस्था दुरात्मना / घटोत्कचो महाराज क्रोधसंरक्तलोचनः / सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम // 27 उद्यतां तां महाशक्तिं तस्मिंश्विक्षेप वारणे // 8 एतेषामवमानानामन्येषां च कुलाधम / स तयाभिहतो राजस्तेन बाहुविमुक्तया। अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् // 28 संजातरुधिरोत्पीडः पपात च ममार च // 9 एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् / पतत्यथ गजे चापि वङ्गानामीश्वरो बली / संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन // 29 जवेन समभिद्रुत्य जगाम धरणीतलम् // 10 शरवर्षेण महता दुर्योधनमवाकिरत् / दुर्योधनोऽपि संप्रेक्ष्य पातितं वरवारणम् / पर्वतं वारिधाराभिः प्रावृषीव बलाहकः // 30 प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् // 11 इति श्रीमहाभारते भीष्मपर्वणि क्षत्रधर्म पुरस्कृत्य आत्मनश्वाभिमानिताम् / सप्ताशीतितमोऽध्यायः // 8 // प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः // 12 88 संधाय च शितं बाणं कालाग्निसमतेजसम् / संजय उवाच / मुमोच परमक्रुद्धस्तस्मिन्धोरे निशाचरे // 13 ततस्तद्वाणवर्ष तु दुःसहं दानवैरपि / तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् / दधार युधि राजेन्द्रो यथा वर्ष महाद्विपः // 1 लाघवाद्वश्चयामास महाकायो घटोत्कचः // 14 ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः / भूय एव ननादोगः क्रोधसंरक्तलोचनः / संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ // 2 त्रासयन्सर्वभूतानि युगान्ते जलदो यथा // 15 मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् / तं श्रुत्वा निनदं घोरं तस्य भीमस्य रक्षसः / तेऽपतन्सहसा राजस्तस्मिन्राक्षसपुंगवे / आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत् / / 16 आशीविषा इव क्रुद्धाः पर्वते गन्धमादने // 3 यथैष निनदो घोरः श्रूयते राक्षसेरितः। स तैर्विद्धः स्रवरक्तं प्रभिन्न इव कुञ्जरः / हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह // 17 दधे मतिं विनाशाय राज्ञः स पिशिताशनः / नैप शक्यो हि संग्रामे जेतुं भूतेन केनचित् / जग्राह च महाशक्तिं गिरीणामपि दारणीम् // 4 / तत्र गच्छत भद्रं वो राजानं परिरक्षत // 18 - 1274 - Page #407 -------------------------------------------------------------------------- ________________ 6. 88. 19] भीष्मपर्व [6. 89.5 अभिद्रुतं महाभागं राक्षसेन दुरात्मना / न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः // 32 एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः // 19 ततः पुनरमेयात्मा नाराचान्दश पञ्च च / पितामहवचः श्रुत्वा त्वरमाणा महारथाः / भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ / उत्तमं जवमास्थाय प्रययुयंत्र कौरवः / / 20 / ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् // 33 द्रोणश्च सोमदत्तश्च बाह्निकश्च जयद्रथः / विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् / कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः // 21 तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् // 34 अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः / सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् / रथाश्चानेकसाहस्रा ये तेषामनुयायिनः / उन्ममाथ महाराज द्वितीयेनाच्छिनधनुः // 35 अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव // 22 चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः / तदनीकमनाधृष्यं पालितं लोकसत्तमैः / जघान चतुरो वाहान्क्रोधसंरक्तलोचनः // 36 आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः / पूर्णायतविसृष्टेन पीतेन निशितेन च / नाकम्पत महाबाहुमैनाक इव पर्वतः // 23 निर्बिभेद महाराज राजपुत्रं बृहद्बलम् / / प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः / स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् // 37 शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि // 24 भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः / ततः समभवद्युद्धं तुमुलं लोमहर्षणम् / चिक्षेप निशितांस्तीक्ष्णाशरानाशीविषोपमान / ‘राक्षसानां च मुख्यस्य दुर्योधनबलस्य च // 25 / बिभिदुस्ते महाराज शल्यं युद्धविशारदम् // 38 धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् / इति श्रीमहाभारते भीष्मपर्वणि अश्रूयत महाराज वंशानां दह्यतामिव // 26 अष्टाशीतितमोऽध्यायः // 88 // शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् / शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् // 27 संजय उवाच / वीरबाहुविसृष्टानां तोमराणां विशां पते / विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः / रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव / / 28 / जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् // 1 ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः / / तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् / राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् // 29 अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः // 2 . आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् / तालमात्राणि चापानि विकर्षन्तो महाबलाः / सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् // 30 तमेकमभ्यधावन्त नदन्तः सिंहसंघवत् // 3 पाह्निकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे। अथैनं शरवर्षेण समन्तात्पर्यवारयन् / कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः // 31 पर्वतं वारिधाराभिः शरदीव बलाहकाः / / 4 / पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः / जवुदेशे समासाद्य विकर्णं समताडयत् / / उत्पपात तदाकाशं समन्ताद्वैनतेयवत् // 5 - 1275 Page #408 -------------------------------------------------------------------------- ________________ 8. 89.6] महाभारते [6. 89. 33 व्यनदत्सुमहानादं जीमूत इव शारदः / अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे। दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः // 6 व्यतिषक्तं महारोद्रं युद्धं भीरुभयावहम् // 19 राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः / हया गजैः समाजग्मुः पादाता रथिभिः सह / उवाच भरतश्रेष्ठो भीमसेनमिदं वचः // 7 अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः // 20 युध्यते राक्षसो नूनं धार्तराष्ट्रमहारथैः / सहसा चाभवत्तीव्र संनिपातान्महद्रजः।। यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् / रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् // 21 . अतिभारं च पश्यामि तत्र तात समाहितम् // 8 धूम्रारुणं रजस्तीव्र रणभूमि समावृणोत् / / पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः / / नैव स्वे न परे राजन्समजानन्परस्परम् // 22 . तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः // 9 पिता पुत्रं न जानीते पुत्रो वा पितरं तथा / एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् / निर्मर्यादे तथा भूते वैशसे लोमहर्षणे // 23. गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् // 10 शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् / / भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः / सुमहानभवच्छब्दो वंशानामिव दह्यताम् // 24 : प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् / गजवाजिमनुष्याणां शोणितात्रतरङ्गिणी। वेगेन महता राजन्पर्वकाले यथोदधिः // 11 प्रावर्तत नदी तत्र केशशैवलशाद्वला // 25 तमन्वयात्सत्यधृतिः सौचित्तियुद्धदुर्मदः / नराणां चैव कायेभ्यः शिरसां पततां रणे। श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः // 12 शुश्रुवे सुमहाशब्दः पततामश्मनामिव // 26 अभिमन्युमुखाश्चैव द्रौपदेया महारथाः / विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः / क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च // 13 अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा // 27 अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः / नानाविधानि शस्त्राणि विसृजन्तो महारथाः।। महता रथवंशेन हैडिम्ब पर्यवारयन् // 14 / अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे // 28 . कुरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः / हया हयान्समासाद्य प्रेषिता हयसादिभिः / अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् // 15. समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः // 29 सिंहनादेन महता नेमिघोषेण चैव हि / नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् / खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम् // 16 उरांस्युरोभिरन्योन्यं समाश्लिष्य निजग्निरे // 30 तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् / / प्रेषिताश्च महामात्रैर्वारणाः परवारणाः / भीमसेनभयोद्विग्नं विवर्णवदनं तथा / अभिघ्नन्ति विषाणाप्रैर्वारणानेव संयुगे // 31 परिवृत्तं महाराज परित्यज्य घटोत्कचम् // 17 ते जातरुधिरापीडाः पताकाभिरलंकृताः / ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् / संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः // 32 तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् // 18 केचिद्भिन्ना विषाणाप्रैर्भिन्नकुम्भाश्च तोमरैः। नानारूपाणि शस्त्राणि विसृजन्तो महारथाः। विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा. इव // 33 - 1276 - Page #409 -------------------------------------------------------------------------- ________________ 8. 89. 34] भीष्मपर्व [6. 90. 19 केचिद्धस्तैविधा छिन्नैश्छिन्नगात्रास्तथापरे / समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् // 5 . निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः // 34 तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः। पार्श्वस्तु दारितैरन्ये वारणैर्वरवारणाः / / क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः // 6 : मुमुचुः शोणितं भूरि धातूनिव महीधराः // 35 अभिमन्युमुखाश्चैव पाण्डवानां महारथाः। नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः / समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः // 7... हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः // 36 संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान् / केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः / भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् // 8: स्थान्हयान्पदातांश्च ममृदुः शतशो रणे // 37 / क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत। तथा हया हयारोहैस्ताडिताः प्रासतोमरैः / संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे // 9 तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः / / 38 एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः। .. रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः / भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः // 10 / परां शक्ति समास्थाय चक्रुः कर्माण्यभीतवत् / / 39 नानाविधानि शस्त्राणि विसृजन्तो जये रताः। स्वयंवर इवामदे प्रजह्वरितरेतरम् / / नदन्तो भैरवान्नादांत्रासयन्तश्च भूमिमाम् // 11 प्रार्थयाना यशो राजन्स्वर्ग वा युद्धशालिनः // 40 तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः। तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे / तावकाः समवर्तन्त पाण्डवानामनीकिनीम् // 12 घार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् // 41 कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः / / इति श्रीमहाभारते भीष्मपर्वणि चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः / .... एकोननवतितमोऽध्यायः // 89 // आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् // 13 ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे। संजय उवाच / पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः // 14 / स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् / एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम्। ... अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् // 1 भारद्वाजस्ततो भीमं पडिशत्या समार्पयत् // 15 प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् / भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् / महता शरवर्षेण पाण्डवं समवाकिरत् // 2 पर्वतं वारिधाराभिः शरदीव बलाहकः // 16 / अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम् / तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः / / भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः // 3 त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः // 17 तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः / स गाढविद्धो व्यथितो वयोवृद्धश्च भारत। संदधे निशितं बाणं गिरीणामपि दारणम् / प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् // 18 . तेनोरसि महाबाहुर्भीमसेनमताडयत् / / 4 गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्। स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् / / द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ // 19 : - 1277 Page #410 -------------------------------------------------------------------------- ________________ 6. 90. 20] महाभारते [6. 90. 46 तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ।। स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् // 33 भीमसेनो महाबाहुर्गदामादाय सत्वरः // 20 मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् / अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः / / घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः॥३४ समुद्यम्य गदां गुर्वी यमदण्डोपमा रणे // 21 अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् / तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् / / तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः // 35 कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् // 22 तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् / तापापतन्तौ सहितौ त्वरितौ बलिनां वरौ / अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् // 36 अभ्यधावत वेगेन त्वरमाणो वृकोदरः / / 23 निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् / तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् / येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः // 37 समभ्यधावंस्त्वरिताः कौरवाणां महारथाः // 24 / विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः। ' भारद्वाजमुखाः सर्वे भीमसेनजिघांसया। अक्रुध्यत महाकायो भैमसेनिघटोत्कचः // 38 नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् / प्रादश्चके महामायां घोररूपां सुदारुणाम् / सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः // 25 मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः // 39 तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् / ततस्ते तावकाः सर्वे मायया विमुखीकृताः / अभिमन्युप्रभृतयः पाण्डवानां महारथाः / अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले। अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् / विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् // 40 अनूपाधिपतिः शूरो भीमस्य दयितः सखा / द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च / नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् / प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः // 41 स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः // 27 विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः / स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा।। हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः // 42 यथा शक्रो महाराज पुरा विव्याध दानवम् // 28 विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् / तदृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति / येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसा // 29 मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च // 43 तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा। युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे। संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः // 30 घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः / स विस्फार्य धनुचित्रमिन्द्राशनिसमस्वनम् / / नैव ते श्रद्दधुर्मीता वदतोरावयोर्वचः // 44 दधे नीलविनाशाय मतिं मतिमतां वरः // 31 तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः। ततः संधाय विमलान्भल्लान्कर्मारपायितान् / घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे। जघान चतुरो वाहान्पातयामास च ध्वजम् // 32 शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्धशम् // 45 सप्तमेन च भल्लेन नीलं विव्याध वक्षसि / | एवं तव बलं सर्व हैडिम्बेन दुरात्मना / - 1278 - Page #411 -------------------------------------------------------------------------- ________________ 6. 90. 46 ] भीष्मपर्व [6.91.27 सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः // 46 शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः // 13 . इति श्रीमहाभारते भीष्मपर्वणि तव च भ्रातरः शूरा दुःशासनपुरोगमाः / नवतितमोऽध्यायः // 90 // त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् // 14 तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् / संजय उवाच। अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः।। तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा। भगदत्तो महीपालः पुरंदरसमो युधि // 15 गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च // 1 एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् / तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे / समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः // 16 घटोत्कचस्य विजयमात्मनश्च पराजयम् // 2 गच्छ शीघ्रं महाराज हैडिम्ब युद्धदुर्मदम् / / कथायामास दुर्धर्षो विनिःश्वस्य पुनः पुनः / वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् / अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् // 3 राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा // 17 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः / तव दिव्यानि चास्त्राणि विक्रमश्च परंतप / पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो // 4 समागमश्च बहुभिः पुराभूदसुरैः सह // 18 / एकादश समाख्याता अक्षौहिण्यश्च या मम / त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे।। निदेशे तव तिष्ठन्ति मया सार्धं परंतप / / 5 स्वबलेन वृतो राजञ्जहि राक्षसपुंगवम् / / 19 सोऽहं भरतशार्दूल भीमसेनपुरोगमैः / एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः / घटोत्कचं समाश्रित्य पाण्डवैयुधि निर्जितः // 6 प्रययौ सिंहनादेन परानभिमुखो द्रुतम् / / 20 तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः / तमाद्रवन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् / तदिच्छामि महाभाग त्वत्प्रसादात्परंतप // 7 अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः // 21 राक्षसापसदं हन्तुं स्वयमेव पितामह / भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः।। त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि // 8 द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष / / 22 एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम / चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा / दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् // 9 / सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् / / 23 शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव / ततः समभवद्युद्धं घोररूपं भयानकम् / यथा त्वया महाराज वर्तितव्यं परंतप // 10 पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् // 24 आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम / प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः / धर्मराजेन संग्रामस्त्वया कार्यः सदानघ / / 11 / ते निपेतुर्महाराज नागेषु च रथेषु च // 25 अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः।। प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः / राजधर्म पुरस्कृत्य राजा राजानमृच्छति / / 12 / परस्परं समासाद्य संनिपेतुरभीतवत् / / 26 अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। | मदान्धा रोषसंरब्धा विषाणाप्रैर्महाहवे / -1279 - Page #412 -------------------------------------------------------------------------- ________________ 6. 91. 27 ] महाभारते [6. 91. 55 बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् / / 27 दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् / हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः। समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् // 42 चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् / / 28 तमापतन्तं समरे गजं गजपतिः स च / पादाताश्च पदात्योघेस्ताडिताः शक्तितोमरैः / दधार सुप्रतीकोऽपि वेलेव मकरालयम् // 43 न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः // 29 वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः / रथिनश्च तथा राजन्कर्णिनालीकसायकैः / साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् // 44 निहत्य समरे वीरान्सिहनादान्विनेदिरे // 30 ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश / तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे। प्राहिणोत्तस्य नागस्य प्रमुख नृपसत्तम / / 45 भगदत्तो महेष्वासो भीमसेनमथाद्रवत् / / 31 तस्य वर्म मुखत्राणं शातकुम्भपरीष्कृतम् / कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् / विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः // 46 पर्वतेन यथा तोयं स्रवमाणेन सर्वतः // 32 स गाढविद्धो व्यथितो नागो भरतसत्तम / किरशरसहस्राणि सुप्रतीकशिरोगतः / उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः // 47 ऐरावतस्थो मघवान्वारिधारा इवानघ // 33 प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् / स भीमं शरधाराभिस्ताडयामास पार्थिवः / स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा // 48 पर्वतं वारिधाराभिः प्रावृषीव बलाहकः // 34 तस्मिन्पराजिते नागे पाण्डवानां महारथाः / भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान् / सिंहनादं विनद्योच्चैयुद्धायैवोपतस्थिरे // 49 निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः // 35 ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् / तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् / किरन्तो विविधान्बाणाशस्राणि विविधानि च // 50 चोदयामास नागेन्द्र भीमसेनरथं प्रति // 36 तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् / स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। श्रुत्वा स निनदं घोरममर्षाद्तसाध्वसः / अभ्यधावत वेगेन भीमसेनमरिंदमम् // 37 भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् / / 51 तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः / अङ्कुशाङ्गुष्टनुदितः स गजप्रवरो युधि / अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः // 38 तस्मिन्क्षणे समभवत्संवर्तक इवानलः // 52 केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः / रथसंघांस्तथा नागान्हयांश्च सह सादिभिः / दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष / पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशः / चेदिपश्चित्रकेतुश्च संक्रुद्धाः सर्व एव ते / / 39 अमृद्गात्समरे राजन्संप्रधावंस्ततस्ततः / / 53 उत्तमात्राणि दिव्यानि दर्शयन्तो महाबलाः / तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् / तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् / / 40 संचुकोच महाराज चर्मेवाग्नी समाहितम् // 54 स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः / भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता / संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् // 41 / घटोत्कचोऽथ संक्रुद्वो भगदत्तमुपाद्रवत् // 55 - 1280 - Page #413 -------------------------------------------------------------------------- ________________ 6. 91. 56] भीष्मपर्व [6. 91. 81 विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः / पपात सहसा तस्य सशरं धनुरुत्तमम् // 68 रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव // 56 द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् / जग्राह विपुलं शूलं गिरीणामपि दारणम् / भीमसेनस्य च क्रोधान्निजघान तुरंगमान् // 69 नागं जिघांसुः सहसा चिक्षेप च महाबलः / ध्वजं केसरिणं चास्य चिच्छेद विशिखैत्रिभिः / सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् // 57 निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः / तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे / स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् / चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः / विशोको भरतश्रेष्ठ भगदत्तेन संयुगे // 71 चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् // 58 ततो भीमो महाराज विरथो रथिनां वरः। निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् / / गदा प्रगृह्य वेगेन प्रचस्कन्द महारथात् / / 72 महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता // 59 तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् / शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः / तावकानां भयं घोरं समपद्यत भारत // 73 रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् / एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः / चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् // 60 आजगाम महाराज निघ्नशत्रून्सहस्रशः // 74 तामापतन्ती संप्रेक्ष्य वियत्स्थामशनीमिव / यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परंतपौ / उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च // 61 प्राग्ज्योतिषण संसक्ती भीमसेनघटोत्कचौ // 75 बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत / दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् / पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् // 62 त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरशरान् // 76 तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा / दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः // 63 ततो दुर्योधनो राजा त्वरमाणो महारथः / पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः / सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् // 77 साधु साध्विति नादेन पृथिवीमनुनादयन् // 64 तामापतन्ती सहसा कौरवाणां महाचमूम् / तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् / अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः // 78 नामृष्यत महेष्वासो भगदत्तः प्रतापवान् // 65 भगदत्तोऽपि समरे तेन नागेन भारत / स विस्फार्य महच्चापमिन्द्राशनिसमखनम् / विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् // 79 अभिदुद्राव वेगेन पाण्डवानां महारथान / तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष / विसृजन्धिमलास्तीक्ष्णान्नाराचावलनप्रभान् // 66 पाश्चालैः सृञ्जयश्चैव केकयैश्वोद्यतायुधैः // 80 भीममेकेन विव्याध राक्षसं नवभिः शरैः। भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ / अभिमन्यु त्रिभिश्चैव केकयान्पञ्चभिस्तथा // 67 आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् // 81 पूर्णायतविसृष्टेन स्वर्णपुङ्खन पत्रिणा / इति श्रीमहाभारते भीष्मपर्वणि विभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे / एकनवतितमोऽध्यायः // 91 // म. भा, 161 - 1281 - Page #414 -------------------------------------------------------------------------- ________________ 6. 92. 1] महाभारते [6. 92. 28 अपराहे महाराज संग्रामः समपद्यत / संजय उवाच / पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः // 14 पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः / ततो राजंस्तव सुता भीमसेनमुपाद्रवन् / दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा // 1 परिवार्य रणे द्रोणं वसवो वासवं यथा // 15 अब्रवीत्समरे राजन्वासुदेवमिदं वचः / ततः शांतनवो भीष्मः कृपश्च रथिनां वरः।। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा // 2 भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् // 16 ... कुरूणां पाण्डवानां च क्षयं घोरं महामतिः / हार्दिक्यो बाह्निकश्चैव सात्यकिं समभिद्रुतौ / ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् // 3 अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् // 17 अवध्या बहवो वीराः संग्रामे मधुसूदन / शेषास्त्वन्ये महाराज शेषानेव महारथान् / .. निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः // 4 ततः प्रववृते युद्धं घोररूपं भयावहम् // 18. , अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् / भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर / धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः // 5 प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव // 19 अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् / पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः / किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान्॥६ प्रावृषीव महाराज जलदाः पर्वतं यथा // 20 , दुर्योधनापराधेन शकुनेः सौबलस्य च / स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते / क्षत्रिया निधनं यान्ति कर्णदुर्मत्रितेन च // 7 सृक्विणी विलिहन्वीरः शार्दूल इव दर्पितः / / 21 इदानीं च विजानामि सुकृतं मधुसूदन / व्यूढोरस्कं ततो भीमः पातत्यामास पार्थिव / कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् / क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः / / 22 राज्या, पश्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः // 8 | अपरेण तु भल्लेन पीतेन निशितेन च / दृष्ट्वा हि क्षत्रियाशूराशयानान्धरणीतले। अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा / / 23 निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् // 9 / ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् / अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे। स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष // 24 युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन // 10 प्रेषिता भीमसेनेन शरास्ते दृढधन्वना / संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति / अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् // 25 प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् / अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् / नायं क्लीबयितुं कालो विद्यते माधव कचित् // 11 / दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् // 26 एवमुक्तस्तु पार्थेन केशवः परवीरहा / प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ / चोदयामास तानश्वान्पाण्डुरान्वातरंहसः // 12 / वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव // 27 अथ शब्दो महानासीत्तव सैन्यस्य भारत / ततः प्रदुद्रुवु शेषाः पुत्रास्तव विशां पते / मारुतोद्भूतवेगस्य सागरस्येव पर्वणि // 13 | तं कालमिव मन्यन्तो भीमसेनं महाबलम // 28 - 1282 - Page #415 -------------------------------------------------------------------------- ________________ 6. 92. 29 ] भीष्मपर्व [6. 92. 58 द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव / अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष / . यथाद्रि वारिधाराभिः समन्ताद्वयकिरच्छरैः // 29 / नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा // 44 तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् / बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः / -: द्रोणेन वार्यमाणोऽपि निजन्ने यत्सुतांस्तव // 30 विवरं प्राप्य चान्योन्यमनयन्यमसादनम् // 45 यथा हि गोवृषो वर्षं संधारयति खात्पतत् / न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे / भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् / / 31 व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः // 46 र अद्भुतं च महाराज तत्र चक्रे वृकोदरः / . रणे चारूणि चापानि हेमपृष्ठानि भारत / यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् / / 32 हतानामपविद्धानि कलापाश्च महाधनाः / / 47 पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः / . जातरूपमयैः पुबै राजतैश्च शिताः शराः / मृगेष्विव महाराज चरन्व्याघ्रो महाबलः // 33 तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः // 48 : यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः / हस्तिदन्तत्सरून्खड्गाजातरूपपरिष्कृतान् / वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे / / 34 चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् // . गाङ्गेयो भगदत्तश्च गौतमश्च महारथः / सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् / / पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् // 35 जातरूपमयाश्चर्टीः शक्त्यश्च कनकोज्ज्वलाः // 50 अौरस्त्राणि संवार्य तेषां सोऽतिरथो रणे / अपकृत्ताश्च पतिता मुसलानि गुरूणि च / प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे // 36 परिघान्पटिशांश्चैव भिण्डिपालांश्च मारिष // 51 अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् / पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः। विरथं रथिनां श्रेष्ठं कारयामास सायकैः // 37 कुथाश्च बहुधाकाराश्चामरव्यजनानि च // 52 . विरथो वध्यमानः स सौभद्रेण यशस्विना। " नानाविधानि शस्त्राणि विसृज्य पतिता नराः। अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः // 38 जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः // 53 . असिं चिक्षेप समरे सौभद्रस्य महात्मनः / / गदाविमथितैर्गात्रैर्मुसलैमिन्नमस्तकाः / आरुरोह रथं चैव हार्दिक्यस्य महात्मनः // 39 गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ // 54 आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः / तथैवाश्वनृनागानां शरीरैराबभौ तदा / लाघवाद्वयंसयामास सौभद्रः परवीरहा // 40 संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः // 55 व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।। समरे पतितैश्चैव शक्त्यष्टिशरतोमरैः / साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते॥४१ निस्त्रिंशः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः / / 56 .. धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् / . परिधैर्भिण्डिपालैश्च शतन्नीभिस्तथैव च। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् // 42 / शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी // 57 . तत्राक्रन्दो महानासीत्तव तेषां च भारत / निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः। निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् // 43 गतासुभिरमित्रघ्न विबभौ संवृता मही // 58 .. --1283: Page #416 -------------------------------------------------------------------------- ________________ 6. 92. 59 ] महाभारत [6. 93.1 सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः / छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि // 73 हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् // 59 पद्मेन्दुद्युतिभिश्चैव बदनैश्चारुकुण्डलैः / बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः / क्लप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः // 74 पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी // 60 अपविद्वैर्महाराज सुवर्णोज्ज्वलकुण्डलैः / कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काश्चनैः / ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा // 75 रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः // 61 एवमेते महासेने मृदिते तत्र भारत / विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः / परस्परं समासाद्य तव तेषां च संयुगे / / 76 . विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खः समन्ततः // 62 तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत / रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः / रात्रिः समभवरोरा नापश्याम ततो रणम् // 77 वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वः सशोणितैः // ततोऽवहारं सैन्यानां प्रचक्रः करुपाण्डवाः / / अनुकषैः पताकामिरुपासङ्गैर्ध्वजैरपि / घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे // 78 प्रवीराणां महाशझैर्विप्रकीर्णैश्च पाण्डुरैः // 64 अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः / स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही। न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा // 79 नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता // 65 इति श्रीमहाभारते भीष्मपर्वणि दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः / द्विनवतितमोऽध्यायः॥ 92 // . करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः / विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः // 66 संजय उवाच / नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् / / ततो दुर्योधनो राजा शकुनिश्चापि सौबलः / वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः / / 67 दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः // 1 घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः।। समागम्य महाराज मत्रं चक्रुर्विवक्षितम् / विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा // 68 कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति // 2 प्रैवेयश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च / ततो दुर्योधनो राजा सर्वांस्तानाह मत्रिणः / यत्रैश्च बहुधा छिन्नस्तोमरैश्च सकम्पनैः // 69 / / सूतपुत्रं समाभाष्य सौबलं च महाबलम् // 3 अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः।। द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे। सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा // 70 / न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् // 4 प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्टिभिः / अवध्यमानास्ते चापि क्षपयन्ति बलं मम / उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः // 71 सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे // 5 विचित्रैरर्धचन्द्रश्च जातरूपपरिष्कृतैः।। निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि / अश्वास्तरपरिस्तोमै रावैर्मुदितैस्तथा // 72 सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् // 6 नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः / तमब्रवीन्महाराज सूतपुत्रो नराधिपम् / - 1284 - Page #417 -------------------------------------------------------------------------- ________________ 6. 93.7] भीष्मपर्व [6. 93. 35 मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव // 7 शुशुभे विमलार्चिष्माशरदीव दिवाकरः // 22 भीष्मः शांतनवस्तूर्णमपयातु महारणात् / तं प्रयान्तं नरव्याघ्र भीष्मस्य शिबिरं प्रति / निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत // 8 अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः / अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः / भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् / / 23 पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप // 9 हयानन्ये समारुह्य गजानन्ये च भारत / पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै / रथैरन्ये नरश्रेष्ठाः परिवत्रुः समन्ततः // 24 अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् // 10 आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः / अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः / / प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि // 25 स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् // 11 संपूज्यमानः कुरुभिः कौरवाणां महारथः / स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति / प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः / अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत / / 12 अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः // 26 न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् / दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा / मयैकेन रणे राजन्ससुहृद्गणबान्धवान् // 13 हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् // 27 एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव / प्रगृह्णनञ्जलीन्नृणामुद्यतान्सर्वतोदिशम् / अब्रवीद्धातरं तत्र दुःशासनमिदं वचः // 14 शुश्राव मधुरा वाचो नानादेशनिवासिनाम् / / 28 अनुयात्रं यथा सजं सर्वं भवति सर्वतः / संस्तूयमानः सूतैश्च मागधैश्च महायशाः / दुःशासन तथा क्षिप्रं सर्वमेवोपपादय // 15 पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः // 29 एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः / प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः / / अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् / / 16 परिवत्रुर्महात्मानं प्रज्वलद्भिः समन्ततः / / 30 आगमिध्ये ततः क्षिप्रं त्वत्सकाशमरिंदम / स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः / ततस्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् // 17 शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः // 31 निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते / कञ्चकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः / / सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः // 18 प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् // 32 ततस्तं नृपशार्दू शार्दूलसमविक्रमम् / संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् / आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा / / 19 अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः // 33 अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः / अभिवाद्य ततो भीष्मं निषण्णः परमासने / धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् // 20 काश्चने सर्वतोभद्रे स्पास्तरणसंवृते / भाण्डीपुष्पनिकाशेन तपनीयनिभेन च / उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः / / 34 अनुलिप्तः परार्थेन चन्दनेन सुगन्धिना // 21 त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन / अरजोम्बरसंवीतः सिंहखेलगतिनृपः / उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् // 35 - 1285 - Page #418 -------------------------------------------------------------------------- ________________ 6. 93. 36] महाभारत [6. 94. 20 किमुः पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् / - अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् // 6 : तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो। द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो। जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् // 36 सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् // 7: पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् / / यच्च नः सहितान्सर्वान्विराटनगरे तदा। पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत // 37 एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् // 8 तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् / द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। सोमकांश्च महेष्वासान्सत्यवाग्भव भारत // 38 कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् / : दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो। वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् // 9 : मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् // 39 निवातकवचान्युद्धे वासवेनापि दुर्जयान् / अनुजानीहि समरे कर्णमाहवशोभिनम् / / जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् // 1.0 : स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् // 40 को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे। एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव / त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन // 11: नोवाच वचनं किंचिद्भीष्मं भीमपराक्रमम् / / 41 मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काश्चनान् / : इति श्रीमहाभारते भीष्मपर्वणि तथा त्वमपि गान्धारे विपरीतानि पश्यसि // 12 - त्रिनवतितमोऽध्यायः // 93 // स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयः। युध्यस्व तानद्य रणे पश्यामः पुरुषो भव // 13 : .: संजय उवाच / अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् / वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः / / निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् // 14 दुःखेन महताविष्टो नोवाचाप्रियमण्वपि // 1 तैर्वाहं निहतः संख्ये गमिष्ये यमसादनम् / स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः। तान्वा निहत्य संग्रामे प्रीतिं दास्यामि वै तव // 15 श्वसमानो यथा नागः प्रणुन्नो वै शलाकया // 2 पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि / उद्धृत्य चक्षुषी कोपान्निर्दहन्निव भारत / / वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी॥१६ सदेवासुरगन्धर्व लोकं लोकविदां वरः। तामहं न हनिष्यामि प्राणत्यागेऽपि भारत / अब्रवीत्तव पुत्रं त सामपर्वमिदं वचः // 3 यासौ प्रानिर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी॥ किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि / सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् / घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् / यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी // 18 जुह्वानं समरे प्राणांस्तवैव हितकाम्यया // 4 एवमुक्तस्तव सुतो निर्जगाम जनेश्वर / यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्। अभिवाद्य गुरुं मूर्धा प्रययौ स्वं निवेशनम् // 19 पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् // 5 आगम्य तु ततो राजा विसृज्य च महाजनम् / यदा च त्वां महाबाहो गन्धर्वैर्हतमोजसा। प्रविवेश ततस्तूर्ण क्षयं शत्रुक्षयंकरः। . - 1286 - Page #419 -------------------------------------------------------------------------- ________________ 6. 94. 20 ] * भीष्मपर्व [6. 95.27 प्रविष्टः स निशां तां च गमयामास पार्थिवः / / 20 / युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः / / इति श्रीमहाभारते भीष्मपर्वणि सर्वानन्यान्हनिष्यामि संप्राप्तान्बाणगोचरान् // 13 चतुर्नवतितमोऽध्यायः॥ 94 // एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् / / तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् // 14 संजय उवाच। अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने / .. प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः। मा वृकेणेव शालं घातयेम शिखण्डिना // 15. राज्ञः समाज्ञापयत सेनां योजयतेति ह। मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः / अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् / / 1 यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः // 16 दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु / एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा / मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः / / 2. सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् // 17 निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् / पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा। दीर्घ दध्या शांतनवो यो कामोऽर्जुनं रणे // 3 कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् / इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् / तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः। दुर्योधनो महाराज दुःशासनमचोदयत् // 4 परिवार्य रणे भीष्मं दंशिताः समवस्थिताः // 19 दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः / यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् / द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय // 5 सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् // 20 इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् / ततो दुर्योधनो राजा पुनर्धातरमब्रवीत् / पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः // 6 सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् / / तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् / / गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः / / 21 स.नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे / / 7 स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः।। अब्रवीच विशुद्धात्मा नाहं हन्यां शिखण्डिनम्। यथा भीष्मं न नो हन्याहुःशासन तथा कुरु॥२२ स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वयॊ रणे मया // 8 भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव। लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया / भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह // 23 राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा // 9 भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम्। नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन / अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह // 24 - हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते // 10 शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ / अयं स्त्रीपूर्वको राजशिखण्डी यदि ते श्रुतः / स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत // 25 उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी / / 11 ततः शांतनवो भीष्मो निर्ययौ सेनया सह।, कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत।। व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे / / 26 / तस्याहं प्रमुखे बाणान्न मुश्चयं कथंचन / / 12 / कृपश्च कृतवर्मा च शैब्यश्चैव महारथः / - 1287 - Page #420 -------------------------------------------------------------------------- ________________ 6. 95. 27 ] महाभारते [6. 95. 53 शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः / / 27 / भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् / भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत। पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् // 4 अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः // 28 | भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः / द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष। उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः // 42 दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः॥२९ वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः / अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ। सहसैवाभिसंक्रुद्धास्तदासीत्तुमुलं महत् // 43 महत्या सेनया युक्ता वामं पक्षमपालयन् // 30 ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे / दुर्योधनो महाराज त्रिगर्तेः सर्वतो वृतः / ततः शब्देन महता प्रचकम्पे वसुंधरा // 44 व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत / / 31 पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः। / अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः / सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत / / 45 पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ // 32 ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् / एवमेते तदा व्यूहं कृत्वा भारत तावकाः / / घोराश्च घोरनिर्हादाः शिवास्तत्र ववाशिरे / संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः // 33 वेदयन्त्यो महाराज महद्वैशसमागतम् // 46 तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः / दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च / नकुलः सहदेवश्च माद्रीपुत्रावुभावपि / रुधिरेण समुन्मिश्रमस्थिवर्ष तथैव च // 47 अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः // 34 / रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् / धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः / सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते // 48 स्थिताः सैन्येन महता परानीकविनाशनाः // 35 अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ / शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः / रक्षसां पुरुषादानां नदतां भैरवान्रवान् // 49 चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् / संपतन्तः स्म दृश्यन्ते गोमायुबकवायसाः / स्थिता रणे महाराज महत्या सेनया वृताः // 36 श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे // 50 अभिमन्युर्महेष्वासो द्रुपदश्च महारथः। ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् / केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः // 37 निपेतुः सहसा भूमौ वेदयाना महद्भयम् // 51 एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् / महान्त्यनीकानि महासमुच्छ्रये पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष // 38 समागमे पाण्डवधार्तराष्ट्रयोः / तावकास्तु रणे यत्ताः सहसेना नराधिपाः / / प्रकाशिरे शङ्खमृदङ्गनिस्वनैः अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप // 39 प्रकम्पितानीव वनानि वायुना // 52 तथैव पाण्डवा राजन्भीमसेनपुरोगमाः / नरेन्द्रनागाश्वसमाकुलानाभीष्मं युद्धपरिप्रेप्सु संग्रामे विजिगीषवः / / 40 मभ्यायतीनामशिवे मुहूर्ते। श्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः।। बभूव घोषस्तुमुलश्चमूनां . - 1288 - Page #421 -------------------------------------------------------------------------- ________________ 6. 95. 53] भीष्मपर्व [6. 96. 26 वातोद्भुतानामिव सागराणाम् // 53 तोयदेषु यथा राजन्भ्राजमानाः शतहदाः // 12 इति श्रीमहाभारते भीष्मपर्वणि शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे। पञ्चनवतितमोऽध्यायः // 95 // वनात्फुल्लनुमाद्राजन्भ्रमराणामिव व्रजाः // 13 तथैव चरतस्तस्य सौभद्रस्य महात्मनः / संजय उवाच। रथेन मेघघोषेण ददृशुर्नान्तरं जनाः // 14 अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः / मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् / अभिद्राव तेजस्वी दुर्योधनबलं महत् / . सैन्धवं च महेष्वासं व्यचरल्लघु सुष्टु च // 15 विकिरशरवर्षाणि वारिधारा इवाम्बुदः // 1 मण्डलीकृतमेवास्य धनुः पश्याम मारिष / न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् / सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम् // 16 शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् / तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः / निवारयितुमप्याजी त्वदीयाः कुरुपुंगवाः // 2 द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः // 17 तेन मुक्ता रणे राजशराः शत्रुनिबर्हणाः / तेनार्दिता महाराज भारती सा महाचमूः / क्षत्रियाननयशूरान्प्रेतराजनिवेशनम् // 3 बभ्राम तत्र तत्रैव योषिन्मदवशादिव // 18 यमदण्डोपमान्घोराज्वलनाशीविषोपमान् / द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् / सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् // 4 नन्दयामास सुहृदो मयं जित्वेव वासवः // 19 रथिनं च रथात्तूर्ण हयपृष्ठाच्च सादिनम् / / तेन विद्राव्यमाणानि तव सैन्यानि संयुगे। गजारोहांश्च सगजान्पातयामास फाल्गुनिः // 5 चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् // 20 तस्य तत्कुर्वतः कर्म महत्संख्येऽद्भुतं नृपाः / तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष / पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् // 6 मारुतोद्भूतवेगस्य समुद्रस्येव पर्वणि / तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत / दुर्योधनस्तदा राजा आयशूङ्गिमभाषत // 21 तुलराशिमिवाध्य मारुतः सर्वतोदिशम् // 7 एष कार्णिमहेष्वासो द्वितीय इव फल्गुनः / तेन विद्राव्यमाणानि तव सैन्यानि भारत / चमू द्रावयते क्रोधादृत्रो देवचमूमिव // 22 बातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः // 8 तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् / विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः / ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् // 23 अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् // 9 स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे। न चैनं तावकाः सर्वे विषेहुररिघातिनम् / वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः॥ 24 प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः // 10 स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् / प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः / प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् / अदृश्यत महेष्वासः सवज्र इव वज्रभृत् // 11 नर्दमानो महानादं प्रावृषीव बलाहकः // 25 . हेमपृष्ठं धनुश्वास्य ददृशे चरतो दिशः / तस्य शब्देन महता पाण्डवानां महद्बलम् / म.भा. 162 - 1289 - Page #422 -------------------------------------------------------------------------- ________________ 6. 96. 26] महाभारते [6. 97.2 प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः // 26 / अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे // 41 बहवश्च नरा राजंस्तस्य नादेन भीषिताः / सोऽतिविद्धो महाराज मुहूर्तमथ मारिष। प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले // 27 प्रविवेश तमो दीर्घ पीडितस्तैर्महारथैः // 42 कार्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः / प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः / नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् // 28 चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च // 43 ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनि रणे।। एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव / नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् // 29 अलम्बुसो रथोपस्थे नृत्यन्निव महारथः // 44 सा वध्यमाना समरे पाण्डवानां महाचमूः / / त्वरमाणश्च संक्रुद्धो हयांस्तेषां महात्मनाम् / प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् // 30 जघान राक्षसः क्रुद्धः सारथींश्च महाबलः / / 45 विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष / बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः / ' रक्षसा घोररूपेण वध्यमानस्य संयुगे / 31 शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः // 46 ततः शरसहस्रेस्तां पाण्डवानां महाचमूम् / विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः / व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् // 32 अभिदुद्राव वेगेन हन्तुकामो निशाचरः // 47 सा वध्यमाना च तथा पाण्डवानामनीकिनी। तानर्दितान्रणे तेन राक्षसेन दुरात्मना / रक्षसा घोररूपेण प्रदुद्राव रणे भयात् // 33 दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत // 48 तां प्रमृद्य ततः सेनां पद्मिनी वारणो यथा / तयोः समभवद्युद्धं वृत्रवासवयोरिव / ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् / / 34 | दहशुस्तावकाः सवें पाण्डवाश्च महारथाः // 49 ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः / / तो समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् / राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् // 35 महाबली महाराज क्रोधसंरक्तलोचनौ / वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः / परस्परमवेक्षेतां कालानलसमौ युधि / / 50 यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्घहैः // 36 | तयोः समागमो घोरो बभूव कटुकोदयः / प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः। यथा देवासुरे युद्धे शक्रशम्बरयोरिव // 51 सर्वपारशवैस्तूर्णमकुण्ठात्रैर्महाबलः // 37 ___ इति श्रीमहाभारते भीष्मपर्वणि स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः / षण्णवतितमोऽध्यायः // 96 // मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् / / 38 विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः / धृतराष्ट्र उवाच / आयशृङ्गिबभौ राजन्दीप्तशृङ्ग इवाचलः // 39 / आर्जुनि समरे शूरं विनिघ्नन्तं महारथम् / ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे / अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय // 1 विव्यधुनिशितैर्बाणैस्तपनीयविभूषितैः // 40 आर्यशृङ्गिं कथं चापि सौभद्रः परवीरहा। स निर्भिन्नः शरैर्पोरै जगैः कोपितैरिव। | तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे // 2 - 1290 - Page #423 -------------------------------------------------------------------------- ________________ 6. 97. 3] भीष्मपर्व [6. 97. 30 धनंजयश्च किं चक्रे मम सैन्येषु संजय / स धारयशरान्हेमपुङ्खानपि महाबलः / मीमो वा बलिना श्रेष्ठो राक्षसो वा घटोत्कचः // 3 विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः // 16 नकुलः सहदेवो वा सात्यकिर्वा महारथः। ततः क्रुद्धो महाराज आर्यशृङ्गिर्महाबलः / एतदाचक्ष्व मे सर्वं कुशलो ह्यसि संजय // 4 महेन्द्रप्रतिमं काणि छादयामास पत्रिभिः // 17 संजय उवाच। तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः / हन्त तेऽहं प्रवक्ष्यामि संग्राम लोमहर्षणम् / अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् // 18 यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष // 5 तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः / अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः / अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् // 19 नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् // 6 सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः / तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः / चक्रे विमुखमासाद्य मयं शक्र इवाहवे // 20 अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् // 7 विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा / अलम्बुसस्तु समरे अभिमन्युं महारथम् / प्रादुश्चक्रे महामायां तामसी परतापनः / / 21 विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः / ततस्ते तमसा सर्वे हृता ह्यासन्महीतले / अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् // 88 नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे // 22 सौभद्रोऽपि रणे राजन्सिहवद्विनदन्मुहुः / अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः / आयशृङ्गि महेष्वासं पितुरत्यन्तवैरिणम् / / 9 प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः // 23 ततः समेयतुः संख्ये त्वरितो नरराक्षसौ। ततः प्रकाशमभवज्जगत्सर्वं महीपते / रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ / तां चापि जनिवान्मायां राक्षसस्य दुरात्मनः // 24 मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः॥१० संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः / ततः कार्णिमहाराज निशितैः सायकैत्रिभिः / छादयामास समरे शेरैः संनतपर्वभिः // 25 आश्यशृङ्गि रणे विद्या पुनर्विव्याध पश्चभिः।।११ बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा / अलम्बुसोऽपि संक्रुद्धः काणि नवभिराशुगैः / सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः // 26 हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् // 12 हतमायं ततो रक्षो वध्यमानं च सायकैः / ततः शरसहस्रेण क्षिप्रकारी निशाचरः / रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात् // 27 अर्जुनस्य सुतं संख्ये पीडयामास भारत // 13 तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे / अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् / आर्जुनिः समरे सैन्यं तावकं संममर्द ह / चिक्षेप निशितान्बाणाराक्षसस्य महोरसि // 14 मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव / / 28 ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि। ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् / स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः / / महता रथवंशेन सौभद्रं पर्यवारयत् / / 29 पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः // 15 कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः। - 1291 - Page #424 -------------------------------------------------------------------------- ________________ 6. 97. 30] महाभारते [6. 98.1 एकं सुबहवो युद्धे ततक्षुः सायकैदृढम् // 30 निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः // 45 स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः / प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् / सदृशो वासुदेवस्य विक्रमेण बलेन च // 31 वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् / / 46 उभयोः सदृशं कर्म स पितुर्मातुलस्य च / शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् / रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः / / 32 वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा // 47 ततो धनंजयो राजन्विनिम्नस्तव सैनिकान् / ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् / / आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः // 33 चिच्छेद समरे द्रौणिः सिंहनादं ननाद च // 48 तथैव समरे राजन्पिता देवव्रतस्तव / पुनश्चैनं शरै|रै'छादयामास भारत / आससाद रणे पार्थ स्वर्भानुरिव भास्करम् // 34 निदाघान्ते महाराज यथा मेघो दिवाकरम् // 49 ततः सरथनागाश्वाः पुत्रास्तव विशां पते / सात्यकिश्च महाराज शरजालं निहत्य तत् / . परिवव्र रणे भीष्मं जुगुपुश्च समन्ततः // 35 द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा // 50 तथैव पाण्डवा राजन्परिवार्य धनंजयम् / तापयामास च द्रौणिं शैनेयः परवीरहा / रणाय महते युक्ता दंशिता भरतर्षभ // 36 विमुक्तो मेघजालेन यथैव तपनस्तथा // 51 . शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् / शराणां च सहस्रेण पुनरेनं समुद्यतम् / अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् / / 37 सात्यकिश्छादयामास ननाद च महाबलः // 52 प्रत्युत्म्याथ विव्याध सात्यकिस्तं शितैः शरैः। दृष्ट्वा पुत्र तथा प्रस्तं राहणेव निशाकरम। पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् / / 38 अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् // 53 गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः / विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे / हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः // 39 परीप्सन्स्वसुतं राजन्वार्णेयेनाभितापितम् // 54 शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः। सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् / गौतमान्तकरं घोरं समादत्त शिलीमुखम् // 40 द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः // 55 तमापतन्तं वेगेन शक्राशनिसमद्युतिम् / तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः / द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः // 41 अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः // 56 समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् / ततो द्रोणश्च पार्थश्च समेयातां महामृधे / अभ्यद्रवद्रणे द्रौणि राहुः खे शशिनं यथा // 42 यथा बुधश्च शुक्रश्च महाराज नभस्तले / / 57 तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत / इति श्रीमहाभारते भीष्मपर्वणि अथैनं छिन्नधन्वानं ताडयामास सायकैः // 43 सप्तनवतितमोऽध्यायः // 97 // सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् / / द्रौणिं षष्टया महाराज बाह्वोरुरसि चार्पयत् // 44 धृतराष्ट्र उवाच। स विद्धो व्यथितश्चैव मुहूर्त कश्मलायुतः।। | कथं द्रोणो महेष्वासः पाण्डवश्च धनंजयः। - 1292 Page #425 -------------------------------------------------------------------------- ________________ 6. 98. 1] भीष्मपर्व [6. 98. 30 समीयतू रणे शूरौ तन्ममाचक्ष्व संजय // 1 / / प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः // 15 प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः। तत्राद्भुतमपश्याम बीभत्सोईस्तलाघवम् / आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय // 2 विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् // 16 तावुभौ रथिनौ संख्ये दृप्तौ सिंहाविवोत्कटौ। यदेको वारयामास मारुतोऽभ्रगणानिव / कथं समीयतुर्युद्धे भारद्वाजधनंजयौ / / 3 कर्मणा तेन पार्थस्य तुतुपुर्देवदानवाः // 17 संजय उवाच / अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत / न द्रोणः समरे पार्थं जानीते प्रियमात्मनः / मुमोचास्त्रं महाराज वायव्यं पृतनामुखे // 18 क्षत्रधर्म पुरस्कृत्य पार्थो वा गुरुमाहवे / / 4 प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् / न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् / पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् // 19 निर्मर्यादं हि युध्यन्ते पितृभिर्धातृभिः सह / / 5 ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् / रणे भारत पार्थेन द्रोणो विद्धत्रिभिः शरैः / शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह // 20 नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि // 6 द्रोणेन युधि निर्मुक्ते तस्मिन्नने महामृधे / शरवृष्टया पुनः पार्थश्छादयामास तं रणे / प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः // 21 प्रजज्वाल च रोषेण गहनेऽग्निरियोत्थितः // 7 ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् / ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः / निरुत्साहारणे चक्रे विमुखान्विपराक्रमान् // 22 वारयामास राजेन्द्र नचिरादिव भारत // 8 ततो दुर्योधनो राजा कृपश्च रथिनां वरः / ततो दुर्योधनो राजा सुशर्माणमचोदयत् / अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः // द्रोणस्य समरे राजन्पाणिग्रहणकारणात् // 9 विन्दानुविन्दावावन्त्यौ बाह्निकश्च सबाहिकः / : त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् / महता रथवंशेन पार्थस्यावारयन्दिशः // 24 छादयामास समरे पार्थ बाणैरयोमुखैः / / 10 तथैव भगदत्तश्च श्रुतायुश्च महाबलः / ताभ्यां मुक्ताः शरा राजन्नन्तरिक्ष विरेजिरे / गजानीकेन भीमस्य ताववारयतां दिशः / / 25 हंसा इव महाराज शरत्काले नभस्तले // 11 भूरिश्रवाः शलश्चैव सौबलश्च विशां पते / ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो। शरौधैर्विविधैरतूर्णं माद्रीपुत्राववारयन् // 26 फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः // 12 भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः / / अर्जुनस्तु रणे नादं विनद्य रथिनां वरः / युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् // 27 : त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः / / 13 आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः। ते वध्यमानाः पार्थेन कालेनेव युगक्षये / लेलिहन्सृक्किणी वीरो मृगराडिव कानने // 28 ; पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः / ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे / मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति // 14 अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् // 29 शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः / तमुवीक्ष्य गदाहस्तं ततस्ते गजसादिनः। - 1293 - Page #426 -------------------------------------------------------------------------- ________________ 6. 98. 30] महाभारते [6. 99. 19 परिवत्रू रणे यत्ता भीमसेनं समन्ततः / / 30 धृष्टद्युम्नं ततो विद्धा विराटं च त्रिभिः शरैः। गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत / द्रुपदस्य च नाराचं प्रेषयामास भारत // 5 मेघजालस्य महतो यथा मध्यगतो रविः // 31 तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना / व्यधमत्स गजानीकं गदया पाण्डवर्षभः / चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः // 6 महाभ्रजालमतुलं मातरिश्वेव संततम् // 32 शिखण्डी तं च विव्याध भरतानां पितामहम् / ते वध्यमाना बलिना भीमसेनेन दन्तिनः / स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः // 7 आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव // 33 धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् / बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः / पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् / / 8 फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि // 34 द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः / विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् / शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः॥९ विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् / सोऽतिविद्धो महाराज भीष्मः संख्ये महात्मभिः / पातयामास समरे दण्डहस्त इवान्तकः / / 35 वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ // 10 शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः / तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभित्रिभिरजिह्मगैः / कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत // 36 / द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष // 11 एवं ते वध्यमानास्तु हतशेषा महागजाः / सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः / प्राद्रवन्त दिशो राजन्विमृगन्तः स्वकं बलम् // 37 सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि // 12 द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ / ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः। दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् // 38 केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः // 13 इति श्रीमहाभारते भीष्मपर्वणि अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया / अष्टनवतितमोऽध्यायः // 98 // रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखान्रणे // 14 तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः / संजय उवाच / प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप // 15 मध्याह्ने तु महाराज संग्रामः समपद्यत / तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् / लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः // 1 नराश्वरथनागानां यमराष्ट्रविवर्धनम् // 16 गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् / रथी रथिनमासाद्य प्राहिणोद्यमसादनम् / व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः // 2 तथेतरान्समासाद्य नरनागाश्वसादिनः // 17 संममर्द च तत्सैन्यं पिता देवव्रतस्तव / अनयन्परलोकाय शरैः संनतपर्वभिः / धान्यानामिव लूनानां प्रकरं गोगणा इव // 3 अस्त्रैश्च विविधैौरैस्तत्र तत्र विशां पते // 18 धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा / रथाश्च रथिभिहींना हतसारथयस्तथा / भीष्ममासाद्य समरे शरैर्जनुर्महारथम् // 4 | विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः / / 19 - 1294 - Page #427 -------------------------------------------------------------------------- ________________ 6. 99. 20] भीष्मपर्व [6. 99. 47 मर्दमाना नराम्राजन्हयांश्च सुबहूरणे / रथह्रदा शरावर्ता हयमीना दुरासदा // 34 वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः // 20 शीर्षापलसमाकीर्णा हस्तिग्राहसमाकुला / रथिनश्च स्थैींना वर्मिणरतेजसा युताः / कवचोष्णीषफेनाढ्या धनुर्वीपासिकच्छपा // 35 कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः // 21 / पताकाध्वजवृक्षाढ्या महँकूलापहारिणी / देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि / क्रव्यादसंघसंकीर्णा यमराष्ट्रविवर्धिनी // 36 ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् / / 22 तां नदी क्षत्रियाः शूरा हयनागरथप्लवैः / सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते / . प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे // 37 विप्रद्रुता व्यदृश्यन्त प्राकृता इवं मानवाः // 23 / अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् / दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः / यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति // 38 मृगन्तः स्वान्यनीकानि संपेतुः सर्वशब्दगाः // 24 प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् / वर्मभिश्चामरै'छत्रैः पताकाभिश्च मारिष / दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः // 39 कक्ष्याभिरथ तोत्रैश्च घण्टाभिस्तोमरैस्तथा // 25 गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः / विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश। कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः // 40 नगमेघप्रतीकाशजलदोदयनिस्वनैः // 26 एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत / तथैव दन्तिभिर्ह नान्गजारोहान्विशां पते / पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः // 41 प्रधावन्तोऽन्वपश्याम तव तेषां च संकुले / / 27 ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः / नानादेशसभुत्थांश्च तुरगान्हेमभूषितान् / आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव // 42 वातायमानानद्राक्षं शतशोऽथ सहस्रशः / / 28 भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत / अश्वारोहान्हरश्वेर्गृहीतासीन्समन्ततः / युध्यध्वमनहंकाराः किं चिरं कुरुथेति च // 43 द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे // 29 ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह / गजो गजं समासाद्य द्रवमाणं महारणे / अक्षयूतकृतं राजन्सुघोरं वैशसं तदा // 44 ययौ विमृद्स्तरसा पदातीन्वाजिनस्तथा // 30 यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः / तथैव च रथानराजन्संममर्द रणे गजः / वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् // 45 रथश्चैव समासाद्य पदातिं तुरगं तथा // 31 न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः / व्यमृद्गात्समरे राजंस्तुरगांश्च नरान्रणे / रक्षन्ति समरे प्राणान्कौरवा वा विशां पते // 46 एवं ते बहुधा राजन्प्रमृद्गन्तः परस्परम् // 32 एतस्मात्कारणाद्वोरो वर्तते स्म जनक्षयः / तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये। दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप // 47 प्रावर्तत नदी घोरा शोणितात्रतरङ्गिणी / / 33 इति श्रीमहाभारते भीष्मपर्वणि अस्थिसंचयसंघाटा केशशैवलशाद्वला / एकोनशततमोऽध्यायः // 99 // - 1295 Page #428 -------------------------------------------------------------------------- ________________ 6. 100. 1] महाभारते [6. 100. 29 100 एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह / संजय उवाच / अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे // 15 अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखानृपान् / सात्यकिः कृतवर्माणं विद्या पश्चभिरायसैः / अनयत्प्रेतराजस्य भवनं सायकैः शितैः // 1 अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः // 16 सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे। तथैव द्रुपदो राजा द्रोणं विद्धा शितैः शरैः। वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः // 2 पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः // 17 तान्निवार्य शरौघेण शक्रसनुर्महारथः / / भीमसेनस्तु राजानं बाह्निकं प्रपितामहम् / सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् // 3 विद्धानदन्महानादं शार्दूल इव कानने // 18 ते वध्यमानाः पार्थेन कालेनेव युगक्षये / आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः / व्यद्रवन्त रणे राजन्भये जाते महारथाः // 4 चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् / / 19 उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष / समागतौ तौ तु रणे महामात्रौ व्यरोचताम् / गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश // 5 यथा दिवि महाघोरौ राजन्बुधशनैश्वरौ // 20 अपरे तुद्यमानास्तु वाजिनागरथा रणात् / तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः / त्वरया परया युक्ताः प्राद्रवन्त विशां पते // 6 ननाद बलवन्नादं सौभद्रः परवीरहा / / 21 पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे / हताश्वात्तु रथातूर्णमवप्लुत्य महारथः। निरपेक्षा व्यधावन्त तेन तेन स्म भारत // 7 आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते // 22 वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा / द्रोणश्च द्रुपदं विद्धा शरैः संनतपर्वभिः / तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे // 8 सारथिं चास्य विव्याध त्वरमाणः पराक्रमी / / 23 तद्वलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव / पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे / पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् // 9 अपायाजवनैरश्वैः पूर्ववैरमनुस्मरन् // 24 सर्वोद्योगेन महता धनंजयमुपाद्रवत् / भीमसेनस्तु राजानं मुहूर्ता दिव बाह्निकम् / त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते // 10 व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः // 25 स एकः समरे तस्थौ किरन्बहुविधाञ्झरान् / ससंभ्रमो महाराज संशयं परमं गतः / भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः // 11 अवप्लुत्य ततो वाहाद्वाह्निकः पुरुषोत्तमः / तथैव पाण्डवा राजन्सर्वेद्योगेन दंशिताः / / आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः // 26 प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः // 12 सात्यकिः कृतवर्माणं वारयित्वा महारथः / जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः / / शरर्बहुविधै राजन्नाससाद पितामहम् // 27 हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः // 13 / स विद्धा भारतं षष्ट्या निशितैर्लेमवाहिभिः / ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् / ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः / / 28 छादयामास समरे शरैः संनतपर्वभिः // 14 तस्यायसी महाशक्ति चिक्षेपाथ मितामहः / - 1296 Page #429 -------------------------------------------------------------------------- ________________ 6. 100. 29] भीष्मपर्व [6. 101. 19 हेमचित्रां महावेगां नागकन्योपमा शुभाम् // 29 गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः // 5 तामापतन्ती सहसा मृत्युकल्पां सुतेजनाम् / स भवान्सर्वसैन्येन परिवार्य पितामहम् / ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः // 30 समरे दुष्करं कर्म कुर्वाणं परिरक्षतु // 6 अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा / एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव / न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा // 31 परिवार्य स्थितो भीष्मं सैन्येन महता वृतः // 7 वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् / ततः शतसहस्रेण हयानां सुबलात्मजः / वेगवद्गृह्य चिक्षेप पितामहरथं प्रति / / 32 विमलप्रासहस्तानामृष्टितोमरधारिणाम् // 8 वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे। दर्पितानां सुवेगानां बलस्थानां पताकिनाम् / अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् // 33 शिक्षितैयुद्धकुशलैरुपेतानां नरोत्तमैः // 9 तामापतन्ती सहसा द्विधा चिच्छेद भारत / नकुलं सहदेवं च धर्मराजं च पाण्डवम् / क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीयत भूतले // 34 न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः // 10 छित्त्वा तु शक्ति गाङ्गेयः सात्यकिं नवभिः शरैः / ततो दुर्योधनो राजा शूराणां हयसादिनाम् / आजघानोरसि क्रुद्धः प्रहसशत्रुकर्शनः // 35 अयुतं प्रेषयामास पाण्डवानां निवारणे // 11 ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज / तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे / परिव रणे भीष्मं माधवत्राणकारणात् // 36 खुराहता धरा राजंश्चकम्पे च ननाद च // 12 ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् / खुरशब्दश्च सुमहावाजिनां शुश्रुवे तदा / पाण्डवानां कुरूणां च समरे विजयैषिणाम् // 37 महावंशवनस्येव दह्यमानस्य पर्वते // 13 इति श्रीमहाभारते भीष्मपर्वणि उत्पतद्भिश्च तैस्तत्र समुद्भूतं महद्रजः / शततमोऽध्यायः // 10 // दिवाकरपथं प्राप्य छादयामास भास्करम् // 14 वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् / संजय उवाच। निपतद्भिर्महावेगैर्हसैरिव महत्सरः / दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् / हेषतां चैव शब्देन न प्राज्ञायत किंचन // 15 यथा मेधैर्महाराज तपान्ते दिवि भास्करम् // 1 ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ / दुर्योधनो महाराज दुःशासनमभाषत / प्रत्यघ्नस्तरसा वेगं समरे हयसादिनाम् // 16 एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः // 2 उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः / छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ / पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः // 17 तस्य कार्य त्वया वीर रक्षणं सुमहात्मनः // 3 ततस्ते रथिनो राजशरैः संनतपर्वभिः / रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः / न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम्॥ 18 निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह // 4 ते निपेतुर्महाराज निहता दृढधन्विभिः / तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् / नागैरिव महानागा यथा स्युर्गिरिगह्वरे // 19 म. भा. 163 - 1297 - Page #430 -------------------------------------------------------------------------- ________________ 6. 101. 20 ] महाभारते [6. 102. 11 तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः। अपरां दिशमास्थाय द्योतमाने दिवाकरे // 33 न्यकृन्तन्नत्तमाङ्गानि विचरन्तो दिशो दश // 20 / इति श्रीमहाभारते भीष्मपर्वणि अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ / एकाधिकशततमोऽध्यायः // 101 // अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् // 21 102 ससादिनो हया राजंस्तत्र तत्र निषूदिताः / संजय उवाच / पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः / / 22 ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः / वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः / आजघान रणे पार्थान्सहसेनान्समन्ततः // 1 यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः // 23 भीमं द्वादशभिर्विद्धा सात्यकि नवभिः शरैः / पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे / नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः // 2 दध्मः शङ्खांश्च भेरीश्च ताडयामासुराहवे // 24 / युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् / . . ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् / धृष्टद्युम्नं ततो विद्या विननाद महाबलः // 3 अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः // 25 तं द्वादशा(नकुलो माधवश्च त्रिभिः शरैः / एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् / धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पश्चभिः / पश्यतां नो महाबाहो सेनां द्रावयते बली // 26 युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् // 4 तं वारय महाबाहो वेलेव मकरालयम् / द्रोणस्तु सात्यकि विद्धा भीमसेनमविध्यत / त्वं हि संश्रयसेऽत्यर्थमसह्यबलविक्रमः // 27 एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः // 5 पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् / तौ च तं प्रत्यविध्येतां क्रिभित्रिभिरजिह्मगैः / प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः // 28 तोत्रैरिव महानागं द्रोणं ब्राह्मणपुंगवम् // 6 तदापतद्वै सहसा शल्यस्य सुमहद्बलम् / सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः / महौघवेगं समरे वारयामास पाण्डवः // 29 . अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः / मद्रराजं च समरे धर्मराजो महारथः / संग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः॥ 7 दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे / तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः / नकुलः सहदेवश्च त्रिभित्रिभिरजिह्मगैः // 30 पाण्डवानभ्यवर्तन्त विविधायुधपाणयः / मद्रराजोऽपि तान्सर्वानाजघान त्रिभित्रिभिः / तथैव पाण्डवा राजन्परिवत्रुः पितामहम् // 8 युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः / स समन्तात्परिवृतो रथौघैरपराजितः / माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् // 31 गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् // 9 ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे / रथाम्यगारश्चापार्चिरसिशक्तिगदेन्धनः / मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा / शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् // 10 अभ्यद्रवत संग्रामे युधिष्ठिरममित्रजित् / / 32 सुवर्णपुङ्खैरिषुभिर्गापक्षैः सुतेजनैः / ततो युद्धं महाघोरं प्रावर्तत सुदारुणम / कर्णिनालीकनाराचैश्छादयामास तद्बलम् // 11 - 1298 - Page #431 -------------------------------------------------------------------------- ________________ 6. 102. 12] भीष्मपर्व [6. 102. 40 अपातयङ्ग्रजांश्चैव रथिनश्च शितैः शरैः / आविद्धरथनागाश्वं पतितध्वजकूबरम् / मुण्डतालवनानीव चकार स रथव्रजान् / / 12 अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् // 26 निर्मनुष्यान्रथानराजन्गजानश्वांश्च संयुगे / जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा / अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः // 13 प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः // 27 तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः / विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः / निशम्य सर्वभूतानि समकम्पन्त भारत // 14 प्रकीर्य केशान्धावन्तः प्रत्याश्यन्त भारत // 28 अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ / तद्गोकुलमिवोद्धान्तमुद्धान्तरथकुञ्जरम् / नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः // 15 ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा / / 29 हतवीरारथान्राजन्संयुक्ताञ्जवनैर्हयैः। . प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः / अपश्याम महाराज ह्रियमाणान्रणाजिरे // 16 उवाच पार्थं वीभत्सुं निगृह्य रथमुत्तमम् // 30 चेदिकाशिकरूषाणां सहस्राणि चतुर्दश / अयं स कालः संप्राप्तः पार्थ यः काङ्कितस्तव / महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः। प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे // 31 अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः // 17 यत्पुरा कथितं वीर त्वया राज्ञां समागमे / संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् / विराटनगरे पार्थ संजयस्य समीपतः // 32 निमग्नाः परलोकाय सवाजिरथकुञ्जराः // 18 भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् / भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः / सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे // अपश्याम रथानराजशतशोऽथ सहस्रशः // 19 इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम / सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः / क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ // 34 शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते // 20 इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः / गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः / अकाम इव बीभत्सुरिदं वचनमब्रवीत् // 35 अनुकरुपासङ्गैश्चर्भग्नैश्च मारिष // 21 अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् / बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः / दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् // 36 तलत्रैरङ्गलित्रैश्च ध्वजैश्च विनिपातितैः / चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव / / चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी // 22 पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् // 37 हतारोहा गजा राजन्हयाश्च हतसादिनः / ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः / परिपेतुर्वृतं तत्र शतशोऽथ सहस्रशः // 23 यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव॥३८ यतमानाश्च ते वीरा द्रवमाणान्महारथान् / ततस्तत्पुनरावृत्तं युधिष्ठिरवलं महत् / नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् // 24 दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे // 39 महेन्द्रसमवीर्येण वध्यमाना महाचमूः। ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः / अभज्यत महाराज न च द्वौ सह धावतः // 25 / धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् // 40 - 1299 - Page #432 -------------------------------------------------------------------------- ________________ 6. 102. 41] महाभारते [6. 102. 68 क्षणेन स रथस्तस्य सहयः सहसारथिः / प्रसन्निव च चेतांसि तावकानां महाहवे // 55 शरवर्षेण महता न प्राज्ञायत किंचन // 41 दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे। वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सात्वतः / हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः / चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः // 42 क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः // 56 ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् / / पीतकौशेयसंवीतो मणिश्यामो जनार्दनः / पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः // शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः॥ 57 स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः / स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् / निमेषान्तरमात्रेण सज्यं चक्रे पिता तव // 44 अभिदुद्राव तेजस्वी विनदन्यादवर्षभः / / 58 विचकर्ष ततो दोभ्यां धनुर्जलदनिस्वनम् / तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे / अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः // 45 असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः / . . तस्य तत्पूजयामास लाघवं शंतनोः सुतः।। उवाच चैनं गोविन्दमसंभ्रान्तेन चेतसा // 59 साधु पार्थ महाबाहो साधु कुन्तीसुतेति च // 46 एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते / समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः / मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे // 60 मुमोच समरे भीष्मः शरान्पार्थरथं प्रति // 47 त्वया हि देव संग्रामे हतस्यापि ममानघ / अदर्शयद्वासुदेवो हययाने परं बलम् / श्रेय एव परं कृष्ण लोकेऽमुष्मिन्नि हैव च / मोघान्कुर्वशरांस्तस्य मण्डलानि विदर्शयन् // 48 संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे // शुशुभाते नरव्याघ्रौ भीष्मपार्थो शरक्षतौ। अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् / गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ // 49 निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै / / 62 वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् / निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः / भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि // 50 जगाम चैनमादाय वेगेन पुरुषोत्तमः // 63 प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः / पार्थस्तु विष्टभ्य बलाचरणौ परवीरहा। परान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् // 51 निजग्राह हृषीकेशं कथंचिद्दशमे पदे // 64 युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले / तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् / नामृष्यत महाबाहुर्माधवः परवीरहा // 52 निःश्वसन्तं यथा नागमर्जुनः परवीरहा // 65 उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष / निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि / क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् / यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव // 66 अभिदुद्राव भीष्मं स भुजप्रहरणो बली // 53 मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव / प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः / ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् // 67 दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः // 54 शपे माधव सख्येन सत्येन सुकृतेन च / क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः / अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन // 68 - 1300 - Page #433 -------------------------------------------------------------------------- ________________ 6. 102. 69 ] भीष्मपर्व [6. 103. 16 अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् / संध्या समभवरोरा नापश्याम ततो रणम् // 1 तारापतिमिवापूर्णमन्तकाले यहच्छया // 69 ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत / माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः / वध्यमानं बलं चापि भीष्मेणामित्रघातिना // 2 नकिंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः // 70 मुक्तशस्त्रं परावृत्तं पलायनपरायणम् / तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः / / भीष्मं च युधि संरब्धमनुयान्तं महारथान् // 3 ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ // 71 / / सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् / प्राणांश्चादत्त योधानां पिता देवव्रतस्तव / चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् // 4 गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये // 72 ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः / यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः / तथैव तव सैन्यानामवहारो ह्यभूत्तदा // 5 तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता // 73 / ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः / हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः / न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः // 6 निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे / भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः। मध्यं गतमिवादित्यं प्रतपन्नं स्वतेजसा // 74 नालभन्त तदा शान्ति भृशं भीष्मेण पीडिताः॥७ ते वध्यमाना भीष्मेण कालेनेव युगक्षये। भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः / वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः // 75 पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत // 8 त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव / न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः / पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे // 76 . ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी // 9 महारथं भारत दुष्प्रधर्ष तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह / शरौघिणं प्रतपन्तं नरेन्द्रान्। सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् // 10 भीष्मं न शेकुः प्रतिवीक्षितुं ते आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः / शराषिं सूर्यमिवातपन्तम् // 77 मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः // 11 विमृद्गतस्तस्य तु पाण्डुसेना ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप। - मस्तं जगामाथ सहस्ररश्मिः / वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह // 12 ततो बलानां श्रमकर्शितानां पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् / मनोऽवहारं प्रति संबभूव // 78 गजं नलवनानीव विमृद्न्तं बलं मम / / 13 इति श्रीमहाभारते भीष्मपर्वणि न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् / द्वयधिकशततमोऽध्यायः // 102 // लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् // 14 103 यथा घोरो महानागस्तक्षको वै विषोल्बणः / संजय उवाच / तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् // 15 युध्यतामेव तेषां तु भास्करेऽस्तमुपागते / गृहीतचापः समरे विमुञ्चंश्च शिताशरान् / -1301 - Page #434 -------------------------------------------------------------------------- ________________ 6. 103. 16 ] महाभारते [6. 103. 44 शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् // 16 | विमुश्चन्तं महास्त्राणि पातयिष्यामि तं रथात् // 31 वरुणः पाशभृद्वापि सगदो वा धनेश्वरः / यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः / न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे // 17 मदर्था भवदर्था ये ये मदीयास्तवैव ते // 32 सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे।। तव भ्राता मम सखा संबन्धी शिष्य एव च / आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे॥ 18 मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते // 33 वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् / / एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् / न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा // 19 एष नः समयस्तात तारयेम परस्परम् / यथा प्रज्वलितं वह्नि पतंगः समभिद्रवन् / स मां नियुक्ष राजेन्द्र यावद्दीपो भवाम्यहम्॥३४ एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् / 20 प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः / क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी / घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ // 35 भ्रातरश्चैव मे शूराः सायकै शपीडिताः // 21 परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः / मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः / अनुज्ञातं तु पार्थेन मया कार्य न संशयः // 36 परिक्लिष्टा तथा कृष्णा मत्कृते मधुसुदन // 22 अथ वा फल्गुनस्यैष भारः परिमितो रणे / जीवितं बहु मन्येहं जीवितं ह्यद्य दुर्लभम् / निहनिष्यति संग्रामे भीष्मं परपुरंजयम् // 37 जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् // 23 अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः / . यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव / त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः / स्वधर्मस्याविरोधेन तदुदाहर केशव // 24 निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप / 38 एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् / विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः / प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् / / 25 भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते // 39 धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर / युधिष्ठिर उवाच / यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः // 26 / एवमेतन्महाबाहो यथा वदसि माधव / अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ / सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे // 40 माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ // 27 नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् / मां वा नियुङ्घ सौहार्दाद्योत्स्ये भीष्मेण पाण्डव / यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः // 41 त्वत्प्रयुक्तो ह्यहं राजन्कि न कुर्यां महाहवे // 28 सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर / हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् / त्वया नाथेन गोविन्द किमु भीष्मं महाहवे // 42 पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः / / 29 / न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् / यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव / अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव // 43 हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् // 30 समयस्तु कृतः कश्चिद्भीष्मेण मम माधव / पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे। मत्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन / - 1302 - Page #435 -------------------------------------------------------------------------- ________________ 6. 103. 44] भीष्मपर्व [6. 103. 69 दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो // 44 / किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् / ; स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव / सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम्॥५६ तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः / तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः / भवता सहिताः सर्वे पृच्छामो मधुसूदन // 45 उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः // 57 तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् / कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि / रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् / / 46 प्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो // 58 स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन / भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः / यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे॥ 47 भवन्तं समरे राजन्विषहेम कथं वयम् // 59 . स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः / / न हि ते सूक्ष्ममप्यस्ति रन्धं कुरुपितामह / बालाः पित्रा विहीनाश्च तेने संवर्धिता वयम् // 48 मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे // 60 तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव / नाददानं संदधानं विकर्षन्तं धनुर्न च / पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् // 49 पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् // 61 संजय उवाच। नराश्वरथनागानां हन्तारं परवीरहन् / ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् / क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ / / 62 . रोचते मे महाबाहो सततं तव भाषितम् / / 50 वर्षता शरवर्षाणि महान्ति पुरुषोत्तम / देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् / / क्षयं नीता हि पृतना भवता महती मम // 63 - गम्यतां स वधोपायं प्रष्टुं सागरगासुतः / यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम / वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः // 51 भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह // 64 ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् / ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वज / प्रणम्य शिरसा चैनं मत्रं पृच्छाम माधव / न कथंचन कौन्तेय मयि जीवति संयुगे। स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् // युष्मासु दृश्यते वृद्धिः सत्यमेतद्रवीमि वः // 65 एवं संमत्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज। निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् / . जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् / क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् / विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति // 53 अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् // 66 प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे। एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् / पूजयन्तो महाराज पाण्डवा भरतर्षभ / हते मयि हतं सर्वं तस्मादेवं विधीयताम् // 67 प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः / / 54 . युधिष्ठिर उवाच / तानुवाच महाबाहुर्भीष्मः कुरुपितामहः / ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि / खागतं तव वार्ष्णेय स्वागतं ते धनंजय / भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् // 68 खागतं धर्मपुत्राय भीमाय यमयोस्तथा // 55 शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा। - 1303 - Page #436 -------------------------------------------------------------------------- ________________ 6. 103. 69 ] महाभारते [6. 103. 97 न भवान्समरे शक्यः सेन्ट्रैरपि सुरासुरैः // 69 अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् // 83 - भीष्म उवाच / तथोक्तवति गाङ्गेये परलोकाय दीक्षिते / सत्यमेतन्महाबाहो यथा वदसि पाण्डव / अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् // 84 नाहं शक्यो रणे जेतुं सेन्ट्रैरपि सुरासुरैः // 70 गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता। आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः / पितामहेन संग्रामे कथं योत्स्यामि माधव // 85 न्यस्तशस्त्रं तु मां राजन्हन्युयुधि महारथाः // 71 क्रीडता हि मया बाल्ये वासुदेव महामनाः / निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे / पांसुरूषितगात्रेण महात्मा परुषीकृतः // 86 द्रवमाणे च भीते च तवास्मीति च वादिनि / / 72 यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज। स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके / तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः // 87 अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम // 73 नाहं तातस्तव पितुस्तातोऽस्मि तव भारत / इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम्। . इति मामब्रवीद्वाल्ये यः स वध्यः कथं मया / / 88 अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथंचन // 74 कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना / य एष द्रौपदो राजंस्तव सैन्ये महारथः / जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे // शिखण्डी समराकाङ्क्षी शूरश्च समितिंजयः // 75 श्रीकृष्ण उवाच / यथाभवच्च स्त्री पूर्व पश्चात्पुंस्त्वमुपागतः / प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे। जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् // 76 / क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि // 90 अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् / पातयेनं रथात्पार्थ वज्राहतमिव द्रुमम् / मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः // 77 नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति // 91 अमङ्गल्यध्वजे तस्मिन्त्रीपूर्वे च विशेषतः / दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते / न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन // 78 हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा // 92 तदन्तरं समासाद्य पाण्डवो मां धनंजयः / न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् / शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ // 79 / त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् // 93 न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् / जहि भीष्मं महाबाहो शृणु चेदं वचो मम / ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनंजयात् // 80 यथोवाच पुरा शक्रं महाबुद्धिबृहस्पतिः // 94 एष तस्मात्पुरोधाय कंचिदन्यं ममाग्रतः / ज्यायांसमपि चेच्छक गुणैरपि समन्वितम् / मां पातयतु बीभत्सुरेवं ते विजयो भवेत् // 81 आततायिनमामत्र्य हन्यादातकमागतम् // 95 एतत्कुरुष्व कौन्तेय यथोक्तं रचनं मम / शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय / ततो जेष्यसि संग्रामे धार्तराष्ट्रान्समागतान् // 82 योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः // 96 संजय उवाच / अर्जुन उवाच। तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति। / शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् / - 1304 - Page #437 -------------------------------------------------------------------------- ________________ 6. 103. 97 ] भीष्मपर्व [6. 104.23 ___ संजय उवाच। दृष्ट्वैव हि सदा भीष्मः पाश्चाल्यं विनिवर्तते // 97 / द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् // 8 ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् / केकया भ्रातरः पश्च धृष्टकेतुश्च वीर्यवान् / गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः // 98 जघनं पालयामास पाण्डुसैन्यस्य भारत // 9 अहमन्यान्महेष्वासान्धारयिष्यामि सायकैः। एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् / शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु // 99 - अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः॥१० श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् / / तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् / कन्या ह्येषा पुरा जाता पुरुषः समपद्यत // 100 अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति // 11 पुत्रैस्तव दुराधर्षे रक्षितः सुमहाबलैः / इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः। ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः // 12 शयनानि यथास्वानि भेजिरे पुरुषर्षभाः // 101 भगदत्तस्ततः पश्चाद्जानीकेन संवृतः / इति श्रीमहाभारते भीष्मपर्वणि कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ // 13 - त्र्यधिकशततमोऽध्यायः // 103 // काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः / 104 मागधश्च जयत्सेनः सौबलश्च बृहद्बलः // 14 धृतराष्ट्र उवाच / तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः / कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे / जघनं पालयामासुस्तव सैन्यस्य भारत // 15 पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व संजय // 1 दिवसे दिवसे प्राप्ते भीष्मः शांतनवो युधि / - संजय उवाच। आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् // 16 ततः प्रभाते विमले सूर्यस्योदयनं प्रति / ततः प्रववृते युद्धं तव तेषां च भारत / वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च // 2 अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् // 17 मायत्सुदधिवर्णेषु जलजेषु समन्ततः / अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् / शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि // 3 भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्॥१८ कृत्वा व्यूह महाराज सर्वशत्रुनिबर्हणम् / तत्र भारत भीमेन पीडितास्तावकाः शरैः / शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते // 4 रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा // 19 चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ / नकुलः सहदेवश्च सात्यकिश्च महारथः / पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् // 5 तव सैन्यं समासाद्य पीडयामासुरोजसा // 20 . सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः / ते वध्यमानाः समरे तावका भरतर्षभ / धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः // 6 नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् // 21 ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः / ततस्तु तावकं सैन्यं वध्यमानं समन्ततः। .. प्रययौ सिंहनादेन नादयन्भरतर्षभ // 7 संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः / / 22 विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः। त्रातारं नाध्यगच्छन्त तावका भरतर्षभ / म.भा. 164 - 1305 - Page #438 -------------------------------------------------------------------------- ________________ 6. 104. 23 ] महाभारते [6. 104. 51 वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः // 23 पार्था विमनसो भूत्वा प्रेक्षन्त पितरं तव / धृतराष्ट्र उवाच / युध्यमानं रणे शूरं विप्रचित्तिमिवामराः / पीड्यमानं बलं पाथैदृष्ट्वा भीष्मः पराक्रमी। न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् // 37 यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व संजय // 24 दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः / कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परंतपः / / अदहन्निशितैर्बाणै: कृष्णवर्मेव काननम् // 38 विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व संजय // 25 तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे। संजय उवाच / आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् // 39 आचक्षे ते महाराज यदकार्षीत्पितामहः / स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् / पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः // 26 अनिच्छन्नपि संक्रुद्धः प्रहसन्निदमब्रवीत् // 40 प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज / काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन / अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् / / 27 यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी॥ 41 तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् / तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः / नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः // 28 उवाच भीष्मं समरे सृक्किणी परिलेलिहन // 42 स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् / जानामि त्वां महाबाहो क्षत्रियाणां क्षयंकरम् / अभ्यद्रवत दुर्धर्षत्यक्त्वा जीवितमात्मनः // 29 मया श्रुतं च ते युद्धं जामदग्न्येन वै सह // 43 स पाण्डवानां प्रवरान्पश्च राजन्महारथान् / दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः। आत्तशत्रान्रणे यत्तान्वारयामास सायकैः / जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह // 44 नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा // 30 पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम / / निजन्ने समरे क्रुद्धो हस्यश्वममितं बहु / अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम // 45 रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः // 31 ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः / सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् / एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर // 46 गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् // 32 काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे / तमेकं समरे भीष्मं त्वरमाणं महारथम् / सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय // 47 पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः / / 33 एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः / शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताशरान् / अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः // 48 दिक्ष्वदृश्यत सर्वासु घोरं संधारयन्वपुः // 34 तस्य तद्वचनं श्रुत्वा सव्यसाची परंतपः / मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत / कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् // 49 संग्रामे युध्यमानस्य शक्रचापनिभं महत् // 35 अहं त्वामनुयास्यामि परान्विद्रावयशरैः / तदृष्ट्वा समरे कर्म तव पुत्रा विशां पते / | अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् // 50 विस्मयं परमं प्राप्ताः पितामहमपूजयन् / / 36 न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः / - 1306 - Page #439 -------------------------------------------------------------------------- ________________ 6. 104. 51] भीष्मपर्व [6. 105. 19 तस्मादद्य महाबाहो वीर भीष्ममभिद्रव // 51 / युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ / अहत्वा समरे भीष्मं यदि यास्यसि मारिष। निघ्नतः समरे शत्रूशरैः संनतपर्वभिः // 5 . अवहास्योऽस्य लोकस्य भविष्यसि मया सह // 52 अनेकशतसाहस्रास्तावकानां महारथाः। . नावहास्या यथा वीर भवेम परमाहवे / रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः / ... तथा कुरु रणे यत्नं साधयस्व पितामहम् // 53 अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् // 6 . अहं ते रक्षणं युद्धे करिष्यामि परंतप / यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः। वारयन्रथिनः सर्वान्साधयस्व पितामहम् // 54 पार्थानामकरोद्भीष्मः सततं समिति क्षयम् // 7 द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् / / युध्यमानं महेष्वासं विनिघ्नन्तं पराशरैः / चित्रसेनं विकणं च सैन्धवं च जयद्रथम् // 55 पाश्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् / / 8 विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् / दशमेऽहनि संप्राप्ते तताप रिपुवाहिनीम् / भगदत्तं तथा शूरं मागधं च महारथम् // 56 कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः॥ 9 सौमदत्ति रणे शूरमार्यशृङ्गि च राक्षसम् / न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज / त्रिगर्तराजं च रणे सह सर्वैर्महारथैः / अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् // 10 अहमावारयिष्यामि वेलेव मकरालयम् // 57 अथोपायान्महाराज सव्यसाची परंतपः / कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः / त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः // 11 निवारयिष्यामि रणे साधयस्व पितामहम् // 58 सिंहवद्विनदन्नुच्चैर्धनुा विक्षिपन्मुहुः / इति श्रीमहाभारते भीष्मपर्वणि शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे // 12 . चतुरधिकशततमोऽध्यायः // 104 // तस्य शब्देन वित्रस्तास्तावका भरतर्षभ। सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् // 13 धृतराष्ट्र उवाच / जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् / कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् / . दुर्योधनस्ततो भीष्ममब्रवीशपीडितः // 14 पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् // 1 एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः / केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् / दहते मामकान्सर्वान्कृष्णवर्मेव काननम् // 15 त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः // 2 पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः / कथं शांतनयो भीष्मः स तस्मिन्दशमेऽहनि। पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे // 16 अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः // 3 यथा पशुगणान्पालः संकालयति कानने। न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् / तथेदं मामकं सैन्यं काल्यते शत्रुतापन // 17 . कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीयतास्यतः // 4 धनंजयशरैर्भग्नं द्रवमाणमितस्ततः / ___ संजय उवाच। भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् // 18 नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत्। | सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौं / - 1307 - Page #440 -------------------------------------------------------------------------- ________________ 6. 105. 19 ] महाभारते [6. 106.8 अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम // 19 / प्रजज्वाल रणे भीष्मो विधूम इव पावकः // 33 धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः। न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् / व्यद्रावयेतां सहसा सैन्यं मम महाबलौ // 20 उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् / / 34 वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः / ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः / नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत // 21 वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः // 35 ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम / स युध्यमानो बहुभिर्भीष्मः शांतनवस्तदा। पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव // 22 अवकीर्णो महाबाहुः शैलो मेधैरिवासितैः // 36 एवमुक्तो महाराज पिता देवव्रतस्तव / पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् / चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः / महत्या सेनया सार्धं ततो युद्धमवर्तत // 37 तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः // 23 इति श्रीमहाभारते भीष्मपर्वणि . .. दुर्योधन विजानीहि स्थिरो भव विशां पते / पञ्चाधिकशततमोऽध्यायः // 105 // पूर्वकालं तव मया प्रतिज्ञातं महाबल / / 24 106 हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् / संजय उवाच / संग्रामाद्वयपयातव्यमेतत्कर्म ममाह्निकम् / अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् / इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ / / 25 शिखण्डिनमथोवाच समभ्येहि पितामहम् // 1 अद्य चापि महत्कर्म प्रकरिष्ये महाहवे / न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन / अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् / / अहमेनं शरैरतीक्ष्णैः पातयिष्ये रथोत्तमात् // 2 अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् / एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ / भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे / / 27 अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् / / 3 इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपशेरैः / धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः / आससाद दुराधर्षः पाण्डवानामनीकिनीम् / / 28 हयावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम || अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ / विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः / आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् / / 29 अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः // 5 दशमेऽहनि तस्मिंस्तु दर्शयशक्तिमात्मनः / / नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् / राजशतसहस्राणि सोऽवधीत्कुरुनन्दन // 30 / तथेतराणि सैन्यानि सर्वाण्येव विशां पते / पश्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः / समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् // 6 तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः // 31 प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् / हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम्। यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु // 7 सारोहाणां महाराज हयानां चायुतं पुनः // 32 चित्रसेनो महाराज चेकितानं समभ्ययात् / पूर्णे शतसहस्र द्वे पदातीनां नरोत्तमः। भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा // 8 - 1308 - Page #441 -------------------------------------------------------------------------- ________________ 6. 106. 9] भीष्मपर्व [6. 106. 37 धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् / आगच्छतस्तान्समरे वार्योघान्प्रबलानिव / त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् // 9 न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः / / 23 भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् / दुःशासनो महाराज भयं त्यक्त्वा महारथः / त्वरमाणो महाराज सौमदत्तियवारयत् // 10 भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत् // 24 तथैव नकुलं वीरं किरन्तं सायकान्बहून् / तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति / विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् / / अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान् // 25 सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति / तत्राद्भुतमपश्याम चित्ररूपं विशां पते। वारयामास संक्रुद्धः कृपः शारद्वतो युधि // 12 दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत // 26 राक्षसं क्रूरकर्माणं भैमसेनि महाबलम् / यथा वारयते वेला क्षुभितं वै महार्णवम् / भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्वली // 13 तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् // 27 . सात्यकिं समरे क्रुद्धमार्यशृङ्गिरवारयत् / उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ।। अभिमन्यु महाराज यान्तं भीष्मरथं प्रति / उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत // 28 सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् // 14 तौ तथा जातसंरम्भावन्योन्यवधकाङ्किणौ / विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ। समीयतुर्महासंख्ये मयशकौ यथा पुरा // 29 अश्वत्थामा ततः क्रुद्धो वारयामास भारत / / 15 दुःशासनो महाराज पाण्डवं विशिखैत्रिभिः / तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् / / वासुदेवं च विंशत्या ताडयामास संयुगे // 30 भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् / / 16 ततोऽर्जुनो जातमन्युर्वाष्र्णेयं वीक्ष्य पीडितम् / / अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् / दुःशासनं शतेनाजौ नाराचानां समार्पयत् / भीष्मप्रेप्सं महाराज तापयन्तं दिशो दश।। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे // 31 दुःशासनो महेष्वासो वारयामास संयुगे // 17 दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पश्चभिः / अन्ये च तावका योधाः पाण्डवानां महारथान् / ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः // 32 भीष्मायाभिमुखं यातान्वारयामासुराहवे / / 18 ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः / धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः / यथा मेरुमहाराज शृङ्गैरत्यर्थमुच्छ्रितैः // 33 अभिद्रवत संरब्धा भीष्ममेकं महाबलम् // 19 सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना। - एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः / व्यराजत रणे पार्थः किंशुकः पुष्पवानिव // 34 अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः / / 20 दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः / अर्जुनं समरे योद्धं नोत्सहेतापि वासवः। पर्वणीव सुसंक्रुद्धो राहुरुयो निशाकरम् // 35 किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः // पीड्यमानो बलवता पुत्रस्तव विशां पते / इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः / / विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः // 36 अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति // 22 / तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी / -1309 - Page #442 -------------------------------------------------------------------------- ________________ 6. 106. 37] महाभारते [6. 107. 17 आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः // 37 राक्षसाय सुसंक्रुद्धो माधवः परवीरहा // 4 सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः / / ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् / अर्जुनं पश्चविंशत्या बाह्वोरुरसि चार्पयत् // 38 विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च // 5 तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः / माधवस्तु भृशं विद्धो राक्षसेन रणे तदा / अप्रैषीद्विशिखान्धोरान्यमदण्डोपमान्बहून् // 39 धैर्यमालम्ब्य तेजस्वी जहास च ननाद च // 6 अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव / भगदत्तस्ततः क्रुद्वो माधवं निशितैः शरैः / यतमानस्य पार्थस्य तदद्भुतमिवाभवत् / ताडयामास समरे तोत्रैरिव महागजम् // 7 पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव // 40 विहाय राक्षसं युद्धे शैनेयो रथिनां वरः। ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके। प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः // 8 प्रेषयामास समरे स्वर्णपुङ्खाशिलाशितान् // 41 तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धमुः। न्यमजस्ते महाराज तस्य काये महात्मनः / चिच्छेद शितधारेण भल्लेन कृतहस्तवत् // 9 यथा हंसा महाराज तडागं प्राप्य भारत / / 42 अथान्यद्धनुरादाय वेगवत्परवीरहा। . पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना / भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः // 10 हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् / सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः / अगाधे मजतस्तस्य द्वीपो भीष्मोऽभवत्तदा // 43 शक्तिं कनकवैडूर्यभूषितामायसी दृढाम् / प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते / यमदण्डोपमा घोरां प्राहिणोत्सात्यकाय वै // 11 अवारयत्ततः शूरो भूय एव पराक्रमी // 44 तामापतन्ती सहसा तस्य बाहोर्बलेरिताम् / शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् / सात्यकिः समरे राजंत्रिधा चिच्छेद सायकैः / निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् // 45 सा पपात तदा. भूमौ महोल्केव हतप्रभा // 12 इति श्रीमहाभारते भीष्मपर्वणि शक्ति विनिहतां दृष्ट्वा.पुत्रस्तव विशां पते / षडधिकशततमोऽध्यायः // 106 // महता रथवंशेन वारयामास माधवम् // 13 107 तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् / संजय उवाच। दुर्योधनो भृशं हृष्टो भ्रातृन्सर्वानुवाच ह // 14 सात्यकि दंशितं युद्धे भीष्मायाभ्युद्यतं तदा। तथा कुरुत कौरव्या यथा वः सात्यको युधि। आर्यशृङ्गिर्महेष्वासो वारयामास संयुगे // 1 न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् / माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः / अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् // 15 आजघान रणे राजन्प्रहसन्निव भारत / / 2 तत्तथेति वचस्तस्य परिगृह्य महारथाः / तथैव राक्षसो राजन्माधवं निशितैः शरैः / शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा // 16 अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम् // 3 अभिमन्यु तदायान्तं भीष्मायाभ्युद्यतं मृधे / शैनेयः शरसंघं तु प्रेषयामास संयुगे। काम्बोजराजो बलवान्वारयामास संयुगे // 17. -1310 - Page #443 -------------------------------------------------------------------------- ________________ 6. 107. 18] भीष्मपर्व [6. 107. 46 आर्जुनिपतिं विद्धा शरैः संनतपर्वभिः / | नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः / पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् // 18 | विव्याध सायकैः षष्टया रक्षन्भीष्मस्य जीवितम् // सुदक्षिणस्तु समरे काणि विव्याध पञ्चभिः / / नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना / सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् / / विकर्ण सप्तसप्तत्या निर्विभेद शिलीमुखैः // 33 तयुद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे / / तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ। यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः / / 20 अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव // 34 विराटद्रुपदी वृद्धी वारयन्तौ महाचमूम् / घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् / भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ / / 21 दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी // 35 अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः / हैडिम्बस्तु ततो राजन्दुमुखं शत्रुतापनम् / ततः प्रववृते युद्धं तव तेषां च भारत // 22 आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः॥३६ विराटो दशभिर्भल्लराजघान परंतप / भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः / यतमानं महेष्वासं द्रौणिमाहवशोभिनम् // 23 षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि // 37 द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा / धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाशिणम् / गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् / / 24 हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् // 38 अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः / वार्ष्णेयः पार्षतं शूरं विद्धा पञ्चभिरायसैः / विराटद्रुपदी वृद्धी भीष्मं प्रति समुद्यतौ // 25 पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे // 39 तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् / तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः। यद्रोणेः सायकान्घोरान्प्रत्यवारयतां युधि // 26 विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः // 40 सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् / तयोः समभवद्युद्धं भीष्महेतोर्महारणे / यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् // 27 अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः // 41 कृपश्च समरे राजन्माद्रीपुत्रं महारथम् / भीमसेनमथायान्तं भीष्मं प्रति महाबलम् / आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः / / 28 भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् // 42 तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः / सौमदत्तिरथो भीममाजघान स्तनान्तरे / अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः / / 29 नाराचेन सुतीक्ष्णेन रुक्मपुङ्खन संयुगे // 43 सोऽन्यत्कामुकमादाय समरे भारसाधनम् / उर:स्थेन बभौ तेन भीमसेनः प्रतापवान् / माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः / स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम // 44 आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम्॥३० तौ शरान्सूर्यसंकाशान्कारपरिमार्जितान् / तथैव पाण्डवो राजशारद्वतममर्षणम् / अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः // 45 आजधानोरसि क्रुद्वो भीष्मस्य वधकाझ्या / भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् / तयोयुद्धं समभवद्बोररूपं भयावहम् / / 31 तथा भीष्मजये गृध्रुः सौमदत्तिश्च पाण्डवम् / - 1311 - Page #444 -------------------------------------------------------------------------- ________________ 6. 107. 46 ] महाभारते [6. 108. 19 कृतप्रतिकृते यत्तौ योधयामासतू रणे // 46 जिघांसुः समरे भीष्मं परं यत्नं करिष्यति॥४ युधिष्ठिरं महाराज महत्या सेनया वृतम् / उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे। भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् // 47 योगमस्त्राणि गच्छन्ति क्रूर मे वर्तते मतिः // 5 द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् / दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः / श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष // 48 नीचैर्गृध्रा निलीयन्ते भारतानां चमू प्रति // 6 सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे / नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः / द्रोणेन वारिता यत्ता न चचाल पदात्पदम् // 49 रसते व्यथते भूमिरनुष्टनति वाहनम् // 7 चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर / कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः। चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् // 50 शिवाश्चाशिवनि?षा वेदयन्त्यो महद्भयम् // 8 भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः / पपात महती चोल्का मध्येनादित्यमण्डलात् / चेकितानं परं शक्त्या योधयामास भारत // 51 सकबन्धश्च परिघो भानुमावृत्य तिष्ठति // 9 तथैव चेकितानोऽपि चित्रसेनमयोधयत् / / परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् / तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे // 52 वेदयानो भयं घोरं राज्ञां देहावकर्तनम् // 10 अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते / देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः / विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह // 53 कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च // दुःशासनोऽपि परया शक्त्या पार्थमवारयत् / / अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् / कथं भीष्मं परो हन्यादिति निश्चित्य भारत // 54 अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः // 12 / सा वध्यमाना समरे पुत्रस्य तव वाहिनी / वपूंषि च नरेन्द्राणां विगतानीव लक्षये / लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत // 55 धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः // 13 इति श्रीमहाभारते भीष्मपर्वणि सेनयोरुभयोश्चैव समन्ताच्छ्रयते महान्। सप्ताधिकशततमोऽध्यायः // 107 // पाश्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः // 14 108 ध्रुवमास्थाय बीभत्सुरुत्तमात्राणि संयुगे / संजय उवाच। अपास्यान्यारणे योधानभ्यस्यति पितामहम् // 15 अथ वीरो महेष्वासो मत्तवारणविक्रमः / हृष्यन्ति रोमकूपानि सीदतीव च मे मनः / समादाय महचापं मत्तवारणवारणम् / / 1 चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् // 16 विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् / तं चैव निकृतिप्रज्ञं पाश्चाल्यं पापचेतसम् / पृतनां पाण्डवेयानां पातयानो महारथः // 2 पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः // 17 निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् / अब्रवीच पुरा भीष्मो नाहं हन्यां शिखण्डिनम् / प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत // 3 स्त्री ह्येषा विहिता धात्रा देवाच्च स पुनः पुमान् // 18 अयं स दिवसस्तात यत्र पार्थो महारथः / अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः / - 1312 - Page #445 -------------------------------------------------------------------------- ________________ 6. 108. 19] भीष्मपर्व [6. 109.6 न चामङ्गलकेतोः स प्रहरेदापगासुतः // 19 / महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् // 34 . एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् / हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे / अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् // 20 याहि पाश्चालदायादमहं यास्ये युधिष्ठिरम् // 35 युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः / दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः / मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् // 21 समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः // 36 मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः / / सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ / दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः // 22 परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् // 37 अजेयः समरे चैव देवैरपि सवासवैः / उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः / बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः // 23. एष गच्छत्यनीकानि द्वितीय इव फल्गुनः // 38 / विजयी च रणे नित्यं भैरवास्त्रंश्च पाण्डवः / उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः / तस्य मार्ग परिहरन्द्रुतं गच्छ यतव्रतम् / / 24 पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् / / 39 पश्य चैतन्महाबाहो वैशसं समुपस्थितम् / को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः / हेमचित्राणि शूराणां महान्ति व शुभानि च // 25 / क्षत्रधर्म पुरस्कृत्य ततस्त्वा विनियुज्महे // 40 कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः। एष चापि रणे भीष्मो दहते वै महाचमूम् / छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च / / 26 दशस्तात यमस्य वरुणस्य च // 41 प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः।। इति श्रीमहाभारते भीष्मपर्वणि वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना // 27 अष्टाधिकशततमोऽध्यायः॥ 108 // नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः / याहि स्वगं पुरस्कृत्य यशसे विजयाय च // 28 संजय उवाच। हयनागरथावर्ती महाघोरां सुदुस्तराम् / भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः / रथेन संग्रामनदी तरत्येष कपिध्वजः // 29 विन्दानुविन्दावावन्त्यौ सैन्धवश्व जयद्रथः // 1 ब्रह्मण्यता दमो दानं तपश्च चरितं महत् / चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा / इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः // 30 दशैते तावका योधा भीमसेनमयोधयन् // 2 भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ / महत्या सेनया युक्ता नानादेशसमुत्थया। वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः // 31 भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः // 3 तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः / शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् / तपोदग्धशरीरस्य कोपो दहति भारतान् // 32 कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः // 4 एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः / चित्रसेनो विकर्णश्च भगदत्तश्च मारिष / दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः // 33 दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् // 5 एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना। सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् / .. म.भा. 165 -1313 Page #446 -------------------------------------------------------------------------- ________________ 6. 109. 6] महाभारते [6. 109. 33 विन्दानुविन्दावावन्त्यौ पश्चभिः पञ्चभिः शरैः। / भीमं विव्याध सप्तत्या तिष्ठ तिष्ठति चाब्रवीत् / / दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः // 6 कृपश्च कृतवर्मा च भगदत्तश्च मारिष / स तान्सर्वान्महाराज भ्राजमाना-पृथक्पृथक् / विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे // 19 प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् / दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्। . विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः // 7 भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः // 20 शल्यं पञ्चाशता विद्धा कृतवर्माणमष्टभिः। स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः। कृपस्य सशरं चापं मध्ये चिच्छेद भारत / शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः // 21 अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः / / 8 तं शल्यो नवभिर्विद्धा पुनर्विव्याध पञ्चभिः / विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् / सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि // 22 दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः // 9 विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् / विकर्ण दशभिर्बाणैः पञ्चभिश्च जयद्रथम् / मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् // 23 विद्धा भीमोऽनदद्धृष्टः सैन्धवं च पुननिभिः॥१० तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः / अथान्यद्धनुरादाय गौतमो रथिनां वरः। ताडयामास समरे सिंहवच्च ननाद च // 24 भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः // 11 ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् / स विद्धो बहुभिर्बाणैस्तोत्रैरिव महाद्विपः / त्रिभिस्त्रिभिरकुण्ठाग्रेभृशं मर्मस्वताडयन् // 25 ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् / सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे। गौतमं ताडयामास शरैर्बहुभिराहवे // 12 पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः // 26 सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः / शल्यं च नवभिर्बाणैर्भृशं विद्या महायशाः। . प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः // 13 प्राग्ज्योतिषं शतेनाजो राजन्विव्याध वै दृढम्॥२॥ हताश्वात्तु रथातूर्णमवप्लुत्य महारथः / ततस्तु सशरं चापं सात्वतस्य महात्मनः / शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे // 14 क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् // 28 तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत / अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् / भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः // 15 आजघान भ्रुवोर्मध्ये नाराचेन परंतप // 29 स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः / भीमस्तु समरे विवा शल्यं नवभिरायसैः / चित्रसेनरथं राजन्नारुरोह त्वरान्वितः // 16 भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः // 30 अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः / / द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् / महारथाशरैर्विद्धा वारयित्वा महारथः / ते तु तं समरे राजन्विव्यधुनिशितैः शरैः // 31 विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः // 17 / स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः / नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् / मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः // 32 स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् / ते चापि रथिनां श्रेष्ठा भीमाय निशिताशरान् / -1314 Page #447 -------------------------------------------------------------------------- ________________ 6. 109. 33] भीष्मपर्व [6. 110. 11 110 प्रेषयामासुरव्यप्राः शतशोऽथ सहस्रशः // 33 / अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ // 47 तस्य शक्ति महावेगां भगदत्तो महारथः / स्थैरनेकसाहस्रैः परिवत्रे समन्ततः। चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् // 34 / ततः प्रववृते युद्धमर्जुनस्य परैः सह // 48 तोमरं सैन्धवो राजा पट्टिशं च महाभुजः / ___ इति श्रीमहाभारते भीष्मपर्वणि शतघ्नीं च कृपो राजशरं शल्यश्च संयुगे // 35 नवाधिकशततमोऽध्यायः॥ 109 // अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् / भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा // 36 संजय उवाच / तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः / अर्जुनस्तु रणे शल्यं यतमानं महारथम् / पदृिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् // 37 छादयामास समरे शरैः संनतपर्वभिः // 1. स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः। | सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत / मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः // 38 प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् // 2 शक्ति चिच्छेद सहसा भगदत्तेरितां रणे। चित्रसेनं विकणं च कृतवर्माणमेव च / तथेतराशरान्घोराशरैः संनतपर्वभिः // 39 दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ // 3 भीमसेनो रणश्लाघी विधैकैकं समाच्छिनत् / एकैकं त्रिभिरानछत्कङ्कबहिणवाजितैः। तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् / / 40 शरैरतिरथो युद्धे पीडयन्वाहिनीं तव // 4 ततो धनंजयस्तत्र वर्तमाने महारणे / जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः / जगाम स रथेनाजी भीमं दृष्ट्वा महारथम् / भीमं विव्याध तरसा चित्रसेनरथे स्थितः // 5 निघ्नन्तं समरे शत्रून्योधयानं च सायकैः // 41 शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः / तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ / विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः / / 6 नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ // 42 चित्रसेनादयश्चैव पुत्रास्तव विशां पते / अथार्जुनो रणे भीष्मं योधयन्वै महारथम् / पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः / भीष्मस्य निधनाकाङ्की पुरस्कृत्य शिखण्डिनम् // 43 आजघ्नुरर्जुनं संख्ये भीमसेनं च मारिष // 7 आससाद रणे योधास्तावकान्दश भारत / तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ / ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः / अपीडयेतां समरे त्रिगर्तानां महद्बलम् / / 8 बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया // 44 सुशर्मापि रणे पार्थं विधवा बहुभिरायसैः / ततो दुर्योधनो राजा सुशर्माणमचोदयत् / ननाद बलवन्नादं नादयन्वै नभस्तलम् // 9 अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः // 45 अन्ये च रथिनः शूरा भीमसेनधनंजयौ / सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः / विव्यधुनिशितैर्बाणै रुक्मपुबैरजिह्मगैः // 10 जहि पाण्डुसुतावेतो धनंजयवृकोदरौ // 46 तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ / तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः / क्रीडमानौ रथोदारौ चित्ररूपी व्यरोचताम् / -1315 - Page #448 -------------------------------------------------------------------------- ________________ 6. 110. 11] महाभारते [6. 110. 4i आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ // 11 / अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि // 26 छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे / अथान्यद्धनुरादाय समरे भारसाधनम् / पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् // 12 मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः // 27 रथाश्च बहवो भग्ना हयाश्च शतशो हताः।। त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः / गजाश्च सगजारोहाः पेतुरुां महामृधे // 13 भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् // 28 रथिनः सादिनश्चैव तत्र तत्र निसूदिताः / ततो द्रोणो महाराज मागधश्च महारथः / दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः // 14 दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः // 29 हतैर्गजपदात्योधैर्वाजिभिश्च निसूदितैः / यत्र पार्थो महाराज भीमसेनश्च पाण्डवः / रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी // 15 कौरव्यस्य महासेनां जघ्नतुस्ती महारथौ // 30 छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः / जयत्सेनस्तु समरे भीमं भीमायुधं युवा / अङ्कशैरपविद्धेश्च परिस्तोमैश्च भारत // 16 विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ // 31 केयूरैरङ्गदैर्हारै राङ्कवैर्मुदितैस्तथा / तं भीमो दशभिर्विद्धा पुनर्विव्याध सप्तभिः / उष्णीषैरपविद्धैश्च चामरव्यजनैरपि // 17 सारथिं चास्य भल्लेन रथनीडादपाहरत् // 32 तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः / उद्घान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः / ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी // 18 मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः // 33 तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् / द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः / शरैः संवार्य तान्वीरान्निजघान बलं तव // 19 विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः // 34 पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् / तं भीमः समरश्लाघी गुरुं पितृसमं रणे। गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये // 20 विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत // 35 कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः / अर्जुनस्तु सुशर्माणं विद्धवा बहुभिरायसैः / विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा // 21 व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः // 36 ततो भीमो महेष्वासः फल्गुनश्च महारथः / ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः / कौरवाणां चमू घोरां भृशं दुद्रुवतू रणे // 22 अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ // 37 ततो बर्हिणवाजानामयुतान्यर्बुदानि च।। तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः / धनंजयरथे तूर्णं पातयन्ति स्म संयुगे // 23 अभ्यद्रवरणे भीष्मं व्यादितास्यमिवान्तकम् / / 38 ततस्ताञ्शरजालेन संनिवार्य महारथान् / शिखण्डी तु समासाद्य भारतानां पितामहम् / पार्थः समन्तात्समरे प्रेषयामास मृत्यवे // 24 अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् // 39 शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः।। युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् / आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः // 25 अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः // 40 तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः। / तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् / - 1316 - Page #449 -------------------------------------------------------------------------- ________________ 6. 110. 41] भीष्मपर्व [6. 111. 22 शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे॥४१ / तस्मिन्नयुतशो राजन्भूयश्च स परंतपः / ततः प्रववृते युद्धं कौरवाणां भयावहम् / भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित् / / 8 तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति // 42 येषामज्ञातकल्पानि नामगोत्राणि पार्थिव / तावकानां रणे भीष्मो ग्लह आसीद्विशां पते।। ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः // 9 तत्र हि घृतमायातं विजयायेतराय वा / / 43 दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् / धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् / निरविद्यत धर्मात्मा जीवितेन परंतपः // 10 अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः // 44 स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे। सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी। न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति // 11 भीष्ममेवाभ्ययात्तूर्ण प्राणांस्त्यक्त्वा महाहवे // 45 चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव / भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् / अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् // 12 आपतन्ती महाराज वेलामिव महोदधिः // 46 युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद / इति श्रीमहाभारते भीष्मपर्वणि शृणु मे वचनं तात धर्म्यं स्वयं च जल्पतः // 13 दशाधिकशततमोऽध्यायः // 110 // निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत / घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे // 14 धृतराष्ट्र उवाच / तस्मात्पार्थ पुरोधाय पाञ्चालान्सृञ्जयांस्तथा। कथं शांतनवो भीष्मो दशमेऽहनि संजय / मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् / / 15 अयुध्यत 'महावीर्यैः पाण्डवैः सहसृञ्जयैः // 1 तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः / कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् / भीष्मं प्रतियया यत्तः संग्रामे सह सृञ्जयैः // 16 आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः // 2 धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः / ... संजय उवाच। श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् // 17 कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत / अभिद्रवत युध्यध्वं भीष्म जयत संयुगे। यथा च तदभूयुद्धं तत्ते वक्ष्यामि शृण्वतः // 3 रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना // 18 प्रेषिताः परलोकाय परमात्रैः किरीटिना / अयं चापि महेष्वासः पार्षतो वाहिनीपतिः। अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः // 4 भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् // 19 यथाप्रतिज्ञं कौरव्यः स चापि समितिजयः / न वै भीष्माद्यं किंचित्कर्तव्यं युधि सृञ्जयाः / पार्थानामकरोद्भीष्मः सततं समिति क्षयम् // 5 ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् / / फुरुभिः सहितं भीष्मं युध्यमानं महारथम् / तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः।। अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः // 6 | ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः // 21 दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे / शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम् / अवर्तत महारौद्रः सततं समिति क्षयः // 7 / भीष्मस्य पातने यत्नं परमं ते समास्थिताः॥२२ - 1317 - Page #450 -------------------------------------------------------------------------- ________________ 6. 111. 23] महाभारते [6. 112.1 ततस्तव सुतादिष्टा नानाजनपदेश्वराः / रजोमेघाश्च संजक्षुः शस्त्रविद्युद्भिरावृताः / द्रोणेन सहपुत्रेण सहसेना महाबलाः // 23 धनुषां चैव निर्घोषो दारुणः समपद्यत / / 38 दुःशासनश्च बलवान्सह सर्वैः सहोदरैः / बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः / भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा // 24 रथघोषश्च संजग्मुः सेनयोरुभयोरपि // 39 ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् / प्रासशक्त्यृष्टिसंधैश्च बाणौधैश्च समाकुलम् / शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे॥२५ निष्प्रकाशमिवाकाशं सेनयोः समपद्यत // 40 चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः / अन्योन्यं रथिनः पेतुर्वा जिनश्च महाहवे। ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम् / / 26 कुञ्जराः कुञ्जराञ्जन्नुः पदातींश्च पदातयः / / 41 द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् / तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह / युधामन्युः सहामात्यं दुर्योधनमयोधयत् // 27 भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा // 42 विराटस्तु सहानीकः सहसेनं जयद्रथम् / तयोः समागमो घोरो बभूव युधि भारत / वृद्धक्षत्रस्य दायादमाससाद परंतपः // 28 अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे / / 43 मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः / इति श्रीमहाभारते भीष्मपर्वणि भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् // 29 ___ एकादशाधिकशततमोऽध्यायः // 111 // अप्रधृष्यमनावार्य सर्वशस्त्रभृतां वरम् / 112 द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः // संजय उवाच। कर्णिकारध्वजं चापि सिंहकेतुररिंदमः / अभिमन्युर्महाराज तव,पुत्रमयोधयत् / प्रत्युजगाम सौभद्रं राजपुत्रो बृहद्बलः / / 31 महत्या सेनया युक्तो भीष्महेतोः पराक्रमी // 1 शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम् / दुर्योधनो रणे काङ्गि नवभिनतपर्वभिः / राजभिः समरे सार्धमभिपेतुर्जिघांसवः // 32 आजघान रणे क्रुद्धः पुनश्चेनं त्रिभिः शरैः // 2 तस्मिन्नतिमहाभीमे सेनयोः पराक्रमे / तस्य शक्ति रणे कार्णिमृत्यो|रामिव स्वसाम् / संप्रधावत्स्वनीकेषु मेदिनी समकम्पत // 33 प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति // 3 तान्यनीकान्यनीकेषु समसज्जन्त भारत / तामापतन्ती सहसा घोररूपां विशां पते / तावकानां परेषां च दृष्ट्वा शांतनवं रणे // 34 द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः // 4 ततस्तेषां प्रयततामन्योन्यमभिधावताम् / तां शक्ति पतितां दृष्ट्वा काणिः परमकोपनः / प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत / / 35 दुर्योधनं विभिर्बाणैर्बाह्वोरुरसि चार्पयत् // 5 शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः / पुनश्चैनं शरेघोरैराजघान स्तनान्तरे। सिंहनादैश्च सैन्यानां दारुणः समपद्यत // 36 / दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् // 6 सा च सर्वनरेन्द्राणां चन्द्रार्कसहशी प्रभा। तयुद्धमभवद्भोरं चित्ररूपं च भारत / वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत / / 37 ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् // 7 - 1318 - Page #451 -------------------------------------------------------------------------- ________________ 6. 112. 8] भीष्मपर्व [6. 112. 36 भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। / चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् / युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ // 8 आजघान शिताण जत्रुदेशे महासिना // 23 सात्यकि रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः / / तावन्योन्यं महाराज समासाद्य महाहवे / आजघानोरसि क्रुद्धो नाराचेन परंतपः // 9 अन्योन्यवेगाभिहतौ निपेततुररिंदमौ // 24 शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत / ततः स्वरथमारोप्य पौरवं तनयस्तव / अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः // 10 जयत्सेनो रथे राजन्नपोवाह रणाजिरात् // 25 अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः / धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः / त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् // 11 अपोवाह रणे राजन्सहदेवः प्रतापवान् // 26 सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः / चित्रसेनः सुशर्माणं विद्धा नवभिराशुगैः / द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः // 12 पुनर्विव्याध तं षष्टया पुनश्च नवभिः शरैः // 27 पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे। सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते / बहुधा दारयांचक्रे महेष्वासं महारथम् / / 13 दशभिर्दशभिश्चैव विव्याध निशितैः शरैः // 28 तथैव पौरवं युद्धे धृष्टकेतुर्महारथः / चित्रसेनश्च तं राजंत्रिंशता नतपर्वणाम् / त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः // 14 आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत / पौरवस्तु धनुपिछत्त्वा धृष्टकेतोमहारथः / भीष्मस्य समरे राजन्यशो मानं च वर्धयन् // 29 ननाद बलवन्नादं विव्याध दशभिः शरैः // 15 सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् / सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः / आणुनि कोसलेन्द्रस्तु विद्धा पञ्चभिरायसैः / आजघान महाराज त्रिसप्तत्या शिलीमुखैः / / 16 पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः // 30 तौ तु तत्र महेष्वासौ महामात्रौ महारथौ / बृहद्बलं च सौभद्रो विद्धा नवभिरायसैः / महता शरवर्षेण परस्परमवर्षताम् // 17 नाकम्पयत संग्रामे विव्याध च पुनः पुनः // 31 अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत / कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुनिः / विरथावसियुद्धाय संगतौ तौ महारथौ / / 18 आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः // 32 आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते / सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः / तारकाशतचित्रौ च निस्त्रिंशा सुमहाप्रभौ // 19 / फाल्गुनि समरे क्रुद्धो विव्याध बहुभिः शरैः॥३३ प्रगृह्य विमलौ राजस्तावन्योन्यमभिद्रुतौ / तयोर्युद्धं समभवद्भीष्महेतोः परंतप / वाशितासंगमे यत्तौ सिंहाविव महावने // 20 संरब्धयोर्महाराज समरे चित्रयोधिनोः / मण्डलानि विचित्राणि गतप्रत्यागतानि च / यथा देवासुरे युद्धे मयवासवयोरभूत् // 34 चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् // 21 भीमसेनो गजानीक योधयन्बह्वशोभत / पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना / यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् // 35 ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् // 22 / ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः / - 1319 - Page #452 -------------------------------------------------------------------------- ________________ 6. 112. 36] महाभारते [6. 112. 66 निपेतुरुयां सहिता नादयन्तो वसुंधराम् // 36 / / पार्षतं च महेष्वासं पीडयामास संयुगे // 51 गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः / / एवमेतन्महद्यद्धं द्रोणपार्षतयोरभूत् / विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः // 37 भीष्मं प्रति महाराज घोररूपं भयानकम् // 52 युधिष्ठिरो महेष्वासो मद्रराजानमाहवे / अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः / महत्या सेनया गुप्तं पीडयामास संगतः // 38 अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् // 53 मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् / प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् / पीडयामास संरब्धो भीष्महेतोः पराक्रमी // 39 त्रिधा भिन्नेन नागेन मदान्धेन महाबलः // 54 विराटं सैन्धवो राजा विद्धा संनतपर्वभिः / तमापतन्तं सहसा महेन्द्रगजसंनिभम् / नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् // 40 परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत // 55 विराटश्च महाराज सैन्धवं वाहिनीमुखे / ततो गजगतो राजा भगदत्त: प्रतापवान् / . त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे // 41 अर्जुनं शरवर्षेण वारयामास संयुगे / / 56 चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ / अर्जुनस्तु रणे नागमायान्तं रजतोपमम् / रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ // 42 विमलैरायसैस्तीक्ष्णैरविध्यत महारणे // 57 द्रोणः पाञ्चालपुत्रेण समागम्य महारणे / शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् / महासमुदयं चक्रे शरैः संनतपर्वभिः // 43 भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् // 58 ततो द्रोणो महाराज पार्षतस्य महद्धनुः / प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज / छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत // 44 प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति // 59 सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा / ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्रुतम् / द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् // 45 शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत // 60 ताशराशरसंधैस्तु संनिवार्य महारथः / ततस्ते तावकाः शूराः पाण्डवं रभसं रणे। द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् // 46 सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् // 61 तस्य क्रुद्धो महाराज पार्वतः परवीरहा। नानाविधान्यनीकानि पुत्राणां ते जनाधिप / द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे // 47 अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः // 62 तामापतन्ती सहसा हेमपट्टविभूषिताम् / शिखण्डी तु समासाद्य भरतानां पितामहम् / शरैः पञ्चाशता द्रोणो वारयामास संयुगे // 48 इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् / / 63 सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः। सोमकांश्च रणे भीष्मो जन्ने पार्थपदानुगान् / चूर्णीकृता विशीर्यन्ती पपात वसुधातले // 49 न्यवारयत सैन्यं च पाण्डवानां महारथः // 64 गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः / रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः / द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् / / 50 शरसंघमहाज्वालः क्षत्रियान्समरेऽदहत् / / 65 तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत / / यथा हि सुमहानग्निः कक्षे चरति सानिलः / - 1320 - Page #453 -------------------------------------------------------------------------- ________________ 6. 112. 66 ] भीष्मपर्व [6. 112. 95 तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् / न जघान रणे भीष्मः स च तं नावबुद्धवान् / सुवर्णपुबॅरिषुभिः शितैः संनतपर्वभिः / अर्जुनस्तु महाराज शिखण्डिनमभाषत / नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः॥६७ अभित्वरस्व त्वरितो जहि चैनं पितामहम् // 81 पातयन्रथिनो राजन्गजांश्च सह सादिभिः / किं ते विवक्षया वीर जहि भीष्मं महारथम् / मुण्डतालवनानीव चकार स रथव्रजान् // 68 न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले // 82 निर्मनुष्यान्रथानराजन्गजानश्वांश्च संयुगे। यः शक्तः समरे भीष्मं योधयेत पितामहम् / चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः // 69 ऋते त्वां पुरुषव्याघ्र सत्यमेतद्भवीमि ते // 83 तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः / / एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ / निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः / / 70 शरैर्नानाविधै स्तूर्णं पितामहमुपाद्रवत् // 84 अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर / अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव / नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः // 71 अर्जुनं समरे क्रुद्धं वारयामास सायकैः / / 85 निर्मनुष्यान्रथानराजन्सुयुक्ताञ्जवनैर्हयैः। तथैव च चमू सर्वां पाण्डवानां महारथः / वातायमानान्पश्याम ह्रियमाणान्विशां पते // 72 अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष // 86 चेदिकाशिकरूषाणां सहस्राणि चतुर्दश / तथैव पाण्डवा राजन्सैन्येन महता वृताः / महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः // 73 भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् // 87 अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः / स समन्तात्परिवृतो भारतो भरतर्षभ / संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः / निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् // 88 जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् / / 74 तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् / न तत्रासीन्महाराज सोमकानां महारथः / अयोधयत यत्पार्थं जुगोप च यतव्रतम् // 89 यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे // कर्मणा तेन समरे तव पुत्रस्य धन्विनः / तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति / दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः // 90 नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् / / 76 यदेकः समरे पार्थान्सानुगान्समयोधयत् / न कश्चिदेनं समरे प्रत्युद्याति महारथः / न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् // 91 ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् / दुःशासनेन समरे रथिनो विरथीकृताः / शिखण्डिनं च समरे पाश्चाल्यममितौजसम् // 77 सादिनश्च महाराज दन्तिनश्च महाबलाः // 92 शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ / विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले / दशभिर्दशभिर्बाणैराजघान महाहवे // 78 शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः / / 93 शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा / यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः / अवैक्षत कटाक्षेण निर्दहन्निव भारत // 79 तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् // 94 स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः / तं भारतमहामानं पाण्डवानां महारथः / म. भा. 166 -1321 Page #454 -------------------------------------------------------------------------- ________________ 6. 112.95 ] महाभारते [6. 112. 122 जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचन / बाह्निका दरदाश्चैव प्राच्योदीच्याश्च मालवाः / ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् // 95 अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥१०९ स हि तं समरे राजन्विजित्य विजयोऽर्जुनः / शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह / भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः // 96 अभिपेतू रणे पार्थं पतंगा इव पावकम् // 110 विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः / स तान्सर्वान्सहानीकान्महाराज महारथान् / पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः / दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः॥१११ अर्जुनं च रणे राजन्योधयन्स व्यराजत // 97 स तैरत्रैर्महावेगैर्ददाहाशु महाबलः / शिखण्डी तु रणे राजन्विव्याधैव पितामहम् / शरप्रतापैर्वीभत्सुः पतंगानिव पावकः // 112 शरैरशनिसंस्पर्शीस्तथा सर्पविषोपमैः // 98 तस्य बाणसहस्राणि सृजतो दृढधन्विनः / न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर / दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत / / 116 स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा // 99 ते शरार्ता महाराज विप्रकीर्णरथध्वजाः / उष्णातॊ हि नरो यद्वज्जलधाराः प्रतीच्छति / नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् // 111 तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः॥१०० सध्वजा रथिनः पेतुर्हयारोहा हयैः सह / तं क्षत्रिया महाराज ददृशुर्घोरमाहवे / गजाः सह गजारोहैः किरीटिशरताडिताः // 11 // भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् / ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुंधरा / ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष / विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः // 116 अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः // 102 अथ पार्थो महाबाहुर्दावयित्वा वरूथिनीम् / . भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित् / दुःशासनाय समरे प्रेषयामास सायकान् // 11 // ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत // 103 ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः / एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् / धरणी विविशुः सर्वे वल्मीकमिव पन्नगाः / सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च // 104 हयांश्चास्य ततो जन्ने सारथिं च न्यपातयत् // 119 त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् / / विविंशतिं च विंशत्या विरथं कृतवान्प्रभो / किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः / आजघान भृशं चैव पञ्चभिर्नतपर्वभिः // 119 तस्माद्रवत हे योधाः फल्गुनं प्राप्य संयुगे॥ 105 कृपं शल्यं विकर्णं च विद्धा बहुभिरायसैः / अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् / / चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः / / 120 सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः // 106 एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष / तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः / / दुःशासनो विकर्णश्च तथैव च विविंशतिः / अर्जुनं प्रति संयत्ता बलवन्तो महारथाः // 107 / संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना // 126 ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह / पूर्वाह्न तु तथा राजन्पराजित्य महारथान् / अभिपेतुर्निषादाश्च सौवीराश्च महारणे // 108 / प्रजज्वाल रणे पार्थो विधूम इव पावकः // 122 - 1322 - Page #455 -------------------------------------------------------------------------- ________________ 6. 112. 123] भीष्मपर्व [6. 113. 11 तथैव शरवर्षेण भास्करो रश्मिवानिव / तं शिखण्डी रणे यत्तमभ्यधावत दंशितः / अन्यानपि महाराज पातयामास पार्थिवान् // 123 संजहार ततो भीष्मस्तदत्रं पावकोपमम् // 137 पराङ्मुखीकृत्य तदा शरवमहारथान् / एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः / प्रावर्तयत संग्रामे शोणितोदां महानदीम् / निजन्ने तावकं सैन्यं मोहयित्वा पितामहम् // 138 मध्येन कुरुसैन्यानां पाण्डवानां च भारत // 124 / इति श्रीमहाभारते भीष्मपर्वणि गजाश्च रथसंघाश्च बहुधा रथिभिहताः / द्वादशाधिकशततमोऽध्यायः // 112 // रथाश्च निहता नागैर्नागा हयपदातिभिः // 125 अन्तरा छिद्यमानानि शरीराणि शिरांसि च / संजय उवाच / निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् // 1.26 एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु / छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः / / ब्रह्मलोकपराः सर्वे समपद्यन्त भारत // 1 पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः // 127 न ह्यनीकमनीकेन समसज्जत संकुले / रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः / न रथा रथिभिः सार्धं न पदाताः पदातिभिः // 2 पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः // 128 अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः / गजाश्वरथसंघाश्च परिपेतुः समन्ततः / महान्व्यतिकरो रौद्रः सेनयोः समपद्यत // 3 विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः // 129 नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः / तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् / क्षये तस्मिन्महारौद्रे निर्विशेषमजायत // 4 छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् // 130 ततः शल्यः कृपश्चैव चित्रसेनश्च भारत / श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह / दुःशासनो विकर्णश्च स्थानास्थाय सत्वराः / प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः / / 13 1 पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् / / 5 ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः / सा वध्यमाना समरे पाण्डुसेना महात्मभिः। दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च // 132 त्रातारं नाध्यगच्छद्वै मज्जमानेव नौजले // 6 काञ्चनानि च दामानि पताकाश्च महाधनाः / यथा हि शैशिरः कालो गवां मर्माणि कृन्तति / धूमायमाना दृश्यन्ते सहसा मारुतेरिताः // 133 / तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत // 7 श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः। अतीव तव सैन्यस्य पार्थेन च महात्मना / विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः / नगमेघप्रतीकाशाः पातिता बहुधा गजाः // 8 सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः॥१३४ मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः / क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः / इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः // 9 समन्ततो व्यदृश्यन्त पतिता धरणीतले / / 135 पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः / ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् / आबद्धाभरणैः कायैर्निहतानां महात्मनाम् // 10 अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् // 136 / छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः / -1323 - Page #456 -------------------------------------------------------------------------- ________________ 6. 113. 11] महाभारते [6. 113. 39 तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये / शतानीकं च समरे हत्वा भीष्मः प्रतापवान् / भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये // 11 सहस्राणि महाराज राज्ञां भल्लैय॑पातयत् // 25 ते पराक्रान्तमालोक्य राजन्युधि पितामहम् / ये च केचन पार्थानामभियाता धनंजयम् / न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः // 12 राजानो भीष्ममासाद्य गतास्ते यमसादनम् // 26 इच्छन्तो निधनं युद्धे स्वर्ग कृत्वा परायणम् / एवं दश दिशो भीष्मः शरजालैः समन्ततः / पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये // 13 अतीत्य सेनां पार्थानामवतस्थे चमूमुखे // 27 पाण्डवापि महाराज स्मरन्तो विविधान्बहून् / स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि / केशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप // 14 सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः // 28 भयं त्यक्त्वा रणे शरा ब्रह्मलोकपरस्कृताः / / न चैनं पार्थिवा राजशेकुः केचिन्निरीक्षितुम् / तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् // 15 मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि॥ 29 सेनापतिस्तु समरे प्राह सेनां महारथः / यथा दैत्यचमूं शक्रस्तापयामास संयुगे। अभिद्रयत गाङ्गेयं सोमकाः सृञ्जयैः सह / / 16 तथा भीष्मः पाण्डवेयांस्तापयामास भारत // 30 सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः / तथा च तं पराक्रान्तमालोक्य मधुसूदनः / अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः // 17 उवाच देवकीपुत्रः प्रीयमाणो धनंजयम् // 31 वध्यमानस्ततो राजन्पिता शांतनवस्तव / एष शांतनवो भीष्मः सेनयोरन्तरे स्थितः / अमर्षवशमापन्नो योधयामास सृञ्जयान् // 18 नानिहत्य बलादेनं विजयस्ते भविष्यति // 32 तस्य कीर्तिमतस्तात पुरा रामेण धीमता। यत्तः संस्तम्भयस्वैनं यत्रैषां भिद्यते चमूः। संप्रदत्तात्रशिक्षा वै परानीकविनाशिनी // 19 न हि भीष्मशरानन्यः सोढुमुत्सहते विभो // 33 स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् / ततस्तस्मिन्क्षणे राजश्वोदितो वानरध्वजः / अहन्यहनि पार्थानां वृद्धः कुरुपितामहः / सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः // 34 भीष्मो दश सहस्राणि जघान परवीरहा // 20 स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् / तस्मिंस्तु दिवसे प्राप्त दशमे भरतर्षभ / शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् // 35 भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे। तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् / गजाश्वममितं हत्वा हताः सप्त महारथाः // 21 पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः // 36 हत्वा पश्च सहस्राणि रथिनां प्रपितामहः / / यमौ च चेकितानश्च केकयाः पञ्च चैव ह / नराणां च महायुद्धे सहस्राणि चतुर्दश // 22 सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः॥३७ तथा दन्तिसहस्रं च हयानामयुतं पुनः / द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् / शिक्षाबलेन निहतं पित्रा तव विशां पते // 23 / सुशर्मा च विराटश्च पाण्डवेया महाबलाः // 38 ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् / एते चान्ये च बहवः पीडिता भीष्मसायकैः / विराटस्य प्रियो भ्राता शतानीको निपातितः॥२४ / समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे // 39 - 1324 - Page #457 -------------------------------------------------------------------------- ________________ 6. 113. 40] भीष्मपर्व [6. 114. 16 ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् / शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः / भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना // 40 / मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः // 2 ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् / शरैः कनकपुडैश्च शक्तितोमरकम्पनैः / भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः // 41 नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत / सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः / अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः // 3 विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ। स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा। दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना // 42 विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु // 4 अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः / स दीप्तशरचापार्चिरत्रप्रसृतमारुतः / दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः / / 43 नेमिनिज़दसंनादो महास्रोदयपावकः // 5 ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः / चित्रचापमहाज्वालो वीरक्षयमहेन्धनः / बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः // 44 युगान्ताग्निसमो भीष्मः परेषां समपद्यत // 6 विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः / निपत्य रथसंघानामन्तरेण विनिःसृतः / पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् / दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् // 7 कृत्वा शरविघातं च क्रीडन्निव पितामहः // 45 ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च / नाभिसंधत्त पाश्चाल्यं स्मयमानो मुहुर्मुहुः। पाण्डवानीकिनीमध्यमाससाद स वेगितः // 8 स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाशिखण्डिनः / ततः सात्यकिभीमा च पाण्डवं च धनंजयम् / / जघान द्रुपदानीके रथान्सप्त महारथः // 46 द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् // 9 : ततः किलकिलाशब्दः क्षणेन समपद्यत / भीमघोषैर्महावेगैरिवारणभेदिभिः / मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् / / 47 षडेतान्षभिरानछद्भास्करप्रतिमैः शरैः // 10 ते वराश्वरथवातैरिणैः सपदातिभिः / तस्य ते निशितान्बाणान्संनिवार्य महारथाः / तमेकं छादयामासुर्मेघा इव दिवाकरम् / दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा // 11 भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् / 48 शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते / ततस्तस्य च तेषां च युद्धे देवासुरोपमे / ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः // किरीटी भीष्ममानछत्पुरस्कृत्य शिखण्डिनम् // 49 ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत। इति श्रीमहाभारते भीष्मपर्वणि शिखण्डिनं पुरस्कृत्य धनुश्वास्य समाच्छिनत्॥१३ त्रयोदशाधिकशततमोऽध्यायः॥ 113 // भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः / द्रोणश्च कृतवर्मा च सैन्धवश्व जयद्रथः // 14 संजय उवाच / भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च / एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् / / सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः // 15 विव्यधुः समरे भीष्मं परिवार्य समन्ततः // 1 | उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः। - 1325 Page #458 -------------------------------------------------------------------------- ________________ 6. 114. 16 ] महाभारते [6. 114. 44 अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् // 16 अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः // 30 तेषामापततां शब्दः शुश्रुचे फल्गुनं प्रति / शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् / उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये // 17 / यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः // 31 हतानयत गृह्णीत युध्यतापि च कृन्तत / कारणद्वयमास्थाय नाई योत्स्यामि पाण्डवैः / इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति // 18 अवध्यत्वाच्च पाण्डूनां स्त्रीभावाञ्च शिखण्डिनः॥ 32 तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः / पित्रा तुष्टेन मे पूर्व यदा कालीमुदावहत् / अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ / / 19 स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा / सात्यकि(मसेनश्च धृष्टद्युम्नश्च पार्षतः / तस्मान्मृत्युमई मन्ये प्राप्तकालमिवात्मनः / / 33 विराटद्रुपदौ चोभी राक्षसश्च घटोत्कचः // 20 एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः / अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः / ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् // 34 समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः // 21 / यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् / तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् / / तत्कुरुष्व महेष्वास युद्धालुद्धि निवर्तय / / 35 संग्रामे भरतश्रेष्ठ देवानां दानवैरिव // 22 तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः / शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना / अनुलोमः सुगन्धी च पृषतैश्च समन्वितः / / 36 अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे / देवदुन्दुभयश्चैव संप्रणेदुमहास्वनाः / सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे॥ 23 / पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव // 37 सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् / न च तच्छ्रुश्रुवे कश्चित्वेषां संवदतां नृप / तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः / / 24 ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा॥३८ एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः / / संभ्रमश्च महानासीत्रिदशानां विशां पते / धनुर्भीष्मस्य चिच्छेद सव्यसाची परंतपः // 25 पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा // 39 स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् / इति देवगणानां च श्रुत्वा वाक्यं महामनाः / शक्ति जग्राह संक्रुद्धो गिरीणामपि दारणीम् / / ततः शांतनवो भीष्मो वीभत्सुं नाभ्यवर्तत / तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति // 26 भिद्यमानः शितैर्वाणैः सर्वावरणभेदिभिः // 40 तामापतन्ती संप्रेक्ष्य ज्वलन्तीमशनीमिव / शिखण्डी तु महाराज भरतानां पितामहम् / समादत्त शितान्भल्लान्पश्च पाण्डवनन्दनः // 27 आजघानोरसि क्रुद्धो नवभिनिशितैः शरैः // 41 तस्य चिच्छेद तां शक्ति पञ्चधा पञ्चभिः शरैः / स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः / संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् // 28 नाकम्पत महाराज क्षितिकम्पे यथाचलः / / 42 सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना / ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः / मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतदा // 29 गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् // 43 छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः। पुनः शरशतेनैनं त्वरमाणो धनंजयः / - 1326 - Page #459 -------------------------------------------------------------------------- ________________ 6. 114. 44 ] भीष्मपर्व [6. 114.73 सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्वताडयत् // 44 / ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः॥५८ एवमन्यैरपि भृशं वध्यमानो महारणे / नाशयन्तीव मे प्राणान्यमदूता इवाहिताः। न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः॥४५ गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः // 59 ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत / कृन्तन्ति मम गात्राणि माघमासे गवामिव / शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् / / 46 अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः॥६० अथैनं दशभिर्विद्धा ध्वजमेकेन चिच्छिदे। सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः / सारथिं विशिखैश्चास्य दशभिः समकम्पयत्॥ 47 वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् // 61 सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् / इति ब्रुवशांतनवो दिधक्षुरिव पाण्डवम् / तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् / सविष्फुलिङ्गां दीप्तायां शक्ति चिक्षेप भारत // 62 निमेषान्तरमात्रेण आत्तमात्तं महारणे // 48 तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् / एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि / पश्यतां कुरुवीराणां सर्वेषां तत्र भारत // 63 / ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत / / 49 | चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् / अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् / खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा // 64 सोऽतिविद्धो महेष्वासो दुःशासनमभाषत / / 50 तस्य तच्छतधा चर्म व्यधमदंशितात्मनः / एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः / रथादनवरूढस्य तदद्भुतमिवाभवत् // 65 . शरैरनेकसाहस्रैर्मा मेवाभ्यसते रणे // 51 विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् / न चैष शक्यः समरे जेतुं वज्रभृता अपि / अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि // 66 न चापि सहिता वीरा देवदानवराक्षसाः / अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः / मां चैव शक्ता निर्जेतुं किमु मर्त्याः सदुर्बलाः / / 52 / पट्टिशैश्च सनिस्त्रिंशै नाप्रहरणैस्तथा // 67 एवं तयोः संवदतोः फल्गुनो निशितैः शरैः।। वत्सदन्तैश्च भल्लेश्च तमेकमभिदुद्रुवुः / शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे। 53 सिंहनादस्ततो घोरः पाण्डवानामजायत / / 68 ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत / / तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः / अतिविद्धः शितैर्वाणैर्भृशं गाण्डीवधन्वना / / 54 तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे // 69 वज्राशनिसमस्पर्शाः शितायाः संप्रवेशिताः। तत्रासीत्तुमुलं युद्धं तावकानां परैः सह। विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः / / दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे / / 70 निकृन्तमाना मर्माणि दृढावरणभेदिनः / आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव / मुसलानीव मे नन्ति नेमे बाणाः शिखण्डिनः।।५६ सैन्यानां युध्यमानानां निन्नतामितरेतरम् // 71 ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः / अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् / मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः।।५७ समं च विषमं चैव न प्राज्ञायत किंचन / / 72 भुजगा इव संक्रुद्धा लेलिह ना विषोल्बणाः। / योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि। . - 1327 - Page #460 -------------------------------------------------------------------------- ________________ 6. 114. 78 ] महाभारते [6. 114. 100 अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु // 73 संज्ञां चैवालभद्वीरः कालं संचिन्त्य भारत / ततः सेनामुखे तस्मिन्स्थितः पार्थो धनंजयः / अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः // 87 मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् // 74 / कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः। वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनंजयात् / कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने // 88 पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात्॥७५ / स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् / सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः / धारयामास च प्राणान्पतितोऽपि हि भूतले। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः // 76 / उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः // 89 शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह / / तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता / द्वादशैते जनपदाः शरार्ता व्रणपीडिताः। महर्षीन्हंसरूपेण प्रेषयामास तत्र वै // 90 संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना // 77 ततः संपातिनो हंसास्त्वरिता मानसौकसः / ततस्तमेकं बहवः परिवार्य समन्ततः / आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् / परिकाल्य कुरून्सर्वाशरवर्षैरवाकिरन् // 78 यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः // 91 निपातयत गृह्णीत विध्यताथ च कर्षत / ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः / इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति // 79 अपश्यशरतल्पस्थं भीष्मं कुरुपितामहम् / / 92 अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः / ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् / न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् / / 80 गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् // 93 एवं विभो तव पिता शरैर्विशकलीकृतः / इतरेतरमामय प्राहुस्तत्र मनीषिणः / शिताप्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् / भीष्म एव महात्मा सन्संस्थाता दक्षिणायने / / 94 किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् // 81 इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् / हा हेति दिवि देवानां पार्थिवानां च सर्वशः / संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत // 95 पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः // 82 तानब्रवीच्छांतनवो नाहं गन्ता कथंचन / तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् / दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् // 96 सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः // 83 गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् / स पपात महाबाहुर्वसुधामनुनादयन् / उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः // 97 इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् / धारयिष्याम्यहं प्राणानुत्तरायणकावया / धरणीं नास्पृशञ्चापि शरसंधैः समाचितः / / 84 ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् / शरतल्पे महेष्वासं शयानं पुरुषर्षभम् / तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने // 98 स्थात्प्रपतितं चैनं दिव्यो भावः समाविशत् // 85 / यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना / अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी। छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा / / 99 पतन्स ददृशे चापि खर्वितं च दिवाकरम् / / 86 धारयिष्ये ततः प्राणानुत्सर्गे नियते सति / -1328 - Page #461 -------------------------------------------------------------------------- ________________ 8. 114. 100 ] भीष्मपर्व [6. 115. 18 इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः // 100 115 एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि / धृतराष्ट्र उवाच / पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे // 101 कथमासंस्तदा योधा हीना भीष्मेण संजय। तस्मिन्हते महासत्त्वे भरतानाममध्यमे / बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा // 1 न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ / तदैव निहतान्मन्ये कुरुनन्यांश्च पार्थिवान् / संमोहश्चैव तुमुलः कुरूणामभवत्तदा // 102 / / न प्राहरद्यदा भीष्मो घृणित्वाद्रुपदात्मजे // 2 नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः / ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति / विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः // 103 यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः // 3 दध्युश्चैव महाराज न युद्धे दधिरे मनः / अश्मसारमयं नूनं हृदयं मम संजय / उरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् / / 104 श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते // 4 अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि। पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे / अभावः सुमहान्राजन्कुरूनागादतन्द्रितः // 105 न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा // 5 यदद्य निहतेनाजी भीष्मेण जयमिच्छता / हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः / कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना // चेष्टितं नरसिंहेन तन्मे कथय संजय // 6 संजय उवाच / पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् / सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् / सर्वे दध्मुर्महाशङ्खाशूराः परिघबाहवः / पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः // 7 सोमकाश्च सपश्चालाः प्राहृष्यन्त जनेश्वर // 107 स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा / ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः / भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले // 8 आस्फोटयामास भृशं भीमसेनो ननर्त च // 108 हा हेति तुमुलः शब्दो भूतानां समपद्यत / सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते / सीमावृक्षे निपतिते कुरूणां समितिक्षये // 9 संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः॥१०९ उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् / प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे / भीष्मं शांतनवं दृष्ट्वा विशीर्णकवचध्वजम् / क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् // कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते // 10 ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् / खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा। भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे // 111 ररास पृथिवी चैव भीष्मे शांतनवे हते // 11 महोपनिषदं चैव योगमास्थाय वीर्यवान् / अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः / जपशांतनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् // इत्यभाषन्त भूतानि शयानं भरतर्षभम् // 12 इति श्रीमहाभारते भीष्मपर्वणि अयं पितरमाज्ञाय कामात शंतनुं पुरा / चतुर्दशाधिकशततमोऽध्यायः // 114 // ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः // 13 म. भा. 167 - 1329 - Page #462 -------------------------------------------------------------------------- ________________ 6. 115. 14 ] महाभारते [6. 115.42 इति स्म शरतल्पस्थं भरतानाममध्यमम् / व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः / ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः // 14 उपतस्थुमहात्मानं प्रजापतिमिवामराः // 28 हते शांतनवे भीष्मे भरतानां पितामहे / ते तु भीष्मं समासाद्य शयानं भरतर्षभम् / न किंचित्प्रत्यपद्यन्त पुत्रास्तव च भारत // 15 अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह // 2 // विवर्णवदनाश्चासन्गतश्रीकाश्च भारत / अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् / अतिष्ठन्त्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः॥ 16 अभ्यभाषत धर्मात्मा भीष्मः शांतनवस्तदा // 38 पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः / स्वागतं वो महाभागाः स्वागतं वो महारथाः / सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् // 17 तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः // 31 भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ / अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् / अपश्याम रणे राजन्भीमसेनं महाबलम् / .. शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् / / 32 आक्रीडमानं कौन्तेयं हर्षेण महता युतम् // 18 ततो नृपाः समाजगुस्तनूनि च मृदूनि च / निहत्य समरे शत्रून्महाबलसमन्वितान् / उपधानानि मुख्यानि नैच्छत्तानि पितामहः // 3H संमोहश्चापि तुमुलः कुरूणामभवत्तदा // 19 अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् / कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः / नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः // 34 तथा निपतिते भीष्मे कौरवाणां धुरंधरे / ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् / हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत // 20 धनंजयं दीर्घबाहुं सर्वलोकमहारथम् // 35 दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव / धनंजय महाबाहो शिरसो मेऽस्य लम्बतः / उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् // 21 दीयतामुपधानं वै यद्युक्तमिह मन्यसे // 36 भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः / स संन्यस्य महच्चापमभिवाद्य पितामहम् / प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् // 22 नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् // 37 तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् / आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर / दुःशासनं महाराज किमयं वक्ष्यतीति वै // 23 प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह // 38 ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः / तमब्रवीच्छांतनवः शिरो मे तात लम्बते / द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् // 24 उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे। स संज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् / शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे // 39 निवारयामास तदा स्वान्यनीकानि मारिष // 25 त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् / विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् / / क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः // 40 दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् // 26 / फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः / विनिवृत्तेषु सैन्येषु पारंपर्येण सर्वशः / प्रगृह्यामय गाण्डीवं शरांश्च नतपर्वणः // 41 विमुक्तकवचाः सर्वे भीष्ममीयुनराधिपाः // 27 / अनुमान्य महात्मानं भरतानाचमध्यमम् / - 1330 - Page #463 -------------------------------------------------------------------------- ________________ 6. 115. 42] भीष्मपर्व [6. 116.2 त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः // 42 स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः॥५६ अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना / उपधानं ततो दत्त्वा पितुस्तव जनेश्वर / अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् // 43 सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः // 57 उपधानेन दत्तेन प्रत्यनन्दद्धनंजयम् / उपगम्य महात्मानं शयानं शयने शुभे / कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् // 44 तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् // अनुरूपं शयानस्य पाण्डवोपहितं त्वया / विधाय रक्षा भीष्मस्य सर्व एव समन्ततः / यद्यन्यथा प्रवर्नेथाः शपेयं त्वामहं रुषा // 45 वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः / एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् / / निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः // 59 स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै // 46 निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् / एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः / भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् / राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् / / 47 उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् // 60 शयेयमस्यां शय्यायां यावदावर्तनं रवेः / दिष्टया जयसि कौरव्य दिष्ट्या भीष्मो निपातितः। ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः // | अवध्यो मानुषैरेष सत्यसंधो महारथः // 61 दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः / अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः। अर्चिष्मान्प्रतपल्लोकान्रथेनोत्तमतेजसा / त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा॥६२ विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि // 49 एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् / परिखा खन्यतामत्र ममावसदने नृपाः। तव प्रसादाद्विजयः क्रोधात्तव पराजयः। उपासिष्ये विवस्वन्तमेवं शरशताचितः / त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः // 63 उपारमध्वं संग्रामाद्वैराण्युत्सृज्य पार्थिवाः // 50 अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव / उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः / रक्षिता समरे नित्यं नित्यं चापि हिते रतः / सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः // 51 सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः // तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा / एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः / दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः॥५२ त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम / / 65 एवंगते न हीदानी वैद्यैः कार्यमिहास्ति मे। इति श्रीमहाभारते भीष्मपर्वणि क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्॥५३ पञ्चदशाधिकशततमोऽध्यायः // 115 // नैष धर्मो महीपालाः शरतल्पगतस्य मे / 116 एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः // 54 संजय उवाच / तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव / / व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः / वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः // 55 पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् / / 1 ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः / तं वीरशयने वीरं शयानं कुरुसत्तमम् / -1331 - Page #464 -------------------------------------------------------------------------- ________________ 6. 116. 2] महाभारते [6. 116. 31 अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् // 2 दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः / कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः / मर्माणि परिदूयन्ते वदनं मम शुष्यति // 17 स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः / ह्रादनार्थं शरीरस्य प्रयच्छापो ममार्जुन / समभ्ययुः शांतनवं भूतानीव तमोनुदम् // 3 त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि // तूर्याणि गणिका वारास्तथैव नटनर्तकाः / अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् / उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् // 4 अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः॥१९ उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च / तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः / आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः // 5 वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः // 20 अन्वासत दुराधर्षं देवव्रतमरिंदमम् / ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः / अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः // 6 शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् / / .21 सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता। संधाय च शरं दीप्तमभिमत्रय महायशाः / शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् // 7 पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः / विबभौ च नृपाणां सा पितामहमुपासताम् / अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे // 22 देवानामिव देवेशं पितामहमुपासताम् // 8 उत्पपात ततो धारा विमला वारिणः शिवा / भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ / शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च // 23 अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् / / 9 अतर्पयत्ततः पार्थः शीतया वारिधारया। शराभितप्तकायोऽहं शरसंतापमूर्छितः।। भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः // 24 पानीयमभिकाङ्ग्रेऽहं राज्ञस्तान्प्रत्यभाषत / / 10 कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः / ततस्ते क्षत्रिया राजन्समाजद्दुः समन्ततः / विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः // 25 भक्ष्यानुच्चावचास्तत्र वारिकुम्भांश्च शीतलान् // 11 तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुपमङ्गुतम् / उपनीतं च तदृष्ट्वा भीष्मः शांतनवोऽब्रवीत् / / संप्रावेपन्त कुरवो गावः शीतार्दिता इव // 26 नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् // 12 विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः / उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् / शङ्खदुन्दुभिनिघोषैस्तुमुलं सर्वतोऽभवत् / / 27 प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः // 13 तृप्तः शांतनवश्चापि राजन्बीभत्सुमब्रवीत् / एवमुक्त्वा शांतनवो दीनवाक्सर्वपार्थिवान् / सर्वपार्थिववीराणां संनिधौ पूजयन्निव / / 28 धनंजय महाबाहुमभ्यभाषत भारत // 14 नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन / अथोपेत्य महाबाहुरभिवाद्य पितामहम् / कथितो नारदेनासि पूर्वपिरमितद्युतिः // 29 अतिष्ठत्प्राञ्जलिः प्रहः किं करोमीति चाब्रवीत् // 15 वासुदेवसहायस्त्वं महत्कर्म करिष्यसि / तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् / यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् // 30 अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्॥१६ / विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः / - 1332 - Page #465 -------------------------------------------------------------------------- ________________ 6. 116. 31] भीष्मपर्व [6. 116. 51 धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु // 31 तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् // 41 मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः। यावच्चमूं न ते शेषां शरैः संनतपर्वभिः / सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् / / 32 नाशयत्यर्जुनस्तावत्संधिस्ते तात युज्यताम् // 42 आदित्यस्तेजसा श्रेष्ठो गिरीणां हिमवान्वरः / यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः / जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् // नृपाश्च बहवो राजस्तावत्संधिः प्रयुज्यताम् // 43 न वै श्रुतं धार्तराष्ट्रेण वाक्यं न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् / संबोध्यमानं विदुरेण चैव / युधिष्ठिरो हि तावद्वै संधिस्ते तात युज्यताम् // 44 द्रोणेन रामेण जनार्दनेन. नकुलः सहदेवश्व भीमसेनश्च पाण्डवः / मुहुर्मुहुः संजयेनापि चोक्तम् // 34 यावच्चमू महाराज नाशयन्ति न सर्वशः / परीतबुद्धिर्हि विसंज्ञकल्पो तावत्ते पाण्डवैः साधं सौभ्रानं तात रोचताम्॥४५ दुर्योधनो नाभ्यनन्दद्वचो मे। युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः / स शेष्यते वै निहतश्चिराय एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ / शास्त्रातिगो भीमबलाभिभूतः / / 35 एतत्क्षेममहं मन्ये तव चैव कुलस्य च // 46 ततः श्रुत्वा तद्वचः कौरवेन्द्रो त्यक्त्वा मन्युमुपशाम्यस्व पाथैः दुर्योधनो दीनमना बभूव / पर्याप्तमेतद्यत्कृतं फल्गुनेन / तमब्रवीच्छांतनवोऽभिवीक्ष्य भीष्मस्यान्तादस्तु वः सौहृदं वा . निबोध राजन्भव वीतमन्युः // 36 . संप्रश्लेषः साधु राजन्प्रसीद // 47 दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता। राज्यस्याधं दीयतां पाण्डवानाजलस्य धारा जनिता शीतस्यामृतगन्धिनः / मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु / * एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते॥३७ मा मित्रध्रुक्पार्थिवानां जघन्यः आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् / ___ पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र // 48 ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः / ममावसानाच्छान्तिरस्तु प्रजानां धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः // 38 ___ संगच्छन्तां पार्थिवाः प्रीतिमन्तः / सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनंजयः / पिता पुत्रं मातुलं भागिनेयो कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन / भ्राता चैव भ्रातरं प्रेतु राजन् // 49 न शक्याः पाण्डवास्तात युद्धे जेतुं कथंचन // 39 न चेदेवं प्राप्तकालं वचो मे अमानुषाणि कर्माणि यस्यैतानि महात्मनः / मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या / तेन सत्त्ववता संख्ये शूरेणाहवशोभिना / भीष्मस्यान्तादेतदन्ताः स्थ सर्वे कृतिना समरे राजन्संधिस्ते तात युज्यताम् // 40 सत्यामेतां भारतीमीरयामि // 50 यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि। एतद्वाक्यं सौहृदादापगेयो - 1333 - Page #466 -------------------------------------------------------------------------- ________________ 6. 116. 51] महाभारते [6. 117. 26 मध्ये राज्ञां भारतं श्रावयित्वा / ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् // 12 तूष्णीमासीच्छल्यसंतप्तमर्मा न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम / यत्वात्मानं वेदनां संनिगृह्य // 51 कुलभेदं च मत्वाहं सदा परुषमुक्तवान् // 13 इति श्रीमहाभारते भीष्मपर्वणि इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा / षोडशाधिकशततमोऽध्यायः॥ 116 // सदृशः फल्गुनेनासि कृष्णेन च महात्मना // 14 कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता। संजय उवाच। तस्यार्थे कुरुराजस्य राजानो मृदिता युधि // 15 ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः / तथा च बलवानराजा जरासंधो दुरासदः। तूष्णीभूते महाराज भीष्मे शंतनुनन्दने // 1 समरे समरश्लाघी त्वया न सदृशोऽभवत् / / 16 श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः / ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः / . ईषदागतसंत्रासः त्वरयोपजगाम ह // 2 देवगर्भोऽजितः संख्ये मनुष्यैरधिको भुवि // 17 स ददर्श महात्मानं शरतल्पगतं तदा। ब्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः / जन्मशय्यागतं देवं कार्तिकेयमिव प्रभुम् // 3 / दैवं पुरुषकारेण न शक्यमतिवर्तितुम् // 18 निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः / सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन / अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः / / 4 संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् // 19 राधेयोऽहं कुरुश्रेष्ठ नित्यं चाक्षिगतस्तव / मया भवतु निवृत्तं वैरमादित्यनन्दन / द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह // 5 पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः // 20 तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः / कण उवाच / शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् // 6 जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः / रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः / यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः / / 21 पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना // 7 अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः / एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह / भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे // 22 यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्धवम् // 8 वसु चैव शरीरं च यदुदारं तथा यशः / कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम।। सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण / कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः // 9 कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम्॥२३ न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते / अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् / तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् // 10 दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् // 24 अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम / / पृथिवीक्षयशंसीनि निमित्तानि पितामह / येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन // 11 भवद्भिरुपलब्धानि कथितानि च संसदि // 25 जानामि समरे वीर्य शत्रुभिर्दुःसहं तव। पाण्डवा वासुदेवश्च विदिता मम.सर्वशः। - 1334 - Page #467 -------------------------------------------------------------------------- ________________ 6. 117. 26 ] भीष्मपर्व [6. 117.34 अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे // 26 अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा / अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः // 27 दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा / यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि // 28 भीष्म उवाच। न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् / अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया // 29 विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि / यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् / / 30 अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि / क्षत्रधर्मजिताल्लोकान्संप्राप्स्यसि न संशयः॥ 31 युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः / धर्मो हि युद्धाच्छेयोऽन्यत्क्षत्रियस्य न विद्यते॥३२ प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया / न चैव शकितः कर्तुं यतो धर्मस्ततो जयः // 33 __ संजय उवाच / एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च / राधेयो रथमारुह्य प्रायात्तव सुतं प्रति // 34 इति श्रीमहाभारते भीष्मपर्वणि ___ सप्तदशाधिकशततमोऽध्यायः // 11 // // समाप्तं भीष्मवधपर्व // ॥समाप्तं भीष्मपर्व // - 1335 Page #468 -------------------------------------------------------------------------- ________________ द्रोणपर्व | तदुदीणं महत्सैन्यं त्रैलोक्यस्यापि संजय / जनमेजय उवाच / भयमुत्पादयेत्तीव्र पाण्डवानां महात्मनाम् // 11 तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् / देवव्रते तु निहते कुरूणामृषभे तदा / हतं देवव्रतं श्रुत्वा पाश्चाल्येन शिखण्डिना // 1 यदकार्युपतयस्तन्ममाचक्ष्व संजय // 12 धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः / संजय उवाच। किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् // 2 शृणु राजन्नेकमना वचनं ब्रुवतो मम / तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः / यत्ते पुत्रास्तदाकार्षर्हते देवव्रते मृधे // 13 पराजित्य महेष्वासान्पाण्डवानराज्यमिच्छति // 3 निहते तु तदा भीष्मे राजन्सत्यपराक्रमे / तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् / तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक्॥१४ यदचेष्टत कौरव्यस्तन्मे बेहि द्विजोत्तम // 4 विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्म निशाम्य ते / . वैशंपायन उवाच / स्वधर्म निन्दमानाश्च प्रणिपत्य महात्मने // 15 निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः / शयनं कल्पयामासुर्भीष्मायामिततेजसे। लेभे न शान्ति कौरव्यश्चिन्ताशोकपरायणः // 5 सोपधानं नरव्याघ्र शरैः संनतपर्वभिः // 16 तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् / / विधाय रक्षां भीष्माय समाभाष्य परस्परम् / आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा / / 6 अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् / / शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् / क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् / आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत // 7 पुनयुद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः॥१८ श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् / ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः / पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा // 8 तावकानामनीकानि परेषां चापि निर्ययुः // 19 धृतराष्ट्र उवाच। व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते / संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् / अमर्षवशमापन्नाः कालोपहतचेतसः // 20 किमकार्षः परं तात कुरवः कालचोदिताः // 9 अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः / तस्मिन्विनिहते शूरे दुराधर्षे महौजसि / निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः // 21 किं नु स्वित्कुरवोऽकार्पुर्निमग्नाः शोकसागरे // 10 / मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च। - 1336 - Page #469 -------------------------------------------------------------------------- ________________ 7. 1. 22] द्रोणपर्व [7. 1. 49 कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः॥२२ त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन // 36 अजावय इवागोपा वने श्वापदसंकुले / त्वया तु पाण्डवेयेषु निहतेषु महामृधे / भृशमुद्विग्नमनसो हीना देवव्रतेन ते // 23 दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव // 37 पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी / पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि / द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना // 24 हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् // 38 विपन्नसस्येव मही वाक्चैवासंस्कृता यथा। एवमुक्त्वा महाराज दशाहानि महायशाः / आसुरीव यथा सेना निगृहीते पुरा बलौ // 25 नायुध्यत ततः कर्णः पुत्रस्य तव संमते // 39 विधवेव वरारोहा शुष्कतोयेव निम्नगा। भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव / वृकैरिव वने रुद्धा पृषती हतयूथपा / / 26. जघान समरे योधानसंख्येयपराक्रमः // 40 स्वाधर्षा हतसिंहेब महती गिरिकन्दरा। तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि / भारती भरतश्रेष्ठ पतिते जाह्नवीसुते // 27 त्वत्सुताः कर्णमस्मार्षुस्ततुकामा इव प्लवम् // 41 विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे / तावकास्तव पुत्राश्च सहिताः सर्वराजभिः / बलिभिः पाण्डयैीरैलब्धल: शार्दिता // 28 / हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवम् // सा तदासीभृशं सेना व्याकुलाश्वरथद्विपा। जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् / विषण्णभूयिष्ठनरा कृपणा द्रष्टुमावभौ // 29 अगमन्नो मनः कर्ण बन्धुमात्ययिकेष्विव // 43 तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः। स हि शक्तो रणे राजंत्रातुमस्मान्महाभयात् / पाताल इव मजन्तो हीना देवत्रतेन ते / त्रिदशानिव गोविन्दः सततं सुमहाभयात् // 44 कर्ण हि कुरमोऽस्मार्षः स हि देवव्रतोपमः // 30 वैशंपायन उवाच। सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् / तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः / बन्धुमापंगतस्येव तमेवोपागमन्मनः // 31 आशीविषवदुच्छ्रस्य धृतराष्ट्रोऽब्रवीदिदम् // 45 चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः / यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा।। राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् // 32 अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् // 46 स हि नायुध्यत तदा दशाहानि महायशाः / / अपि तन्न मृषाकार्षी]धि सत्यपराक्रमः / सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् // 33 संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् // भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः / अपि तत्पूरयांचक्रे धनुर्धरवरो युधि / रथेषु गण्यमानेषु बलविक्रमशालिषु / यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् // 48 संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः // 34 | तत्खण्डं पूरयामास परेषामादधद्भयम् / 'स्थातिरथसंख्यायां योऽग्रणीः शूरसंमतः / कृतवान्मम पुत्राणां जयाशां सफलामपि // 49 पितृवित्ताम्बुदेवेशानपि यो यो मुत्सहेत् // 35 / ___ इति श्रीमहाभारते द्रोणपर्वणि स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् / प्रथमोऽध्यायः // 1 // म. भा. 168 - 1337 - Page #470 -------------------------------------------------------------------------- ________________ 7. 2. 1] महाभारते [7. 2. 14 कुरूंश्च शोचध्वमिमां च वाहिनीम् // 7 संजय उवाच / संजय उवाच। हतं भीष्ममाधिरथिर्विदित्वा महाप्रभावे वरदे निपातिते भिन्नां नावमिवात्यगाधे कुरूणाम् / लोकश्रेष्ठे शांतनवे महौजसि। सोदर्यवद्वयसनात्सूतपुत्रः * पराजितेषु भरतेषु दुर्मनाः संतारयिष्यंस्तव पुत्रस्य सेनाम् // 1 कर्णो भृशं न्यश्वसदश्रु वर्तयन् // 8 श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं इदं तु राधेयवचो निशम्य ते निपातितं शांतनवं महारथम् / __सुताश्च राजंस्तव सैनिकाश्च ह / अथोपायात्तूर्णममित्रकर्शनो परस्परं चुक्रुशुरार्तिजं भृशं ___ धनुर्धराणां प्रवरस्तदा वृषः // 2 तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् // 9 हते तु भीष्मे रथसत्तमे परै प्रवर्तमाने तु पुनर्महाहवे निमज्जती नावमिवार्णवे कुरून् / विगाह्यमानासु चमूषु पार्थिवैः / पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः अथाब्रवीद्धर्षकरं वचस्तदा संतारयिष्यंस्तव पुत्रस्य सेनाम् // 3 ___ रथर्षभान्सर्वमहारथर्षभः // 10 कर्ण उवाच। कर्ण उवाच / यस्मिन्धृतिर्बुद्धिपराक्रमौजो जगत्यनित्ये सततं प्रधावति दमः सत्यं वीरगुणाश्च सर्वे / प्रचिन्तयन्नस्थिरमद्य लक्षये। अस्त्राणि दिव्यान्यथ संनतिहींः भवत्सु तिष्ठस्विह पातितो रणे प्रिया च वागनपायीनि भीष्मे // 4 गिरिप्रकाशः कुरुपुंगवः कथम् // 11 ब्रह्मद्विषन्ने सततं कृतज्ञे निपातिते शांतनवे महारथे सनातनं चन्द्रमसीव लक्ष्म। दिवाकरे भूतलमास्थिते यथा / स चेत्प्रशान्तः परवीरहन्ता न पार्थिवाः सोढुमलं धनंजयं ___ मन्ये हतानेव हि सर्वयोधान् // 5 - गिरिप्रवोढारमिवानिलं द्रुमाः // 12 नेह ध्रुवं किंचन जातु विद्यते हतप्रधानं त्विदमार्तरूपं ____ अस्मिल्लोके कर्मणोऽनित्ययोगात् / परैर्हतोत्साहमनाथमद्य वै। सूर्योदये को हि विमुक्तसंशयो मया कुरूणां परिपाल्यमाहवे ___ भावं कुर्वीताद्य महाव्रते हते // 6 बलं यथा तेन महात्मना तथा // 13 वसुप्रभावे वसुवीर्यसंभवे समाहितं चात्मनि भारमीदृशं ___ गते वसूनेव वसुंधराधिपे। जगत्तथानित्यमिदं च लक्षये। वसूनि पुत्रांश्च वसुंधरां तथा निपातितं चाहवशौण्डमाहवे - 1338 - Page #471 -------------------------------------------------------------------------- ________________ 1. 2. 14 ] द्रोणपर्व [7. 2.29 कथं नु कुर्यामहमाहवे भयम् // 14 स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् / अहं तु तान्कुरुवृषभानजिह्मगैः सर्वान्संख्ये शत्रुसंघान्निहत्य प्रवेरयन्यमसदनं रणे चरन् / दास्याम्यहं धार्तराष्ट्राय राज्यम् // 22 यशः परं जगति विभाव्य वर्तिता निबध्यतां मे कवचं विचित्रं परैर्हतो युधि शयिताथ वा पुनः // 15 हैमं शुभ्रं मणिरत्नावभासि। युधिष्ठिरो धृतिमतिधर्मतत्त्ववा शिरस्त्राणं चार्कसमानभासं न्वृकोदरो गजशततुल्यविक्रमः। .. धनुः शरांश्चापि विषाहिकल्पाम् // 23 तथार्जुनस्त्रिदशवरात्मजो यतो / उपासङ्गान्षोडश योजयन्तु न तद्बलं सुजयमथामरैरपि // 16 . ___ धनूंषि दिव्यानि तथाहरन्तु / यमौ रणे यत्र यमोपमौ बले असींश्च शक्तीश्च गदाश्च गुर्वीः ससात्यकिर्यत्र च देवकीसुतः / शङ्ख च जाम्बूनदचित्रभासम् // 24 न तद्बलं कापुरुषोऽभ्युपेयिवा एतां रौक्मी नागकक्ष्यां च जैत्री ___निवर्तते मृत्युमुखादिवासकृत् // 17 जैत्रं च मे ध्वजमिन्दीवराभम् / तपोऽभ्युदीर्णं तपसैव गम्यते श्लक्ष्णैर्वस्वैर्विप्रमृज्यानयस्व बलं बलेनापि तथा मनस्विभिः / चित्रां मालां चात्र बढा सजालाम् // 25 मनश्च मे शत्रुनिवारणे ध्रुवं अश्वानग्र्यान्पाण्डुराभ्रप्रकाशास्वरक्षणे चाचलवद्व्यवस्थितम् // 18 न्पुष्टानातान्मन्त्रपूताभिरद्भिः। एवं चैषां बुध्यमानः प्रभाव तप्तैर्भाण्डैः काञ्चनैरभ्युपेतागत्वैवाहं ताञ्जयाम्यद्य सूत / __ शीघ्राशीघ्रं सूतपुत्रानयस्व // 26 मित्रद्रोहो मर्षणीयो न मेऽयं रथं चायं हेमजालावनद्धं भग्ने सैन्ये यः सहायः स मित्रम् // 19 __रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः। कर्तास्म्येतत्सत्पुरुषार्यकर्म द्रव्यैर्युक्तं संप्रहारोपपन्नै- त्यक्त्वा प्राणाननुयास्यामि भीष्मम् / हैर्युक्तं तूर्णमावर्तयस्व // 27 सर्वान्संख्ये शत्रुसंघान्हनिष्ये चित्राणि चापानि च वेगवन्ति हतस्तैर्वा वीरलोकं गमिष्ये // 20 - ज्याश्चोत्तमाः संहननोपपन्नाः। संप्राक्रुष्टे रुदितस्त्रीकुमारे तूणांश्च पूर्णान्महतः शराणापराभूते पौरुषे धार्तराष्ट्रे / मासज्य गात्रावरणानि चैव // 28 मया कृत्यमिति जानामि सूत प्रायात्रिकं चानयताशु सर्व ___ तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये // 21 ___ कन्याः पूर्ण वीरकांस्यं च हैमम्। कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं आनीय मालामवबध्य चाङ्गे - 1339 - Page #472 -------------------------------------------------------------------------- ________________ 7. 2. 29] महाभारते [7. 3. 11 प्रवादयन्त्वाशु जयाय भेरीः // 29 हुताशनाभः स हुताशनप्रभे प्रयाहि सूताशु यतः किरीटी शुभः शुभे वै स्वरथे धनुर्धरः / - वृकोदरो धर्मसुतो यमौ च। स्थितो रराजाधिरथिमहारथः तान्वा हनिष्यामि समेत्य संख्ये स्वयं विमाने सुरराडिव स्थितः // 37 __ भीष्माय वैष्यामि हतो द्विषद्भिः // 30 इति श्रीमहाभारते द्रोणपर्वणि यस्मिन्राजा सत्यधृतियुधिष्ठिरः ___द्वितीयोऽध्यायः // 2 // . समास्थितो भीमसेनार्जुनौ च / वासुदेवः सात्यकिः सृञ्जयाश्च संजय उवाच / मन्ये बलं तदजय्यं महीपैः // 31 शरतल्पे महात्मानं शयानममितौजसम् / तं चेन्मृत्युः सर्वहरोऽभिरक्षे महावातसमूहेन समुद्रमिव शोषितम् // 1. त्सदाप्रमत्तः समरे किरीटिनम् / दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना / तथापि हन्तास्मि समेत्य संख्ये जयाशां तव पुत्राणां संभग्नां शर्म वर्म च // 2 यास्यामि वा भीष्मपथा यमाय // 32 अपाराणामिव द्वीपमगाधे गाधमिच्छताम् / न त्वेवाहं न गमिष्यामि तेषां स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् // 3 मध्ये शूराणां तत्तथाहं ब्रवीमि / महान्तमिव मैनाकमसह्यं भुवि पातितम् / : मित्रहो दुर्बलभक्तयो ये नभश्युतमिवादित्यं पतितं धरणीतले // 4 पापात्मानो न ममैते सहायाः // 33 शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् / संजय उवाच / मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् / / 5 स सिद्धिमन्तं रथमुत्तमं दृढं ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् / सकूबरं हेमपरिष्कृतं शुभम् / धनंजयशरव्याप्तं पितरं ते महाव्रतम् // 6 पताकिनं वातजवैईयोत्तमै तं वीरशयने वीरं शयानं पुरुषर्षभम् / युक्तं समास्थाय ययौ जयाय // 34 भीष्ममाधिरथिदृष्ट्वा भरतानाममध्यमम् // 7 संपूज्यमानः कुरुभिर्महात्मा रथर्षभः पाण्डुरवाजियाता। अवतीर्य रथादातॊ बाष्पव्याकुलिताक्षरम् / ययौ तदायोधनमुप्रधन्वा अभिवाद्याञ्जलिं बवा वन्दमानोऽभ्यभाषत // 8 यत्रावसानं भरतर्षभस्य // 35 कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत / वरूथिना महता सध्वजेन पुण्यया क्षेमया वाचा चक्षुषा चावलोकय // 9 सुवर्णमुक्तामणिवज्रशालिना। न नूनं सुकृतस्येह फलं कश्चित्समश्नुते / सदश्वयुक्तेन रथेन कर्णो यत्र धर्मपरो वृद्धः शेते भुवि भवानिह // 10 मेघस्वनेनार्क इवामितौजाः // 36 कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च। - 1340 Page #473 -------------------------------------------------------------------------- ________________ 7. 3. 11] द्रोणपर्व [7. 4. 14 विसैषिणा। नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम // 11 बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् / संजय उवाच / योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि // 12 तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः / अद्यप्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम् / देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः // 1 पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् // 13 समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः / अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः / सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा // 2 कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः // 14 पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव / अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः / बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः // 3 . वासयिष्यति संग्रामे कुरुनन्यांश्च पार्थिवान् / / 15 स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा / समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् / कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया // 4 : धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः।।१६ गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः। येन येन प्रसरतो वाय्वग्नी सहितौ वने / अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया // 5 तेन तेन प्रदहतो भगवन्तौ यदिच्छतः / / 17 हिमवदुर्गनिलयाः किराता रणकर्कशाः / यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः / दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा // 6 तत्र तत्र च संग्रामे दुर्योधनहितैषिणा / यथा वायुनरव्याघ्र तथा कृष्णो न संशयः॥ 18 बहवश्च जिता वीरास्त्वया कर्ण महौजसा // 7 . नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च। यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः / श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत॥१९ तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव / / 8 / कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः / शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः / शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर- पार्थिवाः // अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम् // 9 को ह्यर्जुनं रणे योद्धं त्वदन्यः पार्थिवोऽर्हति / भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा। : यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः // 21 तवापि धर्मतः सर्वे यथा तस्य वयं तथा / / 10 अमानुषश्च संग्रामरूयम्बकेन च धीमतः। यौनात्संबन्धकाल्लोके विशिष्टं संगतं सताम् / तस्माञ्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः // 22 सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः // 11 . तमद्याहं पाण्डवं युद्धशौण्ड स सत्यसंगरो भूत्वा ममेदमिति निश्चितम् / / ममृष्यमाणो भवतानुशिष्टः / कुरूणां पालय बलं यथा दुर्योधनस्तथा // 12 : आशीविषं दृष्टिहरं सुघोर इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च / मियां पुरस्कृत्य वधं जयं वा // 23 ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति // 13 इति श्रीमहाभारते द्रोणपर्वणि सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् / . तृतीयोऽध्यायः // 3 // व्यूढप्रहरणोरकं सैन्यं तत्समबृहयत् // 14 / - 1341 - Page #474 -------------------------------------------------------------------------- ________________ 7. 4. 15 ] महाभारते [7. 5. 25 कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् / तं वयं सहिताः सर्वे प्रकरिष्याम मारिष // 11 क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि / कर्ण उवाच। धनुःशब्दैश्च विविधैः कुरवः समपूजयन् // 15 सर्व एव महात्मान इमे पुरुषसत्तमाः / इति श्रीमहाभारते द्रोणपर्वणि सेनापतित्वमर्हन्ति नात्र कार्या विचारणा // 12 चतुर्थोऽध्यायः // 4 // कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः / युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः // 13 संजय उवाच / युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः / रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् / . एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः // 11 हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् // 1 . अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि / सनाथमिदमत्यर्थं भवता पालितं बलम् / शेषा विमनसो व्यक्तं न योत्स्यन्ते हि मारत॥१५ मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम् // 2 अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः / कर्ण उवाच / युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः // 16 अहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप। को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे। यथा चार्थपतिः कृत्यं पश्यते न तथेतरः // 3 सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात्॥१॥ ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर / न च स ह्यस्ति ते योधः सर्वराजसु भारत / नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम // 4 यो द्रोणं समरे यान्तं नानुयास्यति संयुगे // 18 दुर्योधन उवाच / एष सेनाप्रणेतृणामेषं शस्त्रभृतामपि / भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च / एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते // 19 श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा // 5 एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु / तेनातियशसा कर्ण नता शत्रुगणान्मम / जिगीषन्तोऽसुरान्संख्ये कार्तिकेयमिवामराः // 20 सुयुद्धेन दशाहानि पालिताः स्मो महात्मना // 6 - संजय उवाच / तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् / कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा / कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् // 7 सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् // 21 न ऋते नायक सेना मुहूर्तमपि तिष्ठति।। वर्णश्रेष्ठयात्कुलोत्पत्त्या श्रुतेन वयसा धिया / आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले // 8 वीर्यादाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाजयात् // 22 यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा। तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि / द्रवेद्यथेष्टं तद्वत्स्याहते सेनापतिं बलम् // 9 युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते // 23 स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु / स भवान्पातु नः सर्वान्विबुधानिव वासवः / पश्य सेनापतिं युक्तमनु शांतनवादिह // 10 भवन्नेत्राः पराओतुमिच्छामो द्विजसत्तम // 24 यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे। रुद्राणामिव कापाली वसूनामिव पावकः / -1342 - Page #475 -------------------------------------------------------------------------- ________________ 7. 5. 25] द्रोणपर्व [7. 6. 12 कुबेर इव यक्षाणां मरुतामिव वासवः // 25 संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् // 39 वसिष्ठ इव विप्राणां तेजसामिव भास्करः / जयशब्दैजिाग्र्याणां सुभगानर्तितैस्तथा / पितृणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् // 26 सत्कृत्य विधिवद्रोणं जितान्मन्यन्त पाण्डवान् // 40 नक्षत्राणामिव शशी दितिजानामिवोशनाः। इति श्रीमहाभारते द्रोणपर्वणि श्रेष्ठः सेनाप्रणेतृणां स नः सेनापतिर्भव / / 27 पञ्चमोऽध्यायः // 5 // अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ / ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव // 28 संजय उवाच / प्रयातु नो भवानग्रे देवानामिव पावकिः / - सेनापत्यं तु संप्राप्य भारद्वाजो महारथः / अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् // 29 युयुत्सुयूँह्य सैन्यानि प्रायात्तव सुतैः सह // 1 उप्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः / सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः / अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते / / 30 दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः // 2 ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम् / प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः / जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि // 31 ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः // 3 एवमुक्ते ततो द्रोणे जयेत्यूचुनराधिपाः / कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः / सिंहनादेन महता हर्षयन्तस्तवात्मजम् // 32 दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् // 4 सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् / तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः / दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः // 33 ययुरश्वैर्महावेगैः शकाश्च यवनैः सह // 5 द्रोण उवाच / मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः / वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् / शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह // 6 त्रैय्यम्बकमथेष्वस्त्रमस्त्राणि विविधानि च // 34 सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः / ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाटिभिः / तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः // 7 चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान्॥३५ हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् / संजय उवाच। ययौ वैकर्तनः कर्णः प्रमुख सर्वधन्विनाम् // 8 स एवमभ्यनुज्ञातश्चक्रे सेनापति ततः / तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् / द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा // 36 हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः // 9 'अथाभिषिषिचुोणं दुर्योधनमुखा नृपाः / न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत / सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः // 37 विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह // 10 ततो वादित्रघोषेण सह पुंसां महास्वनैः / / हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः / प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा // 38 / न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः // 11 ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च / कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् / - 1343 - Page #476 -------------------------------------------------------------------------- ________________ 7. 6. 12 ] महाभारते [7. 6. 40 किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् // 12 अकार्षुरपसव्यं च बहुशः पृतनां तव / भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना। चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् // तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् // 13 अपतद्दीप्यमाना च सनिर्घाता सकम्पना / एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते / उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः // 2' राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः // 14 परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् / अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् / भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ / / 28 परेषां क्रौञ्च एवासीद्वयहो राजन्महात्मनाम् / एते चान्ये च बहवः प्रादुरासन्सुदारुणाः / प्रीयमाणेन विहितो धर्मराजेन भारत // 15 उत्पाता युधि वीराणां जीवितक्षयकारकाः // 29 व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभी। ततः प्रववृते युद्धं परस्परवधैषिणाम् / वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ // 16 कुरुपाण्डवसैन्यानां शब्देनांनादयजगत् / / 30 ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् / ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह / आदित्यपथगः केतुः पार्थस्यामिततेजसः // 17 प्रत्यन्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः // 31 दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः / स पाण्डवानां महती महेष्वासो महाद्युतिः / यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् // 18 वेगेनाभ्यद्रवत्सेनां किरशरशतैः शितैः // 32 अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् / द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः / वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् // 19 प्रत्यगृहंस्तदा राजशरवर्षैः पृथक्पृथक् / / 33 चत्वार्येतानि तेजांसि वहरुश्वेतहयो रथः / संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः / परेषामग्रतस्तस्थौ कालचक्रमियोद्यतम् // 20 व्यशीर्यत सपाश्चाला वातेनेव बलाहकाः // 34 एवमेतौ महात्मानौ बलसेनाग्रगावुभौ / बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे। तावकानां मुखं कर्णः परेषां च धनंजयः // 21 अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् // 35 ततो जाताभिसंरम्भौ परस्परवधैषिणौ। ते वध्यमाना द्रोणेन वासवेनेव दानवाः / अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ // 22 पाश्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः // 36 ततः प्रयाते सहसा भारद्वाजे महारथे / ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः / अन्तर्नादेन घोरेण वसुधा समकम्पत / / 23 अभिनच्छरवर्षेण द्रोणानीकमनेकधा // 37 ततस्तुमुलमाकाशमावृणोत्स दिवाकरम / द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः / वातोद्धृतं रजस्तीव्र कौशेयनिकरोपमम् // 24 संनिवार्य ततः सेनां कुरूनप्यवधीद्बली // 38 अनभ्रे प्रववर्ष द्यौमांसास्थिरुधिराण्युत / संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे / गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः / स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् / / 39 उपर्युपरि सेनां ते तदा पर्यपतन्नृप / / 25 स बाणवर्षं सुमहदसृजत्पार्षतं प्रति / गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् / मघवान्समभिक्रुद्धः सहसा दानवेष्विव // 40 -1344 - Page #477 -------------------------------------------------------------------------- ________________ 1. 6. 41] द्रोणपर्व [7. 7. 24 ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः / तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः। पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः // 41 आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः॥१० अथ पर्यपतद्रोणः पाण्डवानां बलं बली / तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् / अलातचक्रवद्राजस्तदद्भुतमिवाभवत् // 42 दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः // 11 खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या तेषां प्रद्रवतां भीमः पुनरावर्ततामपि / चलदनिलपताकं ह्रादिनं वल्गिताश्वम् / वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः // 12 स्फटिकविमलकेतुं तापनं शात्रवाणां शूराणां हर्षजननो भीरूणां भयवर्धनः / रथवरमधिरूढः संजहारारिसेनाम् / / 43 द्यावापृथिव्योर्विवरं पूरयामास सर्वतः // 13 इति श्रीमहाभारते द्रोणपर्वणि ततः पुनरपि द्रोणो नाम विश्रावयन्युधि / ' षष्ठोऽध्यायः // 6 // अकरोद्रौद्रमात्मानं किरशरशतैः परान् // 14 स तथा तान्यनीकानि पाण्डवेयस्य धीमतः / संजय उवाच। कालवन्यवधीद्रोणो युवेव स्थविरो बली // 15 तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् / उत्कृत्य च शिरांस्युयो बाहूनपि सभूषणान् / व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् // 1 कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः // 16 ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ / तस्य हर्षप्रणादेन बाणवेगेन चाभिभो। अब्रवीत्सर्वतो यत्तैः कुम्भयोनिनिवार्यताम् // 2 प्राकम्पन्त रणे योधा गावः शीतार्दिता इव // 17 तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः / द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च / पर्यगृहंस्ततः सर्वे समायान्तं महारथाः // 3 धनुःशब्देन चाकाशे शब्दः समभवन्महान् // 18 केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः / अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः / युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा // 4 व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु // 19 द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः / तं कार्मुकमहावेगमस्त्रज्वलितपावकम् / चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः / / 5 द्रोणमासादयांचक्रुः पाञ्चालाः पाण्डवैः सह // 20 ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः / तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् / कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः // 6 द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् // 21. संगृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे / तन्वता परमास्त्राणि शरान्सततमस्यता / व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत // 7 द्रोणेन विहितं दिक्षु बाणजालमदृश्यत // 22 स तीव्र कोपमास्थाय स्थे समरदुर्मदः / पदातिषु रथाश्वेषु वारणेषु च सर्वशः / * व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः / / 8 तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत // 23 रथानश्वान्नरान्नागानभिधावंस्ततस्ततः / स केकयानां प्रवरांश्च पश्च चचारोन्मत्तवद्रोणो वृद्धोऽपि तरुणो यथा // 9 पाश्चालराजं च शरैः प्रमृद्य।... म.भा. 169 - 1345 - Page #478 -------------------------------------------------------------------------- ________________ 7. 7. 24 ] महाभारते [7. 8. 10 युधिष्ठिरानीकमदीनयोधी द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् / द्रोणोऽभ्ययात्कार्मुकबाणपाणिः // 24 अहो धिगिति भूतानां शब्दः समभवन्महान॥३४ तं भीमसेनश्च धनंजयश्च देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः / शिनेश्च नप्ता द्रुपदात्मजश्च / ददृशुनिहतं तत्र भारद्वाजं महारथम् // 35 शैब्यात्मजः काशिपतिः शिविश्व पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे। हृष्टा नदन्तो व्यकिरशरौघैः // 25 तेन नादेन महता समकम्पत मेदिनी // 36 तेषामथो द्रोणधनुर्विमुक्ताः इति श्रीमहाभारते द्रोणपर्वणि पतत्रिणः काञ्चनचित्रपुङ्खाः। सप्तमोऽध्यायः // 7 // भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः // 26 धृतराष्ट्र उवाच / .. सा योधसंधैश्च रथैश्च भूमिः किं कुर्वाणं रणे द्रोणं जन्नुः पाण्डवसृञ्जयाः / शरैर्विमिन्नैर्गजवाजिभिश्च / तथा निपुणमस्रेषु सर्वशस्त्रभृतामपि // 1 प्रच्छाद्यमाना पतितैर्बभूव रथभङ्गो बभूवास्य धनुर्वाशीयतास्यतः / समन्ततो द्यौरिव कालमेघैः // 27 प्रमत्तो वाभवद्रोणस्ततो मृत्युमुपेयिवान् // 2 शैनेयभीमार्जुनवाहिनीपा कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् / शैब्याभिमन्यू सह काशिराज्ञा। किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः // 3 अन्यांश्च वीरान्समरे प्रमृद्गा क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् / द्रोणः सुतानां तव भूतिकामः // 28 / दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् // 4 एतानि चान्यानि च कौरवेन्द्र पाश्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् / कर्माणि कृत्वा समरे महात्मा। कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् // 5 प्रताप्य लोकानिव कालसूर्यो व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः / द्रोणो गतः स्वर्गमितो हि राजन् // 29 यद्रोणो निहतः शूरः पार्षतेन महात्मना // 6 एवं रुक्मरथः शूरो हत्वा शतसहस्रशः / अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् / पाण्डवानां रणे योधान्पार्षतेन निपातितः // 30 तमिष्वस्त्रवराचार्य द्रोणं शंससि मे हतम् // 7 अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् / श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् / निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् // 31 जातरूपपरिष्कारं नाद्य शोकमपानुदे // 8 पाण्डवैः सह पाश्चालैरशिवैः क्रूरकर्मभिः / न नूनं परदुःखेन कश्चिन्मियति संजय। हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् // 32 / यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये // 9 ततो निनादो भूतानामाकाशे समजायत / अश्मसारमयं नूनं हृदयं सुदृढं मम / सैन्यानां च ततो राजन्नाचार्ये निहते युधि / / 33 / यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते // 10 - 1346 - Page #479 -------------------------------------------------------------------------- ________________ 7. 8. 11] द्रोणपर्व [7. 8. 39 ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः / ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् // 25 ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः // 11 न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः। शोषणं सागरस्येव मेरोरिव विसर्पणम् / धृष्टद्युम्नादृते रौद्रात्पाल्यमानाकिरीटिना // 26 पतनं भास्करस्येव न मृष्ये द्रोणपातनम् // 12 तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः / हप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता / केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः // 27 योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः // 13 व्याकुलीकृतमाचार्य पिपीलैरुरगं यथा / मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे / / कर्मण्यसुकरे सक्तं जघानेति मतिर्मम // 28 बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् / / 14 योऽधीत्य चतुरो वेदान्सर्वानाख्यानपश्चमान् / ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः / ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः / रथे वातजवा युक्ताः सर्वशब्दातिगा रणे // 15 | स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् // 29 बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः / अमर्षणो मर्षितवान्किश्यमानः सदा मया। दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः // 16 / अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् // 30 करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् / यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भूतः / ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः // 17 स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् // 31 आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः। दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः / हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः // 18 स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः // 32 ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः / क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः / कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् // 19 न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति // 33 जातरूपपरिष्कारमास्थाय रथमुत्तमम् / यं द्वौ न जहतः शब्दौ जीवमानं कदाचन / भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि // 20 ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् // 34 विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः / नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् / स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि // 21 कथं संजय दुर्धर्षमनाधृष्ययशोबलम् // 35 दिवि शक्रमिव श्रेष्ठं महामात्रं धनुभृताम् / केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः / के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः // 22 पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे // 36 ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः / के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमात्रजन् / दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् / / 23 द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् / / 37 उताहो सर्वसैन्येन धर्मराजः सहानुजः / एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय / पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् // 24 पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् / / 38 नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः / मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् / - 1347 - Page #480 -------------------------------------------------------------------------- ________________ 7. 8. 39] महाभारते [7.9. 26 भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय // 39 / तं भीमसेनमायान्तं के शूराः पर्यवारयन // 12 / इति श्रीमहाभारते द्रोणपर्वणि यदायाज्जलदप्रख्यो रथः परमवीर्यवान् / अष्टमोऽध्यायः॥८॥ पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् // 13 ववर्ष शरवर्षाणि वर्षाणि मघवानिव। . वैशंपायन उवाच / इषुसंबाधमाकाशं कुर्वन्कपिवरध्वजः। एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् / अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च // 14 जये निराशः पुत्राणां धृतराष्ट्रोऽपतक्षितौ // 1 चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः / / तं विसंज्ञं निपतितं सिषिचुः परिचारकाः। रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः / / 15. जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना // 2 रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः / पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः / मर्मातिगो बाणधारस्तुमुलः शोणितोदकः // 16 परिवत्रुर्महाराजमस्पृशंश्चैव पाणिभिः // 3 संप्लावयन्महीं सर्वां मानवैरास्तरंस्तदा / उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् / / गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः // 17 आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः // 4 युद्धेऽभ्यषिश्चद्विजयो गार्धपत्रैः शिलाशितैः / आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः।। गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा // 18 निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः // 5 कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् / स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः / यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् // 19 पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् // 6 कच्चिन्नापानुदद्रोणादिषुभिवों धनंजयः / यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः / वातो मेघानिवाविध्यन्प्रवाशरवनानिलः / आयादजातशत्रुवै कस्तं द्रोणादवारयत् // 7 को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति॥२० प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् / यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् / आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् / के तत्र नाजहुर्दोणं के क्षुद्राः प्राद्रवन्भयात् // 21 वाशितासंगमे यद्वदजय्यं प्रतियूथपैः // 8 के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमात्रजन् / अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः। अमानुषाणां जेतारं युद्धेष्वपि धनंजयम् / / 22 यो ह्येको हि महाबाहुर्निर्दहेद्वोरचक्षुषा / न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः / कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसंगरः / / 9 गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् // 23 चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् / विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः / दान्तं बहुमतं लोके के शूराः पर्यवारयन् // 10 अशक्यः स रथो जेतुं मन्ये देवासुरैरपि // 24 के दुष्प्रधर्ष राजानमिष्वासवरमच्युतम् / सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः / / समासेदुनरव्याघ्रं कौन्तेयं तत्र मामकाः // 11 मेधावी निपुणो धीमान्युधि सत्यपराक्रमः / / 25 तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् / आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् / - 1348 - सकर Page #481 -------------------------------------------------------------------------- ________________ 7. 9. 26 ] द्रोणपर्व [7. 9. 56 यदायान्नकुलो धीमान्के शूराः पर्यवारयन् // 26 शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि // 41 आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् / देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः / शत्रूणां कदनं कुर्व तासौ दुर्जयो युधि // 27 द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् // 42 आर्यव्रतममोघेषु ह्रीमन्तमपराजितम् / यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात् / द्रोणायाभिमुखं यानं के शूराः पर्यवारयन् / / 28 यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा // 43 यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् / वासुदेवसमं वीर्ये धनंजयसमं बले / आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् / तेजसादित्यसदृशं बृहस्पतिसमं मतौ // 44 सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् / अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् / सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे // 30 द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् // 45 बलिनं सत्यकर्माणमदीनमपराजितम् / तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा। वासुदेवसमं युद्धे वासुदेवादनन्तरम् // 31 यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् // 46 युक्तं धनंजयप्रेष्ये शूरमाचार्यकर्मणि / द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः / पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् // 32 यद्रोणमाद्रवन्संख्ये के वीरास्तानवारयन् // 47 . वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् / ये ते द्वादशवर्षाणि क्रीडामुत्सृज्य बालकाः। रामेण सममस्त्रेषु यशसा विक्रमेण च / / 33 अस्त्रार्थमवसन्भीष्मे विभ्रतो व्रतमुत्तमम् // 48 सत्यं धृतिदमः शौर्य ब्रह्मचर्यमनुत्तमम् / क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः / सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे // 34 धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् // 49 तमेवंगुणसंपन्नं दुर्वारमपि दैवतैः / / शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः / समासाद्य महेष्वासं के वीराः पर्यवारयन् // 35 चेकितानं महेष्वासं कस्तं द्रोणादवारयत् // 50 पाञ्चालेघूत्तमं शूरमुत्तमाभिजनप्रियम् / वार्धक्षेमिः कलिङ्गानां यः कन्यामाहराधि। . नित्यमुत्तमकर्माणमुत्तमौजसमाहवे / / 36 अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् / / 51 युक्तं धनंजयहिते ममानर्थाय चोत्तमम् / भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः / / यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् // 37 इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः // 52 . महारथसमाख्यातं द्रोणायोद्यन्तमाहवे / मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः / / त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् / / 38 / तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् // 53 एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः / यं योधयन्तो राजानो नाजयन्वारणावते / धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् // 39 षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् / / योऽवधीत्केतुमाशूरो राजपुत्रं सुदर्शनम् / धनुष्मतां वरं शूरं सत्यसंधं महाबलम् / अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् / / 40 द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् / / 55 . स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् / / यः पुत्रं काशिराजस्य वाराणस्यां महारथम् / -1349 - Page #482 -------------------------------------------------------------------------- ________________ 7. 9. 56 ] महाभारते [7. 10. 11 10 समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् // 56 हितार्थी चापि पार्थानां कथं तेषां पराजयः // 71 धृष्टद्युम्नं महेष्वासं पार्थानां मत्रधारिणम् / लोकानां गुरुरत्यन्तं लोकनाथः सनातनः। . युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च // 57 नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः // 72 निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः / यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः / द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् // 58 / तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः||७३ उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् / इति श्रीमहाभारते द्रोणपर्वणि शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् // 59 नवमोऽध्यायः॥९॥ य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् / महता रथवंशेन मुख्यारिनो महारथः // 60 धृतराष्ट्र उवाच / दशाश्वमेधानाजढे स्वन्नपानाप्तदक्षिणान् / शृणु दिव्यानि कर्माणि वासुदेवस्य संजय, / निरगलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः // 61 कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित्॥१ पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् / संवर्धता गोपकुले बालेनैव महात्मना। तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे // 62 विख्यापितं बलं बाहोस्त्रिषु लोकेषु संजय // 2 न पूर्वे नापरे चक्रुरिदं केचन मानवाः / उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे / इति संचुक्रुशुर्देवाः कृते कर्मणि दुष्करे // 63 जघान हयराजं यो यमुनावनवासिनम् // 3 पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु / दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् / जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति // 64 वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह // 4 अन्यमोशीनराच्छैब्या रो वोढारमित्युत। प्रलम्ब नरकं जम्भं पीठं चापि महासुरम् / गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः // 65 मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः // 5 तस्य नप्तारमायान्तं शैब्यं कः समवारयत् / तथा कंसो महातेजा जरासंधेन पालितः / द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् // 66 विक्रमेणैव कृष्णेन सगणः शातितो रणे // 6 विराटस्य स्थानीकं मत्स्यस्यामित्रघातिनः / सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः / प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् // 67 भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् // 7 सद्यो वृकोदराजातो महाबलपराक्रमः / बलदेवद्वितीयेन कृष्णेनामित्रघातिना / मायावी राक्षसो घोरो यस्मान्मम महद्भयम् // 68 तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् // 8 पार्थानां जयकामं तं पुत्राणां मम कण्टकम् / दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः / घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् // 69 आराधितः सदारेण स चास्मै प्रददौ वरान् // 9 एते चान्ये च बहवो येषामर्थाय संजय / तथा गान्धारराजस्य सुतां वीरः स्वयंवरे / त्यक्तारः संयुगे प्राणान्कि तेषामजितं युधि / / 70 / निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः // 10 येषां च पुरुषव्याघ्रः शाङ्गधन्वा व्यपाश्रयः / / अमृष्यमाणा राजानो यस्य जात्या.हया इव / -1350 Page #483 -------------------------------------------------------------------------- ________________ 1. 10. 11] द्रोणपर्व [7. 10. 41 रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः // 11 कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय // 26 जरासंधं महाबाहुमुपायेन जनार्दनः / तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः / / परेण घातयामास पृथगक्षौहिणीपतिम् / / 12 आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः // 27 चेदिराजं च विक्रान्तं राजसेनापति बली। उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् / . अर्धे विवदमानं च जघान पशुवत्तदा // 13 पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः / / 28 सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् / एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः / समुद्रकुक्षौ विक्रम्य पातयामास माधवः // 14 कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः // 29 अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् / आहूता वृष्णिवीरेण केशवेन महात्मना / वत्सगर्गकरूषांश्च पुण्डांश्चाप्यजयद्रणे // 15 ततः संशयितं सर्वं भवेदिति मतिर्मम // 30 . आवन्त्यान्दाक्षिणात्यांश्च पार्चतीयान्दशेरकान् / नागायुतबलो वीरः कैलासशिखरोपमः / काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् // 16 वनमाली हली रामस्तत्र यत्र जनार्दनः // 31 काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय / यमाहुः सर्वपितरं वासुदेवं द्विजातयः / त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् // 17 अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय // 32 नानादिग्भ्यश्व संप्राप्तान्त्रातानश्वशकान्प्रति / स यदा तात संनोत्पाण्डवार्थाय केशवः / जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् // 18 न तदा प्रत्यनीकेषु भविता तस्य कश्चन // 33 प्रविश्य मकरावासं यादोभिरभिसंवृतम् / यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् / जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा / / 19 वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छनामुत्तमम् // 34 युधि पश्चजनं हत्वा पातालतलवासिनम् / ततः सर्वान्नरव्याघ्रो हत्वा नरपतीरणे / पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् / 20 कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम्॥३५ खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् / यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः / आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः // 21 रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः // 36 वैनतेयं समारुह्य त्रासयित्वामरावतीम् / न केनचिदुपायेन कुरूणां दृश्यते जयः / महेन्द्रभवनाद्वीरः पारिजातमुपानयत् // 22 तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत // 37 तञ्च मर्षितवाञ्शको जानंस्तस्य पराक्रमम् / अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः / राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम // 23 अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती॥३८ यच्च तन्महदाश्चर्यं सभायां मम संजय / प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः / कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति / / 24 मोहादुर्योधनः कृष्णं यन्न वेत्तीह माधवम् // 39 यञ्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् / / मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः / तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् / / 25 / न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् // 40 नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः। / पूर्वदेवौ महात्मानौ नरनारायणावुभौ / - 1351 - Page #484 -------------------------------------------------------------------------- ________________ 7. 10. 41 ] महाभारते [7. 11. 17 एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि // 41 सेनापत्येन मां राजन्नद्य सत्कृतवानसि // 3 मनसापि हि दुर्धर्षों सेनामेतां यशस्विनौ। सदृशं कर्मणस्तस्य फलं प्राप्नहि पार्थिव / नाशयेतामिहेच्छन्ती मानुषत्वात्तु नेच्छतः // 42 करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि // // युगस्येव विपर्यासो लोकानामिव मोहनम् / ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः / भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः॥ 43 तमथोवाच दुर्धर्षमाचार्य जयतां वरम् // 5 न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च / ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् / न क्रियाभिन शस्त्रेण मृत्योः कश्चिद्विमुच्यते // 44 गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय / / 6 लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ / ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः / भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय // सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् // 7 यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे / धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि / अद्य तामनुजानीमो भीष्मद्रोणवधेन च // 46 न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि // 8 तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः / किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि / पकानां हि वधे सूत वज्रायन्ते तृणान्यपि // 47 नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् // 9 अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः / आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते / यस्य कोपान्महेष्वासौ भीष्मद्रोणी निपातितो॥४८ यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि / / 10 प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति / अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् / क्रूरः सर्वविनाशाय कालः समतिवर्तते // 49 राज्यांशं प्रतिदत्त्वा च सौभ्रानं कर्तुमिच्छसि॥११ अन्यथा चिन्तिता ह्या नरैस्तात मनस्विभिः / धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः / अन्यथैव हि गच्छन्ति देवादिति मतिर्मम // 50 अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् // 12 तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे / द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत / अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे // 51 सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते // 13 इति श्रीमहाभारते द्रोणपर्वणि दशमोऽध्यायः // 10 // नाकारो गृहितुं शक्यो बृहस्पतिसमैरपि / तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् // 14 संजय उवाच। वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम / हन्त ते वर्णयिष्यामि सर्व प्रत्यक्षदर्शिवान् / हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम्॥१५ यथा स न्यपतद्रोणः सादितः पाण्डुसृञ्जयैः / / 1 / न च शक्यो रणे सर्वनिहन्तुममरैरपि / सेनापतित्वं संप्राप्य भारद्वाजो महारथः। य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् / / मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् // 2 सत्यप्रतिज्ञे त्वानीते पुनतेन निजिते / यत्कौरवाणामृषभादापगेयादनन्तरम्। . पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः // 17 -.1352 - 11 Page #485 -------------------------------------------------------------------------- ________________ 7. 11. 18 ] द्रोणपर्व [7. 12. 12 12 सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति / सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम // 31 अतो न वधमिच्छामि धर्मराजस्य कर्हि चित् // 18 इति श्रीमहाभारते द्रोणपर्वणि तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् / एकादशोऽध्यायः // 11 // तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् // द्रोण उवाच / संजय उवाच / न चेयुधिष्ठिरं वीर पालयेदर्जुनो युधि / ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् / मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः // 20 सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह // 1 न हि पार्थो रणे शक्यः सेन्ट्रैर्देवासुरैरपि / तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत / प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् // 21 . आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् // 2 असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि / ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः / तरुणः कीर्तियुक्तश्च एकायनगतश्च सः // 22 अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः // 3 अत्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् / श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् / अमर्षितश्च ते राजेस्तेन नामर्षयाम्यहम् // 23 यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् // 4 स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते / सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन / अपनीते ततः पार्थे धर्मराजो जितस्त्वया // 24 तच्चान्तरममोघेषौ त्वयि तेन समाहितम् // 5 ग्रहणं चेजयं तस्य मन्यसे पुरुषर्षभ / स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् / एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति // 25 यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् // 6 अहं गृहीत्वा राजानं सत्यधर्मपरायणम् / अर्जुन उवाच। आनयिष्यामि ते राजन्वशमद्य न संशयः // 26 यथा मे न वधः कार्य आचार्यस्य कथंचन / यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः / तथा तव परित्यागो न मे राजश्चिकीर्षितः // 7 अपनीते नरव्याघ्र कुन्तीपुत्रे धनंजये // 27 अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि। प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन // 8 फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः / त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति / ग्रहीतुं समरे शक्यः सेन्ट्रैरपि सुरासुरैः // 28 न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन // 9 संजय उवाच। प्रपतेझ्यौः सनक्षत्रा पृथिवी शकलीभवेत् / सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे। न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् // 10 गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः // 29 यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् / पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः / / देवैर्वा सहितो दैत्यैनं त्वां प्राप्स्यत्यसौ मृधे // 11 ततः प्रतिज्ञास्थैर्यार्थं स मत्रो बहुलीकृतः // 30 मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि / ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् / द्रोणादत्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि // 12 म. भा. 170 -_1353 - Page #486 -------------------------------------------------------------------------- ________________ 7. 12. 13] महाभारते [7. 13. 12 न स्मराम्यनृतां वाचं न स्मरामि पराजयम् / / धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः // 27 न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् // 13 स दिशः सर्वतो रुद्धा संवृत्य खमजिह्मगैः / संजय उवाच। पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् / / 28 ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह / इति श्रीमहाभारते द्रोणपर्वणि प्रावाद्यन्त महाराज पाण्डवानां निवेशने // 14 द्वादशोऽध्यायः // 12 // सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् / 13 धनुातलशब्दश्च गगनस्पृक्सुभैरवः // 15 संजय उवाच / तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः / ततः स पाण्डवानीके जनयंस्तुमुलं महत् / . त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजग्निरे // 16 व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः // 1 ततो व्यूढान्यनीकानि तव तेषां च भारत / निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् / शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे // 17 दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः // 2 ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् / प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः / पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि // 18 ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः // 3 यतमानाः प्रयत्नेन द्रोणानीकविशातने। रथिनः सादिनश्चैव नागानश्वान्पदातिनः / न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम्॥१९ रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः॥४ तथैव तव पुत्रस्य रथोदाराः प्रहारिणः / नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये। न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना // 20 अश्मवर्षमिवावर्षत्परेपामावहद्भयम् / / 5 आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् / व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः। संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते // 21 वर्धयामास संत्रासं शात्रवाणाममानुषम् // 6 ततो रुक्मरथो राजन्नकेणेव विराजता। तस्य विद्यदिवाभ्रेषु चापं हेमपरिष्कृतम् / वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे // 22 भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः // 7 तमुद्यतं रथेनैकमाशुकारिणमाहवे। स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः / अनेकमिव संत्रासान्मेनिरे पाण्डुसञ्जयाः // 23 युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् // 8 तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् / / अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् / त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् // 24 बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् // 9 मध्यंदिनमनुप्राप्तो गभस्तिशतसंवृतः। शोणितोदां रथावर्ता हत्यश्वकृतरोधसम् / यथादृश्यत धर्माशुस्तथा द्रोणोऽप्यदृश्यत // 25 कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् // 10 न चैनं पाण्डवेयानां कश्चिच्छन्नोति मारिष / मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् / वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः // 26 / संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् // 11 मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् / नरनागाश्वसंभूतां शरवेगौघवाहिनीम् / - 1354 - Page #487 -------------------------------------------------------------------------- ________________ 7. 13. 12] द्रोणपर्व [7. 13. 41 शरीरदारशृङ्गाटां भुजनागसमाकुलाम् // 12 भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् // 27 उत्तमाङ्गोपलतलां निस्त्रिंशझपसेविताम् / स तन्न ममृषे वीरः शत्रोविजयमाहवे। रथनागदोपेतां नानाभरणनीरजाम् // 13 ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् // 28 महारथशतावर्ती भूमिरेणूमिमालिनीम् / शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः / / महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम् // 14 विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव // 29 . शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् / तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः / छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम् / / 15 निपात्य नकुलः संख्ये शङ्ख दध्मौ प्रतापवान् // 30 चक्रकूर्मा गदानक्रां शरक्षुद्रझषाकुलाम् / धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् / - बडगृध्रसृगालानां घोरसंधैर्निषेविताम् / / 16 कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्रिभिः॥३१ निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः / तं कृपः शरवर्षेण महता समवाकिरत् / वहन्तीं पितृलोकाय शतशो राजसत्तम / / 17 निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् // 32 शरीरशतसंबाधां केशशैवलशाद्वलाम् / सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे / नदी प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् // 18 विद्धा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव // 33 तं जयन्तमनीकानि तानि तान्येव भारत / सप्तसप्ततिभिर्भोजस्तं विद्धा निशितैः शरैः। सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः // 19 नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् // 34 तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः / सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् / सर्वतः प्रत्यगृहन्त तदभूल्लोमहर्पणम् // 20 / स चापि तं तोमरेण जत्रुदेशे अताडयत् // 35 शतमायस्तु शकुनिः सहदेवं समाद्रवत् / वैकर्तनं तु समरे विराटः प्रत्यवारयत् / सनियन्तृध्वजरथं विव्याध निशितैः शरैः // 21 सह मत्स्यैर्महावीर्यस्तदद्भुतमिवाभवत् // 36 तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि / तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् / नातिक्रुद्धः शरैपिछत्त्वा पष्ट्या विव्याध मातुलम् // यत्सैन्यं वारयामास शेरैः संनतपर्वभिः // 37 सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् / द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः / स तस्य गदया राजरथात्सूतमपातयत् // 23 तयोयुद्धं महाराज चित्ररूपमिवाभवत् / ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ / भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ // 38 चिक्रीडतू रणे शूगै सशृङ्गाविव पर्वतौ // 24 भूरिश्रवा रणे राजन्याज्ञसेनि महारथम्। द्रोणः पाञ्चालराजानं विद्धा दशभिराशुगैः / महता सायकौघेन छादयामास वीर्यवान् / / 39 बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः // 25 / शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते। विविंशति भीमसेनो विंशत्या निशितैः शरैः। नवत्या सायकानां तु कम्पयामास भारत // 40 विद्धा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् // 26 राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ / विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् / चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ // 41 - 1355 - Page #488 -------------------------------------------------------------------------- ________________ 7. 13. 42] महाभारते [7. 13.71 मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् / पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः // 56 अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ // 42 स बर्हिणमहावाजं किङ्किणीशतजालवत् / चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् / चर्म चादाय खगं च नदन्पर्यपतद्रथात् // 57 यथा देवासुरे युद्धे बलशक्रौ महाबलौ // 43 / ततः सैन्धवमालोक्य काणिरुत्सृज्य पौरवम् / लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्धृशम् / उत्पपात रथात्तूर्णं श्येनवन्निपपात च // 58 यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे // 44 प्रासपट्टिशनिस्त्रिंशाशत्रुभिः संप्रवेरितान् / ततः प्रजविताश्वेन विधिवत्कल्पितेन च।। चिच्छेदाथासिना कार्णिश्चर्मणा संरुरोध च // 59 रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन // 45 स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः / / ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः / तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली // 60 तेन चक्रे महाद्धमभिमन्युररिंदमः // 46 वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् / ' पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् / ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् // 61 तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोळामपातयत् // 47 तौ परस्परमासाद्य खड्गदन्तनखायुधौ / सौभद्रः पौरवं त्वन्यैर्विद्धा सप्तभिराशुगैः / हृष्टवत्संप्रजहाते व्याघ्रकेसरिणाविव // 62 पश्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥४८ संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः / ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः / न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः // 63 समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् // 49 अवक्षेपोऽसिनिादः शस्त्रान्तरनिदर्शनम् / द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः / बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत // 64 तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा। बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् / उद्बबर्ह सितं खड्गमाददानः शरावरम् // 50 ददृशाते महात्मानौ सपक्षाविव पर्वतौ // 65 स तेनानेकतारेण चर्मणा कृतहस्तवत् / ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः / भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः // 51 शरावरणपक्षान्ते प्रजहार जयद्रथः / / 66 भ्रामितं पुनरुद्धान्तमाधूतं पुनरुच्छ्रितम् / रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे। चर्मनिस्त्रिंशयो राजनिर्विशेषमदृश्यत // 52 / / सिन्धुराजबलोद्भूतः सोऽभज्यत महानसिः // 67 स पौरवरथस्येषामाप्लुत्य सहसा नदन् / भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् / पौरवं रथमास्थाय केशपक्षे परामृशत् // 53 सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः // 68 जघानास्य पदा सूतमसिनापातयद्धृजम् / तं काणि समरान्मुक्तमास्थितं रथमुत्तमम् / विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् // सहिताः सर्वराजानः परिवत्रुः समन्ततः // 69 तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः / ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः / उक्षाणमिव सिंहेन पात्यमानमचेतनम् // 55 ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् // 70 तमा निवशं प्राप्तं कृष्यमाणमनाथवत् / सिन्धुराजं परित्यज्य सौभद्रः परवीरहा। - 1356 - Page #489 -------------------------------------------------------------------------- ________________ 1. 13. 71] द्रोणपर्व [7. 14. 17 तापयामास तत्सैन्यं भुवनं भास्करो यथा // 71 तस्मादार्तायनेयुद्धं सौभद्रस्य च शंस मे // 3 तस्य सर्वायसी शक्तिं शल्यः कनकभूषणाम् / ____ संजय उवाच / चिक्षेप समरे घोरां दीप्तामग्निशिखामिव // 72 सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् / तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् / समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् // 4 वैनतेयो यथा काणिः पतन्तमुरगोत्तमम् // 73 तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् / तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः / जवेनाभ्यपतद्भीमः प्रगृह्य महती गदाम् // 5 सहिताः सर्वराजानः सिंहनादमथानदन् // 74 सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् / ततस्तामेव शल्यस्य सौभद्रः परवीरहा। एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः॥६ मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् // 75 वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् / सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा / शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः // 7 जघान सूतं शल्यस्य रथाच्चैनमपातयत् // 76 / तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् / ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः / ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् // 8 सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ / ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः / यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः // 77 सिंहनादाश्च संजजुर्भेरीणां च महास्वनाः // 9 बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः / पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् / प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् / पाण्डवानां कुरूणां च साधु साध्विति निस्वनः।।१० तन्नामृष्यन्त पुत्रास्ते शत्रोविजयलक्षणम् // 78 न हि मद्राधिपादन्यः सर्वराजसु भारत / अथैनं सहसा सर्वे समन्तान्निशितैः शरैः। सोढुमुत्सहते वेगं भीमसेनस्य संयुगे // 11 अभ्याकिरन्महाराज जलदा इव पर्वतम् // 79 तथा मद्राधिपस्यापि गदावेगं महात्मनः / तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् / सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् / / 12 आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् / / 80 पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी / इति श्रीमहाभारते द्रोणपर्वणि प्रजज्वाल तथाविद्धा भीमेन महती गदा // 13 त्रयोदशोऽध्यायः॥ 13 // तथैव चरतो मार्गान्मण्डलानि च भागशः / महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा // 14 धृतराष्ट्र उवाच / तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः / बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय / आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ // 15 त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् / / 1 मण्डलावर्तमार्गेषु गदाविहरणेषु च। आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः / निर्विशेषमभूयुद्धं तयोः पुरुषसिंहयोः // 16 कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् // 2 / ताडिता भीमसेनेन शल्यस्य महती गदा। न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् / / साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत // 17 - अ - 1367 Page #490 -------------------------------------------------------------------------- ________________ 7. 14. 18 ] महाभारते [7. 15.8 तथैव भीमसेनस्य द्विषताभिहता गदा / क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः / वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ // 18 भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत // 33 गदा क्षिप्ता तु समरे मद्रराजेन भारत / ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् / व्योम संदीपयाना सा ससृजे पावकं बहु // 19 सनागरथपत्त्यश्वाः समकम्पत मारिष // 34 तथैव भीमसेनेन द्विषते प्रेषिता गदा / ते पाण्डवैरीमानास्तावका जितकाशिभिः / तापयामास तत्सैन्यं महोल्का पतती यथा / 20 भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव // 35 ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् / निर्जित्य धार्तराष्ट्रास्तु पाण्डवेया महारथाः / श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् // 21 व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः // 36 नखैरिव महाव्याघौ दन्तैरिव महागजी / सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः / तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् // 22 भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह / / 37 ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ / इति श्रीमहाभारते द्रोणपर्वणि ददृशाते महात्मानौ पुष्पिताविव किंशुकौ // 23 चतुर्दशोऽध्यायः // 14 // शुश्रुवे दिलु सर्वासु तयोः पुरुषसिंहयोः / गदाभिघातसंहादः शक्राशनिरवोपमः // 24 संजय उवाच। गदया मद्रराजेन सव्यदक्षिणमाहतः / तद्वलं सुमहद्दीणें त्वदीयं प्रेक्ष्य वीर्यवान् / नाकम्पत तदा भीमो भिद्यमान इवाचलः // 25 दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया // 1 तथा भीमगदावेगैस्ताड्यमानो महाबलः / शरा दश दिशो मुक्ता वृषसेनेन मारिष / / धैर्यान्मद्राधिपस्तस्थौ वर्गिरिरिवाहतः // 26 विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् // 2 आपेततुर्महावेगौ समुच्छ्रितमहागदौ / तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः / पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः // 27 भानोरिव महाबाहो ग्रीष्मकाले मरीचयः // 3 अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव / तेनार्दिता महाराज रथिनः सादिनस्तथा / सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः / / 28 निपेतुरुव्यां सहसा वातनुन्ना इव द्रुमाः // 4 तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ। यौघांश्च रथौघांश्च गजौघांश्च समन्ततः / युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव / / 29 अपातयद्रणे राजशतशोऽथ सहस्रशः // 5 ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः / दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् / शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः // 30 सहिताः सर्वराजानः परिवत्रुः समन्ततः / / 6 दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् / नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् / विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् / / 31 विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः / / 7 ततः सगदमारोप्य मद्राणामधिपं रथम् / / तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् / अपोवाह रणात्तूर्णं कृतवर्मा महारथः // 32 तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः // 8 - 1358 - Page #491 -------------------------------------------------------------------------- ________________ 7. 15. 9] द्रोणपर्व [7. 15. 38 कर्णात्मजं शराश्चक्रुश्चादृश्यमञ्जसा। संवार्य तु रणे द्रोणः कुमारं वै महाबलः / तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः // 9 शरैरनेकसाहौः कृतहस्तो जितक्लमः // 24 छादयन्तो महाराज द्रौपदेयान्महारथान् / तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् / शरैर्नानाविधै स्तूर्णं पर्वताञ्जलदा इव / / 10 चक्ररक्षमपामृद्गात्कुमारं द्विजसत्तमः // 25 तान्पाण्डवाः प्रत्यगृहंस्त्वरिताः पुत्रगृद्धिनः / स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः / पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः // तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः // 26 तद्युद्धमभवद्धोरं तुमुलं लोमहर्षणम् / शिखण्डिनं द्वादशभिविंशत्या चोत्तमौजसम् / त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः // 12 नकुलं पञ्चभिर्विद्धा सहदेवं च सप्तभिः // 27 एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः / युधिष्ठिरं द्वादशभिर्गौपदेयांत्रिभित्रिभिः / परस्परमुदीक्षन्तः परस्परकृतागसः // 13 सात्यकि पश्चभिर्विद्या मत्स्यं च दशभिः शरैः / / तेषां ददृशिरे कोपाद्वष्यमिततेजसाम् / व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् / युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् // 14 अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् // 29 भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः / युगंधरस्ततो राजन्भारद्वाजं महारथम् / बभासे स रणोद्देशः कालसूर्येरिवोदितैः / / 15 वारयामास संक्रुद्धं वातोद्धृतमिवार्णवम् // 30 तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् / युधिष्ठिरं स विद्धा तु शरैः संनतपर्वभिः / महाबलानां बलिभिर्दानवानां यथा सुरैः // 16 युगंधरं च भल्लेन रथनीडादपाहरत् // 31 ततो युधिष्ठिरानीकमुद्भूतार्णवनिस्वनम् / ततो विराटद्रुपदी केकयाः सात्यकिः शिविः / त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् // 17 व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् // 32 तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् / एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् / अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत // 18 आवत्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् // 33 ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः / व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः / प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् / / 19 पश्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः // 34 तमविध्यच्छितैर्बाणैः कङ्कपत्रैयुधिष्ठिरः / त्वरितं सिंहसेनस्तु द्रोणं विद्धा महारथम् / तस्य द्रोणो धनुपिछत्त्वा तं द्रुतं समुपाद्रवत् // 20 प्राहसत्सहसा हृष्टस्त्रासयन्दै यतव्रतम् // 35 चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः / ततो विस्फार्य नयने धनुर्ध्यामवमृज्य च / दधार द्रोणमायान्तं वेलेव सरितां पतिम् // 21 तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् // 36 द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् / ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् / सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् // 22 / व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्धली // 37 कुमारस्तु ततो द्रोणं सायकेन महाहवे / तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् / विव्याधोरसि संक्रुद्धः सिंहवच्चानदम्भुहुः / / 23 / युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः // 38 - 1359 - Page #492 -------------------------------------------------------------------------- ________________ 7. 15. 39 ] महाभारते [7. 16. 12 द ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले। चित्रे रथे पाण्डुसुतो बभासे हृतो राजेति योधानां समीपस्थे यतव्रते // 39 नक्षत्रचित्रे वियतीव चन्द्रः // 52 . अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् / इति श्रीमहाभारते द्रोणपर्वणि अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति / पञ्चदशोऽध्यायः // 15 // आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे // 40 // समाप्तं द्रोणाभिषेकपर्व // एवं संजल्पतां तेषां तावकानां महारथः।। आयाजवेन कौन्तेयो रथघोषेण नादयन् // 41 संजय उवाच / शोणितोदां रथावर्ती कृत्वा विशसने नदीम् / ते सेने शिबिरं गत्वा न्यविशेतां विशां पते / शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम् / / 42 यथाभागं यथान्यायं यथागुल्मं च सर्वशः / / 1 तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् / कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः। नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः // 43 दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् // 2 ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् / उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये / छादयन्निषुजालेन महता मोहयन्निव // 44 शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः // 3 शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् / इति तद्वः प्रयततां कृतं पार्थेन संयुगे। नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः // 45 मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ // 4 न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी। अपनीते तु योगेन केनचिच्छेतवाहने / अदृश्यत महाराज बाणभूतमिवाभवत् // 46 / तत एष्यति ते राजन्वशमद्य युधिष्ठिरः // 5 / मादृश्यत तदा राजंस्तत्र किंचन संयुगे। कश्चिदाह्वयता संख्ये देशमन्यं प्रकर्षतु। बाणान्धकारे महति कृते गाण्डीवधन्वना // 47 तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन // 6 सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते / एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप। नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन // 48 ग्रहीष्यामि चमू भित्त्वा धृष्टद्युम्नस्य पश्यतः // 7 ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः / अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् / तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् // 49 मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् // 8 स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् / एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् / सतोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः / समानेष्यामि सगणं वशमद्य न संशयः // 9 पाश्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः॥ 50 यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः / एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः / अथापयाति संग्रामाद्विजयात्तद्विशिष्यते // 10 पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः // 51 / द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः। मसारगल्वर्कसुवर्णरूप्यै भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् // 11 वनप्रवालस्फटिकैश्च मुख्यैः / वयं विनिकृता राजन्सदा गाण्डीवधन्वना। - 1360 - Page #493 -------------------------------------------------------------------------- ________________ 7. 16. 12] . द्रोणपर्व [7. 16. 41 अनागःस्वपि चागस्कृदस्मासु भरतर्षभ / / 12 / तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः॥ 27 ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान। शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे / क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः।।१३ धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे // 28 स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः / ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् / कर्तारः स्म वयं सर्वं यञ्चिकीर्षाम हृद्गतम् // 14 / पानपस्य च ये लोका गुरुदाररतस्य च // 29 भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् / ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः / वयमेनं हनिष्यामो निकृष्यायोधनाद्वहिः / / 15. शरणागतं च त्यजतो याचमानं तथा प्रतः // 30 अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः / अगारदाहिनां ये च ये च गां निघ्नतामपि / सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति॥१६ अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि / / एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत / जायां च ऋतुकाले वै ये मोहादभिगच्छताम् / सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च // 17 श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम् // 32 सहिता भ्रातरः पञ्च रथानामयुतेन च। न्यासापहारिणां ये च श्रुतं नाशयतां च ये। न्यवर्तन्त महाराज कृत्वा शपथमाहवे // 18 कोपेन युध्यमानानां ये च नीचानुसारिणाम् // 33 मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः / नास्तिकानां च ये लोका येऽग्निहोरापितॄत्यजाम् / सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः // 19 तानाप्नुयामहे लोकान्ये च पापकृतामपि // 34 माचेल्लकैललित्थैश्च सहितो मद्रकैरपि / यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम् / स्थानामयुतेनैव सोऽशपद्धातृभिः सह / / 20 तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः / / 35 नानाजनपदेभ्यश्च रथानामयुतं पुनः / यदि त्वसुकरं लोके कर्म कुर्याम संयुगे। समुत्थितं विशिष्टानां संशपार्थमुपागतम् // 21 इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः // 36 ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् / एवमुक्त्वा ततो राजस्तेऽभ्यवर्तन्त संयुगे / जगृहुः कुशचीराणि चित्राणि कवचानि च // 22 आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति // 37 ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः / मौर्वी मेखलिनो वीराः सहस्रशतदक्षिणाः / / 23 आहूतस्तैर्नरव्याघेः पार्थः परपुरंजयः। यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः / धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् // 38 योक्ष्यमाणास्तदात्मानं यशसा विजयेन च / / 24 आहूतो न निवर्तेयमिति मे व्रतमाहितम् / ब्रह्मचर्यश्रुतिमुखैः ऋतुभिश्चाप्तदक्षिणैः / संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः // 39 प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः // 25 एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे / ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् / वधाय सगणस्यास्य मामनुज्ञातुमर्हसि // 40 गाश्च वासांसि च पुनः समाभाष्य परस्परम् // 26 नैतच्छनोमि संसोढुमाह्वानं पुरुषर्षभ / प्रज्वाल्य कृष्णवमानमुपागम्य रणे व्रतम् / सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि // 41 म.भा. 171 - 1361 - Page #494 -------------------------------------------------------------------------- ________________ 7. 16. 42] महाभारते [7. 17. 19 युधिष्ठिर उवाच। किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् // 4 श्रुतमेतत्त्वया तात यद्रोणस्य चिकीर्षितम् / पश्यैतान्देवकीमातर्मुमूर्षुनद्य संयुगे / यथा तदनृतं तस्य भवेत्तद्वत्समाचर // 42 भ्रातृस्दैगर्तकानेवं रोदितव्ये प्रहर्षितान् // 5 द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः / अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् / प्रतिज्ञातं च तेनैतगृहणं मे महारथ // 43 कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् // 6 अर्जुन उवाच / एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः / अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि / आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् // 7 ध्रियमाणे हि पाश्चाल्ये नाचार्यः काममाप्स्यति॥ स देवदत्तमादाय शङ्ख हेमपरिष्कृतम् / हते तु पुरुषव्याघ्र रणे सत्यजिति प्रभो। दध्मौ वेगेन महता फल्गनः परयन्दिशः॥८ सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन // 45 तेन शब्देन वित्रस्ता संशप्तकवरूथिनी / संजय उवाच / निश्चेष्टावस्थिता संख्ये अश्मसारमयी यथा // 9 अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः / वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः / प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः // 46 विष्टब्धचरणा मूत्रं रुधिरं च प्रसुवुः // 10 विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययावली / उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम् / क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव // 47 युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः // 11 ततो दौर्योधनं सैन्यं मुदा परमया युतम् / तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः / गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे // 48 अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः // 12 ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा / ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः / गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके // 49 प्रत्यविध्यस्ततः पार्थस्तानविध्यत्रिभित्रिभिः // 13 इति श्रीमहाभारते द्रोणपर्वणि एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः / षोडशोऽध्यायः // 16 // स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी // भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् / संजय उवाच। आपूरयशरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः // 15 ततः संशप्तका राजन्समे देशे व्यवस्थिताः / ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति / व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः / / 1 भ्रमराणामिव वाताः फुल्लद्रुमगणे वने // 16 ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष / ततः सुबाहुत्रिंशद्भिरद्रिसारमयैर्दृढैः / उदक्रोशन्नरव्याघ्राः शब्देन महता तदा // 2 अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् // 17 स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्। तैः किरीटी किरीटस्हेमपुखैरजिह्मगैः। आवृतत्वाच्च लोकरय नासीत्तत्र प्रतिस्वनः // 3 शातकुम्भमयापीडो बभौ यूप इवोच्छितः // 18 अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः। हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः / - 1362 - Page #495 -------------------------------------------------------------------------- ________________ 7. 17. 19 ] द्रोणपर्व [7. 18. 16 चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् // 19 वासुदेवं महात्मानमर्जुनः समभाषत // 1 ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् / चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति / सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् // 20 नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः // 2 तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः / पश्य मेऽस्रबलं घोरं बाह्वोरिष्वसनस्य च / प्रत्यविध्यद्धजांश्चैषां भल्लैश्चिच्छेद काश्चनान् // 21 अद्यतान्पातयिष्यामि क्रुद्धो रुद्रः पशनिव // 3 सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः / / ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् / अथास्य सशिरस्त्राणं शिरः कायादपाहरत् // 22 प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः // 4 तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः / बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा। व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् // 23 उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः // 5 ततो जघान संक्रुद्धो वासविस्तां महाचमूम् / मण्डलानि ततश्चक्रे गतप्रत्यागतानि च / शरजालैरविच्छिन्नस्तमः सूर्य इवांशुभिः // 24 / यथा शक्ररथो राजन्युद्धे देवासुरे पुरा // 6 ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः / अथ नारायणाः क्रुद्धा विविधायुधपाणयः / सव्यसाचिनि संक्रुद्धे त्रैगन्भियमाविशत् // 25 छादयन्तः शरव्रातैः परिवत्रुर्धनंजयम् // 7 ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः / अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ / अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव // 26 कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् // 8 ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान् / क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः / अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ // 27 गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे // 9 शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः / बद्ध्वा च भृकुटी वक्त्रे क्रोधस्य प्रतिलक्षणम् / गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः // देवदत्तं महाशङ्ख पूरयामास पाण्डवः // 10 नावहास्याः कथं लोके कर्मणानेन संयुगे। अथास्त्रमरिसंघन्नं त्वाष्ट्रमभ्यस्यदर्जुनः / भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् // 29 ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् // 11 एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः / आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः / शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् // 30 अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जग्निरे // 12 ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः / अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ / नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् // 31 इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे // 13 इति श्रीमहाभारते द्रोणपर्वणि मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् / सप्तदशोऽध्यायः // 17 // अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः // 14 ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् / संजय उवाच / कृत्वा तदत्रं तान्वीराननयद्यमसादनम् // 15 दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः / अथ प्रहस्य बीभत्सुललित्थान्मालवानपि। . - 1363 - Page #496 -------------------------------------------------------------------------- ________________ 7. 18. 16 ] महाभारते [7. 19.5 माचेल्लकास्त्रिगर्ताश्च यौधेयांश्चार्दयच्छरैः / / 16 / सारोहारतुरगाः पेतुः पार्थबाणहताः क्षितौ // 31 ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः / विप्रविद्धासिनखराश्छिन्नवर्मष्ट्रिशक्तयः / व्यसृजशरवर्षाणि पार्थे नानाविधानि च // 17 पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः / / 32 ततो नैवार्जुनस्तत्र न रथो न च केशवः / तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि / प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः // 18 भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ // 33 ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः / रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः / हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा // 19 | मही चाप्यभवदुर्गा कबन्धशतसंकुला // 34 भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः / तद्वभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे / सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष // 20 / आक्रीड इव रुद्रस्य नतः कालात्यये पशून // 35 ततः प्रसिष्विदे कृष्णः खिन्नश्वार्जुनमब्रवीत् / ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः / कासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् // तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः॥३६ तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः / सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः / / वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् // 22 आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः // 37 ततः संशप्तकवातान्साश्वद्विपरथायुधान् / एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि / उवाह भगवान्वायुः शुष्कपर्णचयानिव // 23 व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् / / 38 उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना। तं प्रत्यगृहंस्त्वरिता व्यूढानीकाः प्रहारिणः / प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष // 24 / युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् // 39 तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः।। इति श्रीमहाभारते द्रोणपर्वणि जघान निशितैर्बाणैः सहस्राणि शतानि च // 25 .. अष्टादशोऽध्यायः // 18 // शिरांसि भल्लैरहरद्वाहूनपि च सायुधान् / हस्तिहस्तोपमांश्चोरूशरैरुामपातयत् // 26 संजय उवाच। पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणामुलीन् / परिणाम्य निशां तां तु भारद्वाजो महारथः / नानाङ्गावयवै नांश्चकारारीन्धनंजयः / / 27 बहूक्त्वा च ततो राजनराजानं च सुयोधनम् // 1 गन्धर्वनगराकारान्विधिवत्कल्पितारथान् / विधाय योगं पार्थेन संशप्तकगणैः सह / शरैर्विशकलीकुर्वश्चके व्यश्वरथद्विपान् // 28 निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति // 2 मुण्डतालवनानीव तत्र तत्र चकाशिरे / व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् / छिन्नध्वजरथत्राताः केचित्केचित्कचित्कचित् // 29 अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया / / 3 सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः। व्यूहं दृष्ट्वा सुपणं तु भारद्वाजकृतं तदा / पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः // 30 व्यूहेन मण्डलार्धेन प्रत्यव्यूहयुधिष्ठिरः // 4 चामरापीडकवचाः स्रस्तात्रनयनासवः / मुखमासीत्सुपर्णस्य भारद्वाजो महारथः / - 1364 - Page #497 -------------------------------------------------------------------------- ________________ 7. 19. 5] द्रोणपर्व [7. 19. 34 शिरो दुर्योधनो राजा सोदयः सानुगैः सह // 5 समन्वितः पार्वतीयैः शक्रो देवगणैरिव // 20 चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः। ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् / भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् // 6 अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत् // 21 कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः / ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो। शका यवनकाम्बोजास्तथा हंसपदाश्च ये // 7 पारावतसवर्णाश्व तथा नीतिर्विधीयताम् // 22 ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः / / धृष्टद्युम्न उवाच / गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः // 8 द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत / भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्निकः / अहमावारयिष्यामि द्रोणमद्य सहानुगम् // 23 अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः // 9 मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि / विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः / / न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन // 24 वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः // 10 संजय उवाच / पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः / एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली। गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः॥११ पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् // 25 पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः / अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् / महत्या सेनया तस्थौ नानाध्वजसमुत्थया // 12 क्षणेनैवाभवद्रोणो नातिहृष्टमना इव / / 26 जयद्रथो भीमरथः सांयात्रिकसभो जयः / तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः / भूमिजयो वृषनाथो नैषधश्च महाबलः // 13 प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् // 27 वृता बलेन महता ब्रह्मलोकपुरस्कृताः / स संप्रहारस्तुमुलः समरूप इवाभवत् / व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः / / 14 पार्षतस्य च शूरस्य दुर्मुखस्य च भारत // 28 द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः / पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् / वातोद्भूतार्णवाकारः प्रवृत्त इव लक्ष्यते // 15 भारद्वाजं शरौघेण महता समवारयत् // 29 तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः / / द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः / सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे // 16 नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् / / 30 तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् / तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः। आस्थितः शुशुभे राजन्नंशुमानुदये यथा // 17 द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः / / 31 माल्यदामवता राजा श्वेतच्छत्रेण धार्यता / अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः / कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना // 18 तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्कचित् // नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ / मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् / अभिवृष्टो महामेधैर्यथा स्यात्पर्वतो महान् // 19 तत उन्मत्तवद्राजन्निमर्यादमवर्तत // 33 नानानृपतिभिर्वी रैर्विविधायुधभूषणैः / नैव स्वे न परे राजन्नज्ञायन्त परस्परम् / -1365 Page #498 -------------------------------------------------------------------------- ________________ 7. 19. 34 ] महाभारते [7. 19.4 अनुमानेन संज्ञाभियुद्धं तत्समवर्तत // 34 पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः // 49 चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु / तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः / तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे // 35 आहता सहसा भूमिश्चकम्पे च ननाद च // 50 तत्प्रकीर्णपताकानां रथवारणवाजिनाम् / सादितैः सगजारोहैः सपताकैः समन्ततः / बलाकाशबलाभ्राभं ददृशे रूपमाहवे // 36 / मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः // 51 नरानेव नरा जनुरुदग्राश्च हया हयान् / गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे / रथांश्च रथिनो जनुर्वारणा वरवारणान् // 37 रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः // 52 समुच्छितपताकानां गजानां परमद्विपैः / क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः / / क्षणेन तुमुलो घोरः संग्रामः समवर्तत // 38 . परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशोर्दश / / 53 तेषां संसक्तगात्राणां कर्षतामितरेतरम् / गजाश्वरथसंघानां शरीरौघसमावृता / / " दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत // 39 बभूव पृथिवी राजन्मांसशोणितकर्दमा // 54 विप्रकीर्णपताकास्ते विषाणजनिताग्नयः / प्रमथ्य च विषाणाप्रैः समुत्क्षिप्य च वारणैः / बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः // 40 सचक्राश्च विचक्राश्च स्थैरेव महारथाः / / 55 विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः / रथाश्च रथिभिहीना निर्मनुष्याश्च वाजिनः / संबभूव मही कीर्णा मेघैद्यौरिव शारदी // 41 हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः // 56 तेषामाहन्यमानानां बाणतोमरवृष्टिभिः / जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। वारणानां रवो जज्ञे मेघानामिव संप्लवे // 42 इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन // 57 तोमराभिहताः केचिद्बाणैश्च परमद्विपाः / आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे / वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन // 43 दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः // 58 विषाणाभिहताश्चापि केचित्तत्र गजा गजैः / शोणितैः सिच्यमानानि, वस्त्राणि कवचानि च। चक्रुरार्तस्वरं घोरमुत्पातजलदा इव // 44 छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत / / 59 प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः / हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः / उन्मथ्य पुनराजगुः प्रेरिताः परमाङ्कुशैः // 45 संवृताः पुनरावृत्ता बहुधा रथनेमिभिः / / 60 महामात्रा महामात्रैस्ताडिताः शरतोमरैः।। स गजौघमहावेगः परासुनरशैवलः / 'गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः // 46 रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः // 61 निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः / तं वाहनमहानौभिर्योधा जयधनैषिणः / 'छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् // 47 अवगाह्यावमजन्तो नैव मोहं प्रचक्रिरे // 62 हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः / शरवोभिवृष्टेषु योधेष्वजितलक्ष्मसु / दिशो जग्मुर्महानागाः केचिदेकचरा इव // 48 / न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः // 63 ताडितास्ताड्यमानाश्च तोमरटिंपरश्वधैः / | वर्तमाने तथा युद्धे घोररूपे भयंकरे / -1366 - Page #499 -------------------------------------------------------------------------- ________________ 7. 19. 64 ] द्रोणपर्व [7. 20. 28: 20 मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् // 64 ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् // 13 इति श्रीमहाभारते द्रोणपर्वणि हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्णिसारथी। एकोनविंशोऽध्यायः // 19 // अवाकिरत्ततो द्रोणः शरवर्षेः सहस्रशः // 14 : तथा संछिद्यमानेषु कामुकेषु पुनः पुनः। संजय उवाच / पाश्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् // 15: ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् / स सत्यजितमालक्ष्य तथोदीर्णं महाहवे। महता शरवर्षेण प्रत्यगृह्णादभीतवत् // 1 अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः // 16; ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले। तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे। जिघृक्षति महासिंहे गजानामिव यूथपम् / / 2 अपायाजवनैरश्वेणात्रस्तो युधिष्ठिरः // 17 दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः / पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः। युधिष्ठिरं परिप्रेप्सुमाचार्य समुपाद्रवत् // 3 युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् // 18 : तत आचार्यपाश्चाल्यौ युयुधाते परस्परम् / ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा। विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव // 4 व्यधमत्तान्यनीकानि तूलराशिमिवानिलः // 19 : ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः / निर्दहन्तमनीकानि तानि तानि पुनः पुनः। अविध्यच्छीघ्रमाचार्यदिछत्त्यास्य सशरं धनुः // 5 द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत // 20 / स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् / सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः / द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः / / 6 षभिः ससूतं सहयं द्रोणं विवानदद्भुशम् // 21 : ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे / तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् / / वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् // 7 क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः // 22 संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् / मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि / / चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह // 8 पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः // 23 वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे / तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् / विव्याध बलवान्राजस्तदद्भुतमिवाभवत् // 9 दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः // 24 . द्रोणस्तु शरवर्षेण छाद्यमानो महारथः / उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः / वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी // 10 ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे // 25 ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च / नागानश्वान्पदातींश्च रथिनो गजसादिनः / षभिः ससूतं सहयं शरैोणोऽवधीढकम् // 11 रौद्रा हस्तवता मुक्ताः प्रमश्नन्ति स्म सायकाः // 26 अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् / नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये / सावं ससूतं विशिखै।णं विव्याध सध्वजम् // 12 अश्मवर्षमिवावर्षत्परेषां भयमादधत् // 27 स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे / / सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव। .. - 1367 - Page #500 -------------------------------------------------------------------------- ________________ 7. 20. 28 ] महाभारते [7.21.2 बली शूरो महेष्वासो मित्राणामभयंकरः // 28 त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन // 42 तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् / शिखण्डिनं द्वादशभिविंशत्या चोत्तमौजसम् / दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः // 29 वसुदानं च भल्लेन प्रेषयद्यमसादनम् // 43 द्रोणस्तु पाण्डवानीके चकार कदनं महत् / अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् / यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः / / 30 क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् // 44 स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः / युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् / महानुभावः कालान्ते रौद्री भीरुविभीषणाम् // 31 विद्धा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् / / 45 कवचोर्मिध्वजावां मयंकूलापहारिणीम् / ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः / गजवाजिमहाग्राहामसिमीनां दुरासदाम् // 32 . अपायाजवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् // 46 वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् / तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् / चर्मवर्मप्लवां घोरां केशशैवलशावलाम् // 33 / स हतः प्रापतद्भूमौ रथाज्योतिरिवाम्बरात् // 47 शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् / तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे। रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् / हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् // 48 मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् // 34 तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान् / उष्णीषफेनवसनां निष्कीर्णात्रसरीसृपाम् / सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्भली // 49 वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् // 35 सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ / हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् / वार्धक्षेमि चित्रसेनं सेनाविन्दं सुवर्चसम् // 50 क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् / एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् / द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् // 36 सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः // 51 क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम् / तावकास्तु महाराज जयं लब्ध्वा महाहवे / निषेवितां महारौद्रैः पिशिताशैः समन्ततः // 37 पाण्डवेयारणे जघ्नुर्द्रवमाणान्समन्ततः // 52 तं दहन्तमनीकानि रथोदारं कृतान्तवत् / ते दानवा इवेन्द्रेण वध्यमाना महात्मना / सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः // 38 पाश्चालाः केकया मत्स्याः समकम्पन्त भारत // 53 तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः / इति श्रीमहाभारते द्रोणपर्वणि राजानो राजपुत्राश्च समन्तात्पर्यवारयन् // 39 विंशोऽध्यायः // 20 // ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः / 21 अभ्यतीत्य रथानीकं दृढसेनमपातयत् // 40 धृतराष्ट्र उवाच / ततो राजानमासाद्य प्रहरन्तमभीतवत् / भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे / अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् // 41 / पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत / / 1 स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः। आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् / - 1368 - Page #501 -------------------------------------------------------------------------- ________________ 7. 21. 2] द्रोणपर्व [7. 21. 29 असेवितां कापुरुषैः सेवितां पुरुषर्षभैः // 2 व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः / स हि वीरो नरः सूत यो भग्नेषु निवर्तते / निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः // 17 अहो नासीत्पुमान्कश्चिदृष्ट्वा द्रोणं व्यवस्थितम् / / 3 कर्ण उवाच / जम्भमाणमिव व्याघ्र प्रभिन्नमिव कुञ्जरम् / नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् / यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् // 4 न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्यते // 18 महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् / न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः / कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् // 5 शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः // 19 भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् / विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः / के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय // 6 स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः॥२० संजय उवाच। निकृतो हि महाबाहुरमितौजा वृकोदरः / तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः / वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति // 21 पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् // 7 असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः / द्रोणचापविमुक्तेन शरौघेणासुहारिणा / आयसेन च दण्डेन वातान्त्रातान्हनिष्यति // 22 सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् // 8 तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः / कौरवाः सिंहनादेन नानावाद्यस्वनेन च / पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः।।२३ रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् // 9 शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः / तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः / विशेषतश्च भीमेन संरब्धेनाभिचोदिताः // 24 दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव / / 10 ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः / पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः / सिंहेनेव मृगान्वन्यांत्रासितान्दृढधन्वना // 11 वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव // 25 नैते जातु पुनयुद्धमीहेयुरिति मे मतिः / एकायनगता ह्येते पीडयेयुर्यतव्रतम् / यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः // 12 अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः / अद्यमानाः शरैरेते रुक्मपुथैर्महात्मना / असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे // 26 पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः // 13 अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् / संनिरुद्धाश्च कौरव्यैोणेन च महात्मना / ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः / एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः // 14 काका इव महानागं मा वै हन्युर्यतव्रतम् // 27 भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः / संजय उवाच। अन्योन्यं समलीयन्त पलायनपरायणाः // 15 / | राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा / एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयः। भ्रातृभिः सहितो राजन्प्रायाद्रोणरथं प्रति // 28 मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् // 16 / तत्रारावो महानासीदेकं द्रोणं जिघांसताम् / म.भा. 172 - 1369 - Page #502 -------------------------------------------------------------------------- ________________ 7. 21. 29 ] महाभारते [7. 22. 26 22 पाण्डवानां निवृत्तानां नानावगैर्हयोत्तमैः // 29 वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः // 16 इति श्रीमहाभारते द्रोणपर्वणि आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम्। एकविंशोऽध्यायः // 21 // दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् // 13 तथा द्वादशसाहस्राः पाञ्चालानां महारथाः / . धृतराष्ट्र उवाच / तेषां तु षट् सहस्राणि ये शिखण्डिनमन्वयुः // 14 सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय / पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष / ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः // 1 आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः // 15 संजय उवाच / धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। ऋश्यवर्हयैदृष्ट्वा व्यायच्छन्तं वृकोदरम् / काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः // 16 . रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत // 2 बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः / दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः / पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् // 17 वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः // 3 मल्लिकाक्षाः पद्मवर्णा बाह्निजाताः स्वलंकृताः / कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम् / शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् / / 18 भीमवेगा नरव्याघ्रमवहन्वातरंहसः // 4 युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः / हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे / काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् / / 19 अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् // 5 श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः / राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् / यन्तुः प्रेष्यकरा राजराजपुत्रमुदावहन् / 20 जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः // 6 सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत / ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैयुधि / माषपुष्पसवर्णास्तमवहन्वाजिनो रणे // 21 राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत // 7 सहस्रसोमप्रतिमा बभूवुः तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथः। - पुरे कुरूणामुदयेन्दुनाम्नि / केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च / तस्मिञ्जातः सोमसंक्रन्दमध्ये स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः // 8 यस्मात्तस्मात्सुतसोमोऽभवत्सः // 22 ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः / / नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः। वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः // 9 आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् // 23 हारिद्रसमवर्णास्तु जवना हेममालिनः / काञ्चनप्रतिमोक्त्रैर्मयूरग्रीवसंनिभाः / पुत्रं विराटराजस्य सत्वराः समुदावहन् / 10 द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन // 24 इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः / श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं योत्तमाः / जातरूपसमाभासः सर्वे लोहितकध्वजाः // 11 / ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः // 25 ते हेममालिनः शूराः सर्वे युद्धविशारदाः। | यमाहुरध्यर्धगुगं कृष्णात्पार्थाच्च संयुगे। - 1370 Page #503 -------------------------------------------------------------------------- ________________ 7. 22. 26] द्रोणपर्व [7. 22. 56 अभिमन्यु पिशङ्गास्तं कुमारमवहरणे // 26 जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन् // 41 एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः। ये तु पुष्करनालस्य समवर्णा हयोत्तमाः / तं बृहन्तो महाकाया युयुत्सुमवहरणे // 27 जवे श्येनसमाश्चित्राः सुदामानमुदावहन् // 42 पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् / शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः / ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः // 28 पाश्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् // 43 कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः / पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः / सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः // 29 तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः // 44 रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः / माषवर्णास्तु जवना बृहन्तो हेममालिनः / सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् // 30 दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् // 45 रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः / शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः / काशिराजं यश्रेष्ठाः श्लाघनीयमुदावहन् // 31 पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् / 46 अस्त्राणां च धनुर्वदे ब्राह्मे वेदे च पारगम् / बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः / तं सत्यधृतिमायान्तमरुपः समुदावहन् // 32 कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् // 47 यः स पाञ्चालसेनानीोणमंशमकल्पयत्। शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बनदस्रजः / पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् // 33 युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः // 48 तमन्वयात्सत्यधृतिः सौचित्तियुद्धदुर्मदः / एकवर्णेन सर्वेण ध्वजेन कवचेन च / श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो // 34 अश्वैश्च धनुपा चैव शुक्लैः शुक्लो न्यवर्तत // 49 युक्तः परमकाम्बोजैवनैहेममालिभिः / समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् / भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः // 35 अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् / 50 प्रभद्रकास्तु पाञ्चालाः षट् सहस्राण्युदायुधाः / नीलोत्पलसवर्णास्तु तपनीयविभूषिताः / नानावणैर्हयश्रेष्ठेहेमचित्ररथध्वजाः // 36 शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः // 51 शरवातर्विधुन्वन्तः शत्रून्विततकामुकाः / कलायपुष्पवर्णास्तु श्वेतलोहितराजयः / समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः // 37 रथसेनं हयश्रेष्ठाः समूहुयुद्धदुर्मदम् // 52 बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः / यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् / उहुरग्लानमनसश्चेकितानं हयोत्तमाः // 38 तं पटच्चरहन्तारं शुकवर्णावहन्हयाः / / 53 इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः / चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् / आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः॥३९ ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः // 54 अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव / एकवर्णेन सर्वेण ध्वजेन कवचेन च / राजानं रोचमानं ते हयाः संख्ये समावहन् // 40 धनुषा रथवाहैश्च नीलैलोऽभ्यवर्तत // 55 कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः / नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः / - 1371 - Page #504 -------------------------------------------------------------------------- ________________ 7. 22. 56] महाभारते [7. 23. 19 वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत / / 56 / स तथाकृष्यते तेन न यथा स्वयमिच्छति // 5 ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः / द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः। ते रोचमानस्य सुतं हेमवर्णमुदावहन् // 57 स पुनर्भागधेयेन सहायानुपलब्धवान् / / 6 योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः / अर्ध मे केकया लब्धाः काशिकाः कोसलाच ये। श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् // 58 चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः // 7 आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् / पृथिवी भूयसी तात मम पार्थस्य नो तथा / अवहन्रथमुख्यानामयुतानि चतुर्दश // 59 इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा // 8 नानारूपेण वर्णेन नानाकृतिमुखा हयाः। तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः / रथचक्रध्वजं वीरं घटोत्कचमुदावहन् / 60 निहतः पार्षतेनाजौ किमन्यद्भागधेयतः // 9 सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् / मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् / राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः / सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् // 10 वर्णैश्वोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः // 61 समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः / ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः / भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे // 11 प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः // 62 यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् / दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह // 12 अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् / सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत / / 63 नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि। पुत्रशेषं चिकीर्षेयं कृच्छ्रे न मरणं भवेत् // 13 इति श्रीमहाभारते द्रोणपर्वणि यो हि धर्म परित्यज्य भवत्यर्थपरो नरः / द्वाविंशोऽध्यायः // 22 // . 23 सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति॥१४ धृतराष्ट्र उवाच / अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय / व्यथयेयुरिमे सेनां देवानामपि संयुगे। अवशेषं न पश्यामि ककुदे मृदिते सति // 15 आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः // 1 कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः / संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः / यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ // 16 तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः // 2 व्यक्तमेव च मे शंस यथा युद्धमवर्तत / दीर्घ विप्रोषितः कालमरण्ये जटिलोऽजिनी। केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् // 17 अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः // 3 धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः / स एव महतीं सेनां समावर्तयदाहवे / तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः // 18 किमन्यदेवसंयोगान्मम पुत्रस्य चाभवत् // 4 यथासीच्च निवृत्तेषु पाण्डवेषु च संजय / युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः / मम सैन्यावशेषस्य संनिपातः सुदारुणः / -1372 - Page #505 -------------------------------------------------------------------------- ________________ 7. 23. 19] द्रोणपर्व [7. 24. 28 मामकानां च ये शूराः कांस्तत्र समवारयन् // 19 सुबाहुर्धातरं शूरं यत्तो द्रोणादवारयत् // 13 इति श्रीमहाभारते द्रोणपर्वणि सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ / त्रयोविंशोऽध्यायः // 23 // युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ॥१४ राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् / संजय उवाच। वेलेव सागरं क्षुब्धं मद्रराट् समवारयत् // 15 महदैरवमासीन्नः संनिवृत्तेषु पाण्डुषु / / तं धर्मराजो बहुभिर्मर्म भिद्भिरवाकिरत् / दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः // 1 मद्रेशस्तं चतुःषष्टया शेरैर्विद्धानदशम् // 16 . तैश्वोद्भूतं रजस्तीव्रमवचक्रे चमू तव / तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् / ततो हतममन्याम द्रोणं दृष्टिपथे हते // 2 . क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः // 17 तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः / तथैव राजा बाह्रीको राजानं द्रुपदं शरैः / दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् / / 3 आद्रवन्तं सहानीकं सहानीको न्यवारयत् // 18 यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः / तयुद्धमभवरोरं वृद्धयोः सहसेनयोः / वारयध्वं यथायोगं पाण्डवानामनीकिनीम् / / 4 यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः // 19 ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव / विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् / आरादृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् // 5 सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् // 20 तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे / तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् / / तं च भीमोऽतुदद्वाणैस्तदासीत्तुमुलं महत् // 6 मत्स्यानां केकयैः साधमभीताश्वरथद्विपम् // 21 त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः / नाकुलिं तु शतानीकं भूतकर्मा सभापतिः / बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि // 7 अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् // 22 कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते / ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः / पर्यवारयदायान्तं शूरं समितिशोभनम् // 8 चक्रे विबाहुशिरसं भूतकर्माणमाहवे // 23 तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् / सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् / कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् // 9 द्रोणायाभिमुखं वीरं विविंशतिरवारयत् // 24 सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् / सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः / / उप्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् // 10 विविंशति शरैर्विद्धा नाभ्यवर्तत दंशितः // 25 क्षत्रधर्मा सिन्धुपतेरिछत्त्वा केतनकार्मुके।। अथ भीमरथः शाल्वमाशुगैरायसैः शितैः। नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् // 11 / / षभिः साश्वनियन्तारमनयद्यमसादनम् // 26 . अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् / श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः। विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः // 12 चैत्रसेनिमहाराज तव पौत्रो न्यवारयत् // 27 . युयुत्सुं पाण्डवार्थाय यतमानं महारथम् / तौ पौत्रौ तव दुर्धर्षों परस्परवधैषिणौ / - 1373 - Page #506 -------------------------------------------------------------------------- ________________ 7. 24. 28 ] महाभारते [7. 24. 58 पितॄणामर्थसिद्ध्यर्थं चक्रतुयुद्धमुत्तमम् // 28 / नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् // 43 तिष्ठन्तमप्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे / तयुद्धमभवद्धोरमीक्षितृप्रीतिवर्धनम् / द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् // 29 सिंहव्याघ्रतरक्षणां यथेभमहिषर्षभैः // 44 तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि / सिंहलाङ्गेललक्ष्माणं पितुरर्थे व्यवस्थितम् / / 30 द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः // 45 प्रवपन्निव बीजानि बीजकाले नरर्षभ / तयोस्तस्य च तयुद्धमत्यद्भुतमिवाभवत् / / द्रौणायनिद्रौपदेयं शरवर्षैरवाकिरत् // 31 सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने // यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः / राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्। . तं पटञ्चरहन्तारं लक्ष्मणः समवारयत् // 32 चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् // 47 स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत / तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया / लक्ष्मणे शरजालानि विसृजन्बह्वशोभत // 33 स त्यक्त्वा सशरं चापं रथाद्भमिमथापतत् // 48 विकर्णस्तु महाप्राज्ञो याज्ञसेनि शिखण्डिनम् / वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः / पर्यवारयदायान्तं युवानं समरे युवा // 34 अक्षुद्रः क्षुद्रकैद्रणात्क्रुद्धरूपमवारयत् // 49 ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् / युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ / विधूय तद्वाणजालं बभौ तव सुतो बली // 35 ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः // 50 अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे / सौमदत्तिस्त राजानं मणिमन्तमतन्द्रितम / द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् // 36 पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् // 51 स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः / स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने / सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः // 37 पुनः पताकां सूतं च छत्रं चापातयद्रथात् // 52 दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली।। अथाप्लुत्य रथात्तॄणं यूपकेतुरमित्रहा / / द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् // 38 साश्वसूतध्वजरथं तं चकर्त वरासिना // 53 स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् / रथं च स्खं समास्थाय धनुरादाय चापरम् / तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् // 39 स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवी चमूम्॥५४ कर्णस्तु केकयान्भ्रातृन्पश्च लोहितकध्वजान् / मुसलैर्मुद्गरैश्चकैर्भिण्डिपाले: परश्वधैः / द्रोणायाभिमुखं याताशरवक्रवारयत् / / 40 पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः / / 55 ते चैनं भृशसंक्रुद्धाः शरवातैरवाकिरन् / आरुजन्प्ररुजन्भञ्जन्निनन्धिद्रावयनिक्षपन् / स च तांश्छादयामास शरजालैः पुनः पुनः॥४१ सेनां विभीषयन्नायाद्रोणनेप्सुघटोत्कचः // 56 नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः / तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः / साश्वसूतध्वजरथाः परस्परशराचिताः // 42 राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः // 57 पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह / तयोस्तदभवाद्धं रक्षोग्रामणिमुख्ययोः / - 1374 - Page #507 -------------------------------------------------------------------------- ________________ 7. 24. 58 ] द्रोणपर्व [7. 25. 24 तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः // 58 तथा गजानां कदनं कुर्वाणमनिलात्मजम् / एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् / क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः॥१० पदातीनां च भद्रं ते तव तेषां च संकुलम् // 59 ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः / नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः / क्षयं निनीषुनिशितैर्भीमो विव्याध पत्रिभिः // 11 द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् / / 60 स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् / इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो। नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव // 12 तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च / / 61 तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् / इति श्रीमहाभारते द्रोणपर्वणि भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः // 13 चतुर्विंशोऽध्यायः // 24 // दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष / चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः // 14 ___ धृतराष्ट्र उवाच। तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् / तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः / कुम्भान्तरे भीमसेनो नाराचेनार्दयदृशम् // 15 कथं युयुधिरे पार्था मामकाश्च तरस्विनः // 1 तस्य कायं विनिर्भिद्य ममज धरणीतले / किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति / ततः पपात द्विरदो वज्राहत इवाचलः // 16 संशप्तका वा पार्थस्य किमकुर्वत संजय // 2 तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः / ___संजय उवाच। शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः // 17 तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः / तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः / स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः // 3 संभ्रान्ताश्वद्विपरथा पदातीनवमृद्गती // 18 स नाग इव नागेन गोवृषेणेव गोवृषः / तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः / समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् // 4 प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् // 19 स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः / येन नागेन मघवानजयदैत्यदानवान् / अभिनत्कुञ्जरानीकमचिरेणैव मारिष // 5 स नागप्रवरो भीमं सहसा समुपाद्रवत् // 20 ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् / श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च / भीमसेनस्य नाराचैर्विमुखा विमदीकृताः / / 6 व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् // 21 विधमेदभ्रजालानि यथा वायुः समन्ततः / ततः सर्वस्य सैन्यस्य नादः समभवन्महान् / व्यधमत्तान्यनीकानि तथैव पवनात्मजः // 7 हा हा विनिहतो भीमः कुञ्जरेणेति मारिष // 22 स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत / तेन नादेन विवस्ता पाण्डवानामनीकिनी / भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः // 8 सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः // 23 ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः / / ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् / गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः // 9 / भगदत्तं सपाञ्चालः सर्वतः समवारयत् // 24 - 1375 Page #508 -------------------------------------------------------------------------- ________________ 7. 25. 25 ] महाभारते [7. 25. 54 तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः / ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः / अवाकिरशरैस्तीक्ष्णैः शतशोऽथ सहस्रशः // 25 ऐरावतस्थेन यथा देवराजेन दानवाः // 40 . स विघातं पृषत्कानामङ्कुशेन समाचरन् / तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः / गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः / / 26 / गजवाजिकृतः शब्दः सुमहान्समजायत // 41 तदद्भुतमपश्याम भगदत्तस्य संयुगे। भगदत्तेन समरे काल्यमानेषु पाण्डुषु / तथा वृद्धस्य चरितं कुञ्जरेण विशां पते // 27 प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् // 42 ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् / तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा / तिर्यग्यातेन नागेन समदेनाशुगामिना / / 28 सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः // 43 तयोयुद्धं समभवन्नागयोर्भीमरूपयोः / ततस्तमभ्ययात्तुणं रुचिपर्वा कृतीसुतः / सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा // 29 समुक्षशरवर्षेण रथस्थोऽन्तकसंनिभः // 44 प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च / ततो रुचिरपर्वाणं शरेण नतपर्वणा / पार्श्वे दशार्णाधिपतेभित्त्वा नागमपातयत् // 30 सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् // 45 तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः / तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः / जघान द्विरदस्थं तं शत्रु प्रचलितासनम् // 31 चेकितानो धृष्टकेतुयुयुत्सुश्चादयन्द्विपम् / / 46 उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः / त एनं शरधाराभिर्धाराभिरिव तोयदाः। : रथानीकेन महता सर्वतः पर्यवारयत् // 32 सिषिचुभैरवान्नादान्विनदन्तो जिघांसवः // 47 स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः / ततः पार्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः / पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः / / 33 प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् / / 48 मण्डलं सर्वतः श्लिष्टं रथिनामुग्धन्विनाम् / सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत्। किरतां शरवर्षाणि स नागः पर्यवर्तत // 34 पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् // 49 ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् / स कुञ्जरस्थो विसृजन्निपुनरिषु पार्थिवः / प्रेषयामास सहसा युयुधानरथं प्रति / / 35 बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन // 50 शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः / तमा निर्द्वादशभियुयुत्सुर्दशभिः शरैः / अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् // 36 त्रिभिस्त्रिभिद्रौपदेया धृष्टकेतुश्च विव्यधुः // 51 बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः।। सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ / तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः / / 37 संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् // 52 स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् / / नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरादितः / निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् / / 38 / परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् // 53 ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः / गोपाल इव दण्डेन यथा पशुगणान्वने / तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः // 39 / आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः // 54 -1376 - Page #509 -------------------------------------------------------------------------- ________________ 7. 25. 55] द्रोणपर्व [7. 26. 19 क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः। | स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि। बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः // 55 | सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः // 5 स नागराजः प्रवराङ्कुशाहतः सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ / . पुरा सपक्षोऽद्रिवरो यथा नृप / स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति // 6 भयं तथा रिपुषु समादधद्भुशं न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् / ___ वणिग्गणानां क्षुभितो यथार्णवः // 56 त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः // 7 ततो ध्वनिर्द्विरदरथाश्वपार्थिवै शक्रसख्याहि पबलैर्वयसा चापि विस्मितम् / / भयावद्भिर्जनितोऽतिभैरवः / अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् // 8 क्षितिं वियझ्यां विदिशो दिशस्तथा वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः / ___ समावृणोत्पार्थिव संयुगे तदा // 57 दार्यते भगदत्तेन यत्र पाण्डववाहिनी // 9 स तेन नागप्रवरेण पार्थिवो तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः / __ भृशं जगाहे द्विषतामनीकिनीम् / संशप्तकाः समारोहन्सहस्राणि चतुर्दश // 10 पुरा सुगुप्तां विबुधैरिवाहवे दशैव तु सहस्राणि त्रिगर्तानां नराधिप / विरोचनो देववरूथिनीमिव // 58 चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः // 11 भृशं ववौ ज्वलनसखो वियद्रजः दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष / समावृणोन्मुहुरपि चैव सैनिकान् / आहूयमानस्य च तैरभवद्धृदयं द्विधा // 12 तमेकनागं गणशो यथा गजाः किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् / समन्ततो द्रुतमिव मेनिरे जनाः // 59 इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् // 13 इति श्रीमहाभारते द्रोणपर्वणि तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह / पञ्चविंशोऽध्यायः॥ 25 // अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा // 14 स संनिवृत्तः सहसा कपिप्रवरकेतनः / संजय उवाच। एको रथसहस्राणि निहन्तुं वासवी रणे // 15 न्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि / सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः / च्छृणुष्व महाराज पार्थो यदकरोन्मृधे // 1 अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् // 16 जो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् / स तु संवर्तयामास द्वैधीभावेन पाण्डवः / मज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् // 2 रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा // 17 यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन / ततः शतसहस्राणि शराणां नतपर्वणाम् / घरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः // 3 - व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः // 18 इन्द्रादनवरः संख्ये गजयानविशारदः / नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः / प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः।। 4 / न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः // 19 म. भा. 173 - 1377 - 26 Page #510 -------------------------------------------------------------------------- ________________ 7. 26. 20 ] महाभारते [7. 27. 18 यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः / दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन / ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजनिवान् / / 20 द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् // 4 शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः।। किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् / केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ // 21 इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् // ट्ठमाचलायाम्बुधरैः समरूपाः सुकल्पिताः / एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् / हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः // 22 येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् // 6 विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः / ततोऽर्जुनः सुशर्माणं विद्धा सप्तभिराशुगैः / सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः / / 23 ध्वजं धनुश्वास्य तथा क्षुराभ्यां समकृन्तत // 7 सटिचर्मासिनखराः समुद्रपरश्वधाः / त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः / संछिन्ना बाहवः पेतुर्नृणां भल्लेः किरीटिना // 24 साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् // 8 बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष / / ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् / संछिन्नान्यर्जुनशरैः शिरांस्युर्वी प्रपेदिरे // 25 चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् // 9 जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः / शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः / नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने // 26 सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत // 10 क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव / तं वासवमिवायान्तं भूरिवर्षशरौघिणम् / धनंजयं भूतगणाः साधु साध्वित्यपूजयन् // 27 राजस्तावकसैन्यानां नोग्रं कश्चिदवारयत् / / 11 दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः / ततो धनंजयो बाणैस्तत एव महारथान् / विस्मयं परमं गत्वा तलमाहत्य पूजयत् // 28 आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः // 12 ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः / तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः / भगदत्ताय याहीति पार्थः कृष्णमचोदयत् // 29 नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः // 13 इति श्रीमहाभारते द्रोणपर्वणि संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः / षड्विंशोऽध्यायः // 26 // सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति // 14 यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् / संजय उवाच / धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् // 15 यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् / तदेव तव पुत्रस्य राजन्दु तदेविनः / अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् // 1 कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः // 16 तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् / तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी / सुशर्मा भ्रातृभिः साधं युद्धार्थी पृष्ठतोऽन्वयात् // 2 व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् // 17 ततः श्वेतहयः कृष्णमब्रवीदजितं जयः / ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् / एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत // 3 मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये // 18 - 1378 - Page #511 -------------------------------------------------------------------------- ________________ 1. 27. 19 ] द्रोणपर्व [7. 28. 16 व्यपेतहृदयत्रास आपद्धर्मातिगो रथः / संजय उवाच / आईत्पार्थो गुरुं भारं सर्वभारसहो युधि // 19 / प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ / यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः / मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे // 2 मुद्रीयात्तद्वदायस्तः पार्थोऽमृद्राच्चमं तव // 20 तथा हि शरवर्षाणि पातयत्यनिशं प्रभो। तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः / भगदत्तो गजस्कन्धाकृष्णयोः स्यन्दनस्थयोः // 3 तेन नागेन सहसा धनंजयमुपाद्रवत् / / 21 अथ कार्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः / तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् / अविध्यदेवकीपुत्रं हेमपुत्रैः शिलाशितैः // 4 स संनिपातस्तमलो बभूव रथनागयोः // 22 अग्निस्पर्शसमारतीक्ष्णा भगदत्तेन चोदिताः / कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च / . निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः // 5 संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ // 23 तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च / ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः / लाडयन्निव राजानं भगदत्तमयोधयत् // 6 अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् // 24 सोऽर्करश्मिनिभास्तीक्ष्णांस्तोमरान्वै चतुर्दश / स चापि शरवर्षं तच्छरवर्षेण वासविः / प्रेरयत्सव्यसाची तांत्रिधैकैकमथाच्छिनत् // 7 अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् / / 25 ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः / ततः प्राग्ज्योतिषो राजा शरवर्ष निवार्य तत् / शरजालेन स बभौ व्यभ्रः पर्वतराडिव / / 8 शरैर्जन्ने महाबाहुं पार्थं कृष्णं च भारत // 26 ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् / ततः स शरजालेन महताभ्यवकीर्य तौ। व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् // 9 चोदयामास तं नागं वधायाच्युतपार्थयोः // 27 ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः / तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् / विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् // 10 चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः // 28 सोऽतिविद्धोऽर्जुनशरैः सुपुकैः कङ्कपत्रिभिः / संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् / भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः // 11 सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः // 29 व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च / स तु नागो द्विपरथान्हयांश्चारुज्य मारिष। तैरर्जुनस्य समरे किरीटं परिवर्तितम् // 12 प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः // 30 परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः / इति श्रीमहाभारते द्रोणपर्वणि सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् // 13 एवमुक्तस्तु संक्रुद्धः शरवर्षण पाण्डवम् / 28 अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् // 14 धृतराष्ट्र उवाच / तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च / तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः / त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् // 15 प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् // 1 / विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् / - 1379 - सप्तविंशोऽध्यायः // 27 // Page #512 -------------------------------------------------------------------------- ________________ 7. 28. 16 ] महाभारते [7. 28. 44 अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि // 16 भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा // 31 विसृष्टं भगदत्तेन तदत्रं सर्वघातकम् / तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी / उरसा प्रतिजग्राह पार्थं संछाद्य केशवः // 17 स चाप्यासीदुराधर्षों नरकः शत्रुतापनः // 32 वैजयन्त्यभवन्माला तदा केशवोरसि / तस्मात्प्राग्ज्योतिषं प्राप्तं तदत्रं पार्थ मामकम् / ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत // 18 नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष // 33 अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन / तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् / इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि॥१९ वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् // 34 यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे।। वैरिणं युधि दुर्धर्षं भगदत्तं' सुरद्विषम् / ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते // 20 यथाहं जनिवान्पूर्वं हितार्थ नरकं तथा // 35 सबाणः सधनुश्वाहं ससुरासुरमानवान् / एवमुक्तस्ततः पार्थः केशवेन महात्मना / शक्तो लोकानिमाओतुं तच्चापि विदितं तव / / 21 भगदत्तं शितैर्बाणैः सहसा समवाकिरत् // 36 ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः / ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः / शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ / 22 कुम्भयोरन्तरे नागं नाराचेन समार्पयत् // 37 चतुर्मतिरहं शश्वल्लोकत्राणार्थमुद्यतः / समासाद्य तु तं नागं बाणो वज्र इवाचलम् / आत्मानं प्रविभज्येह लोकानां हितमादधे // 23 अभ्यगात्सह पडेन वल्मीकमिव पन्नगः // 38 एका मूर्तिस्तपश्चयां कुरुते मे भुवि स्थिता / स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ / अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी // 24 नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः // 39 अपरा कुरुते कर्म मानुषं लोकमाश्रिता। ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा / शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् // 25 बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः // 40 यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम / स भिन्नहृदयो राजा भगदत्तः किरीटिना / वराहेभ्यो वराऊश्रेष्ठांस्तस्मिन्काले ददाति सा॥२६ शरासनं शरांश्चैव गतासुः प्रमुमोच ह // 41 तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा।। शिरसस्तस्य विभ्रष्टः पपात च वराङ्कशः / प्रायाचत वरं यं मां नरकार्थाय तं शृणु // 27 नालंताडनविभ्रष्टं पलाशं नलिनादिव // 42 देवानामसुराणां च अवध्यस्तनयोऽस्तु मे / स हेममाली तपनीयभाण्डाउपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि // 28 ____त्पपात नागाद्गिरिसंनिकाशात् / एवं वरमहं श्रुत्वा जगत्यास्तनये तदा / सुपुष्पितो मारुतवेगरुग्णो अमोघमस्त्रमददं वैष्णवं तदहं पुरा // 29 ___ महीधराग्रादिव कर्णिकारः / / 43 अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे / निहत्य तं नरपतिमिन्द्रविक्रम नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति // 30 सखायमिन्द्रस्य तथैन्द्रिराहवे। अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः / ततोऽपरांस्तव जयकाङ्क्षिणो नरा- . - 1380 Page #513 -------------------------------------------------------------------------- ________________ 7. 28. 44] द्रोणपर्व [7. 29. 28 ___ न्बभञ्ज वायुर्बलवान्द्रुमानिव // 44 यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ // 13. इति श्रीमहाभारते द्रोणपर्वणि दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ। अष्टाविंशोऽध्यायः // 28 // भृशं मुमुचुरश्रणि पुत्रास्तव विशां पते // 14 निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः / संजय उवाच / कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः // 15 प्रियमिन्द्रस्य सततं सखायममितौजसम् / / लगुडायोगुडाश्मानः शतन्यश्च सशक्तयः। / हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत // 1 गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः // 16 / ततो गान्धारराजस्य सुतौ परपुरंजयौ / सकम्पनर्टिनखरा मुसलानि परश्वधाः / आर्छतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ / / 2 क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः // 17 : तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ / चक्राणि विशिखाः प्रासा विविधान्यायुधानि च / अविध्येतां महावेगैर्निशितैराशुगर्भृशम् // 3 . प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति // 18 वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् / / खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः / . तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः // 4 ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः // ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि / विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति / गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः / / 5 संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च // 20 ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् / / ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः। प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः // 6 विसृजन्निषुजालानि सहसा तान्यताडयत् // 21 हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः / ते हन्यमानाः शूरेण प्रवरैः सायकैईद्वैः। आरुरोह रथं भ्रातुरन्यच्च धनुराददे // 7 विरुवन्तो महारावान्विनेशुः सर्वतो हताः // 22 तावेकरंथमारूढौ भ्रातरौ वृषकाचलौ / ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति / . शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः // 8 तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् // 23 स्यालौ तव महात्मानौ राजानौ वृषकाचलौ / तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् / / भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव // 9 हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः // 24 : लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः / अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः / निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा // 10 प्रायुताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् // 25 तौ रथस्थौ नरव्याघौ राजानौ वृषकाचलौ / एवं बहुविधा मायाः सौबलस्य कृताः कृताः / संश्लिष्टाङ्गौ स्थितौ राजञ्जघानेकेषुणार्जुनः // 11 जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा // 26 तौ स्थात्सिहसंकाशौ लोहिताक्षौ महाभुजौ / तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः / गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ // 12 अपायाजवनैरश्वैः शकुनिः प्राकृतो यथा // 27 तयोर्देही रथाद्भुमि गतौ बन्धुजनप्रियौ। ततोऽर्जुनोऽस्त्रविच्छैष्ठ्यं दर्शयन्नात्मनोऽरिषु। - 1381 - Page #514 -------------------------------------------------------------------------- ________________ 7. 29. 28 ] महाभारत [7. 30. 19 अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् // 28 स्त्यजन्ति वाहानपि पार्थपीडिताः // 41 सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी / इति श्रीमहाभारते द्रोणपर्वणि द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् / / 29 एकोनत्रिंशोऽध्यायः // 29 // द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः / __30 केचिदुर्योधनं राजन्नद्यमानाः किरीटिना // 30 धृतराष्ट्र उवाच / नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् / तेष्वनीकेषु भन्नेषु पाण्डुपुत्रेण संजय / गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया // 31 / चलितानां द्रुतानां च कथमासीन्मनो हि वः // ' शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् / अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् / . गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् / / 32 | दुष्करं प्रतिसंधानं तन्ममाचक्ष्व संजय // 2 ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम् / संजय उवाच। .. सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् // 33 / तथापि तव पुत्रस्य प्रियकामा विशां पते / नानाविधान्यनीकानि पुत्राणां तव भारत / यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः // 3 अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः / / 34 समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे / तं वासवमिवायान्तं भूरिवर्षशरौघिणम् / अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् // 4 महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् // 35 अन्तरं भीमसेनस्य प्रापतन्नमितौजसः। : ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् / सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो // 5 स्वानेव बहवो जन्नुर्विद्रवन्तस्ततस्ततः // 36 द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् / तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः / मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् // 6 शलभा इव संपेतुः संवृण्वाना दिशो दश // 37 द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे / तुरगं रथिनं नागं पदातिमपि मारिष / कुरूणां पाण्डवानां च द्रोणातमवर्तत / / 7 विनिर्भिद्य क्षिति जग्मुर्वल्मीकमिव पन्नगाः // 38 यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् / ' न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः / तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते // 8 पृथगेकशरारुग्णा निपेतुस्ते गतासवः // 39 यथाभागविपर्यासे संग्रामे भैरवे सति / हतैर्मनुष्यैस्तुरगैश्च सर्वतः वीराः समासदन्वीरानगच्छन्भीरवः परान् // 9 ___ शराभिवृष्टैर्द्विरदैश्च पातितैः / अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः / तदा श्वगोमायुबडाभिनादितं अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः // 10 विचित्रमायोधशिरो बभूव ह // 40 ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः। पिता सुतं त्यजति सुहृद्वरं सुहृ त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे // 11 त्तथैव पुत्रः पितरं शरातुरः / / अयसामिव संपातः शिलानामिव चाभवत् / स्वरक्षणे कृतमतयस्तदा जना दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् // 12 - 1382 Page #515 -------------------------------------------------------------------------- ________________ 7. 30. 18] द्रोणपर्व [7. 31. 11 3 न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् / अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः / दृष्टपूर्व महाराज श्रुतपूर्वमथापि वा // 13 कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष // 28 प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने / दक्षिणेन तु सेनायाः कुरुते कदनं बली। प्रवर्तता बलौघेन महता भारपीडिता // 14 संशप्तकावशेषस्य नारायणबलस्य च // 29 घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः / इति श्रीमहाभारते द्रोणपर्वणि अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् / / 15 त्रिंशोऽध्यायः // 30 // समासाद्य तु पाण्डूनामनीकानि सहस्रशः / 31 द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः // 16 संजय उवाच। तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा। प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः / पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् // 17 सोऽभिनद्वाह्निकं षष्ट्या कर्णं च दशभिः शरैः॥१ तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा / तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः / नैव तस्योपमा काचित्संभवेदिति मे मतिः // 18 / जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह // 2 ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् / / कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः। शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः // 19 | षभिर्दुर्योधनो राजा तत एनमवाकिरत् / / 3 तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् / भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः / पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत // 20 द्रोणं पश्चाशतेषूणां कर्णं च दशभिः शरैः // 4 नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा। दुर्योधनं द्वादशभिद्रौणिं चाष्टाभिराशुगैः / मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः // 21 आरावं तुमुलं कुर्वन्नभ्यवर्तत तारणे // 5 तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् / तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते / व्याकोशपद्माभमुखं नीलो विव्याध सायकैः॥ 22 अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् // 6 तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैत्रिभिः।। ते ययुर्भीमसेनस्य समीपममितौजसः। धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत // 23 युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ // 7 सोत्प्लुय स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् / ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः / द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् // 24 महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः // 8 तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् / समापेतुर्महावीर्या भीमप्रभृतयो रथाः / भल्लेनापाहरौणिः स्मयमान इवानघ // 25 तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः // 9 संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः / महाबलानतिरथान्वीरान्समरशोभिनः / प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ // 26 बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः // 10 ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला। | सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्। आचार्यपुत्रेण हते नीले ज्वलिततेजसि // 27 आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः॥ 11 -1383 - Page #516 -------------------------------------------------------------------------- ________________ 7. 31. 12] महाभारते [7. 31.41 निकृष्टमसियुद्धं च बभूव कटुकोदयम्। तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः / कुञ्जराणां च संघातेयुद्धमासीत्सुदारुणम् // 12 सधनुश्चापरस्यापि सशरः साङ्कशस्तथा // 27 अपतत्कुञ्जरादन्यो यादन्यस्त्ववाक्शिराः / प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् / नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष // 13 अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् // 28 तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः / शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवमृशम् / शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः // 14 स्वानन्योऽथ परानन्यो जघान निशितैः शरैः॥२९ अपरेऽप्यपराञ्जनुर्वारणाः पतितान्नरान् / गिरिशङ्गोपमश्चात्र नाराचेन निपातितः / / विषाणैश्चावनिं गत्वा व्यभिन्दनथिनो बहून् // 15 मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे // 30. नरात्रैः केचिदपरे विषाणालग्नसंस्रवैः / तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् / बभ्रमः शतशो नागा मृद्गन्तः शतशो नरान् // 16 अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् // 31 कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् / शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् / पतितान्पोथयांचकुर्द्विपाः स्थूलनडानिव // 17 बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् // 32 गृध्रपत्राधिवासांसि शयनानि नराधिपाः / सर्वमाविग्नमभवन्न प्राज्ञायत किंचन / ह्रीमन्तः कालसंपक्काः सुदुःखान्यधिशेरते // 18 सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत // 33 हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते / ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् / पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत // 19 नित्याभित्वरितानेव त्वरयामास पाण्डवान् // 34 / अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुव्या निपातितम् / कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः / युगाधु छिन्नमादाय प्रदुद्राव तथा हयः // 20 सरो हंसा इवापेतुनन्तो द्रोणरथं प्रति // 35 सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् / गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत / गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ // 21 इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति // 36 रथिना ताडितो नागो नाराचेनापतद्वयसुः / ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः / / सारोहश्चापतद्वाजी गजेनाताडितो भृशम् // 22 विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन् // 35 निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् / ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः / हा तात हा पुत्र सखे क्वासि तिष्ठ व धावसि // शरार्ता न जहुनॊणं पाञ्चालाः पाण्डवैः सह // 38 प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः / ततो द्रोणोऽभिसंक्रुद्वो विसृजशतशः शरान् / इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः // 24 चेदिपाश्चालपाण्डूनामकरोत्कदनं महत् // 39 नरस्याश्वस्य नागस्य समसज्जत शोणितम् / तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष / उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् // 25 / वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून् // 40 आसीत्केशपरामर्श मुष्टियुद्धं च दारुणम् / / एतस्मिन्नन्तरे जिष्णुहत्वा संशप्तकान्बली / नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम् // 26 अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमदति // 41 - 1384 - Page #517 -------------------------------------------------------------------------- ________________ 1. 31. 42] द्रोणपर्व [7. 31. 71 तं शरौघमहावतं शोणितोदं महाह्रदम् / दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति // 56 तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः / / 42 ता निकृत्य शितैर्बाणैत्रिभित्रिभिरजिह्मगैः / तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः / ननाद बलवान्कर्णः पार्थाय विसृजशरान् // 57 दीप्यमानमपश्याम तेजसा वानरध्वजम् // 43 अर्जुनश्चापि राधेयं विद्धा सप्तभिराशुगैः / संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः / कर्णादवरजं बाणैर्जघान निशितैत्रिभिः // 58 स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् // 44 ततः शत्रुजयं हत्वा पार्थः षभिरजिह्मगैः / प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा।। जहार सद्यो भल्लेन विपाटस्य शिरो रथात् // 59 युगान्ते सर्वभूतानि धूमकेतुरियोत्थितः // 45 पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना / तेन बाणसहस्रोधैर्गजाश्वरथयोधिनः / प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः // 60 ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः // ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् / केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः। वरासिना कर्णपक्षाञ्जघान दश पञ्च च // 61 पार्थबाणहताः केचिन्निपेतुर्विगतासवः // 47 पुनः स्वरथमास्थाय धनुरादाय चापरम् / तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् / विव्याध दशभिः कर्ण सूतमश्वांश्च पञ्चभिः / / 62 न जघानार्जुनो योधान्योधव्रतमनुस्मरन् / / 48 धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् / ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः / जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् // 63 कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः // 49 / ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् / तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् / आदाय कर्ण विव्याध त्रिसप्तत्या नदरणे // 64 मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् // 50 | शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधाति / स भारतरथश्रेष्ठः सर्वभारतहर्षणः / सूतपुत्रं चतुःषष्टया विद्या सिंह इवानदत् // 65 प्रादुश्चक्रे तदानेयमत्रमस्त्रविदां वरः / / 51 भल्लाभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् / तस्य दीप्तशरौघस्य दीप्तचापधरस्य च / पुनः कर्णं त्रिभिर्बाणेर्बाह्वोरुरसि चार्पयत् // 66 शरौघाशरजालेन विदुधाव धनंजयः / ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः / अनमस्त्रेण संवार्य प्राणदद्विसृजशरान् // 52 निमज्जमानं राधेयमुज्जगुः सात्यकार्णवात् // 67 धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः / धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च / विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः // 53 नकुलः सहदेवश्च सात्यकि जगप रणे // 68 अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः। एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् / तेषां त्रयाणां चापानि चिच्छेद विशिखैत्रिभिः // तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः // 69 ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव / पदातिरथनागाश्वैर्गजाश्वरथपत्तयः / रयशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् / / 55 रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः // 70 ता भुजाप्रैर्महावेगा विसृष्टा भुजगोपमाः / अश्वैरश्वा गजै गा रथिनो रथिभिः सह / - 1385 - अ. भा. 174 Page #518 -------------------------------------------------------------------------- ________________ 7. 31. 71] महाभारते [7. 32. 15 संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः॥ 71 सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः / एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् / रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश // 2 महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् // 72 अवहारं ततः कृत्वा भारद्वाजस्य संमते / ततो हता नररथवाजिकुञ्जरै लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे // 3 . रनेकशी द्विपरथवाजिपत्तयः / / श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् / गजैर्गजा रथिभिरुदायुधा रथा केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति / हयैर्हयाः पत्तिगणैश्च पत्तयः / / 73 अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः // 4 स्थैर्द्विपा द्विरदवरैर्महाहया ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् / . हयैनरा वररथिभिश्च वाजिनः / प्रणयादभिमानाच्च द्विषवृद्ध्या च दुर्मनाः / निरस्तजिह्वादशनेक्षणाः क्षितौ शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः // 5 . क्षयं गताः प्रमथितवर्मभूषणाः // 74 नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम / तथा परैर्बहुकरणैर्वरायुधै तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् // 6 हता गताः प्रतिभयदर्शनाः क्षितिम् / इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः / विपोथिता हयगजपादताडिता जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः // 7 // भृशाकुला रथखुरनेमिभिर्हताः // 75 वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि / / प्रमोदने श्वापदपक्षिरक्षसां आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन // 8 जनक्षये वर्तति तत्र दारुणे। ततोऽप्रीतस्तथोक्तः सं भारद्वाजोऽब्रवीन्नृपम् / महाबलास्ते कुपिताः परस्परं नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये // 9 निषूदयन्तः प्रविचेरुरोजसा // 76 ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः / ततो बले भृशलुलिते परस्परं नालं लोका रणे जेतुं पाल्यमानं किरीटिना // 10 ___ निरीक्षमाणे रुधिरौघसंप्लुते / विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः। दिवाकरेऽस्तंगिरिमास्थिते शनै तत्र कस्य बलं कामेदन्यत्र त्र्यम्बकात्प्रभोः // 11 रुभे प्रयाते शिबिराय भारत // 77 सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् / इति श्रीमहाभारते द्रोणपर्वणि अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् // 12 एकत्रिंशोऽध्यायः // 31 // तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि / // समाप्तं संशप्तकवधपर्व // योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् // 13 32 न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन / संजय उवाच / तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः // 14 पूर्वमस्मासु भन्नेषु फल्गुनेनामितौजसा / द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः / द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे // 1 आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम् // 15 - 1386 - Page #519 -------------------------------------------------------------------------- ________________ 7. 32. 16 ] द्रोणपर्व [7. 33. 15 तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः / सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः // 1 तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् // सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया / ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत / / नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् // 2 चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दशः // 17 सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः / तं चाभिमन्युर्वचनापितुज्येष्ठस्य भारत / सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः // 3' बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा // 18 . युगान्ते चान्तको राजञ्जामदग्यश्च वीर्यवान् / स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः / रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः // 4 षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः // 19 प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः / / वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः / उपमा नाधिगच्छामि पार्थस्य सदृशीं क्षितौ // 5 सौभद्रे निहते राजन्नवहारमकुर्वत // 20 गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः। धृतराष्ट्र उवाच। नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् // 6 पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् / श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः / रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः // 21 / सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः // 7 दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः।। ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः / यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् // 22 / अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः // 8 बालमत्यन्तसुखिनं विचरन्तमभीतवत् / युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च / कृतास्त्रा बहवो जन्नुब्रूहि गावल्गणे कथम् // 23 / कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः // 9 बिभित्सता रथानीकं सौभद्रेणामितौजसा / धनंजयस्य रूपेण विक्रमेण श्रुतेन च / विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय // 24 विनयात्सहदेवस्य सदृशो नकुलस्य च // 10 .. . संजय उवाच / धृतराष्ट्र उवाच / यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् / अभिमन्युमहं सूत सौभद्रमपराजितम् / तत्ते कार्येन वक्ष्यामि शृणु राजन्समाहितः / श्रोतुमिच्छामि कात्स्न्येन कथमायोधने हतः // 11 विक्रीडितं कुमारेण यथानीकं बिभित्सता // 25 संजय उवाच।। दावाग्यभिपरीतानां भूरिगुल्मतृणद्रुमे / चक्रव्यूहो महाराज आचार्येणाभिकल्पितः। . वनोकसामिवारण्ये त्वदीयानामभूद्भयम् // 26 तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः // 12 इति श्रीमहाभारते द्रोणपर्वणि संघातो राजपुत्राणां सर्वेषामभवत्तदा / द्वात्रिंशोऽध्यायः // 32 // कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः // 13 रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः। संजय उवाच / सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः // 14 : समरेऽत्युप्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः / तेषां दशसहस्राणि बभूवुदृढधन्विनाम् / - 1337 - Page #520 -------------------------------------------------------------------------- ________________ 7. 33. 15 ] महाभारते [7. 34. 21 पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् // 15 महौघाः सलिलस्येव गिरिमासाद्य दुर्मिदम् / अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः। द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः // 8 अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः / / पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः / कर्णदुःशासनकृपैर्वृतो राजा महारथैः / न शेकुः प्रमुख स्थातुं भारद्वाजस्य पाण्डवाः // 9 देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः। तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् / चामरव्यजनाक्षेपैरुदयन्निव भास्करः // 17 यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह // 10 प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके / तमायान्तममिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः। सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः // 18 बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् // 11 सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः / अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः / सुतास्तव महाराज त्रिंशत्रिदशसंनिभाः // 19 अविषह्यं गुरुं भारं सौभद्रे समवासृजत् // 12 गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा।। वासुदेवादनवरं फल्गुनाच्चामितौजसम् / पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः // 20 अब्रवीत्परवीरनमभिमन्युमिदं वचः // 13 इति श्रीमहाभारते द्रोणपर्वणि एत्य नो नाजुनो गहेंद्यथा तात तथा कुरु / __ त्रयस्त्रिंशोऽध्यायः // 33 // चक्रव्यूहस्य न वयं विद्म भेदं कथंचन // 14 त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा। संजय उवाच / चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते // 15 तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् / अभिमन्यो वरं तात याचतां दातुमर्हसि / पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः // 1 पितॄणां मातुलानां च सैन्यानां चैव सर्वशः // 16 सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः / धनंजयो हि नस्तात गर्हयेदेत्य संयुगात् / कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः // 2 . क्षिप्रमत्रं समादाय द्रोणानीकं विशातय // 17 आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् / ___ अभिमन्युरुवाच / चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः // 3 द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि / युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः / पितृणां जयमाकाङ्क्षनवगाहे भिनद्मि च // 18 उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः // 4 उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने / द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् / नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि // 19 केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः // 5 युधिष्ठिर उवाच / एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः। भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः / समभ्यधावन्सहसा भारद्वाजं युयुत्सवः // 6 वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि // 20 समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् / धनंजयसमं युद्धे त्वां वयं तात संयुगे। असंभ्रान्तः शरौघेण महता समवारयत् // 7 / प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः // 21 - 1388 - Page #521 -------------------------------------------------------------------------- ________________ 1. 34. 22 ] द्रोणपर्व [7. 35 17 भीम उवाच। आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः। अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः / अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः // 4 पावालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः॥२२ ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् / सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः। सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा॥५ वयं प्रध्वंसयिष्यामो निनमाना वरान्वरान् // 23 ऐरावतगतं शक्रं सहामरगणैरहम् / अभिमन्युरुवाच / योधयेयं रणमखे न मे क्षत्रेऽद्य विस्मयः / अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् / न ममैतहिषत्सैन्यं कलामर्हति षोडशीम् // 6 पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् / / 24 अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज / तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः। . पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति // 7 मातुलस्य च या प्रीतिभविष्यति पितुश्च मे // 25 ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः / शिशुनैकेन संग्रामे काल्यमानानि संघशः / याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् / / 8 अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया // 26 ततः संचोदयामास हयानस्य त्रिहायनान् / युधिष्ठिर उवाच।। नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् // 9 एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् / ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः / यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् // 27 द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः // 10 क्षितं पुरुषव्याघेर्महेष्वासैः प्रहारिभिः / तमुदीक्ष्य तथा यान्तं सर्वे द्रोणपुरोगमाः / साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः // 28 अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः // 11 संजय उवाच / स कर्णिकारप्रवरोच्छ्रितध्वजः स्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् / सुवर्णवर्मा निरर्जुनाद्वरः। मित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय // 29 युयुत्सया द्रोणमुखान्महारथाइति श्रीमहाभारते द्रोणपर्वणि न्समासदत्सिहशिशुर्यथा गजान् // 12 चतुस्त्रिंशोऽध्यायः // 34 // ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे / आसीद्गाङ्ग इवावर्ती मुहूर्तमुदधेरिव // 13 संजय उवाच / शूराणां युध्यमानानां निन्नतामितरेतरम् / भद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः / संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः // 14 चोदयत यन्तारं द्रोणानीकाय भारत // 1 प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे। न संचोद्यमानस्तु याहि याहीति सारथिः। द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः॥१५ त्युवाच ततो राजन्नभिमन्युमिदं वचः // 2 तं प्रविष्टं परान्नन्तं शत्रुमध्ये महाबलम् / तिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः / / हस्त्यश्वरथपत्त्यौघाः परिवQरुदायुधाः // 16 प्रधार्य क्षमं बुद्धया ततस्त्वं योद्भुमर्हसि // 3 / नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः / -1389 Page #522 -------------------------------------------------------------------------- ________________ 7. 35. 17 ] महाभारते [7. 35.42 हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः / / 17 विजङ्घकूबराक्षांश्च विनेमीननरानपि / घोरैईलहलाशब्दैर्मा गास्तिष्टैहि मामिति / विचक्रोपस्करोपस्थान्भग्नोपकरणानपि / / 32 . असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः / / 18 प्रशातितोपकरणान्हतयोधान्सहस्रशः / श्रृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि / शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत // 33 . संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् // 19 पुनर्द्विपान्द्विपारोहान्वैजयन्यङ्कुशध्वजान् / तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् / तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् // 31 क्षिप्रास्त्रो न्यवधीद्रातान्मर्मज्ञो मर्मभेदिभिः / / 20 घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् / ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः / शरैर्निशितधाराप्रैः शात्रवाणामशातयत् // 35 अभिपेतुस्तमेवाजौ शलभा इव पावकम् // 21 वनायजान्पार्वतीयान्काम्बोजारबाह्रिकान् / ततस्तेषां शरीरैश्च शरीरावयवैश्च सः / स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः // 36 संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे // 22 स्वारूढाशिक्षितैर्योधैः शक्त्यष्टिप्रासयोधिभिः / बद्धगोधामुलित्राणान्सशरावरकार्मुकान् / विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् // 37 सासिचर्माकुशाभीशून्सतोमरपरश्वधान् // 23 निरस्तजिह्वानयनान्निष्कीर्णात्रयकृद्धनान् / सगुडायोमुखप्रासान्सटितोमरपट्टिशान् / हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् // 38 सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् // 24 निकृत्तवर्मकवचाशकृन्मूत्रासृगाप्लुतान् / . सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् / निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत // 39 समुद्रक्षेपणीयान्सपाशपरिघोपलान् / / 25 एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् / सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् / तथा विमथितं तेन व्यङ्गं तव बलं महत् / / संचिच्छेदा निर्वृत्तांस्त्वदीयानां सहस्रशः // 26 व्यहनत्स पदात्योघांस्त्वदीयानेव भारत // 40 . तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः / एवमेकेन तां सेना सौभद्रेण शितैः शरैः / पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष // 27 भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरी चमूम् // 41 सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः / त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश / संदष्टौष्टपुटैः क्रोधात्क्षरद्भिः शोणितं बहु // 28 संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः // 4 // चारुस्रङ्मकुटोष्णीषैर्मणिरत्नविराजितैः / पलायनकृतोत्साहा निरुत्साहा द्विपज्जये। " विनालनलिनाकारैर्दिवाकरशशिप्रभैः // 29 गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः // 43 हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः / हतान्पुत्रांस्तथा पितॄन्सुहृत्संबन्धिबान्धवान् / द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुनिः / / 30 प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् // 44 गन्धर्वनगराकारान्विधिवत्कल्पितारथान् / इति श्रीमहाभारते द्रोणपर्वणि वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् // 31 पञ्चत्रिंशोऽध्यायः // 35 // - 1390 - Page #523 -------------------------------------------------------------------------- ________________ 7. 36. 1] द्रोणपर्व [7. 36. 28 तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे। संजय उवाच। दुःसहो नवभिर्बाणैरभिमन्युमविध्यत // 15 तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा। दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः / दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् // 1 द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः // 16 ततो राजानमावृत्तं सौभद्रं प्रति संयुगे / विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः / दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् // 2 बृहद्वलस्तथाष्टाभिरश्वत्थामा च सप्तभिः // 17 पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् / भूरिश्रवास्त्रिभिर्बाणैर्मद्रेश: षड्भिराशुगैः / / तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् // 3 द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः // 18 ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः / स तु तान्प्रतिविव्याध त्रिभित्रिभिरजिह्मगैः / / त्रास्यमाना भयाद्वीरं परिवत्रुस्तवात्मजम् // 4 नृत्यन्निव महाराज चापहस्तः प्रतापवान् // 19 : द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः / ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः / बृहद्बलो मद्रराजो भूरिभूरिश्रवाः शलः // 5 विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् // 20 पौरवो वृषसेनश्च विसृजन्तः शिताशरान् / गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः / / सौभद्रं शरवर्षेण महता समवाकिरन् // 6 दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत्। ...: संमोहयित्वा तमथ दुर्योधनममोचयन् / विव्याध चैनं दशभिर्चाणैस्तिष्ठेति चाब्रवीत् // 21 आस्याद्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः // 7 तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् / ताशरोघेण महता साश्वसूतान्महारथान् / बाहू धनुः शिरश्चोव्या स्मयमानोऽभ्यपातयत् / / विमुखीकृत्य सौभद्रः सिंहनादमथानदत् // 8 ततस्तस्मिन्हते वीरे सौभद्रेणाइमकेश्वरे / तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः / संचचाल बलं सर्वं पलायनपरायणम् // 23 नामृष्यन्त सुसंरब्धाः पुनद्रोणमुखा रथाः // 9 ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः / त एनं कोष्ठकीकृत्य रथवंशेन मारिष। शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः॥२४ व्यसृजन्निषुजालानि नानालिङ्गानि संघशः // 10 वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः / तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः / वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः / तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् // 11 दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् / / 25 .. ततस्ते कोपितास्तेन शरैराशीविषोपमैः / सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः / परिवर्जिघांसन्तः सौभद्रमपलायिनम् // 12 शरमादत्त कर्णाय परकायावभेदनम् // 26 समुद्रमिव पर्यस्तं त्वदीयं तद्वलार्णवम् / तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः। . अभिमन्युर्दधारैको वेलेव मकरालयम् / / 13 प्राविशद्धरणी राजन्वल्मीकमिव पन्नगः / / 27 / शूराणां युध्यमानानां निन्नतामितरेतरम् / स तेनातिप्रहारेण व्यथितो विह्वलन्निव / अभिसन्योः परेषां च नासीत्कश्चित्पराङ्मखः॥१४ - संचचाल रणे कर्णः क्षितिकम्पे यथाचलः // 28 . .-1391 - Page #524 -------------------------------------------------------------------------- ________________ 7. 36. 29 ] महाभारते [7. 37. 18 अथान्यैर्निशितैर्बाणैः सुषेणं दीघलोचनम् / उदक्रोशन्महाशब्दं तिष्ठ तिष्ठति चाब्रवीत् // 4 कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्वली // 29 तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् / . कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् / / छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् // 5 अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः॥३० चक्रे युगेषां तूणीराननुकर्ष च सायकैः / स शरादितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः / पताकां चक्रगोप्तारौ सर्वोपकरणानि च / विचरन्दश्यते सैन्ये पाशहस्त इवान्तकः // 31 व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन // 6 शल्यं च बाणवर्षेण समीपस्थमवाकिरत् / स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः / उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् // 32 वायुनेव महाचैत्यः संभग्नोऽमिततेजसा / ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः / / अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् // 7 शल्यो राजरथोपस्थे निषसाद मुमोह च // 33 आर्जुनेः कर्म तदृष्ट्वा प्रणेदुश्च समन्ततः / तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना।। नादेन सर्वभूतानि साधु साध्विति भारत // 8 संप्राद्रवञ्चमू: सर्वा भारद्वाजस्य पश्यतः // 34 शल्यभ्रातयथारुग्णे बहुशस्तस्य सैनिकाः / प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खः समावृतम् / कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् // 9 त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव // 35 अभ्यवर्तन्त संक्रुद्वा विविधायुधपाणयः / स तु रणयशसाभिपूज्यमानः रथैरश्वैगजैश्चान्ये पादातैश्च बलोत्कटाः // 10 पितृसुरचारणसिद्धयक्षसंधैः / बाणशब्देन महता खुरनेमिस्वनेन च / अवनितलगतैश्च भूतसंधै हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः // 11 रतिविबभौ हुतभुग्यथाज्यसिक्तः // 36 ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्। इति श्रीमहाभारते द्रोणपर्वणि ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति // 12 षत्रिंशोऽध्यायः // 36 // तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव / यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः // 13 धृतराष्ट्र उवाच / संदर्शयिष्यन्नस्राणि चित्राणि च लघूनि च / तथा प्रमथमानं तं महेष्वासमजिह्मगैः / आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत // 14 आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् // 1 वासुदेवादुपात्तं यद्यदत्रं च धनंजयात् / संजय उवाच / अदर्शयत तत्काणिः कृष्णाभ्यामविशेषयन् // 15 शृणु राजन्कुमारस्य रणे विक्रीडितं महत् / दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः / बिभित्सतो स्थानीकं भारद्वाजेन रक्षितम् // 2 संदधद्विसृजश्चेषून्निर्विशेषमदृश्यत // 16 मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे / चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत / शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् // 3 / | तमो नतः सुदीप्तस्य सवितुर्मण्डलं यथा // 17 स विद्धा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् / / - ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः / -1392 - 37 Page #525 -------------------------------------------------------------------------- ________________ 1. 37. 18] द्रोणपर्व [7. 38. 22 महाशनिमुचः काले पयोदस्येव निस्वनः // 18 तदृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः / हीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः / समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः // 8 संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत // 19 अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् / मूदुर्भूत्वा महाराज दारुणः समपद्यत / हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् // 9 वर्षाभ्यतीतो भगवाशरदीव दिवाकरः // 20 घट्टयन्निव मर्माणि तव पुत्रस्य मारिष / शरान्विचित्रान्महतो रुक्मपुङ्खाशिलाशितान् / अभिमन्यु रणे दृष्ट्वा तदा रणविशारदम् // 10 सुमोच शतशः क्रुद्वो गभस्तीनिव भास्करः / / 21 एष गच्छति सौभद्रः पार्थानामग्रतो युवा / क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः / नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् // 11 नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि / / 22 नकुलं सहदेवं च भीमसेनं च पाण्डवम् / अवाकिरथाद्रनीकं भारद्वाजस्य पश्यतः / बन्धून्संबन्धिनश्वान्यान्मध्यस्थान्सुहृदस्तथा // 12 ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् // 23 नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् / इति श्रीमहाभारते द्रोणपर्वणि इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति // 13 सप्तत्रिंशोऽध्यायः // 37 // द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः / 38 आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव // 14 धृतराष्ट्र उवाच / अथ दुर्योधनः कर्णमब्रवीद्वाह्निकं कृपम् / द्वैधीमवति मे चित्तं ह्रिया तुष्ट्या च संजय / दुःशासनं मद्रराजं तांस्तांश्चान्यान्महारथान् // 15 मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् // 1 सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः / विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति // 16 विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह // 2 न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः / .. संजय उवाच। किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः॥१७ हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् / अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति / एकस्य च बहूनां च यथासीत्तुमुलो रणः // 3 पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् // अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् / संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः / रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् // 4 आत्मसंभावितो मूढस्तं प्रमनीत माचिरम् // 19 द्रोणं कर्ण कृपं शल्यं द्रौणिं भोजं बृहद्बलम् / एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः / दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् // 5 संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः // 20 नानानृपान्नृपसुतान्सैन्यानि विविधानि च / दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा / अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् // 6 अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः // 21 निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् / अहमेनं हनिष्यामि महाराज ब्रवीमि ते / अदर्शयत तेजस्वी दिक्षु सर्वासु भारत / / 7 मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् / म.भा. 175 - 1393 - Page #526 -------------------------------------------------------------------------- ________________ 7. 38. 22] महाभारते [7. 39. 18 प्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् // 22 / जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता // 3 उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः / परवित्तापहारस्य क्रोधस्याप्रशमस्य च / श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ / लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च // 4 गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः // 23 पितॄणां मम राज्यस्य हरणस्योगधन्विनाम् / . तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः। तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् // 5 एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् // 24 सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते / तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव / शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः / / शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव // 25 अद्याहमनृणस्तस्य कोपस्य भविता रणे / एवमुक्त्वा नदनराजन्पुत्रो दुःशासनस्तव / अमर्षितायाः कृष्णायाः काङ्कितस्य च मे पितुः।। सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् / 26 अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि / तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः / न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्॥८ अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् / / 27 एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् / दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः / संदधे परवीरनः कालाग्न्यनिलवर्चसम् // 9 अयोधयत सौभद्रमभिमन्युश्च तं रणे // 28 तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् / तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् / अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् // 10 चरमाणावयुध्येतां रथशिक्षाविशारदौ // 29 स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् / अथ पणवमृदङ्गदुन्दुभीनां दुःशासनो महाराज कश्मलं चाविशन्महत् // 11 __ कुकरमहानकभेरिझर्झराणाम् / सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् / निनदमतिभृशं नराः प्रचक्रु रणमध्यादपोवाह सौभद्रशरपीडितम् // 12 लवणजलोद्भवसिंहनादमिश्रम् // 30 पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् / इति श्रीमहाभारते द्रोणपर्वणि पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् // 13 अष्टत्रिंशोऽध्यायः // 38 // वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः / 39 प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः // 14 संजय उवाच / पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् / शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् / अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रु पराजितम् // 15 अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् // 1 धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा। दिष्टया पश्यामि संग्रामे मानिनं शत्रुमागतम् / धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः // 16 निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् / / 2 सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ / यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः / केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः // 17 कोपितः परुषैक्यैिर्धर्मराजो युधिष्ठिरः। पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः / - 1394 - Page #527 -------------------------------------------------------------------------- ________________ 7. 39. 18] द्रोणपर्व [7. 40. 14 अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः // 18 ततोऽभवन्महाद्धं त्वदीयानां परैः सह / संजय उवाच / जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् // 19 सोऽभिगर्जन्धनुष्पाणिज्यां विकर्षन्पुनः पुनः / दुर्योधनो महाराज राधेयमिदमब्रवीत् / तयोर्महात्मनोस्तूर्णं स्थान्तरमवापतत् // 1 पश्य दुःशासनं वीरमभिमन्युवशं गतम् // 20 सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् / प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे / सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव // 2 सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः // 21 पितृपैतामहं कर्म कुर्वाणमतिमानुषम् / ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् / दृष्ट्वार्दितं शरैः काणिं त्वदीया हृषिताभवन् // 3 अभ्यवर्पत संक्रुद्धः पुत्रस्य हितकृत्तव // 22 तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा / तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः / शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि // 4 अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे // 23 कर्णिकारमिवोद्भूतं वातेन मथितं नगात् / अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः / भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ // 5 अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुमहामनाः // 24 विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः / तदा नाशकत्कश्चिद्रोणाद्वारयितुं रणे / अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे / / 6 आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् / / 25 ततस्तद्विततं जालं हत्यश्वरथपत्तिमत् / ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुभृताम् / झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः // 7 सौभद्रं शतशोऽविध्यदुत्तमात्राणि दर्शयन् // 26 कर्णस्तु बहुभिर्बाणैरद्यमानोऽभिमन्युना / मोऽरत्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् / अपायाजवनैरश्वैस्ततोऽनीकमभिद्यत // 8 समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् / / 27 शलभैरिव चाकाशे धाराभिरिव चावृते / म तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः / अभिमन्योः शरै राजन्न प्राज्ञायत किंचन // 9 समरेऽमरसंकाशः सौभद्रो न व्यषीदत / / 28 तावकानां तु योधानां वध्यतां निशितैः शरैः / तः शिलाशितैस्तीक्ष्णैभल्लैः संनतपर्वभिः / अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत // 10 छत्त्वा धनूंषि शूराणामार्जुनिः कर्णमादयत् / सौभद्रस्तु ततः शङ्ख प्रध्माप्य पुरुषर्षभः / सध्वजं कामुकं चास्य छित्त्वा भूमौ न्यपातयत् // | शीघ्रमभ्यपतत्सेनां भारती भरतर्षभ // 11 उतः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः / स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् / सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् / / 30 / मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत // 12 तुत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः / रथनागाश्वमनुजानर्दयन्निशितैः शरैः / चादित्राणि च संजन्नुः सौभद्रं चापि तुष्टुवुः / / 31 स प्रविश्याकरोद्भुमि कबन्धगणसंकुलाम् // 13 इति श्रीमहाभारते द्रोणपर्वणि सौभद्रचापप्रभवैनिकृत्ताः परमेषुभिः / एकोनचत्वारिंशोऽध्यायः // 39 // / स्वानेवाभिमुखान्नन्तः प्राद्रवञ्जीवितार्थिनः // 14 - 1395 - Page #528 -------------------------------------------------------------------------- ________________ 7. 40. 15 ] महाभारते [7. 41. 14 ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः / संजय उवाच / निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम् // 15 युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ / सायुधाः साङ्गुलित्राणाः सखगाः साङ्गदा रणे / धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः / दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः // 16 धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे // 3 शराश्वापानि खड्गाश्च शरीराणि शिरांसि च।। अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः / सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः // 17 तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् // 4 अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः / ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् / अक्षैर्विमथितैश्चर्भग्नैश्च बहुधा रथैः / जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् // 5 शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः // 18 सैन्धवस्य महाराज पुत्रो राजा जयद्रथः / निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते / स पुत्रग्रद्धिनः पार्थान्सहसैन्यानवारयत् // 6 अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा // 19 उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् / वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् / वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् // 7 प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः / धृतराष्ट्र उवाच / स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् // 20 अतिभारमहं मन्ये सैन्धवे संजयाहितम् / सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् / यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् // 8 व्यचरत्स दिशः सर्वाः प्रदिशश्वाहितान्रुजन् // 21 अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे / तं तदा नानुपश्याम सैन्येन रजसावृतम् / तदस्य ब्रूहि मे वीर्य कर्म चाय्यं महात्मनः // 9 आददानं गजाश्वानां नृणां चायूंषि भारत // 22 किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः / क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा। सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् // 10 अभिमन्यु महाराज प्रतपन्तं द्विषद्गणान् // 23 संजय उवाच / स वासवसमः संख्ये वासवस्यात्मजात्मजः। द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः / अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत // 24 मानात्स तप्तवानराजा वरार्थी सुमहत्तपः // 11 इति श्रीमहाभारते द्रोणपर्वणि इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः / चत्वारिंशोऽध्यायः // 10 // क्षुत्पिपासातपसहः कृशो धमनिसंततः / देवमाराधयच्छवं गृणन्ब्रह्म सनातनम् // 12 धृतराष्ट्र उवाच / भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् / बालमत्यन्तसुखिनमवार्यबलदर्पितम् / स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् / युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् // 1 वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि // 13 गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः / / एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः / अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी // 2 उवाच प्रणतो रुद्रं प्राञ्जलिनियतात्मवान् // 14 -1396 - Page #529 -------------------------------------------------------------------------- ________________ 7. 41. 15 ] द्रोणपर्व [7.43.1 पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान् / द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् / एको रणे धारयेयं समस्तानिति भारत // 15 केकयान्पञ्चविंशत्या द्रौपदेयांत्रिभित्रिभिः // 8 एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् / युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् / ददामि ते वरं सौम्य विना पार्थं धनंजयम् / / 16 इषुजालेन महता तदद्भुतमिवाभवत् // 9 धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान् / अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् / एवमस्त्विति देवेशमुक्त्वावुध्यत पार्थिवः // 17 चिच्छेद प्रहसनराजा धर्मपुत्रः प्रतापवान् // 10 स तेन वरदानेन दिव्येनास्त्रबलेन च। . अक्ष्णोनिमेषमात्रेण सोऽन्यदादाय कार्मुकम् / एक: संधारयामास पाण्डवानामनीकिनीम // 18 विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभित्रिभिः // तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् / तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैत्रिभिः पुनः / परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् // 19 धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् // 12 दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् / सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् / उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् / / 20 भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष // 13 इति श्रीमहाभारते द्रोणपर्वणि स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् / एकचत्वारिंशोऽध्यायः // 41 // सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी // 14 ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः / संजय उवाच / सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् // 15 यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् / संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा / शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् // 1 तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् // 16 तमहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः / सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः / विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः // 2 पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः॥१७ गन्धर्वनगराकारं विधिवत्कल्पितं रथम् / यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः / तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् // 3 पाण्डवाश्चान्वपद्यन्न प्रत्यैकश्येन सैन्धवम् // 18 श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च। यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः / स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे // 4 तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् // 19 मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् / इति श्रीमहाभारते द्रोणपर्वणि वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् // 5 द्विचत्वारिंशोऽध्यायः // 42 // स विस्फार्य महच्चापं किरन्निषुगणान्बहून् / तत्खण्डं पूरयामास यद्वपदारयदार्जुनिः // 6 संजय उवाच / स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् / सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु / धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः // 7 / सुघोरमभवद्युद्धं त्वदीयानां परैः सह // 1 - 1397 - Page #530 -------------------------------------------------------------------------- ________________ 7. 43. 2] महाभारते [7. 44.8 प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम् / अनुकरैः पताकाभिस्तथा सारथिवाजिभिः / व्यक्षोभयत तेजस्वी मकरः सागरं यथा // 2 रथैश्च भग्नै गैश्च हतैः कीर्णाभवन्मही // 17 तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् / निहतैः क्षत्रियैः शूरै नाजनपदेश्वरैः / यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः // 3 जयगृद्धैता भूमिर्दारुणा समपद्यत // 18 तेषां तस्य च संमर्दो दारुणः समपद्यत / दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा / सृजतां शरवर्षाणि प्रसक्तममितौजसाम् // 4 रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत // 19 रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः / काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च।। वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् // 5 धनुषश्च शराणां च तदपश्याम केवलम् / / 20 तस्य विव्याध बलवाशरैरश्वानजिह्मगैः / तं तदा नाशकत्कश्चिञ्चलामभिवीक्षितम। वातायमानैरथ तैरश्वैरपहृतो रणात् // 6 आददानं शोधान्मध्ये सूर्यमिव स्थितम् // 21 तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् / इति श्रीमहाभारते द्रोणपर्वणि रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः // 7 त्रिचत्वारिंशोऽध्यायः॥४३॥ तं सिंहमिव संक्रुद्धं प्रमनन्तं शरैररीन् / आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्रुतम् / / 8 संजय उवाच / सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् / / आददानस्तु शूराणामायूंष्यभवदार्जुनिः। अब्रवीच न मे जीवञ्जीवतो युधि मोक्ष्यसे // 9 अन्तकः सर्वभूतानां प्राणान्काल इवागते // 1 तमयस्मयवर्माणमिषुणा आशुपातिना / स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली। विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ // 10 / अभिमन्युस्तदानीकं लोडयन्बहशोभत // 2 वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः / प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः / परिववस्तदा राजंस्तव पौत्रं जिघांसवः // 11 सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् // 3 विस्फारयन्तश्चापानि नानारूपाण्यनेकशः / सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः / तयुद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह // 12 प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् / / 4 तेषां शरान्सेष्वसनाशरीराणि शिरांसि च।। अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः / सकुण्डलानि स्रग्वीणि क्रुद्वश्चिच्छेद फाल्गुनिः / / स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् // 5 सखगाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः। क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् / अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः // 14 जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे // 6 स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः / ये केचन गतास्तस्य समीपमपलायिनः / वर्मभिश्चर्मभिहारैर्मुकुटैइछत्रचामरैः // 15 न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः // 7 अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः / महाग्राहगृहीतेव वातवेगभयार्दिता / अक्षैर्विमथितैश्चभग्नैश्च बहुधा युगैः // 16 समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे // 8 -1398 Page #531 -------------------------------------------------------------------------- ________________ 7. 44. 9] द्रोणपर्व [7. 45. 6 अथ रुक्मरथो नाम मद्रेश्वरसुतो बली। रथचर्यास्त्रमायाभिमेहयित्वा परंतपः / त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् // 9 बिभेद शतधा राजशरीराणि महीक्षिताम् // 24 अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते / प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः / अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः // 10 राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः // 25 एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् / धनूंष्यश्वान्नियन्तूंश्च ध्वजान्बाहूंश्च साङ्गदान / सुकल्पितेनोह्यमानः स्यन्दनेन विराजिता // 11 शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः // 26 सोऽभिमन्यु त्रिभिर्बाणैर्विद्धा वक्षस्यथानदत् / चूतारामो यथा भग्नः पञ्चवर्षफलोपगः / त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैत्रिभिः।।१२ राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् // 27 स तस्येष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ / क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् / भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् / / 13 एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् // 28 दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् / रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् / जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना / / 14 दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः // 29 संग्रामदुर्मदा राजनराजपुत्राः प्रहारिणः / तयोः क्षणमिवापूर्णः संग्रामः समपद्यत / वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः // 15 अथाभवत्ते विमुखः पुत्रः शरशतार्दितः / / 30 तालमात्राणि चापानि विकर्षन्तो महारथाः / इति श्रीमहाभारते द्रोणपर्वणि आर्जुनि शरवर्षेण समन्तात्पर्यवारयन् // 16 चतुश्चत्वारिंशोऽध्यायः॥४४॥ शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः / दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् // 17 धृतराष्ट्र उवाच / छाद्यमानं शरव्रातर्दृष्टो दुर्योधनोऽभवत् / यथा वदसि मे सूत एकस्य बहुभिः सह / वैवस्वतस्य भवनं गतमेनममन्यत / / 18 संग्रामं तुमुलं घोरं जयं चैव महात्मनः // 1 सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैत्रिभित्रिभिः / अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् / अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः // 19 किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः // 2 ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष / दुर्योधनेऽथ विमुखे राजपुत्रशते हते / आचितं समपश्याम श्वाविधं शललैरिव // 20 सौभद्रे प्रतिपत्ति का प्रत्यपद्यन्त मामकाः // 3 स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवादितः / संजय उवाच / गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् / / 25 संशुष्कास्याश्चलनेत्राः प्रस्विन्ना लोमहर्षिणः / अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् / पलायनकृतोत्साहा निरुत्साहा द्विपज्जये // 4 तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् / / 22 हतान्भ्रातृन्पितॄन्पुत्रान्सुहृत्संबन्धिवान्धवान् / एकः स शतधा राजन्दृश्यते स्म सहस्रधा / उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान // 5 अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् // 23 तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिबृहद्बलः / - 1399 - Page #532 -------------------------------------------------------------------------- ________________ 7. 45.6] महाभारते [7. 46.6 कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः // 6 आवत्रुस्तस्य पस्थानं गजानीकेन दंशिताः / अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् / कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् / तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः // 7 तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते // 21 एकस्तु सुखसंवृद्धो बाल्यादर्पाञ्च निर्भयः / ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः / इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् // 8 यथा विवान्नित्यगतिर्जलदाशतशोऽम्बरे / / 22 तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत / ततः क्राथः शरवातैरार्जुनिं समवाकिरत् / अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः // 9 अथेतरे संनिवृत्ताः पुनर्दोणमुखा रथाः / तं तेऽभिषिषिचुगि मेंघा गिरिमिवाम्बुभिः / परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः / / 23 स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् / / तान्निवार्यार्जुनिर्वाणैः क्राथपुत्रमथार्दयत् / पौत्रं तु तव दुर्धर्ष लक्ष्मणं प्रियदर्शनम् / शरौघेणाप्रमेयेण त्वरमाणो जिघांसया // 24 पितुः समीपे तिष्ठन्तं शूरमुद्यतकामुकम् / / 11 सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः / अत्यन्तसुखसंवृद्धं धनेश्वरसुलोपमम् / छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् // 25 आससाद रणे काणिर्मत्तो मत्तमिव द्विपम् // 12 कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च / लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा। युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन // 26 शरैः सुनिशितैस्तीक्ष्णैर्वाहोरुरसि चार्पितः // 13 इति श्रीमहाभारते द्रोणपर्वणि संक्रुद्धो वै महाबाहुर्दण्डाहत इबोरगः / पञ्चचत्वारिंशोऽध्यायः॥४५॥ पौत्रस्तव महाराज तव पौत्रमभाषत // 14 सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि / धृतराष्ट्र उवाच / पश्यतां बान्धवानां त्वां नयामि यमसादनम् // 15 / तथा प्रविष्टं तरुणं सौभद्रमपराजितम् / एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा। कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् // 1 उद्बर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् // 16 आजानेयैः सुबलिभियुक्तमश्वैस्त्रिहायनैः / स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् / प्लवमानमिवाकाशे के शूराः समवारयन् // 2 सुनसं सुभ्र केशान्तं शिरोऽहार्षीत्सकुण्डलम् / - संजय उवाच / लक्ष्मणं निहतं दृष्ट्वा हा हेत्युचुक्रुशुर्जनाः // 17 अभिमन्युः प्रविश्यैव तावकाग्निशितैः शरैः / ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते / / अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः // 3 हतैनमिति चुत्रोश क्षत्रियान्क्षत्रियर्षभः / / 18 वं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्लः / ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्वलः / / कृतवर्मा च हार्दिक्यः षड्थाः पर्यवारयन् // 4 कृतवर्मा च हार्दिक्यः षड्थाः पर्यवारयन् / / 19 / दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् / स तान्धिद्धा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः। सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् // 5 वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महवलम् // 20 सौभद्रमितरे वीरमभ्यवर्षशराम्बुभिः / - 1400 - Page #533 -------------------------------------------------------------------------- ________________ 7. 46. 6] द्रोणपर्व [7. 47. 10 तालमात्राणि चापानि विकर्षन्तो महारथाः // 6 इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् // 21 तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् / / स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् / व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा // 7 हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् // 22 द्रोणं पञ्चाशता विद्या विंशत्या च बृहद्बलम् / बभञ्ज च सहस्राणि दश राजन्महात्मनाम् / अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः // 8 सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् // 23 रुक्मपुत्रैर्महावेगैराकर्णसमचोदितः / तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे / अविध्यद्दशभिर्वाणैरश्वत्थामानमा निः // 9 विष्टम्भयन्महेष्वासान्योधास्तव शराम्बुभिः // 24 स कणं कर्णिना कर्णे पीतेन निशितेन च / इति श्रीमहाभारते द्रोणपर्वणि फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा // 10 षट्चत्वारिंशोऽध्यायः // 46 // पातयित्वा कृपस्याश्वांस्तथोमौ पाणिसारथी / अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे // 11 संजय उवाच / तो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् / स कर्ण कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः / पुत्राणां तव वीराणां पश्यतामवधीद्वली // 12 शेरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् / / 1 द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् / प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः / परं वरममित्राणामारुजन्तमभीतवत् // 13 स तैराचितसर्वाङ्गो बह्वशोभत भारत // 2 स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष / कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् / श्यतां धार्तराष्ट्राणामश्वत्थामानमा निः // 14 कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः // 3 पष्टया शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः / तावुभी शरचित्राङ्गौ रुधिरेण समुक्षितौ / अप्रै कम्पयद्विधा मैनाकमिव पर्वतम् / / 15 / / बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ // 4 म तु द्रोणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः। अथ कर्णस्य सचिवान्षट् शूरांश्चित्रयोधिनः / पत्यविध्यन्महातेजा बलवानपकारिणम् // 16 साश्वसूतध्वजरथान्सौभद्रो निजघान ह // 5 तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् / अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः / अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे // 17 प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् / / 6 कर्णो द्वाविंशति भल्लान्कृतवर्मा चतुर्दश / मागधस्य पुनः पुत्रं हत्वा षभिरजिह्मगैः / बृहद्बलस्तु पश्चाशत्कृपः शारद्वतो दश // 18 साश्वं ससूतं तरुणमश्वकेतुमपातयत् // 7 तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः / मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् / तैरर्यमानः सौभद्रः सर्वतो निशितैः शरैः // 19 / क्षुरप्रेण समुन्मथ्य ननाद विसृजशरान् // 8 तं कोसलानामधिपः कर्णिनाताडयद्धृदि / तस्य दौःशासनिर्विवा चतुर्भिश्चतुरो हयान् / स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ // 20 / सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् // 9 अथ कोसलराजस्तु विरथः खड्गचर्मधृत्। ततो दौःशासनिं काणिर्विवा सप्तभिराशुगैः / - 1401 - म.भा. 176 Page #534 -------------------------------------------------------------------------- ________________ 7. 47. 10] महाभारते [7. 47. 39 संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् // 10 क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः // 25 पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा। तमाचार्योऽब्रवीत्कणं शनकैः प्रहसन्निव। .. दिष्ट्या त्वमपि जानीषे योद्धं न त्वद्य मोक्ष्यसे। अभेद्यमस्य कवचं युवा चाशुपराक्रमः / / 26 / एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् / उपदिष्टा मया अस्य पितुः कवचधारणा। नाराचं विससर्जास्मै तं द्रौणिनिभिराच्छिनत्॥१२ तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः / / 27 तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् / शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः। तं शल्यो नवभिर्बाणैर्गार्धपत्रैरताडयत् // 13 अभीशवो हयाश्चैव तथोभी पाणिसारथी // 28 तस्या निर्ध्वजं छित्त्वा उभौ च पाणिसारथी। एतत्कुरु महेष्वास राधेय यदि शक्यते / तं विव्याधायसैः षभिः सोऽपक्रामद्रथान्तरम्॥१४ अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु // 29 शत्रुजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् / सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः।। सूर्यभासं च पश्चैतान्हत्वा विव्याध सौबलम् // 15 विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि // 30. तं सौबलस्त्रिभिर्विद्या दुर्योधनमथाब्रवीत् / तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् / सर्व एनं प्रमनीमः पुरैकैकं हिनस्ति नः // 16 अस्यतो लघहस्तस्य पृषत्कैधनराच्छिनत // 31 अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा / अश्वानस्यावधीद्भोजो गौतमः पाणिसारथी। पुरा सर्वान्प्रमन्नाति ब्रह्मस्य वधमाशु नः // 17 शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् // 32 ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत / / त्वरमाणास्त्वराकाले विरथं षण्महारथाः / अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति // 18 शरवर्षैरकरुणा बालमेकमवाकिरन // 33 अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् / स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् / शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत // 19 खड्गचर्मधरः श्रीमानुत्पपात विहायसम् // 34 धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते / मार्गः स कैशिकाद्यैश्च लाघवेन बलेन च / संदधानस्य विशिखाशीघ्रं चैव विमुश्चतः // 20 आर्जुनिर्व्यचरद्वयोम्नि भृशं वै पक्षिराडिव // 35 आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः / मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः / प्रहर्षयति मा भूयः सौभद्रः परवीरहा // 21 विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः // 36 अति मा नन्दयत्येष सौभद्रो विचरन्रणे / तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् / अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः / / 22 राधेयो निशितैर्बाणैर्व्यधमञ्चर्म चोत्तमम् // 37 अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः / व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् / न विशेष प्रपश्यामि रणे गाण्डीवधन्वनः // 23 आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत // 38 अथ कर्णः पुनर्दोणमाहार्जुनिशरार्दितः / स चक्ररेणूज्वलशोभिताङ्गो स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना // 24 बभावतीवोन्नतचक्रपाणिः / तेजस्विनः कुमारस्य शराः परमदारुणाः / रणेऽभिमन्युः क्षणदासुभद्रः. - 1402 - Page #535 -------------------------------------------------------------------------- ________________ T: 47. 39 ] द्रोणपर्व [7. 48. 25 स वासुभद्रानुकृतिं प्रकुर्वन् // 39 तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ। . स्रुतरुधिरकृतैकरागवक्त्रो इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ // 11 भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः। दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः / प्रभुरमितबलो रणेऽभिमन्यु प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्यताडयत् // 12 नृपवरमध्यगतो भृशं व्यराजत् // 40 गदावेगेन महता व्यायामेन च मोहितः। इति श्रीमहाभारते द्रोणपर्वणि विचेता न्यपतद्भूमौ सौभद्रः परवीरहा। सप्तचत्वारिंशोऽध्यायः॥ 47 // एवं विनिहतो राजन्नेको बहुभिराहवे // 13 48 क्षोभयित्वा चमू सर्वां नलिनीमिव कुञ्जरः / / संजय उवाच। अशोभत हतो वीरो व्याधैर्वनगजो यथा // 14 विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः / तं तथा पतितं शूरं तावकाः पर्यवारयन् / रराजातिरथः संख्ये जनार्दन इवापरः // 1 / दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये // 15 मारुतोद्भूतकेशान्तमुद्यतारिवरायुधम् / .. विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् / वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि // 2 अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् // 16. तञ्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा / उपप्लुतं यथा सोमं संशुष्कमिव सागरम् / महारथस्ततः काणिः संजग्राह महागदाम् // 3 पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् // 17 विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः / तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः / अभिमन्युगदापाणिरश्वत्थामानमाद्रवत् // 4 मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः॥ 18 स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव / आसीत्परमको हर्षस्तावकानां विशां पते / अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः // 5 इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् / / 19 : तस्याश्वान्गदया हत्वा तथोभी पाष्णिसारथी / अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते। -- शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत // 6 दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् // 20 ततः सुबलदायादं कालकेयमपोथयत् / द्रोणकर्णमुखैः षनिर्धार्तराष्ट्रमहारथैः। जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् // 7 एकोऽयं निहतः शेते नैष धर्मो मतो हि नः // 21 पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश / तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी। ... केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् / द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी // 22 / दौःशासनिरथं साश्वं गदया समपोथयत् / / 8 रुक्मपुबैश्च संपूर्णा रुधिरौघपरिप्लुता। ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष / उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः // 23 अभिदुद्राव सौभद्रं तिष्ठ तिष्ठति चाब्रवीत् // 9 विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता। तावुद्यतगदौ वीरावन्योन्यवधकाङ्गिणौ / चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः // 24 भ्रातृव्यौ संप्रजह्वाते पुरेव त्र्यम्बकान्तकौ // 10 / रथाश्वनरनागानामलंकारैश्च सुप्रभैः / - 1403 - Page #536 -------------------------------------------------------------------------- ________________ 7. 48. 25 ] महाभारते [7. 48. 48 खङ्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव // 25 अपयाता महाराज ग्लानिं प्राप्ता विचेतसः // 49 चापैश्च विशिखैश्छिन्नैः शक्त्यष्टिप्रासकम्पनैः / ततो निशाया दिवसस्य चाशिवः विविधैरायुधैश्चान्यैः संवृता भूरशोभत / / 26 शिवारुतः संधिरवर्तताद्भुतः / वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः / कुशेशयापीडनिभे दिवाकरे सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः // 27 विलम्बमानेऽस्तमुपेत्य पर्वतम् / / 41 साङ्कशैः समहामात्रैः सवर्मायुधकेतुभिः / वरासिशक्त्यृष्टिवरूथचर्मणां पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः // 28 विभूषणानां च समाक्षिपन्प्रभाम् / पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः / दिवं च भूमिं च समानयन्निव हदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः // 29 प्रियां तनुं भानुरुपैति पावकम् // 42 पदातिसंधैश्च हतैर्विविधायुधभूषणैः / महाभ्रकूटाचलशृङ्गसंनिभैभीरूणां त्रासजननी घोररूपाभवन्मही // 30 गंजैरनेकैरिव वज्रपातितैः / तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् / / सवैजयन्त्यङ्कशवर्मयन्तृभितावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा // 31 निपातितैर्निष्टनतीव गौश्चिता / / 43 अभिमन्यौ हते राजशिशुकेऽप्राप्तयौवने / हतेश्वरैश्चूर्णितपत्त्युपस्करैसंप्राद्रवञ्चमूः सर्वा धर्मराजस्य पश्यतः // 32 __ हताश्वसूतैर्विपताककेतुभिः / दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते / महारथैर्भूः शुशुभे विचूर्णितैः अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् // 33 पुरैरिवामित्रहतैनराधिप // 44 स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः / रथाश्ववृन्दैः सहसादिभिर्हतैः संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून // 34 प्रविद्धभाण्डाभरणैः पृथग्विधैः / इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः / निरस्तजिह्वादशनात्रलोचनैधर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् // 35 - र्धरा बभौ घोरविरूपदर्शना // 45 युद्धे ह्याशीविषाकारानराजपुत्रारणे बहून् / प्रविद्धवर्माभरणां वरायुधा पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् // 36 विपन्नहस्त्यश्वरथानुगा नराः। हत्वा दशसहस्राणि कौसल्यं च महारथम् / महार्हशय्यास्तरणोचिताः सदा कृष्णार्जुनसमः कार्णिः शक्रसद्म गतो ध्रुवम् // 37 क्षितावनाथा इव शेरते हताः // 46 रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः / अतीव हृष्टाः श्वसृगालवायसा अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् // 38 बडाः सुपर्णाश्च वृकास्तरक्षवः / वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः / वयांस्यसृक्पान्यथ रक्षसां गणाः निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः // 39 ___पिशाचसंघाश्च सुदारुणा रणे // 47 निरीक्षमाणास्तु वयं परे चायोधनं शनैः। त्वचो विनिर्भिद्य पिबन्वसामसृ- . - 1404 - Page #537 -------------------------------------------------------------------------- ________________ 1. 48. 48] द्रोणपर्व [7. 49. 17 क्तथैव मज्जां पिशितानि चानुवन् / तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः // 2 वपां विलुम्पन्ति हसन्ति गान्ति च / ततो युधिष्ठिरो राजा विललाप सुदुःखितः / प्रकर्षमाणाः कुणपान्यनेकशः // 48 अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे // 3 शरीरसंघाटवहा असृग्जला द्रोणानीकमसंबाधं मम प्रियचिकीर्षया। रथोडुपा कुञ्जरशैलसंकटा। भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी // 4 मनुष्यशीर्षोपलमांसकर्दमा यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे। __ प्रविद्धनानाविधशस्त्रमालिनी / / 49 प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः // 5 महाभया वैतरणीव दुस्तरा अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः / प्रवर्तिता योधवरैस्तदा नदी। क्षिप्रं ह्यभिमुखः संख्ये विसंज्ञो विमुखीकृतः // 6 उवाह मध्येन रणाजिरं भृशं स तीर्खा दुस्तरं वीरो द्रोणानीकमहार्णवम् / __भयावहा जीवमृतप्रवाहिनी // 50 प्राप्य दौःशासनिं कार्याितो वैवस्वतक्षयम् // 7 पिबन्ति चाश्नन्ति च यत्र दुर्दशाः / कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् / पिशाचसंघा विविधाः सुभैरवाः / सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् // 8 सुनन्दिताः प्राणभृतां भयंकराः किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् / समानभक्षाः श्वसृगालपक्षिणः // 51 तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ // 9 तथा तदायोधनमुनदर्शनं अहमेव सुभद्रायाः केशवार्जुनयोरपि / निशामुखे पितृपतिराष्ट्रसंनिभम् / प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् // 10' निरीक्षमाणाः शनकै हुनराः न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते। समुत्थितारुण्डकुलोपसंकुलम् // 52 मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् // 11 अपेतंविध्वस्तमहाहभूषणं यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च। निपातितं शक्रसमं महारथम् / भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः॥१२ रणेऽभिमन्यु ददृशुस्तदा जना कथं हि बालस्तरुणो युद्धानामविशारदः / व्यपोढहव्यं सदसीव पावकम् // 53 सदश्व इव संबाधे विषमे क्षेममर्हति / / 13 / इति श्रीमहाभारते द्रोणपर्वणि नो चेद्धि वयमप्येनं महीमनुशयीमहि / अष्टचत्वारिंशोऽध्यायः // 48 // बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा // 14 49 अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली। ... संजय उवाच। वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः // 15 तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे / यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः / विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः // 1 / निवातकवचाञ्जने कालकेयांश्च वीर्यवान् // 16 पोपविष्टा राजानं परिवार्य युधिष्ठिरम् / महेन्द्रशत्रवो येन हिरण्यपुरवासिनः / - 1405 - Page #538 -------------------------------------------------------------------------- ________________ 1. 49. 17] महाभारते [7. 50.20 अक्ष्णोनिमेषमात्रेण पौलोमाः सगणा हताः // 17 संजय उवाच / परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः / ततः संध्यामुपास्यैव वीरौ वीरावसादने / तस्यास्माभिर्न शकितनातुमद्यात्मजो भयात् // 18 कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ // 8 भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् / ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्। पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति // 19 वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् // 9 क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः / ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा / व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् // बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः // 10 न मे जयः प्रीतिकरो न राज्यं नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन / न चामरत्वं न सुरैः सलोकता। मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह / इमं समीक्ष्याप्रतिवीर्यपौरुषं वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह // 11 . निपातितं देववरात्मजात्मजम् // 21 मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च। इति श्रीमहाभारते द्रोणपर्वणि स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः // 1: एकोनपञ्चाशोऽध्यायः // 49 // योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः। कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् // संजय उवाच / अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव / तस्मिन्नहनि निवृत्ते घोरे प्राणभृतां क्षये। न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् // 14 आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते // 1 अपि पाञ्चालराजस्य विराटस्य च मानद / व्यपयातेषु सैन्येषु वासाय भरतर्षभ / सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत // 15 हत्वा संशप्तकवातान्दिव्यैरस्त्रैः कपिध्वजः // 2 न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह / प्रायास्वशिबिरं जिष्णुजैत्रमास्थाय तं रथम् / रणादायान्तमुचितं प्रत्युद्याति हसन्निव // 16 गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत / 3 एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् / किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव / / ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः / / 17 स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत // 4 दृष्ट्वा भ्रातृ॑श्च पुत्रांश्च विमना वानरध्वजः / अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति / अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् // 18. भुवि यद्दिनु चाप्युग्रा उत्पातास्त्रासयन्ति माम् // 5 मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते / बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः। न चाभिमन्यु पश्यामि न च मां प्रतिनन्दथ // 19 अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम // 6 मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः / वासुदेव उवाच। / न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे / / 20 व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति / / न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः। - मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति // 7 / कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः // 21 - 1406 - Page #539 -------------------------------------------------------------------------- ________________ 7. 50. 22] द्रोणपर्व [7. 50. 51 भित्त्वानीकं महेष्वासः परेषां बहुशो युधि। . नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे // 36 कञ्चिन्न निहतः शेते सौभद्रः परवीरहा // 22 सुकुमारः सदा वीरो महाशियनोचितः / लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु / भूमावनाथवच्छेते नूनं नाथवतां वरः // 37 उपेन्द्रसदृशं ब्रूत कथमायोधने हतः // 23 शयानं समुपासन्ति यं पुरा परमस्त्रियः / ... सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् / तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः // 38 सदा मम प्रियं व्रत कथमायोधने हतः // 24 यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः। . वार्ष्णेयीदयितं शूरं मया सततलालितम् / बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः // 39 अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः // छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् / सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः / नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति // 40 विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः // 26 हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने / सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च / भाग्यहीनस्य कालेन यथा मे नीयसे बलात् // 41 यदि पुत्रं न पश्यामि यास्यामि यमसादनम् // 27 साद्य संयमनी नूनं सदा सुकृतिनां गतिः / मृदुकुश्चितकेशान्तं बालं बालमृगेक्षणम् / स्वभाभि सिता रम्या त्वयात्यर्थं विराजते॥४२ मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् // 28 नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः। स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा। शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् // 43 बाल्येऽप्यबालकाणं प्रियवाक्यममत्सरम् // 29 एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा / महोत्साहं महाबाहुं दीर्घराजीवलोचनम् / दुःखेन महताविष्टो युधिष्ठिरमपृच्छत // 44. भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् // 30 / कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन / कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम् / स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः // 45 युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् / / 31 स नूनं बहुभिर्यत्तैयुध्यमानो नरर्षभैः / / स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् / असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् // 46 न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम। पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् / यदि पुत्रं न पश्यामि यास्यामि यमसादनम्॥३२ इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः // 47 सुललाटं सुकेशान्तं सुवक्षिदशनच्छदम् / अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च / अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे // 33 सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति // 48 तश्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् / वज्रसारमयं नूनं हृदयं सुदृढं मम / अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे // 34 / अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते // 49 रूपं चाप्रतिरूपं तत्रिदशेष्वपि दुर्लभम् / कथं बाले महेष्वासे नृशंसा मर्मभेदिनः / अपश्यतोऽद्य वीरस्य का शान्तिहृदयस्य मे // 35 / स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपशरान् // 50 अभिवादनदक्षं तं पितृणां वचने रतम् / .. यो मां नित्यमदीनाल्मा प्रत्युद्गम्याभिनन्दति / -1407 - Page #540 -------------------------------------------------------------------------- ________________ 7. 50. 51] महाभारते [7. 50. 80 उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति // / स च वीरान्रणे हत्या राजपुत्रान्महाबलान् / नूनं स पतितः शेते धरण्यां रुधिरोक्षितः / वीरैराकाङ्कितं मृत्युं संप्राप्तोऽभिमुखो रणे // 66 शोभयन्मेदिनीं गात्रैरादित्य इव पातितः // 52 मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः / रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति / धर्मकृद्भिः कृतोः धर्मः क्षत्रियाणां रणे क्षयः // 67 सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती। इमे ते भ्रातरः सर्वे दीना भरतसत्तम / द्रौपदी चैव दुःखाते ते च वक्ष्यामि किं न्वहम् / / त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव // 68 वज्रसारमयं नूनं हृदयं यन्न यास्यति / एतांस्त्वं वचसा साम्ना समाश्वासय मानद / सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् / / 54 विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि // 69 हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः / एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा / युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् / / 55 ततोऽब्रवीत्तदा भ्राहृन्सर्वान्पार्थः सगद्गदान् // 70 अशक्नुवन्तो वीभत्सुं बालं हत्वा महारथाः / स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः / किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् // 56 अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा // 71 किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मधे। सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया / सिंहवन्नदत प्रीताः शोककाल उपस्थिते / / 57 संग्रामे सानुबन्धास्तान्मम पुत्रस्य वैरिणः // 72 आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः / कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् / अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्विरम् / / 58 सौभद्रो निधनं गच्छेद्वनिणापि समागतः // 73 इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः / यद्येवमहमज्ञास्यमशक्ता रक्षणे मम / अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः // 59 पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः / / 74 किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम / कथं च वो रथस्थानां शरवर्षाणि मुश्चताम् / अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् // 60 नीतोऽभिमन्युनिधनं कद कृत्य वः परैः // 75 निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् / अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः / मैवमित्यब्रवीत्कृष्णस्तीत्रशोकसमन्वितम् // 61 यत्राभिमन्युः समरे पश्यतां वो निपातितः // 76 सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् / आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् / क्षत्रियाणां विशेषेण येषां युद्धेन जीविका // 62 युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान / / 77 एषा वै युध्यमानानां शूराणामनिवर्तिनाम् / आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः / / विहिता धर्मशास्त्रागतिर्गतिमतां वर // 63 वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् // 78 ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् / एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् / गतः पुण्यकृतां लोकानभिमन्युन संशयः // 64 न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम्॥ 79 एतच्च सर्ववीराणां काङ्कितं भरतर्षभ / तमन्तकमिव ऋद्धं निःश्वसन्तं मुहर्मुहुः / संग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद // 65 / पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा // 80 - 1408 Page #541 -------------------------------------------------------------------------- ________________ 7. 50. 81] द्रोणपर्व [7. 51. 25 नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् / / परिवार्य तु तैः सर्वैयुधि बालो महारथैः / अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् / / 81 यतमानः परं शक्त्या बहुभिर्विरथीकृतः // 11 सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ / ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् / बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः // 82 संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् // 12 ततस्तं पुत्रशोकेन भृशं पीडितमानसम् / स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् / राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् / / 83 राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् // 13 इति श्रीमहाभारते द्रोणपर्वणि बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह। पञ्चाशोऽध्यायः // 50 // ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् // 14 51 एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् / युधिष्ठिर उवाच। स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् // 15 त्वयि याते महाबाहो संशप्तकबलं प्रति / संजय उवाच। प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम // 1 ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् / व्यूढानीकं वयं द्रोणं वारयामः स्म सर्वशः / हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि // 16 प्रतिव्यूह्य रथानीकं यतमानं तथा रणे // 2 विषण्णवदनाः सर्वे परिगृह्य धनंजयम् / / स वार्यमाणो रथिभी रक्षितेन मया तथा / नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् // 17 अस्मानपि जघानाशु पीडयन्निशितैः शरैः / / 3 प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः / ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः / कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः // 18 // प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु / / 4 पाणिं पाणी विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् / वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् / / उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् // 19 उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो // 5 सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् / स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् / न चेद्वधभयादीतो धार्तराष्ट्रान्प्रहास्यति // 20 असह्यमपि तं भारं वोढुमेवोपचक्रमे // 6 न चास्माशरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् / स तवास्त्रोपदेशेन वीर्येण च समन्वितः / भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् // प्राविशत्तदलं बालः सुपर्ण इव सागरम् // 7 / धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् / तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे / पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् / / 22 प्रवेष्टुकामास्तेनैव येन स प्राविशञ्चमूम् // 8 रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन / ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः / अपि द्रोणकृपौ वीरौ छादयिष्यामि ताशरैः॥२३ वरदानेन रुद्रस्य सर्वान्नः समवारयत् // 9 यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः / ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः / मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् // 24 कृतवर्मा च सौभद्रं षड्थाः पर्यवारयन् // 10 / ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् / -म, भा. 177 -1409 - Page #542 -------------------------------------------------------------------------- ________________ 7. 51. 25 ] महाभारते [7. 52.3 गुरुदारगामिनां ये च पिशुनानां च ये तथा॥२५ / इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् // 37 साधूनसूयतां ये च ये चापि परिवादिनाम् / असुरसुरमनुष्याः पक्षिणो वोरगा वा ये च निक्षेपहर्तृणां ये च विश्वासघातिनाम् // 26 पितृरजनिचरा वा ब्रह्मदेवर्षयो वा। भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् / चरमचरमपीदं यत्परं चापि तस्माब्रह्मनानां च ये लोका ये च गोघातिनामपि // 27 / त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः॥ पायसं वा यवान्नं वा शाकं कृसरमेव वा / यदि विशति रसातलं तदग्र्यं . संयावापूपमांसानि ये च लोका वृथाश्नताम् / वियदपि देवपुरं दितेः पुरं वा। .. तानद्वैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् // 28 तदपि शरशतैरहं प्रभाते वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् / भृशमभिपत्य रिपोः शिरोऽभिहर्ता // 39 अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् / एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् / स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् / तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् // 40 याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः / अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः।। तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्॥ 30 प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः // 41 / नमस्य स्नायमानस्य या च वन्ध्यातिथेगतिः / स पाञ्चजन्योऽच्युतवक्त्रवायुना उत्कोचिनां मृषोक्तीनां वश्चकानां च या गतिः / भृशं सुपूर्णोदरनिःसृतध्वनिः / आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्॥ जगत्सपातालवियद्दिगीश्वरं भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा / प्रकम्पयामास युगात्यये यथा // 42. असंविभज्य क्षुद्राणां या गतिम॒ष्टमश्नताम् / ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः। तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् // 32 सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना // 45 संश्रितं वापि यत्यक्त्वा साधुं तद्वचने रतम् / इति श्रीमहाभारते द्रोणपर्वणि न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् // 33 - एकपश्चाशोऽध्यायः // 51 // अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च। / समाप्तममिमन्युवधपर्व // अनर्हते च यो दद्यादृषलीपत्युरेव च // 34 मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः / संजय उवाच / तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् // 35 श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् / धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः / चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः // 1 ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् / शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् / यदि व्युष्टामिमां रात्रि श्वो न हन्यां जयद्रथम् // मज्जमान इवागाधे विपुले शोकसागरे // 2 इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत / जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु / यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति / स तेषां नरदेवानां सकाशे परिदेवयन् // 3 -1410 - Page #543 -------------------------------------------------------------------------- ________________ 7. 52. 4] द्रोणपर्व [7. 52. 32 अभिमन्योः पितुर्भातः सव्रीडो वाक्यमब्रवीत्।। अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे / योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना॥ यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् // स निनीषति दुर्बुद्धिमा किलैकं यमक्षयम् / एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः / तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया // 5 / दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् // 20 अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः / उपसंग्रहणं कृत्वा द्रोणाय स.विशां पते / पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् // 6 उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा // 21 द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्निकाः / निमित्ते दूरपातित्वे लघुत्वे दृढवेधने / दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् // 7 मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च // 22 किमङ्ग पुनरेकेन फल्गुनेन जिघांसता। विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः / न त्रायेयुभवन्तो मां समस्ताः पतयः क्षितेः // 8 / ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे // 23 प्रहर्ष पाण्डवेयानां श्रुत्वा मम महद्भयम् / द्रोण उवाच। सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः॥ 9 सममाचार्यकं तात तव चैवार्जुनस्य च / वधो नूनं प्रतिज्ञातो मम,गाण्डीवधन्वना / योगाहुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः / / तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः॥ | न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन / न देवा न च गन्धर्वा नासुरोरगराक्षसाः / अहं हि रक्षिता तात भयात्त्वां नात्र संशयः / / 25 उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः // 11 न हि मदाहुगुप्तस्य प्रभवन्त्यमरा अपि / तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः / व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति // अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः॥१२ तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय / एवं विलपमानं तं भयाद्वयाकुलचेतसम् / पितृपैतामहं मार्गमनुयाहि नराधिप / / 27 आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् // 13 अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया / न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ / / इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् / / 28 , मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेथुधि // 14 अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः / दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु / भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः // 15 भुजवीर्यार्जिताल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् // पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः / कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः / सत्यव्रतो महाबाहुविकर्णो दुर्मुखः सहः // 16 अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् / / 30 दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः / पर्यायेण वयं सर्वे कालेन बलिना हताः / विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः // परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः॥३१ त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः / तपस्तप्त्वा तु याल्लोकान्प्राप्नुवन्ति तपस्विनः / स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव // 18 / क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् // - 1411 - Page #544 -------------------------------------------------------------------------- ________________ 7. 52. 33] महाभारते [7. 53.27 संजय उवाच / सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि // 12 एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः / मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः / अपानुदद्भयं पार्थायुद्धाय च मनो दधे // 33 प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम // 13 इति श्रीमहाभारते द्रोणपर्वणि तां न देवा न गन्धर्वा नासुरोरगराक्षसाः / . द्विपञ्चाशोऽध्यायः // 52 // उत्सहन्तेऽन्यथाकर्तुं प्रतिज्ञां सव्यसाचिनः // 14 ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः / संजय उवाच / पदं कृत्वाप्नुयालक्ष्यं तस्मादत्र विधीयताम् // 15 प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा / अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन / वासुदेवो महाबाहुर्धनंजयमभाषत / / 1 अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति // 16 भ्रातृणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् / एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः / सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् // 2 श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत / / 17 / असंमत्र्य मया सार्धमतिभारोऽयमुद्यतः / / तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः / कथं नु सर्वलोकस्य नावहास्या भवेमहि // 3 मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् // 18 धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः / नाहं पश्यामि भवतां तथावीर्य धनुर्धरम् / त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः // 4 योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे // 19 . त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा। वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः / / सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः // 5 कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः // 20 तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः / महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा। नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः॥ 6 पदातिना महातेजा गिरौ हिमवति प्रभुः // 21 सुमहाशब्दसंपातः कौरवाणां महाभुज / दानवानां सहस्राणि हिरण्यपुरवासिनाम् / आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः // 7 जघानैकरथेनैव देवराजप्रचोदितः // 22 अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः / समायुक्तो हि कौन्तेयो वासुदेवेन धीमता। रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः // सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः // 23 तैर्यतद्भिरियं सत्या श्रुत्वा सत्यवतस्तव / सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना / प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन // 9 द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे // 24 ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव / स राज्ञा स्वयमाचार्यों भृशमाक्रन्दितोऽर्जुन / आसन्सुयोधनामात्याः स च राजा जयद्रथः॥१० संविधानं च विहितं रथाश्च किल सजिताः // 25 अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः / कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः / आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः // 11 कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः // 26 स मन्त्रकाले संमत्र्य सर्वा नैःश्रेयसीः क्रियाः / / शकटः पद्मपश्चा? व्यूहो क्रोणेन कल्पितः / - 1412 - Page #545 -------------------------------------------------------------------------- ________________ 7. 53. 27 ] द्रोणपर्व [7. 53. 55 पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः / नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् / स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः // 27 / पतद्भयः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः॥४१ धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि / गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे। अविषह्यतमा ह्येते निश्चिताः पार्थ षड्थाः / नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः // 42 एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः // 28 / यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया / तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय / उपात्तमस्त्रं घोरं वै तद्रष्टारो नरा युधि // 43 सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा // 29 ब्राह्मणास्त्रेण चास्त्राणि हन्यमानानि संयुगे / भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै / मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् // 44 मत्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये // 30 शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः / अर्जुन उवाच / आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि॥४५ षड्थान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् / / क्रव्यादास्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् / तेषां वीर्यं ममान न तुल्यमिति लक्षये // 31 सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् // 46 अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन / बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः / मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा // 32 / मया सैन्धवको राजा हतः स्वाशोचयिष्यति // 47 द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः।। सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे / मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले // 33 मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः // 48 यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः / तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः / मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः // 34 नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि // 49 पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः / गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ / द्यौयित्पृथिवी चेयं दिशश्च सदिगीश्वराः // 35 त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया // 50 प्राम्यारण्यानि भूतानि स्थावराणि चराणि च / यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् / त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन // 36 एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन // 51 तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया। मावसंस्था ममास्त्राणि मावसंस्था धनुदृढम् / सत्येन ते शपे कृष्ण तथैवायुधमालभे // 37 मावमंस्था बलं बाह्वोर्मावमंस्था धनंजयम् // 52 यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः / यथा हि यात्वा संग्रामे न जीये विजयामि च / तमेव प्रथमं द्रोणमभियास्यामि केशव // 38 तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् // 53 तस्मिन्ब्तमिदं बद्धं मन्यते स्म सुयोधनः / / ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः / तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् // 39 श्रीधुंवा चापि दक्षेषु ध्रुवो नारायणे जयः // 54 द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः / च। . शृङ्गाणीव गिरेर्वत्रैर्यमाणान्मया युधि // 40 / एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना / -1413 - Page #546 -------------------------------------------------------------------------- ________________ 7. 53. 55 ] महाभारते [7. 54. 26 संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् // 55 सर्वेषां प्राणिनां भीरु निष्ठेषा कालनिर्मिता // 12 यथा प्रभातां रजनी कल्पितः स्याद्रथो मम। कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः / तथा कार्य त्वया कृष्ण कार्य हि महदुद्यतम् // 56 सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः // 13 इति श्रीमहाभारते द्रोणपर्वणि दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः / त्रिपञ्चाशोऽध्यायः॥५३॥ क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् // 14 जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे / / संजय उवाच। गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् // 15 तां निशां दुःखशोकातौ श्वसन्ताविव चोरगौ। तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च / निद्रां नैवोपलेभाते वासुदेवधनंजयौ // 1 / सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः॥१६ नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः / वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा / .. व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति // 2 मा शुचस्तनयं भद्रे गतः स परमां गतिम् // 17 ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः / प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः / सकबन्धस्तथादित्ये परिघः समदृश्यत // 3 अस्यावलेपस्य फलं ससुहृद्गणबान्धवः // 18 शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः। .. व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् / चचाल चापि पृथिवी सशैलवनकानना / / 4 न हि मोक्ष्यति पार्थास प्रविष्टोऽप्यमरावतीम् // चुक्षुभुश्च महाराज सागरा मकरालयाः।। श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् / प्रतिस्रोतःप्रवृत्ताश्च तथा गन्तुं समुद्रगाः // 5 समन्तपञ्चकाद्वाह्यं विशोका भव मा रुदः // 20 रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् / क्षत्रधर्म पुरस्कृत्य गतः शूरः सतां गतिम् / कव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये // 6 यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः // 21 वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह / व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् / तान्दृष्ट्वा दारुणान्सर्वानुत्पाताललोमहर्षणान् // 7 गतस्तव वरारोहे पुत्रः स्वर्ग ज्वरं जहि // 22 सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ / अनु जातश्च पितरं मातृपक्षं च वीर्यवान् / श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः // 8 सहस्रशो रिपून्हत्वा हतः शूरो महारथः // 23 अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः / आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् / आश्वासय सुभद्रां त्वं भगिनी स्नुषया सह // 9 श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि॥२४ स्नुषा श्वश्वानघायस्ते विशोके कुरु माधव / यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा / साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो // 10 चिकीर्षितं हि ते भर्तुर्न भवेजातु निष्फलम्॥२५ ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः / यदि च मनुजपन्नगाः पिशाचा भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् // 11 . रजनिचराः पतगाः सुरासुराश्च / मा शोकं कुरु वार्गेयि कुमारं प्रति सस्नुषा। / रणगतमभियान्ति सिन्धुराज - 1414 - Page #547 -------------------------------------------------------------------------- ________________ 7. 54. 26 ] द्रोणपर्व ' [7. 55. 28 न स भविता सह तैरपि प्रभाते // 26 / ये त्वा रणे गतं वीरं न जानन्ति निपातितम् // 13 इति श्रीमहाभारते द्रोणपर्वणि अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् / चतुःपञ्चाशोऽध्यायः // 54 // अभिमन्युमपश्यन्ती शोकव्याकुललोचना // 14 स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः / संजय उवाच / कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् // 15 एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः / हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे। सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता // 1 अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् // 16 हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह / / इमां ते तरुणी भार्यां त्वदाधिभिरभिप्लुताम् / निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः // 2 कथं संधारयिष्यामि विवत्सामिव धेनुकाम् // 17 कथमिन्दीवरश्यामं सुदंष्ट्र चारुलोचनम् / अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक / मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना / / 3 विहाय फलकाले मां सुगृद्धां तव दर्शने // 18 नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् / नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा / सुशिरोग्रीवबाह्वसं व्यूढोरस्कं निरूदरम् // 4 यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः // 19 चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् / यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् / भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् // 5 चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् / / 20 शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् / कृतज्ञानां वदान्यानां गुरुशुश्रषिणामपि / भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः / / 6 / सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि // 21 योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः / या गतियुध्यमानानां शूराणामनिवर्तिनाम् / कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे // 7 हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज // 22 योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः / गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः / सोऽद्य क्रव्याद्गणै|रैर्विनदद्भिरुपास्यते // 8 नैवेशिकं चाभिमतं ददतां या गतिः शुभा // 23 पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो / ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः / पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् // 9 एकपल्यश्च यां यान्ति तां गतिं व्रज पुत्रक // 24 अतृप्तदर्शना पुत्र दर्शनस्य तवानघ / राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती / मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् // 10 चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः / / 25 विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च। दीनानुकम्पिनां या च सततं संविभागिनाम् / तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निव्रणम् // 11 / पैशुन्याच निवृत्तानां तां गतिं व्रज पुत्रक // 26 धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् / व्रतिनां धर्मशीलानां गुरुशुश्रषिणामपि / धिग्वीर्य वृष्णिवीराणां पाञ्चालानां च धिग्बलम् // अमोघातिथिनां या च तां गतिं व्रज पुत्रक॥२७ धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् / / ऋतुकाले स्वकां पत्नी गच्छतां या मनस्विनाम् / - 1415 - Page #548 -------------------------------------------------------------------------- ________________ 7. 56. 28 ] महाभारते [7. 56. 15 न चान्यदारसेवीनां तां गतिं व्रज पुत्रक / / 28 स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे / साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः / संतस्तार शुभां शय्यां द.वैडूर्यसंनिभैः // 1 नारंतुदानां क्षमिणां या गतिस्तामवाप्नुहि // 29 ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः / मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् / अलंचकार तां शय्यां परिवार्यायुधोत्तमैः // 2 परोपतापत्यक्तानां तां गतिं व्रज पुत्रक // 30 ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः / हीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः / दर्शयां नैत्यकं चक्रुनॆशं त्रैयम्बकं बलिम् // 3 यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक // 31 ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् / एवं विलपती दीनां सुभद्रां शोककर्शिताम् / अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत् / / 4 अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा // 32 स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत / ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः / सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् // 5 उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ // 33 स्थापयित्वा ततो द्वाःस्थान्गोप्तॄश्चात्तायुधान्नरान् / . सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः / दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् / सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः॥ शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् // 6 विसंज्ञकल्पां रुदतीमपविद्धां प्रवेप न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् / भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् // 35 प्रजागरः सर्वजनमाविवेश विशां पते // 7 सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् / पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना। गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः // 36 सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना / / 8 ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने / तत्कथं नु महाबाहुर्वासविः परवीरहा / सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः // 37 प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् // 9 कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः / कष्टं हीदं व्यवसितं पाण्डवेन महात्मना / कृतवान्यादृगौकस्तव पुत्रो महारथः // 38 पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता / / 10 एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् / भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च / पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः // 39 धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् // 11 ततोऽभ्यनुज्ञाय नृपान्कृष्गो बन्धूंस्तथाभिभूः / स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः। विवेशान्तःपुरं राजस्तेऽन्ये जग्मुर्यथालयम् / 40 जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् // 12 इति श्रीमहाभारते द्रोणपर्वणि अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति / पञ्चपञ्चाशोऽध्यायः // 55 // न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः // 13 धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने / संजय उवाच / तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः // 14 ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः। यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि / - 1416 - Page #549 -------------------------------------------------------------------------- ________________ 7. 56. 15 ] द्रोणपर्व [7. 57.1 फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् // 15 इति संकल्प्यता बुद्ध्या शरीराध ममार्जुनः // 30 एवं कथयतां तेषां जयमाशंसतां प्रभो। यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् / . कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत // 16 कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः // 31 तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः / गदां कौमोदकी दिव्यां शक्तिं चक्रं धनुः शरान् / स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत // 17 आरोप्य वै रथे सूत सर्वोपकरणानि च // 32 अर्जुनेन प्रतिज्ञातमातेन हतबन्धुना / स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे। जयद्रथं हनिष्यामि श्वोभूत इति दारुक // 18 वैनतेयस्य वीरस्य समरे रथशोभिनः // 33 तत्तु दुर्योधनः श्रुत्वा मत्रिभिर्मत्रयिष्यति / छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः / यथा जयद्रथं पार्थो न हन्यादिति संयुगे // 19 विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् // 34 अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् / बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च / द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः // 20 युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक // 35 एको वीरः सहस्राक्षो दैत्यदानवमर्दिता। पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् / सोऽपि तं नोत्सहेताजौ इन्तुं द्रोणेन रक्षितम् // श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् // 36 सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः / एकाह्राहममर्षं च सर्वदुःखानि चैव ह / अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् / / 22 भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक // 37 न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः / सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे / कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् // 23 पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् // 38 अनर्जुनमिमं लोकं मुहूर्तमपि दारुक / यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति / उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा // 24 आशंसे सारथे तत्र भवितास्य ध्रुवो जयः / / 39 अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः / दारुक उवाच / अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः // 25 जय एव ध्रुवस्तस्य कुत एव पराजयः / श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे / यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् // 40 धनंजयार्थं समरे पराक्रान्तस्य दारुक / / 26 एवं चैतत्करिष्यामि यथा मामनुशाससि / श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च / सुप्रभातामिमां रात्रि जयाय विजयस्य हि // 41 साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक // 27 इति श्रीमहाभारते द्रोणपर्वणि श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् / षट्पञ्चाशोऽध्यायः॥ 56 // मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् // 28 श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः / संजय उवाच / ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः // / कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः / यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु। / प्रतिज्ञामात्मनो रक्षन्मुमोहाचित्यविक्रमः // 1 म. भा. 178 - 1417 - Page #550 -------------------------------------------------------------------------- ________________ 7. 57. 2] महाभारते [7. 57. 30 तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् / यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् / आससाद महातेजा ध्यायन्तं गरुडध्वजः // 2 / अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् // 17 प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः / तं देवं मनसा ध्यायजोषमास्स्व धनंजय / नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा॥३ ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत.॥ प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ / ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः / न चासने स्वयं बुद्धिं बीभत्सुर्व्यधात्तदा // 4 भूमावासीन एकाग्रो जगाम मनसा भवम् // 19 ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् / ततः प्रणिहिते ब्राह्म मुहूर्ते शुभलक्षणे।। कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् // 5 आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् // 20 . मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः / ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् / .. कालः सर्वाणि भूतानि नियच्छति परे विधौ॥६ वायुवेगगतिः पार्थः खं भेजे सहकेशवः // 21 किमर्थं च विषादस्ते तद्भहि वदतां वर। केशवेन गृहीतः स दक्षिणे विभुना भुजे / न शोचितव्यं विदुषा शोकः कार्यविनाशनः // 7 प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् // 22 शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् / उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छेतपर्वतम् / क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि // 8 कुबेरस्य विहारे च नलिनी पद्मभूषिताम् // 23 . इत्युक्तो वासदेवेन बीभत्सुरपराजितः / सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् / आबभाषे तदा विद्वानिदं वचनमर्थवत् // 9 सदापुष्पफलैवृक्षरुपेतां स्फटिकोपलाम् // 24 मया प्रतिज्ञा महती जयद्रथवधे कृता / सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् / श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव // 10 पुण्याश्रमवती रम्यां मनोज्ञाण्डजसेविताम् // 25 मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रः किलाच्युत / मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् / पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः // 11 हेमरूप्यमयैः शृङ्गै नौषधिविदीपितान् / दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः / तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् // 26 प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः // 12 स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् / दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते / पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् / द्रुतं च याति सविता तत एतद्भवीम्यहम् // 13 ब्रह्मतुङ्गं नदीश्वान्यास्तथा जनपदानपि // 27 शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः / सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च / संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः // पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च // 28 इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः / वृषदंशं च शैलेन्द्रं महामन्दरमेव च / हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः // 15 अप्सरोभिः समाकीर्णं किंनरैश्वोपशोभितम् // 29 पार्थ पाशुपतं नाम परमास्त्रं सनातनम् / तांश्च शैलान्त्रजन्पार्थः प्रेक्षते सहकेशवः / येन सर्वान्मृधे दैत्याञ्जन्ने देवो महेश्वरः // 16 / शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् // 30 - 1418 - Page #551 -------------------------------------------------------------------------- ________________ 1. 57. 31] द्रोणपर्व [7. 57. 60 चन्द्ररश्मिप्रकाशाङ्गी पृथिवीं पुरमालिनीम् / ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव / समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् // 31 स्वागतं वां नरश्रेष्ठावुत्तिष्ठतां गतक्लमौ / वियझ्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् / किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् // विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात्॥३२ / येन कार्येण संप्राप्तौ युवा तत्साधयामि वाम् / ग्रहनक्षत्रसोमानां सूर्याग्योश्च समत्विषम् / वियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् // 47 अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् // 33 ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली / समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् / वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती // 48 तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् // 34 / / नमो भवाय शर्वाय रुद्राय वरदाय च / सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा / पशूनां पतये नित्यमुग्राय च कपर्दिने // 49 शूलिनं जटिलं गौरं वल्कलाजिनवाससम् // 35 महादेवाय भीमाय त्र्यम्बकाय च शंभवे / नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् / ईशानाय भगनाय नमोऽस्त्वन्धकघातिने // 50 पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः // 36 / कुमारगुरवे नित्यं नीलग्रीवाय वेधसे / गीतवादित्रसंहादैस्ताललास्यसमन्वितम् / विलोहिताय धूम्राय व्याधायानपराजिते // 51 वलिगतास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् // 37 नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे / स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः / हत्रे गोप्ने त्रिनेत्राय व्याधाय वसुरेतसे // 52 गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् / / 38 / अचिन्त्यायाम्बिकाभर्ने सर्वदेवस्तुताय च।... वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् / वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे // 53 ... पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् // 39 तप्यमानाय सलिले ब्रह्मण्यायाजिताय च। लोकादि विश्वकर्माणमजमीशानमव्ययम् / विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते // 54 .. मनसः परमां योनि खं वायुं ज्योतिषां निधिम् / / नमो नमस्ते सेव्याय भूतानां प्रभवे सदा / स्रष्टारं वारिधाराणां भुवश्च प्रकृति पराम् / ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च // 55 देवदानवयक्षाणां मानवानां च साधनम् / / 41 नमोऽस्तु वाचस्पतये प्रजानां पतये नमः। योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम्। नमो विश्वस्य पतये महतां पतये नमः // 56 , चराचरस्य स्रष्टारं प्रतिहारमेव च // 42 नमः सहस्रशिरसे सहस्रभुजमन्यवे / कालको महात्मानं शक्रसूर्यगुणोदयम् / सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे // 57 अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः // 43 नमो हिरण्यवर्णाय हिरण्यकवचाय च / यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः। भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो // तमजं कारणात्मानं जग्मतुः शरणं भवम् // 44 एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः / अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत / प्रसादयामास भवं तदा ह्यस्रोपलब्धये // 59 .. ज्ञात्वैकं भूतभव्यादि सर्वभूतभवोद्भवम् // 45 / ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् / .... - 1419 - Page #552 -------------------------------------------------------------------------- ________________ 7. 57. 60] महाभारते [7. 58.6 ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् // 60 व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् // 75 तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः / तस्य मौर्वी च मुष्टिं च स्थानं चालक्ष्य पाण्डवः / ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् // 61 श्रुत्वा मत्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः // 76 ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः / सरस्येव च तं बाणं मुमोचातिबलः प्रभुः। इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् // 62 चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः // 77 ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः / ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा। वासुवार्जुनौ देवः स्मयमानोऽभ्यभाषत // 63 वरमारण्यके दत्तं दर्शनं शंकरस्य च / सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ। / मनसा चिन्तयामास तन्मे संपद्यतामिति // 78 तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा // 64 तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः / येन देवारयः सर्वे मया युधि निपातिताः। तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् // . 79 तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् // 65 संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत / तथेत्युक्त्वा तु तौ वीरौ तं शर्व पार्षदैः सह / ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् / / 80 प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् // 66 अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ / निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् / प्राप्ती स्वशिबिरं वीरौ मुदा परमया युतौ / तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी // 67 इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाशिणौ // 81 . ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् / इति श्रीमहाभारते द्रोणपर्वणि नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ // 68 / सप्तपञ्चाशोऽध्यायः॥ 57 // .. द्वितीयं चापरं नागं सहस्रशिरसं वरम् / वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् // 69 संजय उवाच / ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली / तयोः संवदतोरेव कृष्णदारुकयोस्तदा। तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् // 70 सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत // 1 गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् / पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः / अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् // 71 वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् // 2 ततस्ती रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ / नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः। धनुर्बाणश्च शत्रुघ्नं तद्वंद्वं समपद्यत // 72 कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः // 3 ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् / मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः। आजहतुर्महात्मानौ ददतुश्च महात्मने // 73 आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः // 4 ततः पार्थादृषाङ्कस्य ब्रह्मचारी न्यवर्तत / एवमेतानि सर्वाणि तथान्यान्यपि भारत / पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः // 74 वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः॥ 5 स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः / स मेघसमनिर्घोषो महाशब्दोऽस्पृशदिवम् / -1420 Page #553 -------------------------------------------------------------------------- ________________ 1. 58.6] द्रोणपर्व - [7. 58. 38 पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् // 6 मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् / प्रतिबुद्धः सुखं सुप्तो महाहे शयनोत्तमे। दृष्टा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः // उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः // 7 ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः / ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् / सौवर्ण सर्वतोभद्रं मुक्तावेडूर्यमण्डितम् // 22 स्नापकाः काश्चनैः कुम्भैः पूर्णैः समुपतस्थिरे // 8 पराास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् / भद्रासने सूपविष्टः परिधायाम्बरं लघु / विश्वकर्मकृतं दिव्यमुपजहुर्वरासनम् // 23 सस्नौ चन्दनसंयुक्तैः पानीयैरभिमत्रितैः // 9 तत्र तस्योपविष्टस्य भूषणानि महात्मनः / उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः / उपजह्वमहार्हाणि प्रेष्याः शुभ्राणि सर्वशः // 24 आप्लुतः साधिवासेन जलेन च सुगन्धिना.॥ 10 युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः / हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः / रूपमासीन्महाराज द्विषतां शोकवर्धनम् // 25 स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः // पाण्डरैश्चन्द्ररश्म्याभैहेमदण्डैश्च चामरैः / जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः / दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः // 26 ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् // 12 संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः / समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा / उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः // 27 मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः // 13 ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् / द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः / नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् // 28 तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् // 14 हादेन गजघण्टानां शङ्खानां निनदेन च / दान्तान्वेदव्रतस्नातान्नातानवभृथेषु च। नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी // 29 सहस्रानुचरान्सौरानष्टौ दशशतानि च // 15 ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः / अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः / शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् // 30 तान्द्विजान्मधुसर्पि• फलैः श्रेष्ठैः सुमङ्गलैः // 16 कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा / / प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः / अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै। अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः // 17 न्यवेदयद्धृषीकेशमुपयातं महात्मने // 31 तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः / सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् / हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् // 18 अयं चैवासनं चास्मै दीयतां परमार्चितम् // 32 खस्तिकान्वर्धमानांश्च नन्द्यावर्ताश्च काश्चनान् / | ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने। माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् // 19 - सत्कृत्य सत्कृतस्तेन पर्यपृच्छाधिष्ठिरः // 33 पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा / इति श्रीमहाभारते द्रोणपर्वणि स्खलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् // 20 अष्टपञ्चाशोऽध्यायः // 58 // - 1421 - Page #554 -------------------------------------------------------------------------- ________________ 7. 59. 1] महांभास्ते [7. 60.5 वासुदेव उवाच / युधिष्ठिर उवाच / सामरेष्वपि लोकेषु सर्वेषु न तथाविधः / सुखेन रजनी व्युष्टा कञ्चित्ते मधुसूदन / शरासनधरः कश्चिद्यथा पार्थो धनंजयः // 14 कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत // 1 वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः / संजय उवाच। युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् // 15 वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् / स युवा वृषभस्कन्धो दीर्घबाहुमहाबलः / .. ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः // 2 सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति // 16 अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् / अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः / विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् // 3 धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः // 17 शिखण्डिनं यमौ चैव चेकितानं च केकयान् / अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् / . युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् // 4 अपुनदर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः // 18 एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् / / तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा। उपतस्थुमहात्मानं विविशुश्वासनेषु ते // 5 भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः // 19 एकस्मिन्नासने वीरावुपविष्टा महाबलौ / यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ / कृष्णश्च युयुधानश्च महात्मानौ महाद्युती // 6 राजधानी यमस्याद्य हतः प्राप्स्यति संकुले / / 20 . ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् / निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति / / अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः // 7 विशोको विज्वरो राजन्भव भूतिपुरस्कृतः // 21 . एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः / इति श्रीमहाभारते द्रोणपर्वणि एकोनषष्टितमोऽध्यायः // 59 // प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च // 8 त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् / संजय उवाच / क्लेशांश्च विविधाकृष्ण सर्वांस्तानपि वेत्थ नः // 9 तथा संभाषतां तेषां प्रादुरासीद्धनंजयः / त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल / दिक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् // 1 सुखमायत्तमत्यर्थं यात्रा च मधुसूदन / / 10 तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् / . स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम / समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः // 2 अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता // 11 मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना / स भवांस्तारयत्वस्माहुःखामर्षमहार्णवात् / आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत // 3 पारं तितीर्षतामद्य प्लवो नो भव माधव // 12 व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान् / न हि तत्कुरुते संख्ये कार्तवीर्यसमस्त्वपि / यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः // 4 रथी यत्कुरुते कृष्ण सारथियत्नमास्थितः // 13 / तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् / - 1422 - Page #555 -------------------------------------------------------------------------- ________________ 7. 60. 5] द्रोणपर्व [7. 60. 34 दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् / / 5 स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः / ततस्तत्कथयामास यथादृष्टं धनंजयः। सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी॥२० आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् // 6 सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा। ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः / सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये // 21 नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् // 7 ततो वादिनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः। अनुज्ञातास्ततः सर्वे सुहृदो धर्मसनुना। प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः // 22 त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः // 8 सजयाशीः सपुण्याहः सूतमागधनिस्वनः। अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः / / युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् // 23 हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् // 9 तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः / रथेनैकेन दुर्धर्षों युयुधानजनार्दनौ / ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् // 24 जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् // 10 प्रादुरासन्निमित्तानि विजयाय बहूनि च / तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् / पाण्डवानां त्वदीयानां विपरीतानि मारिष // 25 रथं रथवरस्याजी वानरर्षभलक्षणम् / / 11 दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् / स मेघसमनिर्घोषस्तप्तकाश्चनसप्रभः / युयुधानं महेष्वासमिदं वचनमब्रवीत् // 26 बभौ रथवरः क्लप्तः शिशुर्दिवसकृद्यथा // 12 युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः / ततः पुरुषशार्दूलः सज्जः सजं पुरःसरः / यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव // 27 कृताहिकाय पार्थाय न्यवेदयत तं रथम् // 13 सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः / तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् / यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते // 28 बाणबाणासनी वाहं प्रदक्षिणमवर्तत // 14 यथा परमकं कृत्यं सैन्धवस्य वधे मम / ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः / तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे // 29 स्तूयमानो जयाशीर्भिरारुरोह महारथम् // 15 स त्वमद्य महाबाहो राजानं परिपालय / जैत्रैः सांग्रामिकैर्मत्रैः पूर्वमेव रथोत्तमम् / यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा // 30 अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा // 16 त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे / स रथे रथिनां श्रेष्ठः काञ्चने काश्चनावृतः / शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ // 31 विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः // 17 मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत / अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ / राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया॥३२ शर्यातेर्यज्ञमायान्तं यथेन्द्र देवमश्विनौ // 18 न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः / अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः / किंचिद्वयापद्यते तत्र यत्राहमपि च ध्रुवम् // 33 मातलिसिवस्येव वृत्रं हन्तुं प्रयास्यतः // 19 एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा। . . -1423 - Page #556 -------------------------------------------------------------------------- ________________ 7. 60. 34] महाभारते [7.61. 27 तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः // 34 / वितण्डालापसंलापै तयाचितवन्दितैः / इति श्रीमहाभारते द्रोणपर्वणि गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् // 13 षष्टितमोऽध्यायः // 6 // उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः / // समाप्तं प्रतिज्ञापर्व // सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा // 14 द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये। धृतराष्ट्र उवाच / अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः // 15 श्वोभूते किमकार्पुस्ते दुःखशोकसमन्विताः / विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः / अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः // 1 / श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु // 16 जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः / / नित्यप्रमुदितानां च तालगीतस्वनो महान् / कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः // 2 नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः // 17 पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् / सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः / आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे // 3 सौमदत्ति श्रुतनिधिं तेषां न श्रूयते ध्वनिः // 18 कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः / ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः / / दृष्ट्वा पुत्रपरिघुनं किमकुर्वन्त मामकाः // 4 द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् // 19. किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति / नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः / परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् // 5 वादित्रनादितानां च सोऽद्य न श्रूयते महान् // बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः / यदाप्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः / . न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने // 6 आगतः सर्वभूतानामनुकम्पार्थमच्युतः / / 21 / स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम / ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा / सूतमागधसंघानां नर्तकानां च सर्वशः // 7 वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः // 22 शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः / कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः / दीनानामद्य तं शब्दं न शृणोमि समीरितम् // 8 | शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् / निवेशने सत्यधृतेः सोमदत्तस्य संजय / हितार्थमभिजल्पन्तं न तथास्यपराजयः // 23 आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् // 9 प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् / तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् / अनुनेयानि जल्पन्तमनयान्नान्वपद्यत / / 24 निवेशनं हतोत्साहं पुत्राणां मम लक्षये // 10 ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः / विविंशतेदुर्मुखस्य चित्रसेनविकर्णयोः / अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः // 25 अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः॥११ / न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति / ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते। सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति॥२६ द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् // 12 / शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा / -1424 - Page #557 -------------------------------------------------------------------------- ________________ 7. 61. 27] द्रोणपर्व [7. 62. 2 अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय // 27 अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् / एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः / दुःशासनचतुर्थानां नान्यं पश्यामि पश्चमम् // 42 सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः // 28 / येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः / श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः / संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः॥४३ कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः॥ तेषां मम विलापानां न हि दुर्योधनः स्मरेत् / धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् / हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे // 44 प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते // 30 तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् / अर्हन्त्यधं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः / दृष्ट्वेमां फलनिवृत्तिं मन्ये शोचन्ति पुत्रकाः // 45 तेषामपि समुद्रान्ता पितृपैतामही मही // 31 हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् / नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवम॑नि / अग्निदहेत्तथा सेनां मामिकां स धनंजयः // 46 सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः // आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजय / शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः।। यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् / द्रोणस्याथ विकर्णस्य बाह्निकस्य कृपस्य च // 33 अभिमन्यौ हते तात कथमासीन्मनो हि वः // 47 अन्येषां चैव वृद्धानां भरतानां महात्मनाम् / न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः / त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् // 34 अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः॥४८ कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा। किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् / कृष्णो न धर्म संजह्यात्सर्वे ते च त्वदन्वयाः // 35 दुःशासनः सौबलश्च तेषामेवं गते अपि / मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् / सर्वेषां समवेतानां पुत्राणां मम संजय // 49 नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः // यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम् / इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् / लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः // 50 न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् // 37 राज्यकामस्य मूढस्य रागोपहतचेतसः / वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः / दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय // 51 उत्तमौजाश्च पाश्चाल्यो युधामन्युश्च दुर्जयः॥ 38 ___ इति श्रीमहाभारते द्रोणपर्वणि धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः / एकषष्टितमोऽध्यायः॥६१॥ अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः // 39 चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः / संजय उवाच / द्रौपदेया विराटश्च द्रुपदश्च महारथः / हन्त ते संप्रवक्ष्यामि सर्व प्रत्यक्षदर्शिवान् / यमौ च पुरुषव्याघौ मत्री च मधुसूदनः // 40 शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् // 1 क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः / गतोदके सेतुबन्धो यादृक्ताहगयं तव / दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः // 41 विलापो निष्फलो राजन्मा शुचो भरतर्षभ // 2 म. भा. 179 - 1425 - Page #558 -------------------------------------------------------------------------- ________________ 7. 62. 3] महाभारते [7. 63.7 अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः / / न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे / मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् // 3 चमू विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः // 18 यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् / यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ। निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् // 4 रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः // 19 युद्धकाले पुनः प्राप्ते तदैव भवता यदि / येषां योद्धा गुडाकेशो येषां मत्री जनार्दनः / निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् // येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः // 20 दुर्योधनं चाविधेयं बनीतेति पुरा यदि / को हि तान्विषहेद्योद्धं मर्त्यधर्मा धनुर्धरः। कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमात्रजेत् // 6 अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः // 21 तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः / यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपः / पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः // क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः // 22 स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे। यथा तु पुरुषव्याघैयुद्धं परमसङ्कटम् / वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् // 8 कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः // 23 त्वं तु प्राज्ञतमो लोके हित्वा धर्म सनातनम् / / इति श्रीमहाभारते द्रोणपर्वणि दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् // 9 द्विषष्टितमोऽध्यायः // 2 // तत्ते विलपितं सर्वं मया राजन्निशामितम् / अर्थे निविशमानस्य विषमिश्रं यथा मधु // 10 संजय उवाच / न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा।। तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः। न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप // 11 स्वान्यनीकानि सर्वाणि प्राक्रामद्वथूहितुं ततः // 1 व्यजानत यदा तु त्वां राजधर्मादधभ्युतम् / / शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम् / तदाप्रभृति कृष्णस्त्वां न तथा बहु मन्यते // 12 श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् // 2 परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे / विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च / तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् // 13 विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः // 3 पितृपैतामहं राज्यमपवृत्तं तदानघ / विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् / अथ पार्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः // 14 पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः // 4 पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा। चरन्तस्त्वसिमागाँश्च धनुर्मार्गांश्च शिक्षया / ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः // 15 संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः // 5 तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् / सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः / यत्पित्र्यादशिता राज्यात्त्वयेहामिषगृद्धिना / / 16 समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् // 6 यत्पुनयुद्धकाले त्वं पुत्रान्गर्हयसे नृप। अन्ये बलमदोन्मत्ताः परिधै हुशालिनः / बहुधा व्याहरन्दोषान्न तदद्योपपद्यते // 17 चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः // 7 - 1426 - Page #559 -------------------------------------------------------------------------- ________________ 7. 63.8] द्रोणपर्व [7. 63. 33 नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः। व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः // 21 संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः // 8 नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः / कार्जुनः क च गोविन्दः क च मानी वृकोदरः / रथाश्वगजपत्त्योधैोणेन विहितः स्वयम् // 22 क च ते सुहृदस्तेषामाह्वयन्तो रणे तदा // 9 पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः / ततः शङ्कमुपाध्माय त्वरयन्वाजिनः स्वयम। सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः // इतस्ततस्तारचयन्द्रोणश्चरति वेगितः // 10 एवमेतं महाव्यूह व्यूह्य द्रोणो व्यवस्थितः / तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु / सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः // 24 भारद्वाजो महाराज जयद्रथमथाब्रवीत् // 11 अनन्तरं च काम्बोजो जलसंधश्च मारिष / त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः / दुर्योधनः सहामात्यस्तदनन्तरमेव च // 25 अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा // 12 / ततः शतसहस्राणि योधानामनिवर्तिनाम् / शतं चाश्वसहस्राणां रथानामयुतानि षट् / व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः / / 26 द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश // 13 तेषां च पृष्ठतो राजा बलेन महता वृतः / पदातीनां सहस्राणि दंशितान्येकविंशतिः / जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः / / 27 गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत / / 14 / शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः / तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः / अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् // 28 किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव // 15 / श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः / एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः / / धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः / / 29 संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः / पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् / वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः // 16 द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् // 30 चामरापीडिनः सर्वे जाम्बूनदविभूषिताः / सिद्धचारणसंघानां विस्मयः सुमहानभूत् / जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः / द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् / / 31 ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः // 17 सशैलसागरवनां नानाजनपदाकुलाम् / मत्तानामधिरूढानां हत्यारोहैविशारदैः / असेद्वथूहः क्षितिं सर्वामिति भूतानि मेनिरे // 32 नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् // 18 बहुरथमनुजाश्वपत्तिनागं अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव / प्रतिभयनिस्वनमद्भुताभरूपम् / अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः // 19 अहितहृदयभेदनं महद्वै ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ। शकटमवेक्ष्य कृतं ननन्द राजा // 33 सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ // 20 / इति श्रीमहाभारते द्रोणपर्वणि दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः / त्रिषष्टितमोऽध्यायः॥६॥ - 1427 - Page #560 -------------------------------------------------------------------------- ________________ 7. 64. 1] महाभारते [7. 64. 29 शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव / संजय उवाच / युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः // 15 ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष / क्रोधामर्षबलोद्भूतो निवातकवचान्तकः / ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च // 1 जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् // 16 अनीकानां च संहादे वादित्राणां च निस्वने / आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् / प्रध्मापितेषु शोषु संनादे लोमहर्षणे // 2 शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली // 17 अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु / रथप्रवरमास्थाय नरो नारायणानुगः / / रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत // 3 विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः // 18 वडानां वायसानां च पुरस्तात्सव्यसाचिनः / सोऽपानीकस्य महत इषुपाते धनंजयः / बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत // 4 व्यवस्थाप्य रथं सजं शङ्ख दध्मौ प्रतापवान् // 19 मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः / अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष / दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा // 5 प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा // 20 सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः / तयोः शङ्खप्रणादेन तव सैन्ये विशां पते / चचाल च मही कृत्स्ना भये घोरे समुत्थिते॥६ आसन्संहृष्टरोमाणः कम्पिता गतचेतसः // 21 / विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः / यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् / ववुरायाति कौन्तेये संग्रामे समुपस्थिते // 7 तथा शङ्खपणादेन वित्रेसुस्तव सैनिकाः // 22 नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः / प्रसुवुः शकुन्मूत्रं वाहनानि च सर्वशः / पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा // 8 एवं सवाहनं सर्वमाविग्नमभवद्बलम् // 23 . . ततो रथसहस्रेण द्विरदानां शतेन च / व्यषीदन्त नरा राजशङ्खशब्देन मारिष / त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः // 9 विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः // 24 अध्यर्धमात्रे धनुषां सहस्र तनयस्तव / ततः कपिमहानादं सह भूतैर्ध्वजालयैः / अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् // 10 अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् // 25 अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् / ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह / अहमावारयिष्यामि वेलेव मकरालयम् // 11 / पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः // 26 अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् / नानावादित्रसंहादैः स्वेडितास्फोटिताकुलैः / विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि // 12 सिंहनादैः सवादित्रैः समाहूतैर्महारथैः // 27 एवं ब्रुवन्महाराज महात्मा स महामतिः / तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने / महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः // 13 अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः // 28 ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः / चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः / दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः॥ 14 / एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् // 29 - 1428 - Page #561 -------------------------------------------------------------------------- ________________ 7. 64. 30] द्रोणपर्व [7. 64. 59 एवमुक्तो महाबाहुः केशवः सव्यसाचिना। सभिण्डिपालाः सप्रासाः सशक्त्यष्टिपरश्वधाः / अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः // 30 सनियूहाः सनिस्त्रिंशाः सशरासनतोमराः // 45 स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः / सबाणवर्माभरणाः सगदाः साङ्गदा रणे / एकस्य च बहूनां च रथनागनरक्षयः // 31 महाभुजगसंकाशा बाहवः परिघोपमाः // 46 ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् / उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः / परानवाकिरत्पार्थः पर्वतानिव नीरदः // 32 वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः // 47 ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् / यो यः स्म समरे पार्थ प्रतिसंरभते नरः / अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ // 33 तस्य तस्यान्तको बाणः शरीरमुपसर्पति // 48 ततः क्रुद्धो महाबाहुर्यमाणः परैर्युधि / नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा / शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः॥३४ न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि // 49 उद्घान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः / यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् / सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत // 35 लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः // 50 पुण्डरीकवनानीव विध्वस्तानि समन्ततः / हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च। विनिकीर्णानि योधानां वदनानि चकाशिरे // 36 / अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् // 51 तपनीयविचित्राणि सिक्तानि रुधिरेण च। आवर्तमानमावृत्तं युध्यमानं च पाण्डवः / अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः / / 37 प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः // 52 शिरसां फ्ततां राजशब्दोऽभूत्पृथिवीतले / यथोदयन्दै गगने सूर्यो हन्ति महत्तमः / कालेन परिपक्कानां तालानां पततामिव / / 38 तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः / / 53 ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति / हस्तिभिः पतितैर्भिन्नस्तव सैन्यमदृश्यत / कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति // 39 अन्तकाले यथा भूमिर्विनिकीणैर्महीधरैः // 54 नाजानन्त शिरांस्युव्यां पतितानि नरर्षभाः। यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा / अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः // 40 तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः॥५५ हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी / तत्तथा तव पुत्रस्य सैन्यं युधि परंतप / बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत // 41 प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् // 56 अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो। मारुतेनेव महता मेघानीकं विधूयता / तव सैन्येषु योधानां पार्थभूतमिवाभवत् // 42 प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् // 57 अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे / प्रतोदैश्चापकोटीभिहुंकारैः साधुवाहितैः / पार्थभूतममन्यन्त जगत्कालेन मोहिताः // 43 | कशापायॆभिघातैश्च वाग्भिरुग्राभिरेव च // 58 निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः / चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः / शयाना बहवो वीराः कीर्तयन्तः सुहृजनम् // 44 | सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः // 59 - 1429 - Page #562 -------------------------------------------------------------------------- ________________ 7. 64. 60] महाभारते [7. 65. 26 पार्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे / महोर्मिणमिवोद्भूतं श्वसनेन महार्णवम् / शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययुः / किरीटी तद्गजानीकं प्राविशन्मकरो यथा // 12 तव योधा हतोत्साहा विभ्रान्तमनसस्तदा / / 60 काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये / इति श्रीमहाभारते द्रोणपर्वणि ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः // 13 चतुःषष्टितमोऽध्यायः॥ 64 // खुरशब्देन चाश्वानां नेमिघोषेण तेन च। तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च / धृतराष्ट्र उवाच / देवदत्तस्य घोषेण गाण्डीवनिनदेन च // 14... तस्मिन्प्रभन्ने सैन्याने वध्यमाने किरीटिना / मन्दवेगतरा नागा बभूवुस्ते विचेतसः / के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् // 1 शरैराशीविषस्पर्शेर्निर्भिन्नाः सव्यसाचिना // 15 आहो स्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः / ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः / द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः // 2 अनेकशतसाहौः सर्वाङ्गेषु समर्पिताः // 16 संजय उवाच / आरावं परमं कृत्वा वध्यमानाः किरीटिना। तथार्जुनेन संभन्ने तस्मिंस्तव बले तदा। . निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः // 17 हतवीरे हतोत्साहे पलायनकृतक्षणे // 3 . अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च / पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः। शरैः समर्पिता नागाः क्रौञ्चवद्वयनदन्मुहुः // 18 न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् // 4 गजस्कन्धगतानां च पुरुषाणां किरीटिना / ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम्।। आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः // 19 दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् // 5 सकुण्डलानां पततां शिरसां धरणीतले। स काञ्चनविचित्रेण कवचेन समावृतः / पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् / / 20 जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः // 6 यत्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः / नागानीकेन महता ग्रसन्निव महीमिमाम् / भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे // 21 दुःशासनो महाराज सव्यसाचिनमावृणोत् // 7 केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा / हादेन गजघण्टानां शङ्गानां निनदेन च। द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले // 22 ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् // 8 मौवीं धनुर्ध्वजं चैव युगानीषास्तथैव च। भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् / / रथिनां कुट्टयामास भल्लैः संनतपर्वभिः // 23 स मुहूर्त प्रतिभयो दारुणः समपद्यत / / 9 न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् / तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् / मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते॥ 24 व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् // 10 अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः / सिंहनादेन महता नरसिंहो धनंजयः। मुहूर्तानिपतन्त्यन्ये वारणा वसुधातले // 25 गजानीकममित्राणामभितो व्यधमच्छरैः // 11 / उत्थितान्यगणेयानि कबन्धानि समन्ततः / - 1430 - Page #563 -------------------------------------------------------------------------- ________________ 7. 65. 26 ] " द्रोणपर्व [7. 66. 21 अदृश्यन्त महाराज तस्मिन्परमसंकुले // 26 माम जित्वा न बीभत्सो शक्यो जेतुं जयद्रथः॥७ सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे / एतावदुक्त्वा तं द्रोणः शरवातैरवाकिरत् / अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः / / 27 सरथाश्वध्वजं तीक्ष्णैः प्रहसन्यै ससारथिम् / / 8 सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः / ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः / चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः // 28 द्रोणमभ्यर्दयद्वाणै|ररूपैर्महत्तरैः // 9 वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः / विव्याध च रणे द्रोणमनुमान्य विशां पते / स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः // 29 क्षत्रधर्म समास्थाय नवभिः सायकैः पुनः // 10 निहतैरिणैरश्वैः क्षत्रियैश्च निपातितैः। तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ / अदृश्यत मही तत्र दारुणप्रतिदर्शना // 30 विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ // 11 एवं दुःशासनबलं वध्यमानं किरीटिना / इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् / संप्राद्रवन्महाराज व्यथितं वै सनायकम् // 31 तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः / ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः / / द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् // द्रोणं त्रातारमाकाङ्कशकटव्यूहमभ्यगात् // 32 विव्याध च हयानस्य ध्वजं सारथिमेव च / इति श्रीमहाभारते द्रोणपर्वणि अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् // 13 . पञ्चषष्टितमोऽध्यायः // 65 // एतस्मिन्नन्तरे पार्थः सजं कृत्वा महद्धनुः / विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् / संजय उवाच। मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् / / 14 दुःशासनबलं हत्वा सव्यसाची धनंजयः / पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् / सिन्धुराज परीप्सन्वै द्रोणानीकमुपाद्रवत् // 1 चिक्षेपायुतशश्चान्यांस्तेऽनन्द्रोणस्य तां चमूम् // 15 स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् / तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना / कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् / / 2. मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः // 16 शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे। विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः / भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् // 3 रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः // 17 भवान्पितृसमो मह्यं धर्मराजसमोऽपि च / चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः / तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते // 4 तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् // 18 अश्वत्थामा यथा तात रक्षणीयस्तवानघ / पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः / तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम // 5 हंसा हिमवतः पृष्ठे वारिविप्रहता इव // 19 तव प्रसादादिच्छामि सिन्धुराजानमाहवे / रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः / निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो // 6 युगान्तादित्यरइम्याभः पाण्डवास्तशरैर्हताः // 20 एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव / ___ तं पाण्डवादित्यशरांशुजालं -1431 - Page #564 -------------------------------------------------------------------------- ________________ 7.66. 21] महाभारते [7.67.4 कुरुप्रवीरान्युधि निष्टपन्तम् / त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् / / 34 स द्रोणमेघः शरवर्षवेगैः तं चक्ररक्षौ पाश्चाल्यौ युधामन्यूत्तमौजसौ। प्राच्छादयन्मेघ इवार्करश्मीन् // 21 / / अन्वयातां महात्मानौ विशन्तं तावकं बलम् // 35 अथात्यर्थविसृष्टेन द्विषतामसुभोजिना / ततो जयो महाराज कृतवर्मा च सात्वतः। आजन्ने वक्षसि द्रोणो नाराचेन धनंजयम् // 22 काम्बोजश्च श्रुतायुश्च धनंजयमवारयन् // 36 स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः / तेषां दशसहस्राणि रथानामनुयायिनाम् / धैर्यमालम्ब्य बीभत्सुयॊणं विव्याध पत्रिभिः॥२३ अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः // 37 द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् / / माचेल्लका ललित्थाश्च केकया मद्रकास्तथा / अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः।।२४ / नारायणाश्च गोपालाः काम्बोजानां च ये गणाः॥३८ विशेषयिष्यशिष्यं च द्रोणो राजन्पराक्रमी / कर्णेन विजिताः पूर्व संग्रामे शूरसंमताः। अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः // 25 भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति // 39 // प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् / पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् / मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् // 26 यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् // 40 तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ / गाहमानमनीकानि मातङ्गमिव यूथपम् / / द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः // 27 महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् / / 41 तदृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा / ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् / वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् // 28 अन्योन्यं वै प्रार्थयता योधानामर्जुनस्य च // 42 ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः / जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् / पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् // 29 न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम्॥४३ द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् / इति श्रीमहाभारते द्रोणपर्वणि पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव // 30 षट्षष्टितमोऽध्यायः // 66 / / ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः / परिवृत्तश्च बीभत्सुरगच्छद्विसृजशरान् // 31 संजय उवाच। ततोऽब्रवीत्स्मयन्द्रोणः केदं पाण्डव गम्यते / संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः / ननु नाम रणे शत्रुमजित्वा न निवर्तसे // 32 द्रुतं समनुयातश्च द्रोणेन रथिनां वरः // 1 अर्जुन उवाच। किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः / गुरुभवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते / तापयामास तत्सैन्यं देह व्याधिगणो यथा // 2 न चास्ति स पुमाल्लोके यस्त्वां युधि पराजयेत् // अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः / संजय उवाच / छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः // 3 एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः / विद्रुतानि च सैन्यानि शरार्तानि समन्ततः / -1432 - Page #565 -------------------------------------------------------------------------- ________________ 7. 67. 4] द्रोणपर्व [7. 67.34 इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन // 4 पुनश्चान्यैत्रिभिर्बाणैर्मोहयन्निव सात्वतम् // 19 तेषामायच्छता संख्ये परस्परमजिह्मगैः / भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् / अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् // 5 एकैकं पञ्चविंशत्या सायकानां समार्पयत् // 20 सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः / तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः / अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः // 6 . शरैरग्निशिखाकारैः क्रुद्वाशीविषसंनिभैः // 21 तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः / अथान्यद्धनुरादाय कृतवर्मा महारथः / अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् // 7 पञ्चभिः सायकैस्तूर्ण विव्याधोरसि भारत // 22 तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः / / पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः / अभ्यधावदिषूनस्यन्निषुवेगविघातकान् // 8. तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे // 23 तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः / विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति / प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् // 9 चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् // तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि / ततः कृष्णोऽब्रवीत्पार्थ कृतवर्मणि मा दयाम् / यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः // 10 कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय // 25 क्षरन्निव महामेघो वारिधाराः सहस्रशः / ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः / द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः // 11 अभ्यगाजवनैरश्वैः काम्बोजानामनीकिनीम् // 26 अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष / अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने / प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् // 12 विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः // 27 द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् / चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ / वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः // 13 पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः // 28 पार्थस्तु प्रहसन्धीमानाचार्य स शरौघिणम् / तावविध्यत्ततो भोजः सर्वपारशवैः शरैः / विसृजन्तं शितान्बाणानवारयत तं युधि / / 14 त्रिभिरेव युधामन्यु चतुर्भिश्चोत्तमौजसम् // 29 अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ / तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः / आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् // 15 संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च // 30 वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् / अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः / किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् // 16 कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् // 31 सोऽन्त। कृतवर्माणं काम्बोजं च सुदक्षिणम् / / तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः / अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् // 17 तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् // 32 ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम / न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा / अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः // 18 / धार्तराष्ट्रध्वनीकेषु यतमानौ नरर्षभौ // 33 तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा / - अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः / म. भा. 180 -1433 - Page #566 -------------------------------------------------------------------------- ________________ 7. 67. 34 ] महाभारते [7. 67. 64 नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः // 34 यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः // 49 तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः / उवाच चैनं भगवान्पुनरेव जलेश्वरः / अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः // 35 अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति // 50 स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् / स तया वीरघातिन्या जनार्दनमताडयत् / क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् // 36 प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् // 51 तमर्जुनो नवत्या तु शराणां नतपर्वणाम् / नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः / आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम् // 37 प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता // 52 स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् / जघान चास्थितं वीरं श्रुतायुधममर्षणम् / अथैनं सप्तसप्तत्या नाराचानां समार्पयत् // 38 हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत // 53 तस्यार्जुनो धनुरिछत्त्वा शरावापं निकृत्य च / हाहाकारो महांस्तत्र सैन्यानां समजायत / आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः // 39 स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् // 54 / अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः / अयुध्यमानाय हि सा केशवाय नराधिप। वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् // 40 क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्दा // 55 . ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः / यथोक्तं वरुणेनाजौ तथा स निधनं गतः / शरैरनेकसाहौः पीडयामास भारत // 41 व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् / / 56 अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः / पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः / विव्याध चैनं सप्तत्या नाराचानां महाबलः // 42 संभग्न इव वातेन बहुशाखो वनस्पतिः // 57 हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः / ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः / . अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् // 43 प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् // 58 वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः / ततः काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः / पर्णाशा जननी यस्य शीततोया महानदी // 44 अभ्ययाजवनैरश्वैः फल्गुनं शत्रुसूदनम् // 59 तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् / तस्य पार्थः शरान्सप्त प्रेषयामास भारत / अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम // 45 ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् // 60 वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् / सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मधे / दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति // 46 अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः // 61 नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन / वासुदेवं त्रिभिर्विद्धवा पुनः पार्थं च पञ्चभिः / सर्वेणावश्यमर्तव्यं जातेन सरितां वरे // 47 तस्य पार्थो धनुपिछत्त्वा केतुं चिच्छेद मारिष // दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा / भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः / अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः॥ 48 | स तु पार्थं त्रिभिर्विवा सिंहनादमथानदत् / / 63 इत्युक्त्वा वरुणः प्रादागदां मत्रपुरस्कृताम् / / सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः। -1434 - Page #567 -------------------------------------------------------------------------- ________________ 7.67. 64] द्रोणपर्व [7. 68. 20 सघण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने // 64 | शिरांसि पातयामास बाहूंश्चैव धनंजयः // 5 सा ज्वलन्ती महोल्केव तमासाद्य महारथम् / / शिरोभिः पतितस्तत्र भूमिरासीनिरन्तरा। सविस्फुलिङ्गा निर्भिद्य निपपात महीतले // 65 अभ्रच्छायेव चैवासीद्धागृध्रवडैयुधि // 6 . तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः / तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ / / साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः / / श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम् // 7 रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः / / 66 बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ / सुदक्षिणं तु काम्बोज मोघसंकल्पविक्रमम् / तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् // 8 बिभेद हृदि बाणेन पृथुधारेण पाण्डवः // 67 त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः / स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः / अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ // 9 पपाताभिमुखः शूरो यत्रमुक्त इव ध्वजः // 68 तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् / गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः / पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा // 10 निर्भग्न इव वातेन कर्णिकारो हिमात्यये // 69 श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् / शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः / आजघान रथश्रेष्ठः पीतेन निशितेन च // 11 सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः / सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः / पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः // 70 आजगाम परं मोहं मोहयन्केशवं रणे // 12 ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते / एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः / हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् / / 71 शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् // 13 इति श्रीमहाभारते द्रोणपर्वणि क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः / सप्तषष्टितमोऽध्यायः // 67 // पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः // 14 ततः सर्वस्य सैन्यस्य तावकस्य विशां पते / संजय उवाच। सिंहनादो महानासीद्धतं मत्वा धनंजयम् // 15 हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे / कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् / / जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव // 1 आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम् // 16 अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः / ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् / अभ्यवर्षस्ततो राजशरवर्धनंजयम् // 2 वासुदेवं च वार्ष्णेयं शरवः समन्ततः // 17 तेषां षष्टिशतानार्यान्प्रामश्नात्पाण्डवः शरैः / सचक्रकूबररथं साश्वध्वजपताकिनम् / ते स्म भीताः पलायन्त व्याघ्राक्षुद्रमृगा इव // 3 अदृश्यं चक्रतुयुद्धे तदद्भुतमिवाभवत् // 18 ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् / प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत / रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान्युधि // 4 प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा // 19 तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः / संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् / - 1435 - Page #568 -------------------------------------------------------------------------- ________________ 7. 68. 20 ] महाभारते [7. 68. 48 शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ // 20 / च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः // 35 प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः / शरैः सहस्रशो विद्धा द्विपाः प्रसुतशोणिताः / तस्मादासन्सहस्राणि शराणां नतपर्वणाम् // 21 व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव / / 36 ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् / निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः / विचेरुराकाशगताः पार्थबाणविदारिताः // 22 गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः // 37 प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः / नानावेषधरा राजन्नानाशस्त्रौघसंवृताः। / प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् // 23 रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः // 38 तौ च फल्गुनबाणौधैर्विबाहुशिरसौ कृतौ / शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः।। वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ // 24 सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः // 39 श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः / चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः / लोकविस्मापनमभूत्समुद्रस्येव शोषणम् // 25 भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः / तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् / सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः // 40 अभ्यगाद्भारती सेनां निघ्नन्पार्थो वरान्वरान् // 26 विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः / श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् / यवनाः पारदाश्चैव शकाश्च सुनिकैः सह // 41 अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत // 27 गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः / पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः / दार्वा भिसारा दरदाः पुण्ड्राश्च सह बाह्निकैः॥ 42 किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ // 28 न ते स्म शक्याः संख्यातुं वाताः शतसहस्रशः / तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः / वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः // 43 प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति // 29 अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः / लोडयन्तमनीकानि द्विपं पद्मसरो यथा / मुण्डाधमुण्डजटिलानशुचीञ्जटिलाननान् / नाशक्नुवन्वारयितुं पार्थ क्षत्रियपुंगवाः // 30 म्लेच्छानशातयत्सर्वान्समेतानरमायया // 44 अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् / शरैश्च शतशो विद्धास्ते संधाः संघचारिणः / क्रुद्धाः सहस्रशो राजशिक्षिता हस्तिसादिनः॥३१ प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः // 45 दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः / गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः / प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः॥३२ वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा // 46 तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः। पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् / निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान् // 33 शरवर्षप्लवां घोरां केशशैवलशावलाम् / तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः।। प्रावर्तयन्नदीमुनां शोणितौघतरङ्गिणीम् // 47 बभौ कनकपाषाणा भुजगैरिव संवृता // 34 / शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् / बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च। | अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् / -1436 - Page #569 -------------------------------------------------------------------------- ________________ 1. 68. 48] द्रोणपर्व [7. 69.9 देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् // 48 अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् // 62 यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे / अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् / तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता // 49 अर्जुनं वासुदेवं च पुनः पुनरताडयत् // 63 षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् / / तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ / प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः // 50 चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा // 64 शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः / स पपात हतो राजन्वसुधामनुनादयन् / शेरते भूमिमासाद्य शैला वज्रहता इव // 51 इन्द्रध्वज इवोत्सृष्टो यत्रनिर्मुक्तबन्धनः // 65 स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः। रथानीकावगाढश्च वारणाश्वशतैर्वृतः / प्रभिन्न इव मातङ्गो मृद्गन्नडवनं यथा // 52 सोऽदृश्यत तदा पार्थो धनैः सूर्य इवावृतः // 66 भूरिद्रुमलतागुल्मं शुष्कन्धमतृणोलपम् / इति श्रीमहाभारते द्रोणपर्वणि निर्दहेदनलोऽरण्यं यथा वायुसमीरितः / / 53 अष्टषष्टितमोऽध्यायः॥६८॥ सैन्यारण्यं तव तथा कृष्णानिलसमीरितः / शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः // 54 संजय उवाच / शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् / ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया / प्रानृत्यदिव संबाधे चापहस्तो धनंजयः // 55 द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् // 1 वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् / काम्बोजस्य च दायादे हते राजन्सुदक्षिणे / प्राविशद्भारती सेनां संक्रुद्धो वै धनंजयः / श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना // 2 तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् // 56 विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः / तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः।। प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् // 3 न्यपातयद्धयाशीघ्रं यतमानस्य मारिष / त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् / धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे // 57 गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् // 4 अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः। अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् / आससाद रणे पार्थं केशवं च महारथम् / / 58 अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये // 5 ततः स प्रहसन्वीरो गदामुद्यम्य भारत / यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः / रथमावार्य गदया केशवं समताडयत् // 59 तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः / / गदया ताडितं दृष्ट्वा केशवं परवीरहा। असौ धनंजयाग्निर्हि कोपमारुतचोदितः / अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत // 60 | सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः // 7 ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् / अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप / छादयामास समरे मेघः सूर्यमिवोदितम् // 61 / जयद्रथस्य गोप्तारः संशयं परमं गताः // 8 ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः / / स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर / -1437 - Page #570 -------------------------------------------------------------------------- ________________ 7.69.91 महाभारते [7. 69. 37 नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः // 9 धनंजयेन चोत्सृष्टो वर्तते प्रमुख मम / सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते / तस्माद्व्यहमुखं हित्वा नाहं यास्यामि फल्गुनम् // 24 सर्व ह्यद्यातुरं मन्ये नैतदस्ति बलं मम // 10 तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् / जानामि त्वां महाभाग पाण्डवानां हिते रतम् / गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः // तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् // 11 राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः / यथाशक्ति च ते ब्रह्मन्यतये वृत्तिमुत्तमाम् / / वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः // 26 प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे // 12 दुर्योधन उवाच / अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम / कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः / पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् // 13 धनंजयो मया शक्य आचार्य प्रतिबाधितुम् // 27 अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः / अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः / न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् // 14 नार्जुनः समरे शक्यो जेतुं परपुरंजयः // 28 नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे / येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः / नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् // 15 अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः // 29 मया त्वाशंसमानेन त्वत्तस्राणमबुद्धिना। सुदक्षिणश्च निहतः स च राजा श्रुतायुधः / आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे // 16 श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः // 30 यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः / / तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् / नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः // 17 प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद // 31 स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः / क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् / मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् // परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः // 32 . द्रोण उवाच / द्रोण उवाच / नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः / सत्यं वदसि कौरव्य दुराधर्षो धनंजयः / सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते // 19 अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि // 33 सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः / / अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः। अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः // 20 विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः // 34 किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः / एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् / पश्चाद्रथस्य पतितान्क्षिप्ताशीघ्रं हि गच्छतः // 21 यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे // 35 न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः। यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः / सेनामुखे च पार्थानामेतद्बलमुपस्थितम् // 22 / योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् // युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् / न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे / एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज // 23 शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति // 37 - 1438 Page #571 -------------------------------------------------------------------------- ________________ 7. 69. 38] द्रोणपर्व [7. 69.. 63 स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् / . | गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् // 51, त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते // 38 द्रोण उवाच / संजय उवाच। अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् / ; एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् / प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान // 52 आबबन्धाद्भुततमं जपन्मत्रं यथाविधि // 39 रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः / , रणे तस्मिन्सुमहति विजयाय सुतस्य ते। त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः // 53 विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः // 40 त्वष्ट्रा पुरा तपस्तत्वा वर्षायुतशतं तदा। / द्रोण उवाच / वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् // करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः / स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली / सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत // 41 नागत्वा शंकरस्थानं भगवान्दृश्यते हरः // 55 : ययातिनहुषश्चैव धुन्धुमारो भगीरथः। दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् / तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः // 42 यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः।स्वस्ति तेऽस्त्वेकपादेभ्यो ब्रहुपादेभ्य एव च।। पिनाकी सर्वभूतेशो भगनेत्रनिपातनः // 56 / स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे // 43 . ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् / - स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा / अपश्यंस्तेजसां राशि सूर्यकोटिसमप्रभम् // 57 लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ // 44 सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् / : असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः। अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः / / 58 वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप // 45 एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः / / धाता विधाता लोकेशो दिशश्च सदिगीश्वराः / तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् // 59 स्वम्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः॥४६ मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः। / विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः / शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर / / 60 दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः॥४७ . महेश्वर उवाच / अधस्ताद्धरणी योऽसौ सदा धारयते नृप। विदितं मे यथा देवाः कृत्येयं सुमहाबला। : स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु // 48 त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः // 61 गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः / / अवश्यं तु मया कार्य साह्यं सर्वदिवौकसाम् / पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः // 49 / | ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् / हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः / / बधानानेन मत्रेण मानसेन सुरेश्वर // 62 ब्रह्माणं शरणं जग्मुर्वृत्रागीता महासुरात् // 50 द्रोण उवाच। देवा ऊचुः / इत्युक्त्वा वरदः प्रादाद्वर्म तन्मत्रमेव च। प्रमर्दितानां वृत्रेण देवानां देवसत्तम / स तेन वर्मणा गुप्तः प्रायात्रचमू प्रति // 63 - 1439 - Page #572 -------------------------------------------------------------------------- ________________ 7. 69. 64 ] महामारते [7. 70. 16 नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे / दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे // 1 / / न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु॥६४ जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च। . ततो जघान समरे वृत्रं देवपतिः स्वयम् / पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत // 2 . तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ // 65 तद्युद्धमभवद्धोरं तुमुलं लोमहर्षणम् / अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः / / पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् // 3 बृहस्पतिरथोवाच अग्निवेश्याय धीमते // 66 राजन्कदाचिन्नास्माभिदृष्टं तादृङ् न च श्रुतम् / अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते / यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते // 4 तवाद्य देहरक्षार्थ मन्त्रेण नृपसत्तम // 67 धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः / . संजय उवाच। द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् // 5 एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः / वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् / पुनरेव वचः प्राह शनैराचार्यपुंगवः // 68 पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः // 6 ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव / महामेघाविवोदी# मिश्रवातौ हिमात्यये। हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे // 69 सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते // 7 यथा च ब्रह्मणा बद्धं संग्रामे तारकामये / समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् / शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव // 70 जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके // 8 . बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् / नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः। प्रेषयामास राजानं युद्धाय महते द्विजः // 71 / गदाविद्युन्महारौद्रः संग्रामजलदो महान् / / 9 ... स संनद्धो महाबाहुराचार्येण महात्मना / भारद्वाजानिलोद्भूतः शरधारासहस्रवान् / रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् // 72 अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् // 10 तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् / समुद्रमिव धर्मान्ते विवान्धोरो महानिलः / अश्वानामयुतेनैव तथान्यैश्च महारथैः / / 73 व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः // 11 वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति / तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् / नानावादित्रघोषेण यथा वैरोचनिस्तथा // 74 बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव // 12 ततः शब्दो महानासीत्सैन्यानां तव भारत / वारयामास तान्द्रोणो जलौघानचलो यथा / अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् // 75 पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् // 13 इति श्रीमहाभारते द्रोणपर्वणि अथापरेऽपि राजानः परावृत्य समन्ततः / एकोनसप्ततितमोऽध्यायः // 69 // महाबला रणे शूराः पाञ्चालानन्ववारयन् // 14 70 ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह / संजय उवाच / .संजघानासकृद्रोणं बिभित्सुररिवाहिनीम् // 15 प्रषिष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा।। यथैव शरवर्षाणि द्रोणो वर्षति पार्षते / - 1440 - Page #573 -------------------------------------------------------------------------- ________________ 7. 70. 16 ] द्रोणपर्व [7. 70.46 तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत // 16 बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत // 31 सनिस्त्रिंशपुरोवातः शक्तिप्रासष्टिंसंवृतः / तथैव पार्षतेनापि काल्यमानं बलं तव / ज्याविद्युच्चापसंहादो धृष्टद्युम्नबलाहकः // 17 अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना // 32 शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् / वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः / निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् / / 18 त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः॥ यं यमार्छच्छरैोणः पाण्डवानां रथव्रजम् / तावकानां परेषां च युध्यतां भरतर्षभ / ततस्ततः शरैर्दोणमपाकर्षत पार्षतः // 19 / नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात्॥३४ तथा तु यतमानस्य द्रोणस्य युधि भारत / भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् / धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत // 20 विविंशतिश्चित्रसेनो विकर्णश्च महारथः // 35 भोजमेके न्यवर्तन्त जलसंधमथापरे / विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् / पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् // 21 त्रयाणां तव पुत्राणां त्रय एवानुयायिनः // 36 सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः।। बाह्रीकराजस्तेजस्वी कुलपुत्रो महारथः / व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः // 22 सहसेनः सहामात्यो द्रौपदेयानवारयत् // 37 धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः।। शैब्यो गोवासनो राजा योधैर्दशशतावरैः। अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव // 23 काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् // 38 कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान् / अजातशत्रु कौन्तेयं ज्वलन्तमिव पावकम् / संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः // 24 मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् // 39 कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः / दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः / द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी // 25 सात्यकि प्रययौ क्रुद्धः शूरो रथवरं युधि // 40 अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च। स्वकेनाहमनीकेन संनद्धकवचावृतः / चढूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा // 26 चतुःशतैर्महेष्वासैश्चेकितानमवारयम् // 41 . त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः / शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् / . अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः // 27 गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः // 42 मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः / विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् / बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः // 28 प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि / रथं नागं हयं चापि पत्तिनश्च विशां पते / / शिखण्डिनं याज्ञसेनि रुन्धानमपराजितम् / . एकैकेनेषुणा संख्ये निर्बिभेद महारथः // 29 . बाह्निकः प्रतिसंयत्तः पराक्रान्तमवारयत् // 44 . पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत।। धृष्टद्युम्नं च पाश्चाल्यं क्रूरैः सार्धं प्रभद्रकैः / दधार यो रणे बाणान्द्रोणचापच्युताशितान् // 30 आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् // 45 तत्पच्यमानमर्केण द्रोणसायकतापितम्। घटोत्कचं तथा शूरं राक्षसं करयोधिनम् / म.भा. 181 -1441 Page #574 -------------------------------------------------------------------------- ________________ 7. 70. 46] महाभारते [7. 71. 28 अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे // 46 आजघान भृशं क्रुद्धो नवभिनतपर्वभिः // 8 अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः / तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम् / सैन्येन महता युक्तः क्रुद्धरूपमवारयत् // 47 भीरूणां त्रासजननं शूराणां हर्षवर्धनम् // 9 सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत / ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा / . रक्षितः परमेष्वासः कृपप्रभृतिभी रथैः // 48 अभवत्संवृतं सर्वं न प्राज्ञायत किंचन // 10 तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ / शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् / द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः // 49 ससैन्यो योधयामास गजः प्रतिगजं यथा // 11 पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः / बाह्रीकराजः संरब्धो द्रौपदेयान्महारथान् / कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः // 50 मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे // 12 नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः / अयोधयंस्ते च भृशं तं शरौधैः समन्ततः / सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा // 51 इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर // 13 इति श्रीमहाभारते द्रोणपर्वणि वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव / सप्ततितमोऽध्यायः // 7 // आजघ्ने सायकैस्तीक्ष्णैर्नवमिनतपर्वभिः // 14 सोऽतिविद्धो बलवता महेष्वासेन धन्विना / संजय उवाच / ईषन्मूर्छा जगामाशु सात्यकिः सत्यविक्रमः // 15 राजन्संग्राममाश्चर्य शृणु कीर्तयतो मम / समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् / . कुरूणां पाण्डवानां च यथा युद्धमवर्तत // 1 / विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः // 16 भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् / तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ। . अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः // 2 रेजतुः समरे राजन्पुष्पिताविव किंशुकौ // 17 रक्षमाणः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः / अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः / अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः // 3 अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः // 18 विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः / कुन्तिभोजं ततो रक्षो विद्धा बहुभिरायसैः / आजनतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ // 4 अनदद्वैरवं नादं वाहिन्याः प्रमुख तव // 19 विराटश्च महाराज तावुभौ समरे स्थितौ / / ततस्तौ समरे शूरौ योधयन्तौ परस्परम् / पराक्रान्तौ पराक्रम्य योधयामास सानुगौ // 5 ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा // 20 तेषां युद्धं समभवदारुणं शोणितोदकम् / शकुनि रभसं युद्धे कृतवैरं च भारत / सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने // 6 माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे // 21 बाह्रीकं रभसं युद्धे याज्ञसेनिर्महाबलः / तन्मूलः स महाराज प्रावर्तत जनक्षयः / आजघ्ने विशिखैस्तीक्ष्णै|रैमर्मास्थिभेदिभिः // 7 त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः // 22 बाहीको याज्ञसेनि तु हेमपुङ्खः शिलाशितैः / उद्धृक्षितश्च पुत्रेण तव क्रोधहुताशनः / -1442 - Page #575 -------------------------------------------------------------------------- ________________ 7.71. 28 ] द्रोणपर्व [7. 72. 20 य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः // 23 / द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् // 5 . शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः। - द्रोणः पाश्चालपुत्रेण बली बलवता सह / नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् // 24 / विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् // 6 . विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ। पुण्डरीकवनानीव विध्वस्तानि समन्ततः / ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् // 25 / चक्राते द्रोणपाश्चाल्यौ नृणां शीर्षाण्यनेकशः // 7 स वध्यमानो बहुभिः शरैः संनतपर्वभिः / विनिकीर्णानि वीराणामनीकेषु समन्ततः / संप्रायाजवनैरश्चैोणानीकाय सौबलः // 26 वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च // 8 घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् / तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च / अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् / / 27 संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः // 9 . तयोर्युद्धं महाराज चित्ररूपमिवाभवत् / कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः / यादृशं हि पुरा वृत्तं रामरावणयोर्मधे // 28 तालमात्राणि चापानि विकर्षन्तो महारथाः // 10 ततो युधिष्ठिरो राजा मद्रराजानमाहवे। असिचर्माणि चापानि शिरांसि कवचानि च / विद्धा पश्चाशता बाणैः पुनर्विव्याध सप्तभिः॥२९ विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम् // 11 ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप। उत्थितान्यगणेयानि कबन्धानि समन्ततः / यथा पूर्व महाद्धं शम्बरामरराजयोः // 30 अदृश्यन्त महाराज तस्मिन्परमसंकुले // 12 . विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः / गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा / अयोधयन्भीमसेनं महत्या सेनया वृताः // 31 बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष // 13 : इति श्रीमहाभारते द्रोणपर्वणि भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् / एकसप्ततितमोऽध्यायः // 71 // विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप॥१४. ___72 आकर्षन्तः शरीराणि शरीरावयवांस्तथा। . . संजय उवाच / नराश्वगजसंघानां शिरांसि च ततस्ततः // 15 तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे।। कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः / .. कौरवेयांत्रिधाभूतान्पाण्डवाः समुपाद्रवन् // 1 रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा // 16 जलसंधं महाबाहुर्भीमसेनो न्यवारयत् / असिमार्गान्बहुविधान्विचेरुस्तावका रणे / युधिष्ठिरः सहानीकः कृतवर्माणमाहवे // 2 . ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः // 17 किरन्तं शरवर्षाणि रोचमान इवांशुमान् / . गदाभिः परिधैश्चान्ये व्यायुधाश्च भुजैरपि / धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे // 3 अन्योन्यं जग्निरे क्रुद्धा युद्धरङ्गगता नराः // 18 ततः प्रववृत्ते युद्धं त्वरतां सर्वधन्विनाम् / रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः / कुरूणां सोमकानां च संक्रुद्धानां परस्परम् // 4 . | मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः // 19 संक्षये तु तथा भूते वर्तमाने महाभये। क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः। - 1443 - Page #576 -------------------------------------------------------------------------- ________________ 1. 72. 20] महाभारत [7.73. 12 उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे // 20 ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः / वर्तमाने तथा युद्धे निर्मर्यादे विशां पते / सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् // 35 : धृष्टद्युम्नो हयानश्वैर्दोणस्य व्यत्यमिश्रयत् // 21 . ___ इति श्रीमहाभारते द्रोणपर्वणि ते हयाः साध्वशोभन्त विमिश्रा वातरंहसः। द्विसप्ततितमोऽध्यायः // 72 // . पारावतसवर्णाश्च रक्तशोणाश्च संयुगे। हयाः शुशुभिरे राजन्मेघा इव सविद्युतः // 22 धृतराष्ट्र उवाच / धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम् / बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते / / असिचर्माददे वीरो धनुरुत्सृज्य भारत // 23 तेन वृष्णिप्रवीरेण युयुधानेन संजय // 1 .. चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा / अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः / ईषया समतिक्रम्य द्रोणस्य रथमाविशत् / / 24 नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधिः // 2 अतिष्ठद्युगमध्ये स युगसनहनेषु च / संजय उवाच / जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् // 25 संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः / / खड्गन चरतस्तस्य शोणाश्वानधितिष्ठतः / . तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् // 3 न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् // 26 संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् / यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः / नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः // 4 तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः // 27 उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः / ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् / रुक्मपुङ्खाशरानस्यन्युयुधानमुपाद्रवत् // 5 द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः // 28 शरपातमहावर्षं रथघोषबलाहकम् / हयांश्चैव चतुःषष्ट्या शराणां जन्निवान्बली। कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् // 6 ध्वजं छत्रं च भल्लाभ्यां तथोभी पाणिसारथी // शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् / अथास्मै त्वरितो बाणमपरं जीवितान्तकम् / द्रोणमेघमनावार्य हयमारुतचोदितम् // 7 'आकर्णपूर्ण चिक्षेप वज्रं वज्रधरो यथा // 30 दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः / / तं चतुर्दशभिर्बाणैर्वाणं चिच्छेद सात्यकिः / उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः // 8 प्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् / / 31 / / एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् / सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष / आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् // 9 द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः // 32 / शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् / सात्यकिं प्रेक्ष्य गोप्तारं पाश्चाल्यस्य महाहवे / आचार्य राजपुत्राणां सततं शूरमानिनम् / / 10 शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् // 33 / ततो रजतसंकाशा माधवस्य हयोत्तमाः / ततो द्रोणं शिनेः पौत्रो असन्तमिव सृञ्जयान् / द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः // 11 प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे // 34 / इषुजालावृतं घोरमन्धकारमनन्तरम् / . - 1444 - Page #577 -------------------------------------------------------------------------- ________________ 1.13. 121 द्रोणपर्व - [7. 73. 42 अनाधृष्यमिवान्येषां शूराणामभवत्तदा // 12 गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत // 27 ततः शीघ्रास्त्रविदुषोयॊणसात्वतयोस्तदा / सबलाकाः सखद्योताः सैरावतशतहदाः। नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः // 13 अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः // 28 इषूणां संनिपातेन शब्दो धाराभिघातजः / अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः / शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः // 14 तयुद्धं युयुधानस्य द्रोणस्य च महात्मनः // 29 नाराचैरतिविद्धानां शराणां रूपमाबभौ / विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः / आशीविषविदष्टानां सर्पाणामिव भारत / / 15 सिद्धचारणसंघाश्च विद्याधरमहोरगाः // 30 तयोर्म्यातलनिर्घोषो व्यश्रूयत सुदारुणः / गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः / अजस्रं शैलशृङ्गाणां वनेणाहन्यतामिव // 16 विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः // 31 उभयोस्तौ रथौ राजस्ते चाश्वास्तौ च सारथी। हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ। रुक्मपुकैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा / / 17 अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी // 32 निर्मलानामजिह्मानां नाराचानां विशां पते / ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे / निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः / / 18 पत्रिभिः सुदृढराशु धनुश्चैव महाद्युते // 33 उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ / निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः / उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणी // 19 सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः // 34 स्रवद्भिः शोणितं गात्रैः प्रमुताविव वारणौ।। ततस्त्वरन्पुनर्दोणो धनुर्हस्तो व्यतिष्ठत / अन्योन्यमभिविध्येता जीवितान्तकरैः शरैः / / 20 सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः॥ गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः। ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् / उपारमन्महाराज व्याजहार न कश्चन / / 21 युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् // 36 तूष्णीभूतान्यनीकानि योधा युद्धादुपारमन् / एतदस्रबलं रामे कार्तवीर्ये धनंजये / ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः / / 22 / भीष्मे च पुरुषव्याघ्र यदिदं सात्वतां वरे // 37 रथिनो हस्तियन्तारो हयारोहाः पदातयः / तं चास्य मनसा द्रोणः पूजयामास विक्रमम् / अवैक्षन्ताचलैत्रैः परिवार्य रथर्षभौ // 23 लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः // 38 हस्स्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् / तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः / तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः // 24 न तामालक्षयामासुर्लघुतां शीघ्रकारिणः // 39 मुक्ताविद्रुमचित्रैश्च मणिकाश्चनभूषितैः। देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते / ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः / / 25 सिद्धचारणसंघाश्च विदुोणस्य कर्म तत् // 40 वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः / ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः / विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः // 26 अस्त्रैरत्रविदां श्रेष्ठो योधयामास भारत // 41 जातरूपमयीभिश्च राजतीभिश्च मूर्धसु / / तस्यास्त्राण्यत्रमायाभिः प्रतिहन्य स सात्यकिः / . -1445 Page #578 -------------------------------------------------------------------------- ________________ 7. 73.42] महाभारते [7. 74. 11 जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् // 42 भज्यतां जयतां चैव जगाम तदहः शनैः // 2 // तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे / तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु / युक्तं योगेन योगज्ञास्तावकाः समपूजयन् // 43 अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः // 3 . यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः / रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः। तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः // 44 चकार तत्र पन्थानं ययौ येन जनार्दनः // 4 ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः / यत्र यत्र रथो याति पाण्डवस्य महात्मनः / वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् // 45 तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते // 5 तदानेयं महाघोरं रिपुनमुपलक्ष्य सः / रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् / अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् // 46 उत्तमाधममध्यानि मण्डलानि विदर्शयन् // 6 हाहाकारो महानासीदृष्ट्वा दिव्यास्त्रधारिणौ। ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः / न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि // 47 स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः // 7 अस्ने ते वारुणाग्नेये ताभ्यां बाणसमाहिते / वैणवायस्मयशराः स्वायता विविधाननाः / न तावदभिषज्येते व्यावर्तदथ भास्करः // 48 रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे // 88 ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। . रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् / नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् // 49 रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् // / धृष्टद्यम्नमुखैः सार्धं विराटश्च सकेकयः / तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः / मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा // 50 तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् // 1 // दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः / न तथा गच्छति रथस्तपनस्य विशां पते / द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् // 51 नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च // 11 ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् / नान्यस्य समरे राजनगतपूर्वस्तथा रथः।। रजसा संवृते लोके शरजालसमावृते // 52 यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः // 12 सर्वमाविग्नमभवन्न प्राज्ञायत किंचन / प्रविश्य तु रणे राजन्केशवः परवीरहा / सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत // 53 सेनामध्ये हयांस्तूर्णं चोदयामास भारत // 13 इति श्रीमहाभारते द्रोणपर्वणि ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः / त्रिसप्ततितमोऽध्यायः // 73 // कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः // 14 74 क्षताश्च बहुभिः शस्त्रैयुद्धशौण्डैरनेकशः / संजय उवाच। मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः // 15 परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः / / हतानां वाजिनागानां रथानां च नरैः सह / रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः // 1 उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः॥ 16 तिष्ठतां युध्यमानानां पुनरावर्ततामपि / एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप। -1446 - Page #579 -------------------------------------------------------------------------- ________________ 7. 74. 17] द्रोणपर्व [7. 74. 46 सहसेनौ समाईतां पाण्डवं क्लान्तवाहनम् // 17 विबभौ जलदान्भित्त्वा दिवाकर इवोदितः // 32 तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् / तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः / शराणां च शतेनाश्वानविध्येतां मुदान्वितौ // 18 अभ्यवर्षस्तदा पार्थं समन्ताद्भरतर्षभ // 33 तावर्जुनो महाराज नवभिनतपर्वभिः / श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् / आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः // 19 / सिंहनादेन महता सर्वतः पर्यवारयन् // 34 ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् / तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः / आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः // 20 / शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् // 35 तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः / शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः / / चिच्छेद समरे तूर्ण ध्वजौ च कनकोज्वलौ // 21 किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते // 36 अथान्ये धनुषी राजन्प्रगृह्य समरे तदा। ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा। पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः // 22 भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः // 37 तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः / मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे / चिच्छेद धनुषी तूर्णं भूय एव धनंजयः // 23 हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव // 38 तथान्यैर्विशिखैस्तूर्णं हेमपुखैः शिलाशितैः।। एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् / जघानाश्वान्सपदातांस्तथोभौ पाणिसारथी // 24 ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् // 39 ज्येष्ठस्य च शिरः कायाक्षुरप्रेण न्यकृन्तत। . . अर्जुन उवाच। .. स पपात हतः पृथव्यां वातरुग्ण इव द्रुमः / / 25 अहमावारयिष्यामि सर्वसैन्यानि केशव / विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् / त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् // 40 हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः // 26 - संजय उवाच / अभ्यद्रवत संग्रामे. भ्रातुर्वधमनुस्मरन् / सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः / गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः / / 27 गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः // 41 अनुविन्दस्तु गदया ललाटे मधुसूदनम् / तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्गिणः / स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् // 28 इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् // 42 तस्यार्जुनः शरैः षड्भिीवां पादौ भुजौ शिरः / तमेकं रथवंशेन महता पर्यवारयन् / निचकर्त स संछिन्नः पपाताद्रिचयो यथा // 29 विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् // 43 ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः। . अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् / अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् // 30 छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् // 44 तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ। अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् / व्यरोचत यथा वह्निवं दग्ध्वा हिमात्यये // 31 रथसिंह रथोदाराः सिंहं मत्ता इव द्विपाः // 45 तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः / / तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत / -.1447 Page #580 -------------------------------------------------------------------------- ________________ 7.74. 46 ] महाभारते [7. 75. 16 यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् // 46 / निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि // 1 अखैरनाणि संवार्य द्विषतां सर्वतो विभुः / वासुदेवो रथात्तर्णमवतीर्य महाद्युतिः / इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् // 47 मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः // 2 तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते। .. अदृष्टपूर्वं तदृष्ट्वा सिंहनादो महानभूत् / / संघर्षेण महार्चिष्मान्पावकः समजायत // 48 सिद्धचारणसंघानां सैनिकानां च सर्वशः / / 3 तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः / पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः। हयै गैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः // 49 नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् // 4 . संरब्धैश्चारिभिर्वरैः प्रार्थयद्भिर्जयं मृधे। आपतत्सु रथौघेषु प्रभूतगजवाजिषु / एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत // 50 नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति / / 5 शरोमिणं ध्वजावर्तं नागनकं दुरत्ययम् / व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः / पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् // 51 न चाव्यथत धर्मात्मा वासविः परवीरहा // 6 असंख्येयमपारं च रजोऽऽभीलमतीव च। स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् / उष्णीषकमठच्छन्नं पताकाफेनमालिनम् // 52 आगतानग्रसत्पार्थः सरितः सागरो यथा // 7 रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् / अस्त्रवेगेन महता पार्थो बाहबलेन च। वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् // 53 सर्वेषां पार्थिवेन्द्राणामग्रसत्ताशरोत्तमान् // 8 ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् / तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः / असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् // 54 अपूजयन्महाराज कौरवाः परमाद्भुतम् // 9 / उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन / किमद्भुततरं लोके भविताप्यथ वाप्यभूत् / . परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् // 55 यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे // 10 इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् / भयं विपुलमस्मासु तावधत्तां नरोत्तमौ / अभिहत्यार्जुनश्चके वाजिपानं सरः शुभम् / / 56. तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि // 11 शरवंशं शरस्थूणं शराच्छादनमद्भुतम् / अथोत्स्मयन्हषीकेश: स्त्रीमध्य इव भारत।। शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् // 57 अर्जुनेन कृते संख्ये शरगर्भगृहे तदा // 12 ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् / उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः / शरवेश्मनि पार्थेन कृते तस्मिन्महारणे // 58 मिषतां सर्वसैन्यानां त्वदीयानां विशां पते // 13 इति श्रीमहाभारते द्रोणपर्वणि तेषां श्रमं च ग्लानिं च वेपथु वमथु व्रणान् / चतुःसप्ततितमोऽध्यायः // 74 // सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि // 14 75 शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् / संजय उवाच / उपावृत्य यथान्यायं पाययामास वारि सः॥ 15 सलिले जनिते तस्मिन्कौन्तेयेन महात्मना। स ताल्लँब्धोदकान्नाताञ्जग्धान्नान्विगतक्लमान / - 1448 - Page #581 -------------------------------------------------------------------------- ________________ 7. 75. 16 ] द्रोणपर्व [7.76.8 गणपत 76 योजयामास संहृष्टः पुनरेव रथोत्तमे // 16 / बलाकवर्णान्दाशार्हः पाञ्चजन्य व्यनादयत् // 31 स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः / कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः / समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् // 17 तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः // 32 रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः / वातोद्भुतपताकान्तं रथं जलदनिस्वनम् / दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् // 18 . घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् // 33 विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः / . दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् / धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् // 19 शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् // 34 सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ। 'ततो नृपतयः क्रुद्धाः परिवत्रुर्धनंजयम् / बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् // 20.. क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् // 35 क्रोशतां यतमानानामसंसक्तौ परंतपौ। अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् / दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु // 21 दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे // 36 तौ प्रयाती पुनदृष्ट्वा तदान्ये सैनिकाब्रुवन् / इति श्रीमहाभारते द्रोणपर्वणि त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः // 22 पञ्चसप्ततितमोऽध्यायः // 75 // रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् / जयद्रथाय यात्येष कद कृत्य नो रणे // 23 संजय उवाच / तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः / स्रंसन्त इव मजानस्तावकानां भयानप / अदृष्टपूर्वं संग्रामे तदृष्ट्वा महदद्भुतम् // 24 तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ // 1 सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः / सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः / दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी / / 25 स्थिरीभूता महात्मानः प्रत्यगच्छन्धनंजयम् // 2 विलयं समनुप्राप्ता तच्च राजा न बुध्यते। . ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः / इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत // 26 तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव // 3 सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् / असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः / तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् // 27 / नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् // 4 ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति / तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ। / निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः // 28 ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ // 5 तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् / मत्स्याविव महाजालं विदार्य विगतज्वरौ / नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् // 29 तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् // 6 विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः / विमुक्तौ शस्त्रसंबाधाद्रोणानीकात्सुदुर्भिदात् / यथा मृगगणान्सिहः सैन्धवार्थे व्यलोडयत् // 30 अदृश्येतां महात्मानौ कालसूर्याविवोदितौ // 7 गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् / अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात् / म. भा. 182 -1449 - Page #582 -------------------------------------------------------------------------- ________________ 7. 76. 8] महाभारते [7. 76. 38 अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ // 8 / अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा // 23 विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव / शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् / . व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव // 9 / रोचमानावदृश्येतामिन्द्राग्योः सदृशौ रणे // 24 तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः। उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः / . नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् // 10 / शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ // 25 तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती। द्रोणग्राहदान्मुक्ती शक्त्याशीविषसंकटात् / नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् // 11 / अयःशरोग्रमकरारक्षत्रियप्रवराम्भसः // 26 / आशा बलवती राजन्पुत्राणामभवत्तव / ज्याघोषतलनिर्झदागदानिस्त्रिंशविद्युतः / द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्यते इति प्रभो॥ द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव // 27 . तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ। बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः। . द्रोणानीकं महाराज भोजानीकं च दुस्तरम् // 13 तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः / / 28. अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ।। इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ / निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे // 14 सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् // 29 मिथश्च समभाषेतामभीतौ भयवर्धनौ / जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया। जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ // 15 रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् // 30 असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रमहारथैः / यथा हि मुखवर्णोऽयमनयोरिति मेनिरे। चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः // 16 / तव योधा महाराज हतमेव जयद्रथम् // 31 यद्यस्य समरे गोप्ता शक्रो देवगणैः सह / लोहिताक्षी महाबाहू संयत्तौ कृष्णपाण्डवौ। .. तथाप्येनं हनिष्याव इति कृष्णावभाषताम् // 17 सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः // 32 इति कृष्णौ महाबाहू मिथः कथयतां तदा / शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः। सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः // 18 / / तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव // 33 अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ / हर्ष एव तयोरासीद्रोणानीकप्रमुक्तयोः / पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ // 19 समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा // 34 // व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् / तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके। / अदृश्येतां महाबाहू यथा मृत्युजरातिगौ // 20 / सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे // 35 तथा हि मुखवर्णोऽयमनयोरिति मेनिरे। तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ / तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः // / सिन्धुराजस्य रक्षार्थ पराक्रान्तः सुतस्तव // 36 . द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् / द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा। अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ॥२२ / ययावेकरथेनाजी हयसंस्कारवित्प्रभो // 37 तौ मुक्तौ सागरप्रख्याद्रोणानीकादरिंदमौ। कृष्णपार्थों महेष्वासौ व्यतिक्रम्याथ ते सुतः / . -1450 Page #583 -------------------------------------------------------------------------- ________________ 7.76. 38 ] द्रोणपर्व [7.77. 23 अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप // 38 नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः // 9 ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् / स दिष्टया समनुप्राप्तस्तव पार्थ रथान्तिकम् / प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनंजयम् // 39 जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः // 10 सिंहनादरवाश्चासशङ्खदुन्दुभिमिश्रिताः / एष ह्यनर्थे सततं पराक्रान्तस्तवानघ / दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् // 40 निकृत्या धर्मराजं च द्यूते वश्चितवानयम् // 11 ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः / बहूनि सुनृशंसानि कृतान्येतेन मानद / ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो // 41 युष्मासु पापमतिना अपापेष्वेव नित्यदा // 12 दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् / तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् / अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः // 42 आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् // इति श्रीमहाभारते द्रोणपर्वणि निकृत्या राज्यहरणं वनवासं च पाण्डव / षट्सप्ततितमोऽध्यायः॥ 76 // परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम // 14 दिष्टयैष तव बाणानां गोचरे परिवर्तते / . वासुदेव उवाच / प्रतिघाताय कार्यस्य दिष्टया च यततेऽप्रतः // 15 सुयोधनमतिक्रान्तमेनं पश्य धनंजय / दिष्टया जानाति संग्रामे योद्धव्यं हि त्वया सह / आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः // 1 दिष्टया च सफलाः पार्थ सर्वे कामा हि कामिताः॥ दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः / तस्माजहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् / दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः // 2 यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे // 17 अत्यन्तसुखसंवृद्धो मानितश्च महारथैः / अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् / कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् // 3- वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् // 18 तेन युद्धमहं मन्ये प्राप्तकालं तवानघ / संजय उवाच / अत्र वो द्यूतमायातं विजयायेतराय वा // 4 तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम / अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् / सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः // 19 एष मूलमनर्थानां पाण्डवानां महारथः // 5 येनैतदीर्घकालं नो भुक्तं राज्यमकण्टकम् / सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः / अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे // 20 कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् // 6 अपि तस्या अनर्हायाः परिक्लेशस्य माधव / दिष्टया त्विदानीं संप्राप्त एष ते बाणगोचरम् / कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे // 21 स यथा जीवितं जह्यात्तथा कुरु धनंजय // 7 इत्येवंवादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् / ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् / प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् // 22 न च ते संयुगे वीर्यं जानाति पुरुषर्षभ / / 8 / तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ / त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः। न चकार भयं प्राप्ते भये महति मारिष // 23 - 1451 - Page #584 -------------------------------------------------------------------------- ________________ 7.77.24 ] . महाभारते [7. 78. 12 तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् / स्वामिसत्कारयुक्तानि यानि तानीह दर्शय // 38 यदर्जुनहृषीकेशी प्रत्युद्यातोऽविचारयन् / / 24 इति श्रीमहाभारते द्रोणपर्वणि ततः सर्वस्य सैन्यस्य तावकस्य विशां पते। सप्तसप्ततितमोऽध्यायः // 77 // महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे // 25 78 तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति / संजय उवाच / कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् // 26 एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः / आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना / प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् // 1 . संरम्भमगमद्भूयः स च तस्मिन्परंतपः // 27 वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे / तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ / प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् // 2 अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः / / 28 तं चतुर्दशभिः पार्थश्चित्रपुखैः शिलाशितैः / / दृष्ट्वा तु पार्थ संरब्धं वासुदेवं च मारिष / अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः // 3 प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् // 29 तेषां वैफल्यमालोक्य पुनर्नव च पश्च च / ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः / प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः // 4 व्याक्रोशेतां महानादं दध्मतुश्वाम्बुजोत्तमौ // 30 अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् / तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः / अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः // 5 : . निराशाः समपद्यन्त पुत्रस्य तव जीविते // 31 अदृष्टपूर्व पश्यामि शिलानामिव सर्पणम् / शोकमीयुः परं चैव कुरवः सर्व एव ते। त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः // 6 अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् // 32 कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ / तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ / मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव // 7 हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः // 33 न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः / तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः // 8 जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् / / विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् / व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे // 34 व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति // 9 इत्युक्त्वा सैनिकान्सञ्जियापेक्षी नराधिपः / वज्राशनिसमा घोराः परकायावभेदिनः / पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् // 35 शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना॥१० पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च / अर्जुन उवाच / तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना // 36 द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्र निवेशिता। यद्बलं तव वीर्यं च केशवस्य तथैव च। अन्ते विहितमस्त्राणामेतत्कवचधारणम् // 11 तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् // 37 / अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि। अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते। एको द्रोणो हि वेदैतदहं तस्माच सत्तमात् // 12 - 1452 - Page #585 -------------------------------------------------------------------------- ________________ 7.78. 13] द्रोणपर्व [7.78. 41 न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन / नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् // 26 अपि वत्रेण गोविन्द स्वयं मघवता युधि // 13 / ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः। जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् / हयांश्चकार निर्देहानुभौ च पार्णिसारथी // 27 यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते // 14 धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् / तथा भविष्यद्यञ्चैव तत्सर्वं विदितं तव / / रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे // 28 न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन // 15 दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् / एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् / . अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा / / 29 तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् / / 16 तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः / यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव / . समापेतुः परीप्सन्तो धनंजयशरार्दितम् // 30 स्त्रीवदेष बिभर्येतां युक्तां कवचधारणाम् // 17 ते रथैर्बहुसाहौः कल्पितैः कुञ्जरैर्हयैः / पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन / पदात्योधैश्च संरब्धैः परिवत्रुर्धनंजयम् // 31 पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् // 18 अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत / इदमङ्गिरसे प्रादादेवेशो वर्म भास्वरम् / अस्त्रवर्षेण महता जनौघेश्चापि संवृतौ // 32 पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् // 19 ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् / दैवं यद्यस्य वमैतद्बह्मणा वा स्वयं कृतम / तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः॥ 33 नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया / / 20 ते हता हन्यमानाश्च न्यगृह॒स्तं रथोत्तमम् / संजय उवाच / स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः // 34 एवमुक्त्वार्जुनो बाणानभिमत्र्य व्यकर्षयत् / ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् / विकृष्यमाणांस्तेनैवं धनुर्मध्यगताशरान् / धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् // 35 तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना॥२१ ततो विस्फार्य बलवद्गाण्डीवं जन्निवान्रिपून् / तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना। महता शरवर्षेण तलशब्देन चार्जुनः // 36 न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः / / 22 पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः / नैतदत्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन / रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् / / 37 अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम / / 23 तस्य शङ्खस्य नादेन धनुषो निखनेन च / ततो दुर्योधनः कृष्णौ नवभिनतपर्वभिः / निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः // अविध्यत रणे राजशरैराशीविषोपमैः / तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः / / भूय एवाभ्यवर्षञ्च समरे कृष्णपाण्डवौ // 24 जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः / / 39 शरवर्षेण महता ततोऽहष्यन्त तावकाः / ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु / चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा // 25 चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् // 40 ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् / बाणशब्दरवांश्चोग्रान्विमिश्राशङ्खनिस्वनैः / - 1453 - Page #586 -------------------------------------------------------------------------- ________________ F7. 78. 41] महाभारते [7.79. 22 प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि // 41 पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः // 8 तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् / कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः / प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ // 42 धनंजयरथं शीघ्र सर्वतः समुपाद्रवन् // 9 तेन शब्देन महता पूरितेयं वसुंधरा। ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः। सशैला सार्णवद्वीपा सपाताला विशां पते // 43 पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् // 10 स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश / तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ / प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले // 44 प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि / तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ / देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः // 11 संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः // 45 शब्दस्तु देवदत्तस्य धनंजयसमीरितः / अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ / पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् // 12 अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् // 46 तथैव पाश्चजन्योऽपि वासुदेवसमीरितः / / इति श्रीमहाभारते द्रोणपर्वणि सर्वशब्दानतिक्रम्य पूरयामास रोदसी // 13 अष्टसप्ततितमोऽध्यायः // 78 // तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले। भीरूणां त्रासजनने शूराणां हर्षवर्धने // 14 . संजय उवाच। प्रवादितासु भेरीषु झर्झरेष्वानकेषु च। ... तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ / मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः // 15 प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् // 1 महारथसमाख्याता दुर्योधनहितैषिणः। - - सुवर्णचित्रैर्वैयाप्रैः स्वनवद्भिर्महारथैः / अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः।। दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः // 2 नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः // 16 रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते / अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः / कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव // 3 कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च // 17 भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः / बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् / / कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः // 4 उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो // 18 ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः / तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् / व्यराजयन्दश दिशो वैयाधैर्हेमचन्द्रकैः // 5 बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् // 19 ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः। स शब्दः सुमहानराजन्दिशः सर्वा व्यनादयत् / समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः॥६ त्रासयामास तत्सैन्यं युगान्त इव संभृतः // 20 कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् / / ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः / व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश // 7 जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् / / 21 आजानेयैर्महावेगैर्नानादेशसमुत्थितैः / ततो द्रौणित्रिसप्तत्या वासुदेवमताडयत् / - 1454 - Page #587 -------------------------------------------------------------------------- ________________ 7. 79. 22] द्रोणपर्व [7. 80. 16 अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः // 22 / संजय उवाच / तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् / ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् / अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने // 23 रूपतो वर्णतश्चैव नामतश्च निबोध मे // 2 कर्ण द्वादशभिर्विद्धा वृषसेनं त्रिभिस्तथा / तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः / शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् // 24 प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः // 3 गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् / .. काश्चनाः काश्चनापीडाः काश्चनस्रगलंकृताः / भूरिश्रवानिभिर्बाणैहेमपुकैः शिलाशितैः // 25 / काञ्चनानीव शृङ्गाणि काश्चनस्य महागिरेः // 4 कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः / ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः / जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः / नानावर्णविरागाभिर्विबभुः सर्वतो वृताः // 5 मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे // 26 पताकाश्च ततस्तास्तु श्वसनेन समीरिताः / ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् / नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः // 6 वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः / / 27 इन्द्रायुधसवर्णाभाः पताका भरतर्षभ / प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः।। दोधूयमाना रथिनां शोभयन्ति महारथान् // 7 प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् // 28 / सिंहलालमुप्रास्यं ध्वजं वानरलक्षणम् / कर्ण द्वादशभिर्विद्धा वृषसेनं त्रिभिः शरैः / धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम् // 8 शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत // 29 / स वानरवरो राजन्पताकाभिरलंकृतः / सौमदत्तिं त्रिभिर्विद्धा शल्यं च दशभिः शरैः / त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः // 9 शितैरग्निशिखाकारैोणिं विव्याध चाष्टभिः // 30 तथैव सिंहलालं द्रोणपुत्रस्य भारत / गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह / / ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् // 10 . पुनद्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् // 31 काञ्चनं पवनोद्भूतं शक्रध्वजसमप्रभम् / भूरिश्रवास्तु संक्रुद्धः प्रतो, चिच्छिदे हरेः / नन्दनं कौरवेन्द्राणां द्रौणेलक्षणमुच्छ्रितम् // 11 अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह // 32 हस्तिकक्ष्या पुनहमी बभूवाधिरथेद्धजे / ततः शरशतैस्तीक्ष्णैस्तानरीश्वेतवाहनः / आहवे खं महाराज ददृशे पूरयन्निव // 12 प्रत्यषेधद्रुतं क्रुद्धो महावातो घनानिव // 33 पताकी काश्चनस्रग्वी ध्वजः कर्णस्य संयुगे। इति श्रीमहाभारते द्रोणपर्वणि नृत्यतीव रथोपस्थे श्वसनेन समीरितः // 13 एकोनाशीतितमोऽध्यायः // 79 // आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः / गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः // 14 धृतराष्ट्र उवाच। स तेन भ्राजते राजन्गोवृषेण महारथः / ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया। त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते // 15 पार्थानां मामकानां च तान्ममाचक्ष्व संजय / / 1 / मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् / - 1455 Page #588 -------------------------------------------------------------------------- ________________ 7. 80. 16 ] महाभारते [7. 81.5 व्याहरिष्यन्निवातिष्ठत्सेनाप्रमपि शोभयन् // 16 गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मत्रिते तव / / 31 तेन तस्य रथो भाति मयूरेण महात्मनः / तवापराधाद्धि नरा निहता बहुधा युधि / यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता // 17 नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः // 32 मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव / तेषामासीद्वयतिक्षेपो गर्जतामितरेतरम् / सौवर्णी प्रतिपश्याम सीतामप्रतिमां शुभाम् // 18 दुर्योधनमुखानां च पाण्डूनामृषभस्य च // 33 सा सीता भ्राजते तस्य रथमास्थाय मारिष / तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः / सर्वबीजविरूढेव यथा सीता श्रिया वृता // 19 यदेको बहुभिः सार्धं समागच्छदभीतवत् // 34 वराहः सिन्धुराजस्य राजतोऽभिविराजते। . अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः / ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः // 20 जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् // 35 शुशुभे केतुना तेन राजतेन जयद्रथः / तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः / यथा देवासुरे युद्धे पुरा पूषा स्म शोभते // 21 अदृश्यानकरोद्योधांस्तावकाशत्रुतापनः // 36 सौमदत्तेः पुन,पो यज्ञशीलस्य धीमतः / ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः / ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते // 22 अदृश्यं समरे चक्रुः सायकौ धैः समन्ततः // 37 स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते / संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने / राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः // 23 महानासीत्समुद्भूतस्तस्य सैन्यस्य निस्वनः // 38 शलस्य तु महाराज राजतो द्विरदो महान् / ___ इति श्रीमहाभारते द्रोणपर्वणि केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः // 24 - अशीतितमोऽध्यायः // 8 // स केतुः शोभयामास सैन्यं ते भरतर्षभ / यथा श्वेतो महानागो देवराजचमूं तथा // 25 धृतराष्ट्र उवाच / नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः। अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः / किङ्किणीशतसंहादो भ्राजंश्चित्रे रथोत्तमे // 26 पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय // 1 व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते / . संजय उवाच / ध्वजेन महता संख्ये कुरूणामृषभस्तदा // 27 अपराह्ने महाराज संग्रामे लोमहर्षणे / नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः / पाश्चालानां कुरूणां च द्रोणे द्यूतमवर्तत // 2 व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः // 28 पाश्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः / दशमस्त्वर्जुनस्यासीदेक एव महाकपिः / अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष // 3 अदीप्यतार्जुनो येन हिमवानिव वह्निना // 29 ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः / ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः / पाञ्चालानां कुरूणां च घोरो देवासुरोपमः // 4 कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः / / 30 सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह / तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः / तदनीकं बिभित्सन्तो मात्राणि व्यदर्शयन् // 5 -1456 Page #589 -------------------------------------------------------------------------- ________________ 7. 81. 6] द्रोणपर्व [7. 81. 34 द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः / . ताशरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः / कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् // 6 अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् // 21 तमभ्यगाद्वृहत्क्षत्रः केकयानां महारथः / ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे / प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् // 7 चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः॥२२ तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः / अथैनं छिन्नधन्वानं त्वरमाणो महारथः / विमुश्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः // 8 शरैरनेकसाहः पूरयामास सर्वतः / / 23 धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। . अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः / त्वरितोऽभ्यद्रवद्रोणं महेन्द्र इव शम्बरम् // 9 सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् / / 24 तमापतन्तं सहसा व्यादितास्यमिवान्तकम् / . केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् / वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् / / 10 हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना // 25 युधिष्ठिरं महाराज जिगीषू समवस्थितम् / स कृच्छ्रे परमं प्राप्तो धर्मराजो युधिष्ठिरः / सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् // 11 त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे। नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी / आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् // 26 अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो // 12 ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः / सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः / चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् // 27 शरैरनेकसाहः समवाकिरदाशुगैः // 13 छित्त्वा च ताशरान्राजा क्रोधसंरक्तलोचनः / सात्यकिं तु नरव्याघ्र व्याघ्रदत्तस्त्ववारयत् / शक्ति जग्राह समरे गिरीणामपि दारणीम् / शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः / / 14 स्वर्णदण्डां महाघोरामष्टघण्टा भयावहाम् // 28 द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् / समुत्क्षिप्य च तां हृष्टो ननाद बलवद्वली। संरब्धारथिनां श्रेष्ठान्सौमदत्तिरवारयत् // 15 / नादेन सर्वभूतानि त्रासयन्निव भारत // 29 भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् / शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे / प्रत्यवारयदायान्तमार्घ्यशृङ्गिर्महारथः // 16 स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् // 30 तयोः समभवद्युद्धं नरराक्षसयोर्मधे / सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा / यादृगेव पुरा वृत्तं रामरावणयोनृप // 17 प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा / ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् / द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा // 31 आजन्ने भरतश्रेष्ठ सर्वमर्मसु भारत // 18 तामापतन्ती सहसा प्रेक्ष्य द्रोणो विशां पते / तं द्रोणः पश्चविंशत्या निजघान स्तनान्तरे। . प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः // 32 . रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना / / 19 तदत्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् / भूय एव तु विंशत्या सायकानां समाचिनोत् / / जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः // 33 साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् / / 20 / ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्। म. भा. 183 - 1457 - Page #590 -------------------------------------------------------------------------- ________________ 7. 81. 34] महाभारते [7. 82. 16 अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत // 34 क्षेमधूर्तिमहाराज विव्याधोरसि मार्गणैः // 1 विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः / बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् / क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः / / 35 आजन्ने त्वरितो युद्धे द्रोणानीकबिभित्सया // 2 तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः / क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः / . . गदा चिक्षेप सहसा धर्मपुत्राय मारिष // 36 धनुश्चिच्छेद भल्लेन पीतेन निशितेन च // 3 . तामापतन्ती सहसा गदां दृष्ट्वा युधिष्ठिरः / अथैनं छिन्नधन्वानं शरेण नतपर्वणा। . गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परंतपः // 37 विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् / / 4 ते गदे सहसा मुक्ते समासाद्य परस्परम् / अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव। .. संघर्षात्पावकं मुक्त्वा समेयातां महीतले // 38 व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् // 5 ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष / ततोऽपरेण भल्लेन पीतेन निशितेन च / चतुर्भिनिशितैस्तीक्ष्णैर्हयाञ्जन्ने शरोत्तमैः // 39 जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् // 6 // धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् / तच्छिन्नं सहसा तस्य शिरः कुश्चितमूर्धजम् / केतुमेकेन चिच्छेद पाण्डवं चार्दयत्रिभिः // 40 सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् // 7 हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः। तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः / / तस्थावूलभुजो राजा व्यायुधो भरतर्षभ // 41 सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् / / 8. विरथं तं समालोक्य व्यायुधं च विशेषतः। धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी / द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो // 42 वीरधन्वा महेष्वासो वारयामास भारत // 9. मुञ्चन्निषुगणांस्तीक्ष्णाल्लघुहस्तो दृढव्रतः / तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ / अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः // 43 शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः // 10 तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना / तावुभौ नरशार्दूलौ युयुधाते परस्परम् / हा हेति सहसा शब्दः पाण्डूनां समजायत // 44 महावने तीव्रमदौ वारणाविव यूथपौ // 11 हतो राजा हतो राजा भारद्वाजेन मारिष / गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ / इत्यासीत्सुमहाशब्दः पाण्डुसैन्यस्य सर्वतः // 45 युयुधाते महावीरों परस्परजिघांसया // 12 ततस्त्वरितमारुह्य सहदेवरथं नृपः / ताद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते / अपायाजवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः // 46 सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् // 13 इति श्रीमहाभारते द्रोणपर्वणि वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् / एकाशीतितमोऽध्यायः // 81 // द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत // 14 तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः / / संजय उवाच / शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् // 15 बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् / तां तु शक्तिं महावीर्यां दोभ्ामायम्य भारत / -1458 - Page #591 -------------------------------------------------------------------------- ________________ 7. 82. 16] द्रोणपर्व [7. 83.4 चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति // 16 चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे // 31 स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् / तान्निवार्य शराशूरः शैनेयः कृतहस्तवत् / / निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् // 17 साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् // 32 तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे / कुमारे निहते तस्मिन्मागधस्य सुते प्रभो / बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः // 18 मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् // 33 सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् / विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः / ननाद च महानादं तर्जयन्पाण्डवं रणे // 19 / भिण्डिपालांस्तथा प्रासान्मुद्रान्मुसलानपि // 34 माद्रेयस्तु ततः क्रुद्वो दुर्मुखं दशभिः शरैः। . अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् / भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव // 20 तांस्तु सर्वान्स बलवान्सात्यकियुद्धदुर्मदः / तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् / नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ // 35 दुर्मुखो नवभिर्बाणैस्ताडयामास भारत // 21 मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः / दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः / / बलं तेऽभज्यत विभो युयुधानशरादितम् // 36 जघान चतुरो वाहांश्चतुर्भिनिशितैः शरैः / / 22 नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः / अथापरेण भल्लेन पीतेन निशितेन च / विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः // 37 चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् // भज्यमानं बलं राजन्सात्वतेन महात्मना / क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः / नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना // 38 सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः।।२४ ततो द्रोणो भृशं क्रुद्धः सहसोह्त्य चक्षुषी। हताश्वे तु रथं त्यक्त्वा. दुर्मुखो विमनास्तदा / सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे / / 39 आरुरोह रथं राजन्निरमित्रस्य भारत // 25 - इति श्रीमहाभारते द्रोणपर्वणि . सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे / द्वयशीतितमोऽध्यायः // 82 // जघान पृतनामध्ये भल्लेन परवीरहा // 26 स पपात रथोपस्थान्निरमित्रो जनेश्वरः / संजय उवाच / त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् // 27 द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः / तं तु हत्वा महाबाहुः सहदेवो व्यरोचत / एकैकं पञ्चभिर्विद्धा पुनर्विव्याध सप्तभिः // 1 यथा दाशरथी रामः खरं हत्वा महाबलम् // 28 ते पीडिता भृशं तेन रौद्रेण सहसा विभो / हाहाकारो महानासीत्रिगर्तानां जनेश्वर / प्रमूढा नैव विविदुर्मधे कृत्यं स्म किंचन // 2 राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् // 29 / नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् / नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् / द्वाभ्यां विद्धवानदद्धृष्टः शराभ्यां शत्रुतापनः // 3 मुहूर्ताजितवान्संख्ये तदद्भुतमिवाभवत् // 30 तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः / सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः / विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् // 4 - 1459 - Page #592 -------------------------------------------------------------------------- ________________ 7.83. 5] महाभारते [7. 83.33 स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् / विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् / एकैकं हृदि चाजन्ने एकैकेन महायशाः // 5 अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः // 19 . ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना / स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः। परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् // 6 शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः // 20 आर्जुनिस्तु हयांस्तस्य चतुर्भिनिशितैः शरैः / स वध्यमानः समरे भीमचापच्युतैः शरैः। प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति // 7 स्मरन्ध्रातृवधं चैव पाण्डवेन महात्मना / / 21 भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः / .. घोरं रूपमथो कृत्वा भीमसेनमभाषत / ननाद बलवन्नादं विव्याध च शितैः शरैः॥८ तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् // 22 यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् / बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली / नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् // 9 परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया.॥ 23 साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् / एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा / क्षुरप्रेण शिरो राजनिचकर्त महामनाः // 10 महता शरवर्षेण भृशं तं समवाकिरत् / / 24 तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् / भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा / भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् // 11 आकाशं पूरयामास शरैः संनतपर्वभिः // 25 सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः / स वध्यमानो भीमेन निमेषाद्रथमास्थितः / वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा // 12 जगाम धरणी क्षुद्रः खं चैव सहसागमत् // 26 अलम्बुसस्तु समरे भीमसेनं महाबलम् / उच्चावचानि रूपाणि चकार सुबहूनि च / योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा // 13 उच्चावचास्तथा वाचो व्याजहार समन्ततः // 27 " संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ / तेन पाण्डवसैन्यानां मृदिता युधि वारणाः / विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा // 14 हयाश्च बहवो राजन्पत्तयश्च तथा पुनः / आयशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः / रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः // 28 विव्याध प्रहसनराजनराक्षसेन्द्रममर्षणम् // 15 शोणितोदां रथावर्ती हस्तिग्राहसमाकुलाम् / तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् / छत्रहंसां कर्दमिनी बाहुपन्नगसंकुलाम् / / 29 अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः // 16 नदी प्रवर्तयामास रक्षोगणसमाकुलाम् / स भीमं पञ्चभिर्विद्धा शरैः संनतपर्वभिः। वहन्ती बहुधा राजंश्चेदिपाश्चालसृञ्जयान // 30 भीमानुगाञ्जघानाशु रथास्त्रिंशदरिंदमः / तं तथा समरे राजन्विचरन्तमभीतवत् / पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा // 17 | पाण्डवा भृशसंविनाः प्रापश्यंस्तस्य विक्रमम् // 31 सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः / तावकानां तु सैन्यानां प्रहर्षः समजायत / निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः // 18 वादित्रनिनदश्चोग्रः सुमहालोमहर्षणः // 32 प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः। तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः / -1460 - Page #593 -------------------------------------------------------------------------- ________________ 7. 83. 33] द्रोणपर्व [7. 84. 20 नामृष्यत यथा नागस्तलशब्दं समीरितम् // 33 यां यां घटोत्कचो युद्धे मायां दर्शयते नृप। ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः / तां तामलम्बुसो राजन्माययैव निजन्निवान् // 7 संदधे त्वाष्ट्रमत्रं स स्वयं त्वष्ठेव मारिष // 34 तं तथा युध्यमानं तु मायायुद्धविशारदम् / ततः शरसहस्राणि प्रादुरान्समन्ततः / अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः // 8 तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् // 35 त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः / तदत्रं प्रेषितं तेन भीमसेनेन संयुगे / अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप // 9. राक्षसस्य महामायां हत्वा राक्षसमार्दयत् // 36 त एनं कोष्ठकीकृत्य रथवंशेन मारिष / स वध्यमानो बहुधा भीमसेनेन राक्षसः / / सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् // 10 संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् // 37 स तेषामत्रवेगं तं प्रतिहत्यास्त्रमायया। तस्मिंस्तु निर्जिते राजनराक्षसेन्द्रे महात्मना।। तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः // 11 अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् // 38 स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् / अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् / मारुतिं पञ्चविंशत्या भैमसेनि च पञ्चभिः / / प्रह्लादं समरे जित्वा यथा शक्रं मरुद्गणाः // 39 युधिष्ठिरं त्रिभिर्विद्या सहदेवं च सप्तभिः // 12 इति श्रीमहाभारते द्रोणपर्वणि नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष / व्यशीतितमोऽध्यायः // 83 // पञ्चभिः पञ्चभिर्विद्धा घोरं नादं ननाद ह // 13 तं भीमसेनो नवभिः सहदेवश्च पश्चभिः / - संजय उवाच / युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत / अलम्बुसं तथा युद्धे विचरन्तमभीतवत् / नकुलश्च चतुःषष्टया द्रौपदेयास्त्रिभित्रिभिः // 14 हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः॥१ / हैडिम्बो राक्षसं विद्या युद्धे पश्चाशता शरैः / तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः / पुनर्विव्याध सप्तत्या ननाद च महाबलः // 15 कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव // 2 सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः / अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् / प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः // 16 घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे। तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः / अलम्बुसमथो विवा सिंहवद्वयनदन्मुहुः // 3 हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः // 17 तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् / सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः / विद्धा विद्धानदद्धृष्टः पूरयन्खं समन्ततः // 4 व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाठिशलाशितान् // 18 तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ / ते शरा नतपर्वाणो विविशू राक्षसं तदा / निर्विशेषमयुध्येतां मायाभिरितरेतरम् // 5 रुषिताः पन्नगा यद्वगिरिमुग्रा महाबलाः // 19 मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् / ततस्ते पाण्डवा राजन्समन्तान्निशिताशरान् / मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् // 6 प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः // 20 - 1461 - Page #594 -------------------------------------------------------------------------- ________________ 1. 84. 21] महाभारते [7. 85. 11 स वध्यमानः समरे पाण्डवैर्जितकाशिभिः / / संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे // 1 दग्धाद्रिकूटशृङ्गामं भिन्नाञ्जनचयोपमम् // 21 संजय उवाच / समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः / शृणु राजन्महाप्राज्ञ संग्राम लोमहर्षणम् / निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि // 22 द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः // 2 बललाघवसंपन्नः संपन्नो विक्रमेण च / वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष। . भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् // 23 अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् // स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः / तमापतन्तं सहसा भारद्वाजं महारथम् / घटोत्कचेन वीरेण हतः सालकटङ्कटः // 24. सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् // ततः सुमनसः पार्था हते तस्मिन्निशाचरे / द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः / चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह // 25 अविध्यत्पञ्चभिस्तूर्णं हेमपुकैः शिलाशितैः // 5 तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् / ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः / अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् / अभ्यगुर्धरणी राजश्वसन्त इव पन्नगाः / / 6 हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ // 26 दीर्घबाहुरभिक्रुद्धस्तोत्रादित इव द्विपः / जनाश्च तद्दद्दशिरे रक्षः कौतूहलान्विताः / द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः // 7 यदृच्छया निपतितं भूमावङ्गारकं यथा / / 27 भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् / घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् / सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत // 8 मुमोच बलवन्नादं बलं हत्वेव वासवः // 28 ततः क्रुद्धो महेष्वास्रो भूय एव महाबलः / स पूज्यमानः पितृभिः सबान्धवै सात्वतं पीडयामास शतेन नतपर्वणा // 9. घटोत्कचः कर्मणि दुष्करे कृते / स वध्यमानः समरे भारद्वाजेन सात्यकिः / / रिपुं निहत्याभिननन्द वै तदा नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते // 10. अलम्बुसं पक्कमलम्बुसं यथा // 29 विषण्णवदनश्चापि युयुधानोऽभवन्नृप। ततो निनादः सुमहान्समुत्थितः भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताशरान् // 11 सशङ्खनानाविधबाणघोषवान् / तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते / " निशम्य तं प्रत्यनदंस्तु कौरवा प्रहृष्टमनसो भूत्वा सिंहवयनदन्मुहुः // 12 स्ततो ध्वनिर्भुवनमथास्पृशभृशम् // 30 तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् / इति श्रीमहाभारते द्रोणपर्वणि युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत // 13 चतुरशीतितमोऽध्यायः॥ 84 // एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् / प्रस्यते युधि वीरेण भानुमानिव राहुणा / धृतराष्ट्र उवाच / अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते // 14 भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् / धृष्टद्युम्नं च पाश्चाल्यमिदमाह जनाधिप। . - 1462 Page #595 -------------------------------------------------------------------------- ________________ 7. 85. 15 ] द्रोणपर्व [7. 85.44 अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत / केकयानां शतं हत्वा विद्राव्य च समन्ततः / / न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम्॥ 15 द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः // 30 असौ द्रोणो महेष्वासो युयुधानेन संयुगे / पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि / क्रीडते सूत्रबद्धन पक्षिणा बालको यथा // 16 / द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः // 31 तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः। तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः / त्वयैव सहिता यत्ता युयुधानरथं प्रति // 17 . वनाकसामिवारण्ये दह्यतां धूमकेतुना // 32 पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः / . तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप / सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् // 18 एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः॥३३ एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः / / तं तथा समरे द्रोणं निघ्नन्तं सोमकारणे / अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् // 19 न चाप्यभिययुः केचिदपरे नैव विव्यधुः // 34 तत्रारावो महानासीद्रोणमेकं युयुत्सताम् / वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये / पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः / / 20 अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् // 35 ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् / / पूरितो वासुदेवेन शङ्खराट् स्वनते. भृशम् / अभ्यवर्षशरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः / / 21 युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु // 36 स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् / नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति / अतिथीनागतान्यद्वत्सलिलेनासनेन च // 22 गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः / तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः / कश्मलाभिहतो राजा चिन्तयामास पाण्डवः // 37 आतिथ्यगृहं प्राप्य नृपतेऽतिथयो यथा // 23 न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् / भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् / कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः // 38 मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो / / 24 एवं संचिन्तयित्वा तु व्याकुलेनान्तरात्मना / तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः / अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत // 39 अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् // 25 बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः / वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा / कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम् // 40 त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः // 26 यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः / द्रोणस्य च व्यदृशन्त विसर्पन्तो महाशराः / सांपराये सुहृत्कृत्ये तस्य कालोऽयमागतः // 41 गभस्तय इवार्कस्य प्रतपन्तः समन्ततः // 27 सर्वेष्वपि च योधेषु चिन्तयशिनिपुंगव / तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः / त्वत्तः सुहृत्तमं कंचिन्नाभिजानामि सात्यके // 42 महारथसमाख्याता धृष्टद्युम्नस्य संमताः // 28 यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः / पाडूनां सर्वसैन्येषु पाञ्चालानां तथैव च। . स कार्ये सांपराये तु नियोज्य इति मे मतिः // 43 द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् // 29 / यथा च केशवो नित्यं पाण्डवानां परायणम् / -1463 - Page #596 -------------------------------------------------------------------------- ________________ 7. 85. 44 ] महाभारते [7. 85.74 तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः // 44 . सहायार्थ महाराज संग्रामोत्तममूर्धनि / / 59 सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि। तथाप्यहं नरव्याघ्र शैनेयं सत्यविक्रमम। . अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि // 45 साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः॥ स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे / इति द्वैतवने तात मामुवाच धनंजयः। . . कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ / 46 . परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि // 61 त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः / तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि / लोके विख्यायसे वीर कर्मभिः सत्यवागिति॥४७ धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः // 62 यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् / यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति। . पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् // 48 तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् // 63 श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः / न तत्सौहृदमन्येषु मया शैनेय लक्षितम् / दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि // यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे // 64 एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः।। सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो // 50 सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव // 65 एक एव सदा कृष्णो मित्राणामभयंकरः / सत्यस्य च महाबाहो अनुकम्पार्थमेव च / रणे संत्यजति प्राणान्द्वितीयस्त्वं च सात्यके // 51 अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि // 66 विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः / / सुयोधनो हि सहसा गतो द्रोणेन दंशितः / शूर एव सहायः स्यान्नेतरः प्राकृतो जनः // 52 पूर्वमेव तु यातास्ते कौरवाणां महारथाः // 67 ईदृशे तु परामर्दे वर्तमानस्य माधव / सुमहान्निनदश्चैव श्रूयते विजयं प्रति। ... त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते // 53 स शैनेय जवेनात्र गन्तुमर्हसि माधव // 68 श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः / भीमसेनो वयं चैव संयत्ताः सहसैनिकाः / मम संजनयन्हर्षं पुनः पुनरकीर्तयत् // 54 द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति // 6 // लध्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः / / पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे। प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे / / 55 महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् // 7 // महास्कन्धो महोरस्को महाबाहुर्महाधनुः / महामारुतवेगेन समुद्रमिव पर्वसु / महाबलो महावीर्यः स महात्मा महारथः / / 56 धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना // 71 शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे / रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह / युयुधानः सहायो मे प्रमथिष्यति कौरवान् // 57 सैन्यं रजःसमुद्भूतमेतत्संपरिवर्तते // 72 अस्मदर्थं च राजेन्द्र संनोद्यदि केशवः। संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः / रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः // 58 अत्यन्तापचितैः शूरेः फल्गुनः परवीरहा // 73 गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः। / नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः। - 1464 - Page #597 -------------------------------------------------------------------------- ________________ 7. 85. 74] द्रोणपर्व [7. 85. 101 एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः // 74 अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि / शरशक्तिध्वजवनं हयनागसमाकुलम् / प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् // 88 पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् // 75 तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा / शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् / तादृशस्येदृशे काले मादृशेनाभिचोदितः // 89 सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा // 76 रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ / नागानां शृणु शब्दं च पत्तीनां च सहस्रशः / प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः // 90 सादिनां द्रवतां चैव शृणु कम्पयतां महीम् // 77 अस्त्रे नारायणसमः संकर्षणसमो बले / पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः / वीरतायां नरव्याघ्र धनंजयसमो ह्यसि // 91 बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् // 78 भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् / अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् / त्वामद्य पुरुषव्याघ्र लोके सन्तः प्रचक्षते // 92 तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः / नासाध्यं विद्यते लोके सात्यकेरिति माधव / सर्वथाहमनुप्राप्तः सुकृच्छ्रे बत जीवितम् // 79 तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल // 93 श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः / / संभावना हि लोकस्य तव पार्थस्य चोभयोः। 'लध्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् // 80 नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि // 94 सूर्योदये महाबाहुर्दिवसश्चातिवर्तते / परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् / तन्न जानामि वार्ष्णेय यदि जीवति वा न वा। न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् // 95 कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् // 81 अयुद्धमनवस्थानं संग्रामे च पलायनम् / एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् / भीरूणामसतां मार्गो नैष दाशार्हसेवितः // 96 अविषह्यां महाबाहुः सुरैरपि महामृधे // 82 तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुंगव / न च मे वर्तते बुद्धिरद्य युद्धे कथंचन / वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः // 97 द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् / कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् / प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः / / 83 मावमंस्था वचो मह्यं गुरुस्तव गुरोद्यहम् // 98 युगपञ्च समेतानां कार्याणां त्वं विचक्षणः / वासुदेवमतं चैतन्मम चैवार्जुनस्य च / महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव // 84 सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः // 99 तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा।। एतद्वचनमाज्ञाय मम सत्यपराक्रम / अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे // 85 प्रविशैतद्द्वलं तात धार्तराष्ट्रस्य दुर्मतेः // 100 नाहं शोचामि दाशार्ह गोप्तारं जगतः प्रभुम् / / प्रविश्य च यथान्यायं संगम्य च महारथैः / स हि शक्तो रणे तात त्रील्लोकानपि संगतान् // यथार्हमात्मनः कर्म रणे सात्वत दर्शय // 101 विजेतुं पुरुषव्याघ्र सत्यमेतद्भवीमि ते / / इति श्रीमहाभारते द्रोणपर्वणि ' किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् / / 87 पञ्चाशीतितमोऽध्यायः // 85 // म. भा. 184 - 1465 - Page #598 -------------------------------------------------------------------------- ________________ 7. 86. 1] महाभारते [7. 86. 29 एवं त्वयि समाधाय धर्मराजं नरोत्तमम् / संजय उवाच। अहमद्य गमिष्यामि सैन्धवस्य वधाय हि // 15 प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च। / जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव / कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् // 1 धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् // 16 धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः / निगृहीते नरश्रेष्ठ भारद्वाजेन माधव / सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् // 2 सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् // 17 श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत / एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि / . न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् // 3 अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः // 18 एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम् / सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति / वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् // 4 यदि द्रोणो रणे क्रुद्धो निगृह्णीयाधुधिष्ठिरम् // 19 न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन / स त्वमद्य महाबाहो प्रियार्थं मम माधव / / त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे // 5 जयार्थं च यशोथं च रक्ष राजानमाहवे // 20 लोकत्रयं योधयेयं सदेवासुरमानुषम् / स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना। त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् // 6 भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो // 21 . सुयोधनबलं त्वद्य योधयिष्ये समन्ततः / तस्यापि च महाबाहो नित्यं पश्यति संयुगे। विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते // 7 नान्यं हि प्रतियोद्धार रौक्मिणेयाहते प्रभो। कुशल्यहं कुशलिनं समासाद्य धनंजयम् / मां वापि मन्यते युद्ध भारद्वाजस्य धीमतः // 22 हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् // 8 सोऽहं संभावनां चैतामाचार्यवचनं च तत् / / अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप / पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते // 23 वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः // 9 आचार्यो लघुहस्तत्वादभेद्यकवचावृतः / दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः / उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः // 24 मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः // 10 यदि काणिर्धनुष्पाणिरिह स्यान्मकरध्वजः / अद्य माधव राजानमप्रमत्तोऽनुपालय / तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः // 25 आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् // 11 कुरु त्वमात्मनो गुप्ति कस्ते गोप्ता गते मयि / त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे / यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् // 26 नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् / / 12 मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम् / जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् / न स जातु महाबाहुर्भारमुद्यम्य सीदति // 27 प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव // 13 ये च सौवीरका योधास्तथा सैन्धवपौरवाः / / ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति / उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः।।२८ शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम् // 14 / ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः / - 1466 - Page #599 -------------------------------------------------------------------------- ________________ 7. 86. 29 ] द्रोणपर्व [7. 87.6 एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्॥२९ / केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः / उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा / विराटो द्रुपदश्चैव शिखण्डी च महारथः // 44 सराक्षसगणा राजन्सकिंनरमहोरगा / / 30 / धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष / जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे। नकुलः सहदेवश्च पाश्चालाः सृञ्जयास्तथा / एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये // 31 एते समाहितास्तात रक्षिष्यन्ति न संशयः // 45 यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ / न द्रोणः सह सैन्येन कृतवर्मा च संयुगे / न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते / / 32 समासादयितुं शक्तो न च मां धर्षयिष्यति // 46 दैवं कृतास्त्रतां योगममर्षमपि चाहवे / धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः / कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय // 33 वारयिष्यति विक्रम्य वेलेव मकरालयम् // 47 मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति / यत्र स्थास्यति संग्रामे पार्षतः परवीरहा / द्रोणे चित्रास्त्रता संख्ये राजंस्त्वमनुचिन्तय // 34 न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन // 48 आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति / एष द्रोणविनाशाय समुत्पन्नो हुताशनात् / प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत // 35 / कवची स शरी खड्गी धन्वी च वरभूषणः // 49 कुरुष्वाद्यात्मनो गुप्ति कस्ते गोप्ता गते मयि / विश्रब्धो गच्छ शैनेय मा कार्मियि संभ्रमम् / यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति // 36 धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति // 50 न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे। / इति श्रीमहाभारते द्रोणपर्वणि कचिद्यास्यामि कौरव्य सत्यमेतद्भवीमि ते / / 37 षडशीतितमोऽध्यायः॥८६॥ एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर / दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् // 38 संजय उवाच / .. युधिष्ठिर उवाच / धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः / एवमेतन्महाबाहो यथा वदसि माधव / पार्थाच्च भयमाशङ्कपरित्यागान्महीपतेः // 1 न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष // 39 अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः / करिष्ये परमं यत्नमात्मनो रक्षणं प्रति / न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति // 2 गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः // 40 / निश्चित्य बहुधैवं स सात्यकियुद्धदुर्मदः। . आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति। .. धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ // 3 विचार्यंतहयं बुद्ध्या गमनं तत्र रोचये / / 41 कृतां चेन्मन्यसे रक्षा स्वस्ति तेऽस्तु विशां पते / स त्वमातिष्ठ यानाय यत्र यातो धनंजयः / अनुयास्यामि बीभत्सुं करिष्ये वचनं तव // 4 ममापि रक्षणं भीमः करिष्यति महाबलः // 42 / न हि मे पाण्डवात्कश्चित्रिषु लोकेषु विद्यते / पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः / यो वै प्रियतरो राजन्सत्यमेतद्भवीमि ते // 5 द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः // 43 / तस्याहं पदवीं यास्ये संदेशात्तव मानद। - 1467 Page #600 -------------------------------------------------------------------------- ________________ 7.87.6] महाभारत [7.87.35 त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन // 6 गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा। यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर / खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः // 21 तथा तवापि वचनं विशिष्टतरमेव मे // 7 शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् / प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ / नित्यं च समरे राजन्विजिगीषन्ति मानवान् // 22 तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव // 8 * कर्णेन विजिता राजन्दुःशासनमनुव्रताः। तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो। एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति // 23 भित्त्वेदं दुर्मिदं सैन्यं प्रयास्ये नरसत्तम // 9 सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः / / द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् / तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् // 24 तत्र यास्यामि यत्रासौ राजनराजा जयद्रथः // 10 ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः। यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् / मदर्थं विष्टिता नूनं धार्तराष्ट्रस्य शासनात् // 25 गुप्तो रथवरश्रेष्ठेद्रौणिकर्णकृपादिभिः // 11 एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव / इतस्त्रियोजनं मन्ये तमध्वानं विशां पते / प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः॥ 26 यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः // 12 यांस्त्वेतानपरान्राजन्नागासप्तशतानि च / त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् / प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान् // 27 आ सैन्धववधाद्राजन्सुदृढेनान्तरात्मना // 13 किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना। अनादिष्टस्तु गुरुणा को नु युध्येत मानवः / स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः // 28 आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः / आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् / अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो॥१४ त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् // 29 हुडशक्तिगदापासखगचर्मष्टितोमरम् / तेषामेते महामात्राः किराता युद्धदुर्मदाः / इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् // 15 हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः // 30 यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि / एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना / कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः // 16 मदर्थमद्य संयत्ता दुर्योधनवशानुगाः // 31 आस्थिता बहुभिर्लेच्छैयुद्धशौण्डैः प्रहारिभिः / एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् / नागा मेघनिभा राजन्क्षरन्त इव तोयदाः // 17 सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् // 32 नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः / ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः / अन्यत्र हि वधादेषां नास्ति राजन्पराजयः // 18 कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः // 33 अथ यारथिनो राजन्समन्तादनुपश्यसि / जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः / एते रुक्मरथा नाम राजपुत्रा महारथाः // 19 लब्धलक्ष्या रणे राजन्नैरावणसमा युधि // 34 रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते / उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः / धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः // 20 / कर्कशैः प्रवरैर्योधैः काष्र्णायसतनुच्छदैः // 35 . - 1468 - Page #601 -------------------------------------------------------------------------- ________________ 7.87. 36] द्रोणपर्व [7. 87. 64 सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः / तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः / अनेकयोनयश्चान्ये तथा मानुषयोनयः // 36 समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः // 51 अनीकमसतामेतद्भूमवर्णमुदीर्यते / तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः / म्लेच्छानां पापकर्तृणां हिमवदुर्गवासिनाम् // 37 उपावृत्ताश्च पीताश्च पुनयुज्यन्तु मे रथे // 52 एतदुर्योधनो लब्ध्वा समग्र नागमण्डलम् / तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च / कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् // 38 रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च // 53 सिन्धुराज तथा कर्णमवमन्यत पाण्डवान् / ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः / कृतार्थमथ चात्मानं मन्यते कालचोदितः // 39 रसवत्पाययामासुः पानं मदसमीरणम् // 54 ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम्। . पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् / न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः।। 40 विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः // 55 तेन संभाविता नित्यं परवीर्योपजीविना / तान्यत्तान्रुक्मवर्णाभान्विनीताशीघ्रगामिनः / विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः / / 41 / संहृष्टमनसोऽव्ययान्विधिवत्कल्पिते रथे // 56 ये त्वेते रथिनो राजन्दृश्यन्ते काश्चनध्वजाः / / महाध्वजेन सिंहेन हेमकेसरमालिना। एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः // 42 संवृते केतन मैर्मणिविद्रुमचित्रितैः / शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः। पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते // 57 . संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः // 43 हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे / अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत / योजयामास विधिवद्धेमभाण्डविभूषितान् // 58 यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः // 44 दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा / अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः / न्यवेदयद्रथं युक्तं वासवस्येव मातलिः // 59 तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः // 45 ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः / तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च।। स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् / रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः // 46 आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः // अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम् / ततः स मधुपर्काईः पीत्वा कैलावतं मधु / यथोपदिष्टमाचार्यैः कार्यः पश्चगुणो रथः // 47 लोहिताक्षो बभौ तत्र मदविह्वललोचनः // 61 काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः। आलभ्य वीरकांस्यं च हर्षेण महतान्वितः / नानाशस्त्रसमावापैर्विविधायुधयोधिभिः // 48 द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः / किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः। उत्सङ्गे धनुरादाय सशरं रथिनां वरः // 62 लालितैः सततं राज्ञा दुर्योधनहितैषिभिः // 49 कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः / शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः / / लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः॥६३ अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः // 50 युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः। - 1469 - Page #602 -------------------------------------------------------------------------- ________________ 7. 87. 64 ] महाभारते [7. 88. 16 तेन मूर्धन्युपाघ्रात आरुरोह महारथम् // 64 ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः / ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः।। प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः // 2 अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः // 65 आगच्छत प्रहरत द्रुतं विपरिधावत / अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् / यथा सुखेन गच्छेत सात्यकियुद्धदुर्मदः // 3 त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते // 66 / / महारथा हि बहवो यतिष्यन्त्यस्य निर्जये। अहं भित्त्वा प्रवेक्ष्यामि कालपक्कमिदं बलम् / इति ब्रुवन्तो वेगेन समापेतुर्बलं तव // 4. आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् // 67 वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः। . जानीषे मम वीर्यं त्वं तव चाहमरिंदम / ततः शब्दो महानासीयुयुधानरथं प्रति // 5 तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् // 68 प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी / तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये / सात्वतेन महाराज शतधाभिव्यदीर्यत // 6 अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम // 69 / / तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः / एवमुक्तः प्रत्युवाच भीमसेनं स माधवः / सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् // 7 गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम // 70 ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना। यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः। आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् // 8... निमित्तानि च धन्यानि यथा भीम वदन्ति मे॥७१ रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष। . निहते सैन्धवे पापे पाण्डवेन महात्मना। चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः॥९.. परिष्वजिष्ये राजानं धर्मात्मानं न संशयः // 72 अनुकषैः पताकाभिः शिरस्त्राणैः सकाश्चनैः / एतावदुक्त्वा भीमं तु विसृज्य च महामनाः / बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते // 1 // संप्रेक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव // 73 हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः। तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप। ऊरभिः पृथिवी छन्ना मनुजानां नरोत्तम // 11. भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत // 74 शशाङ्कसंनिकाशैश्च वदनैश्चास्कुण्डलैः / ततः प्रयातः सहसा सैन्यं तव स सात्यकिः / पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी // 12 दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् // 75 गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः / इति श्रीमहाभारते द्रोणपर्वणि रराजातिभृशं भूमिर्विकीणैरिव पर्वतैः // 13 , सप्ताशीतितमोऽध्यायः // 87 // तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः / उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः। संजय उवाच / गतसत्त्वा महीं .प्राप्य प्रमृष्टा दीर्घबाहुना // 14 प्रयाते तव सैन्यं तु युयुधाने युयुत्सया। नानाविधानि सैन्यानि तव हत्वा तु सात्वतः / धर्मराजो महाराज स्वेनानीकेन संवृतः / प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् // 1 // प्रायाद्रोणरथप्रेप्सुयुयुधानस्य पृष्ठतः // 1 ततस्तेनैव मार्गेण येन यातो धनंजयः / - 1470 - / Page #603 -------------------------------------------------------------------------- ________________ 7. 88. 16 ] द्रोणपर्व [7. 88. 44 इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः // 16 / एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् / भारद्वाजं समासाद्य युयुधानस्तु मारिष / अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् // 30 नाभ्यवर्तत संक्रद्धो वेलामिव जलाशयः // 17 तदनन्तरमेतच्च बाह्निकानां बलं महत् / निवार्य तु रणे द्रोणो युयुधानं महारथम् / बाह्निकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् // 31 विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः // 18 अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे। सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः / अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् // हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः // 19 एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् / तं षड्भिः सायकैोणः साश्वयन्तारमार्दयत् / / मध्यमं जवमास्थाय वह मामत्र सारथे // 33. स तं न ममृषे द्रोणं युयुधानो महारथः // 20 . बाह्निका यत्र दृश्यन्ते नानाप्रहरणोद्यताः / सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः / दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः // 34 दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च // 21 हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते। युयुधानः पुनर्दोणं विव्याध दशभिः शरैः / नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् // 35 एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् / एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन् / ध्वजमेकेन बाणेन विव्याध युधि मारिष / / 22 स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् // 36 तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः।। तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् / त्वरन्प्राच्छादयद्वाणैः शलभानामिव व्रजैः // 23 युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् // 37 तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः। कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः / प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह // 24 प्राविशद्भारती सेनामपर्यन्तां स -सात्यकिः // 38 तबाचार्यो रणं हित्वा गतः कापुरुषो यथा / प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च / युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत / / 25 अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् / / 39 त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव। . तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः / यदि मां त्वं रणे हित्वा न यास्याचार्यवद्रुतम् / / 26 चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् // 40 सात्यकिरुवाच / ततः पुनः षोडशभिर्नतपर्वभिराशुगैः / धनंजयस्य पदवीं धर्मराजस्य शासनात् / सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे / / 41 गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् // स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः / / संजय उवाच / सात्वतेन महाराज कृतवर्मा न चक्षमे // 42 एतावदुक्त्वा शैनेय आचार्य परिवर्जयन् / स वत्सदन्तं संधाय जिह्मगानलसंनिभम् / प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् / / 28 आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् // द्रोणः करिष्यते यत्नं सर्वथा मम वारणे / स तस्य देहावरणं भित्त्वा देहं च सायकः / यत्तो याहि रणे सूत शृणु चेदं वचः परम् // 29 | सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः // 44 - 1471 - Page #604 -------------------------------------------------------------------------- ________________ 7. 88. 45 ] महाभारते [7. 89. 12 अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् / अभितस्ताशरौघेण क्लान्तवाहानवारयत् // 58 समार्गणगुणं राजन्कृतवर्मा शरासनम् // 45 निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे। . विव्याध च रणे राजन्सात्यकि सत्यविक्रमम् / / अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः // 59 दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे // 46 / इति श्रीमहाभारते द्रोणपर्वणि ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः / अष्टाशीतितमोऽध्यायः // 8 // अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः // 47 ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः / . धृतराष्ट्र उवाच / व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः // 48 एवं बहुविधं सैन्यमेवं प्रविचितं वरम् / सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् / व्यूढमेवं यथान्यायमेवं बहु च संजय // 1 छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः // नित्यं पूजितमस्माभिरभिकामं च नः सदा / अथास्य भल्लेन शिरः सारथेः समकृन्तत / प्रौढमत्यद्भुताकारं पुरस्तादृढविक्रमम् / / 2 स पपात हतः सूतो हार्दिक्यस्य महारथात् / नातिवृद्धमबालं च न कृशं नातिपीवरम् / ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् / / 50 लघुवृत्तायतप्राणं सारगात्रमनामयम् // 3 अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् / आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् / तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् // 51 शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् // 4 स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् / आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते / व्यपेतभीरमित्राणामावहत्सुमहद्भयम् / सम्यक्प्रहरणे याने व्यपयाने च कोविदम् / / सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् / / 52 नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् / युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः / / परीक्ष्य च यथान्यायं वेतनेनोपपादितम् // 6 प्रययौ त्वरितस्तूण काम्बोजानां महाचमूम् // 53 न गोष्ठया नोपचारेण न संबन्धनिमित्ततः / स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः / नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह // 7 न चचाल तदा राजन्सात्यकिः सत्यविक्रमः // 54 कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् / संधाय च चमू द्रोणो भोजे भारं निवेश्य च। कृतमानोपकारं च यशस्वि च मनस्वि च // 8 अन्वधावद्रणे यत्तो युयुधानं युयुत्सया // 55 सचिवैश्वापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः / तथा तमनुधावन्तं युयुधानस्य पृष्ठतः / लोकपालोपमैस्तात पालितं नरसत्तमैः // 9 न्यवारयन्त संक्रद्धाः पाण्डुसैन्ये बृहत्तमाः // 56 बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः / समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् / अस्मानभिसृतैः कामात्सबलैः सपदानुगैः // 10 पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः / महोदधिमिवापूर्णमापगाभिः समन्ततः / विक्रम्य वारिता राजन्वीरेण कृतवर्मणा / / 57 अपक्षैः पक्षिसंकाशै रथैरश्वेश्च संवृतम् // 11 यतमानांस्तु तान्सर्वानीषद्विगतचेतसः / योधाक्षय्यजलं भीमं वाहनोमितरङ्गिणम् / -1472 Page #605 -------------------------------------------------------------------------- ________________ 7. 89. 12] द्रोणपर्व [7. 89. 42 क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् // 12 पुत्रो मम भृशं मूढः किं कार्य प्रत्यपद्यत // 27 ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् / सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् / वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् // 13 किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत // 28 द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् / सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ / ' जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् // 14 दृष्ट्वा कां वै धृति युद्धे प्रत्यपद्यन्त मामकाः // 29 गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे / दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् / संजयकरथेनैव युयुधाने च मामकम् // 15 शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः // 30 तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि / दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च / सात्वते च रथोदारे मम सैन्यस्य संजय // 16 पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः // 31 तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ / विद्रुतारथिनो दृष्ट्वा निरुत्साहान्द्विषजये / सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे // 17 पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः // 32 किं तदा कुरवः कृत्यं विदधुः कालचोदिताः / शून्यान्कृतारथोपस्थान्सात्वतेनार्जुनेन च / दारुणैकायने काले कथं वा प्रतिपेदिरे / / 18 हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः॥३३ प्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान् / व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः। विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै॥१९ धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः॥३४ अक्षतौ संयुगे तत्रं प्रविष्टौ कृष्णपाण्डवौ। विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् / न च वारयिता कश्चित्तयोरस्तीह संजय // 20 तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः // भृताश्च बहवो योधाः परीक्ष्यैव महारथाः / पत्तिसंघारणे दृष्ट्वा धावमानांश्च सर्वशः / वेतनेन यथायोग्यं प्रियवादेन चापरे // 21 निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः॥३६ अकारणभृतस्तात मम सैन्ये न विद्यते / द्रोणस्य समतिक्रान्तावनीकमपराजितौ। कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् // 22 क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः॥३७ न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय / संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ / अल्पदानभृतस्तात न कुप्यभृतको नरः // 23 प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ // 38 पूजिता हि यथाशक्त्या दानमानासनैर्मया। तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे। तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः // 24 भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः॥३९ ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना। तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु / शैनेयेन परामृष्टाः किमन्यद्भागधेयतः // 25 . कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय / / 40 रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः / द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः / एक: साधारणः पन्था रक्ष्यस्य सह रक्षिभिः।।२६ / पाश्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे // 41 अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् / बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः / -1473 - वि. भा. 185 Page #606 -------------------------------------------------------------------------- ________________ 7. 89. 42] महाभारते [7. 90. 24 भारद्वाजस्तथा तेषु कृतवैरो महारथः // 42 शतेन नकुलश्चापि हार्दिक्यं समविध्यत // 11 . अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति / द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः। , तन्मे सर्व समाचक्ष्व कुशलो ह्यसि संजय // 43 धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् / इति श्रीमहाभारते द्रोणपर्वणि विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः // 12 एकोननवतितमोऽध्यायः॥ 89 // शिखण्डी चापि हार्दिक्यं विद्धा पञ्चभिराशुगैः / पुनर्विव्याध विंशत्या सायकानां हसन्निव // 13 संजय उवाच / कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् / आत्मापराधात्संभूतं व्यसनं भरतर्षभ / एकैकं पश्चभिर्विद्धा भीमं विव्याध सप्तभिः / प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि // 1 धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् // 14 तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च / अथैनं छिन्नधन्वानं त्वरमाणो महारथः / द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् / आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः // 1 // आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम // 2 स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः / सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः / चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः // 16 वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् // 3 भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः। आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः / विसृजन्तः शरान्घोरान्कृतवर्माणमादयन् // 17 न हि ते सुकृतं किंचिदादौ मध्ये च भारत / तं तथा कोष्ठकीकृत्य रथवंशेन मारिष / दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः // 4 विव्यधुः सायकैहृष्टा रक्षार्थं मारुतेमधे // 18 . तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् / प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः। शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् // 5 शक्ति जग्राह समरे हेमदण्डामयस्मयीम् / प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे / चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति // 19 / भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव // 6 सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा / आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् / कृतवर्माणमभितः प्रजज्वाल सुदारुणा // 20 दधारैको रणे पाण्डून्कृतवर्मा महारथः // 7 तामापतन्ती सहसा युगान्ताग्निसमप्रभाम् / यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् / / / द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा। पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् // 8 सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा। तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् / द्योतयन्ती दिशो राजन्महोल्केव दिवश्युता / यदेनं सहिताः पार्था नातिचक्रमुराहवे // 9 शक्तिं विनिहतां दृष्ट्वा भीमश्चक्रोध वै भृशम् // 25 ततो भीमनिभिर्विद्धा कृतवर्माणमायसैः / ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् / शङ्ख दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् // 10 भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् // 2 // सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः। अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे। -1474 - Page #607 -------------------------------------------------------------------------- ________________ 7.90. 24] द्रोणपर्व [7. 91.2 भीमो भीमबलो राजंस्तव दुर्मत्रितेन ह // 24 विसृजन्तौ च शतशो गभस्तीनिव भास्करौ॥३९ भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष / / तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ। रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे // 25 युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव // 40 ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव / कृतवर्मा तु रभसं याज्ञसेनि महारथम् / अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत // 26 विद्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः // 41 त्रिभित्रिभिर्महेष्वासो यतमानान्महारथान् / स गाढविद्धो व्यथितो रथोपस्थ उपाचिशत् / तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः // विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः // 42 शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः। . तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ। धनुश्चिच्छेद समरे प्रहसन्निव भारत // 28 / हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह // 43 शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् / शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् / असिं जग्राह समरे शतचन्द्रं च भास्वरम् // 29 अपोवाह रणाद्यन्ता त्वरमाणो महारथम् // 44 भ्रामयित्वा महाचर्म चामीकरविभूषितम् / सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् / . तमसिं प्रेषयामास कृतवर्मरथं प्रति // 30 परिव रथैस्तूर्णं कृतवर्माणमाहवे // 45 स तस्य सशरं चापं छित्त्वा संख्ये महानसिः / तत्राद्भुतं परं चक्रे कृतवर्मा महारथः / / अभ्यगाद्धरणी राजंच्युतं ज्योतिरिवाम्बरात् // 31 यदेकः समरे पार्थान्वारयामास सानुगान् // 46 एतस्मिन्नेव काले तु त्वरमाणा महारथाः / पार्थाञ्जित्वाजयञ्चेदीन्पाञ्चालान्सृञ्जयानपि / विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे // 32 केकयांश्च महावीर्यान्कृतवर्मा महारथः // 47 अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः / ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः / विशीणं भरतश्रेष्ठ हार्दिक्यः परवीरहा / / 33 इतश्चेतश्च धावन्तो नैव चक्रुधृतिं रणे // 48 विव्याध. पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः / जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् / शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च // | हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः // 49 धनुरन्यत्समादाय शिखण्डी तु महायशाः / ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः / अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् // 35 विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः / / 50 ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः / इति श्रीमहाभारते द्रोणपर्वणि अभिदुद्राव वेगेन याज्ञसेनिं महारथम् // 36 नवतितमोऽध्यायः // 9 // भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः / विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् // 37 संजय उवाच। तौ दिशागजसंकाशौ ज्वलिताविव पावकी। शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि / समासेदतुरन्योन्य शरसंधैररिंदमौ // 38 द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना // 1 विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्। / लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः / - 1475 - Page #608 -------------------------------------------------------------------------- ________________ 7. 91.2] महाभारते [7.91.31 द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् // 2 / तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः / श्रुत्वा तु निनदं भीमं तावकानां महाहवे / वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः // 17 शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् // 3 . आपतन्तं रथं तं तु शङ्खवणैर्हयोत्तमैः / कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः / परिवत्रुस्ततः शूरा गजानीकेन सर्वतः / अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः // 4 किरन्तो विविधांस्तीक्ष्णान्सायकाल्लघुवेधिनः॥१८ ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे। सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् / प्रेषयामास समरे शरांश्च चतुरोऽपरान् // 5 पर्वतानिव वर्षेण तपान्ते जलदो महान् // 19 ते तस्य जनिरे वाहान्भल्लेनास्याच्छिनद्धनुः / वज्राशनिसमस्पर्शर्वध्यमानाः शरैर्गजाः। पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः // 6 प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः // 20 ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः / शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः / सेनामस्यार्दयामास शरैः संनतपर्वभिः // 7 विशीर्णकर्णास्यकरा विनियन्तृपताकिनः // 21 / साभज्यताथ पृतना शैनेयशरपीडिता / संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः / ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः // 8 हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः // 22 शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् / रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः / अतीत्य स महाराज द्रोणानीकमहार्णवम् // 9 नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः // 23. पराजित्य च संहृष्टः कृतवर्माणमाहवे / तस्मिन्द्रुते गजानीके जलसंधो महारथः / यन्तारमब्रवीच्छरः शनैर्याहीत्यसंभ्रमम् // 10 यत्तः संप्रापयन्नागं रजताश्वरथं प्रति // 24 / दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम् / रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः / पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः // 11 कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः // 25 / यदेतन्मेघसंकाशं द्रोणानीकस्य संव्यतः / शिरसा धारयन्दीप्तां तपनीयमयी स्रजम् / सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् // 12 उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् // 26 / एते हि बहवः सूत दुर्निवार्याश्च संयुगे। चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि / दुर्योधनसमादिष्टां मदर्थे त्यक्तजीविताः / अशोभत महाराज सविद्युदिव तोयदः // 27 राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः // 13 तमापतन्तं सहसा मागधस्य गजोत्तमम् / त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः / सात्यकिरियामास वेलेवोद्वृत्तमर्णवम् // 28 मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः // नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः / अत्र मां प्रापय क्षिप्रमश्वांश्चोंदय सारथे / अक्रुध्यत रणे राजञ्जलसंधो महाबलः // 29 त्रिगतैः सह योत्स्यामि भारद्वाजस्य पश्यतः // 15 ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः / ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः / / अविध्यत शिनेः पौत्रं जलसंधो महोरसि // 30 रथेनादित्यवर्णेन भास्वरेण पताकिना // 16 ततोऽपरेण भल्लेन पीतेन निशितेन च। - 1476 - Page #609 -------------------------------------------------------------------------- ________________ 7.91. 31] - द्रोणपर्व [7. 92. 4 अस्यतो वृष्णिवीरस्य निचंकत शरासनम् // 31 / क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः // 45 सात्यकि छिन्नधन्वानं प्रहसन्निव भारत / तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् / अविध्यन्मांगधो वीरः पञ्चभिर्निशितैः शरैः / / 32 द्विरदं जलसंधस्य रुधिरेणाभ्यषिश्चत // 46 से विद्धो बहुभिर्बाणैर्जलसंधेन वीर्यवान् / जलसंध निहत्याजी त्वरमाणस्तु सात्वतः / नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् / / 33 . नैषादि पातयामास गजस्कन्धाद्विशां पते // 47 अचिन्तयन्वै स शरान्नात्यर्थं संभ्रमावली।। रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः / धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह // 34 विलम्बमानमवहत्संश्लिष्टं परमासनम् // 48 एतावदुक्त्वा शैनेयो जलसंधं महोरसि / शरादितः सात्वतेन मर्दमानः स्ववाहिनीम् / विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव // 35 घोरमार्तस्वरं कृत्वा विदुद्राव महागजः // 49 क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः / हाहाकारो महानासीत्तव सैन्यस्य मारिष / जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः // जलसंधं हतं दृष्ट्वा वृष्णीनामृषभेण ह // 50 जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम् / / विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः / तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष // 37 पलायने कृतोत्साहा निरुत्साहा द्विषजये // 51 स निर्भिद्य भुजं सव्यं माधवस्य महारणे / एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः / अभ्यगाद्धरणी घोरः श्वसन्निव महोरगः // 38 अभ्ययाजवनैरश्वैर्युयुधानं महारथम् // 52 निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः / तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः / त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसंधमताडयत् // 39 द्रोणेनैव सह क्रुद्धाः सात्यकि पर्यवारयन् // 53 प्रगृह्य तु ततः खड्गं जलसंधो महाबलः / ततः प्रववृते युद्धं कुरूणां सात्वतस्य च / आर्षभं चर्म च महच्छतचन्द्रमलंकृतम् / द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् // 54 तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह // 40 / इति श्रीमहाभारते द्रोणपर्वणि शैनेयस्य धनश्छित्त्वा स खड्नो न्यपतन्महीम। एकनवतितमोऽध्यायः // 91 // अलातचक्रवच्चैव व्यरोचत महीं गतः // 41 अथान्यद्धनुरादाय सर्वकायावदारणम् / संजय उवाच / शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् / ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः / विस्फार्य विव्यधे ऋद्धो जलसंधं शरेण ह // 42 त्वरमाणा महाराज युयुधानमयोधयन् // 1 ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः / / तं द्रोणं सप्तसप्तत्या जधान निशितैः शरैः / साङ्गदौ जलसंधस्य चिच्छेद प्रहसन्निव // 43 दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः // 2 चौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् / / विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः / वसुंधराधराद्भष्टौ पञ्चशीर्षा विवोरगौ // 44 विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा // 3 ततः सुदंष्ट्र सुहनु चारुकुण्डलमुन्नसम् / / दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः / - 1477 - Page #610 -------------------------------------------------------------------------- ________________ 7. 92. 4] महाभारते [7. 92. 32 चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष // 4 स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः / दुर्योधनश्च महता शरवर्षेण माधवम् / एकैकं पञ्चभिर्विद्धा पुनर्विव्याध सप्तभिः // 19 अपीडयद्रणे राजशूराश्चान्ये महारथाः // 5 दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः / सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः / प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् // 20 तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः // 6 नागं मणिमयं चैव शरैर्ध्वजमपातयत् / भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा। हत्वा तु चतुरो वाहांश्चतुर्भिनिशितैः शरैः / / विकणं पञ्चविंशत्या चित्रसेनं च सप्तभिः // 7 सारथि पातयामास क्षुरप्रेण महायशाः // 21 दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् / एतस्मिन्नन्तरे चैव कुरुराजं महारथम् / सत्यव्रतं च नवभिर्विजयं दशभिः शरैः // 8 अवाकिरच्छरैहृष्टो बहुभिर्मर्मभेदिभिः / / 22 ततो रुक्माङ्गदं चापं विधुन्वानो महारथः / स वध्यमानः समरे शैनेयस्य शरोत्तमैः / . अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् // 9 प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव / / राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् / आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः // 23 शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः // 10 हाहाभूतं जगच्चासीदृष्ट्वा राजानमाहवे / विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् / अस्यमानं सात्यकिना खे सोममिव राहुणा // 24 अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ // 11 तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः। . सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत / अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः // 25 अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा // 12 विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः। सात्वतेन च बाणौनिर्विद्धस्तनयस्तव / भर्त्सयन्सारथिं चोयं याहि याहीति सत्वरः // 26 शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः // 13 तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम् / माधवस्तु रणे राजन्कुरुराजस्य धन्विनः / युयुधानो महाराज यन्तारमिदमब्रवीत् // 27 धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव / कृतवर्मा रथेनैष द्रुतमापतते शरी। अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् / / 14 प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् / / 28 निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा / ततः प्रजविताश्वेन विधिवत्कल्पितेन च / नामृष्यत रणे राजा शत्रोविजयलक्षणम् // 15 आससाद रणे भोजं प्रतिमानं धनुष्मताम् // 29 अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् / ततः परमसंक्रुद्धौ ज्वलन्ताविव पावको / विव्याध सात्यकिं तूर्णं सायकानां शतेन ह // 16 समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ // 30 सोऽतिविद्धो बलवता पुत्रेण तव धन्विना / कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् / अमर्षवशमापन्नस्तव पुत्रमपीडयत् // 17 निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः॥ पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः / चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः / सात्वतं शरवर्षेण छादयामासुरञ्जसा // 18 अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह // 3 // - 1478 -- Page #611 -------------------------------------------------------------------------- ________________ 7.92. 33] द्रोणपर्व [7. 93. 15 रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् / भारद्वाजः शरवातैर्महद्भिः समवाकिरत् // 1 रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् // 33 स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् / ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे। पश्यतां सर्वसैन्यानां बलिवासवयोरिव // 2 प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् // 34 ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः / सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः / त्रिभिराशीविषाकारैर्ललाटे समविध्यत // 3 समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः // 35 तैर्ललाटार्पितेर्बाणैर्युयुधानस्त्वजिह्मगैः। त्रिषष्टया चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः। व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः // 4 विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः / / 36 ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् / सुवर्णपुङ्ख विशिखं समाधाय स सात्यकिः / . भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे // 5 व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् / / 37 तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् / सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः / द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् // जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् / तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते / अभ्यगाद्धरणीमुनो रुधिरेण समुक्षितः // 38 प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम् // 7 संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः। पुनः पञ्चाशतेषूणां शतेन च समार्पयत् / प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे / / 39 लघुतां युयुधानस्य लाघवेन विशेषयन् // 8 स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः / समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः / शरादितः सात्यकिना रथोपस्थे नरर्षभः // 40 तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः // 9 सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् / तथैव युयुधानेन सृष्टाः शतसहस्रशः / निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः // 41 अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः // 10 खड्गशक्तिधनुःकीर्णा गजाश्वरथसंकुलाम् / लाघवाहिजमुख्यस्य सात्वतस्य च मारिष / ' प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः // 42 विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ // 11 प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः / सात्यकिस्तु ततो द्रोणं नवभिनतपर्वभिः / अभ्यगाद्वाहिनी भित्त्वा वृत्रहेवासुरी चमूम् // 43 | आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः / समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः / सारथिं च शतेनैव भारद्वाजस्य पश्यतः // 12 तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् // 44 लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः / इति श्रीमहाभारते द्रोणपर्वणि सप्तत्या सात्यकि विद्धा तुरगांश्च त्रिभित्रिभिः / द्विनवतितमोऽध्यायः // 92 // ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् / / 13 अथापरेण भल्लेन हेमपुखेन पत्रिणा / संजय उवाच / धनुश्चिच्छेद समरे माधवस्य महात्मनः // 14 काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः / सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः / - 1479 Page #612 -------------------------------------------------------------------------- ________________ 7. 93. 15 ] महाभारते [7. 94.4 गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् // 15 / इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः // 30 तामापतन्ती सहसा पट्टबद्धामयस्मयीम् / ते सात्यकिमपास्याशु राजन्युधि महारथाः / न्यवारयच्छरैोणो बहुभिर्बहुरूपिभिः // 16 यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् // 31 अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः / तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् / विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः // 17 प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् // 32 स विद्धा समरे द्रोणं सिंहनादममुञ्चत / व्यूहस्यैव पुनरं गत्वा द्रोणो व्यवस्थितः / तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः // 18 वातायमानैस्तैरश्चैहतो वृष्णिशरादितैः // 33 ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् / पाण्डुपाश्चालसंभग्नं व्यूहमालोक्य वीर्यवान् / तरसा प्रेषयामास माधवस्य रथं प्रति // 19 शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे // 34 अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा। निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव। . भित्त्वा रथं जगामोग्रा धरणी दारुणस्वना // 20 / तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः // 35 ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा।। इति श्रीमहाभारते द्रोणपर्वणि दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ / / 21 . . विनवतितमोऽध्यायः // 93 // द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः / अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् // संजय उवाच / मुमोह सारथिस्तस्य रथशक्त्या समाहतः / द्रोणं स जित्वा पुरुषप्रवीरस रथोपस्थमासाद्य मुहूर्त संन्यषीदत // 23 स्तथैव हार्दिक्यमुखांस्त्वदीयान् / चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् / प्रहस्य सूत्रं वचनं बभाषे अयोधयच्च यद्रोणं रश्मीञ्जग्राह च स्वयम् / / 24 शिनिप्रवीरः कुरुपुंगवाय // 1 ततः शरशतेनैव युयुधानो महारथः / निमित्तमात्रं वयमत्र सूत अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते // 25 दग्धारयः केशवफल्गुनाभ्याम् / तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत / हतान्निहन्मेह नरर्षभेण ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे // 26 वयं सुरेशात्मसमुद्भवेन // 2 निर्विद्धस्तु शरे_रैरक्रुध्यत्सात्यकिभृशम् / तमेवमुक्त्वा शिनिपुंगवस्तदा सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति // 27 महामृधे सोऽत्र्यधनुर्धरोऽरिहा। ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि। . किरन्समन्तात्सहसा शरान्बली अश्वान्व्यद्रावयद्वाणैर्हतसूतान्महात्मनः / / 28 समापतच्छयेन इवामिषं यथा // 3 स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः / / तं यान्तमश्वैः शशिशङ्खवणेचकार राजतो राजन्भ्राजमान इवांशुमान् // 29 / विगाह्य सैन्यं पुरुषप्रवीरम् / अभिद्रवत गृहीत हयान्द्रोणस्य धावत। . ___ नाशक्नुवन्वारयितुं समन्ता- . . - 1480 - Page #613 -------------------------------------------------------------------------- ________________ 1. 94. 4] द्रोणपर्व [7. 94. 18 दादित्यरश्मिप्रतिमं नराग्र्यम् / / 4 संधाय बाणैरपरैर्बलद्भिः। असह्यविक्रान्तमदीनसत्त्वं आजनिवांस्तान्रजतप्रकाशांसर्वे गणा भारत दुर्विषह्यम् / __श्चतुर्भिरश्वांश्चतुरः प्रसह्य // 12 सहस्रनेत्रप्रतिमप्रभावं तथा तु तेनाभिहतस्तरस्वी दिवीव सूर्य जलदव्यपाये // 5 नप्ता शिनेरिन्द्रसमानवीर्यः / अमर्षपूर्णस्त्वतिचित्रयोधी सुदर्शनस्येषुगणैः सुतीक्ष्णैशरासनी काञ्चनवर्मधारी। हयान्निहत्याशु ननाद नादम् // 13 सुदर्शनः सात्यकिमापतन्तं अथास्य सूतस्य शिरो निकृत्य न्यवारयद्राजवरः प्रसह्य // 6 . भल्लेन वज्राशनिसंनिभेन / तयोरभूद्भारत संप्रहारः सुदर्शनस्यापि शिनिप्रवीरः सुदारुणस्तं समभिप्रशंसन् / क्षुरेण चिच्छेद शिरः प्रसह्य // 14 योधास्त्वदीयाश्च हि सोमकाश्च सकुण्डलं पूर्णशशिप्रकाशं वृजेन्द्रयोयुद्धमिवामरौघाः // 7 भ्राजिष्णु वक्त्रं निचकर्त देहात् / शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य यथा पुरा वज्रधरः प्रसह्य - त्सुदर्शनः सात्वतमुख्यमाजौ। बलस्य संख्येऽतिबलस्य राजन् // 15 अनागतानेव तु तान्पृषत्कां निहत्य तं पार्थिवपुत्रपौत्रं __श्चिच्छेद बाणैः शिनिपुंगवोऽपि // 8 रणे यदूनामृषभस्तरस्वी। तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान्क्षिपति स्म सायकान् / मुदा समेतः परया महात्मा द्विधा त्रिधा तानकरोत्सुदर्शनः ___ रराज राजन्सुरराजकल्पः // 16 ___ शरोत्तमैः स्यन्दनवर्यमास्थितः // 9 ततो ययावर्जुनमेव येन / संप्रेक्ष्य बाणान्निहतांस्तदानीं निवार्य सैन्यं तव मार्गणौधैः / सुदर्शनः सात्यकिबाणवेगैः / सदश्वयुक्तेन रथेन निर्याक्रोधादिधमन्निव तिग्मतेजाः लोकान्विसिस्मापयिषुर्दैवीरः // 17 ___ शरानमुश्चत्तपनीयचित्रान् / / 10 * तत्तस्य विस्मापयनीयमग्र्यपुनः स बाणैत्रिभिरग्निकल्पै मपूजयन्योधवराः समेताः। __राकर्णपूर्णैर्निशितैः सुपुङ्खः / यद्वर्तमानानिषुगोचरेऽरीविव्याध देहावरणं विभिद्य न्ददाह बाणैर्हतभुग्यथैव // 18 ते सात्यकेराविविशुः शरीरम् // 11 इति श्रीमहाभारते द्रोणपर्वणि तथैव तस्यावनिपालपुत्रः चतुर्नवतितमोऽध्यायः॥ 94 // म. भा. 186 -1481 Page #614 -------------------------------------------------------------------------- ________________ 7. 95. 1] महाभारते [7. 95. 25 95 एतान्सरथनागाश्वान्निहत्याजी सपत्तिनः / संजय उवाच / इदं दुर्ग महाघोरं तीर्णमेवोपधारय // 14 ततः स सात्यकि/मान्महात्मा वृष्णिपुंगवः / सूत उवाच / सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् / / 1 न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम / रथाश्वनागकलिलं शरशक्त्यूमिमालिनम् / यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः // खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् // 2 द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा। प्राणापहारिणं रौद्रं वादिवोत्क्रुष्टनादितम् / तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज // 16 योधानामसुखस्पर्श दुर्धर्षमजयैषिणाम् // 3 त्वया सुबहवो युद्धे निर्जिताः शत्रूसूदन / तीर्णाः स्म दुस्तरं तात्त द्रोणानीकमहार्णवम् / न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन / जलसंधबलेनाजौ पुरुषादैरिवावृतम् // 4 किमु चैतत्समासाद्य वीर संयुगंगोष्पदम् // .17 अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव / आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम् / तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् // 5 केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः / हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम् / केषां संयमनीमद्य गन्तुमुत्सहते मनः // 18 निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे // 6 के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् / हार्दिक्यं योधवयं च प्राप्तं मन्ये धनंजयम् / दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे। न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः / केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज // 19 वढेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् // 7 सात्यकिरुवाच / पश्य पाण्डवमुख्येन यातां भूमि किरीटिना। मुण्डानेतान्हनिष्यामि दानवानिव वासवः / .. पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् // 8 प्रतिज्ञा पारयिष्यामि काम्बोजानेव मा वह / अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् / अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् // स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः॥ 9 अद्य द्रक्ष्यन्ति मे वीर्य कौरवाः ससुयोधनाः / यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै।। मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् // 21 अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः // 10 अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे / शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् / श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः // 22 यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः // 11 / अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः / दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः / आचार्यककृतं मार्ग दर्शयिष्यामि संयुगे // 23 शरबाणासनधरा यवनाश्च प्रहारिणः // 12 अद्य मद्वाणनिहतान्योधमुख्यान्सहस्रशः / शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः / दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति // 24. अन्ये च बहवो म्लेच्छा विविधायुधपाणयः / / अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् / मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः // 13 अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः / / 25 - 1482 - Page #615 -------------------------------------------------------------------------- ________________ 7. 95. 26] द्रोणपर्व [7. 96.6 मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु। तत्र तत्र मही कीर्णा विबरण्डजैरिव // 40 सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः // 26 रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ / अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् / कबन्धैः संवृतं सर्वं ताम्राधैः खमिवावृतम् // 41 द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः // 27 / वज्राशनिसमस्पशैंः सुपर्वभिरजिह्मगैः / अद्य राजसहस्राणि निहतानि मया रणे / ते साश्वयाना निहताः समावQर्वसुंधराम् // 42 दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे // 28 अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः / अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु / जिताः संख्ये महाराज युयुधानेन दंशिताः // 43 हत्वा राजसहस्राणि दर्शयिष्यामि राजसु // 29 पाणिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान् / ___ संजय उवाच। जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् // 44 एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः / काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत / शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भशम् / / 30 यवनानां च तत्सैन्यं शकानां च महद्बलम् // 45 ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः / स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः। प्रापयन्यवनाशीघ्रं मनःपवनरंहसः // 31 प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् // 46 सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् / तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते / बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् / 32 चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् // 47 तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः। . इति श्रीमहाभारते द्रोणपर्वणि अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः // 33 पञ्चनवतितमोऽध्यायः॥१५॥ रुक्मपुखैः सुनिशितैर्गापत्रैरजिह्मगैः / उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि // 34 संजय उवाच / शैक्यायसानि वर्माणि कांस्यानि च समन्ततः / जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् / भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् // 35 जगाम तव सैन्यस्य मध्येन रथिनां वरः / / 1 ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे। शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः / शतशो न्यपतस्तत्र व्यसवो वसुधातले // 36 / / मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् // 2 सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः / स रथेन चरन्मार्गान्धनुरभ्रामयपृशम् / पञ्च षट् सप्त चाष्टौ च बिभेद यवनाशरैः // 37 / रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् // 3 काम्बोजानां सहस्रैस्तु शकानां च विशां पते / रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः / शबराणां किरातानां बर्बराणां तथैव च // 38 रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ // 4 अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् / सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान् / कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् / / 39 / / शरदीवोदितः सूर्यो नृसूर्यो विरराज ह // 5 दस्यूनां सशिरस्त्राणैः शिरोभि नमूर्धजैः। वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः / - 1483 - Page #616 -------------------------------------------------------------------------- ________________ 7. 96. 6] महाभारते [7. 96. 34 तावकानां बभौ मध्ये गवां मध्ये यथा वृषः // 6 | जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् // 20 मत्तद्विरदसंकाशं मत्तद्विरदगामिनम् / स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् / प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् / / देवासुररणप्रख्यः प्रावर्तत जनक्षयः // 21 व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवरणे // 7 मेघजालनिभं सैन्यं तव पुत्रस्य मारिष / द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् / / प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः // 22 जलसंधार्णवं तीर्खा काम्बोजानां च वाहिनीम् // प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् / हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् / असंभ्रमं महाराज तावकानवधीहून् // 23 परिवत्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः // 9 आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् / दुर्योधनश्चित्रसेनो दुःशासनविविंशती / न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो // 24 शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः // 10 रथनागाश्वकलिलः पदात्यूमिसमाकुलः / .. अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः। शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः // 25 पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः // 11 संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः / अथ शब्दो महानासीत्तव सैन्यस्य मारिष / तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः / . मारुतोद्भूतवेगस्य सागरस्येव पर्वणि // 12 बभ्राम तत्र तत्रैव गावः शीतार्दिता इव // 26 तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः / पदातिनं रथं नागं सादिनं तुरगं तथा / शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव // 13 अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः // 27 इदमेति समुद्भूतं धार्तराष्ट्रस्य यद्बलम् / न ताहक्कदनं राजन्कृतवांस्तत्र फल्गुनः / मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् // 14 यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप / नादयन्वै दिशः सर्वा रथघोषेण सारथे / अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ // 28 प्रथिवीं चान्तरिक्षं च कम्पयन्सागरानपि // 15 ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः / एतद्बलार्णवं तात वारयिष्ये महारणे / विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् // 29 पौर्णमास्यामिवोद्भूतं वेलेव सलिलाशयम् // 16 सात्यकिं च त्रिभिर्विद्धा पुनर्विव्याध सोऽष्टभिः / पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे / / दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम् // 30 एष सैन्यानि शत्रूणां विधमामि शितैः शरैः // 17 शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः। निहतानाहवे पश्य पदात्यश्वरथद्विपान् / दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् / / 31 मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः // 18 उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः / इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः / तानविध्यन्महाराज सर्वानेव त्रिभित्रिभिः / / 32 समीपं सैनिकास्ते तु शीघ्रमीयुयुयुत्सवः / गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः / जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः // 19 / शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः // 33 तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः। सौबलस्य धनुरिछत्त्वा हस्तावापं निकृत्य च / - 1484 - Page #617 -------------------------------------------------------------------------- ________________ 7.96. 34 ] द्रोणपर्व [7. 97. 16 दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे // 34 / शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः // 2 चित्रसेनं शतेनैव दशभिर्दुःसहं तथा। किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः / दुःशासनं च विंशत्या विव्याध शिनिपुंगवः // 35 कथं च सात्यकियुद्धे व्यतिक्रान्तो महायशाः॥ 3 अथान्यद्धनुरादाय स्यालस्तव विशां पते / कथं च मम पुत्राणां जीवतां तत्र संजय / अष्टभिः सात्यकिं विद्या पुनर्विव्याध पञ्चभिः // शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः // 4 दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः / अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् / दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् // 37 एकस्य बहुभियुद्धं शत्रुभिर्वै महारथैः // 5 दुर्योधनस्त्रिसप्तत्या विद्या भारत माधवम् / विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति / ततोऽस्य निशितैर्बाणैत्रिभिर्विव्याध सारथिम् / / यत्रावध्यन्त समरे सात्वतेन महात्मना // 6 तान्सर्वान्सहिताशूरान्यतमानान्महारथान् / एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय / पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः॥३९ क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः // 7 ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् / / निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् / आजघानाशु भल्लेन स.हतो न्यपतद्भुवि // 40 यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम // 8 पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो / कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे। वातायमानैस्तैरश्वैरपानीयत संगरात् // 41 युयुधानो न शकितो हन्तुं यः पुरुषर्षभः // 9 ततस्तव सुता राजन्सैनिकाश्च विशां पते / नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः / राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् / 42 यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः // 10 विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः / * संजय उवाच / अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङः शिलाशितैः।। 43 तव दुर्मत्रिते राजन्दुर्योधनकृतेन च / विद्राव्य सर्वसैन्यानि तावकानि समन्ततः / / शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत // 11 प्रययौ सात्यकी राजश्वेताश्वस्य रथं प्रति / / 44 ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः / तं शरानाददानं च रक्षमाणं च सारथिम् / परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् // 12 आत्मानं मोचयन्तं च तावकाः समपूजयन् // 45 त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः / इति श्रीमहाभारते द्रोणपर्वणि शकाः काम्बोजबाह्रीका यवनाः पारदास्तथा॥१३ षण्णवतितमोऽध्यायः // 96 // कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः / 97 अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा // 14 धृतराष्ट्र उवाच / युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् / संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् / शूराः पश्चशता राजशैनेयं समुपाद्रवन् // 15 निटका मम ते पुत्राः किमकुर्वत संजय / / 1 / ततो रथसहस्रेण महारथशतेन च / कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् / / द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः // 16 - 1485 - Page #618 -------------------------------------------------------------------------- ________________ 7. 97. 17 ] महाभारते [7. 97. 46 शरवर्षाणि मुञ्चन्तो विविधानि महारथाः / अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः // 31 अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः // 17 ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः / तांश्च संचोदयन्सन्नितैनमिति भारत / उद्यतैयुयुधानस्य स्थिता मरणकाशिणः // 32 दुःशासनो महाराज सात्यकि पर्यवारयत् / / 18 क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः / तत्राद्भुतमपश्याम शैनेयचरितं महत् / चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् // 33 यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत // 19 तेषामापततामेव शिलायुद्धं चिकीर्षताम् / अवधीच्च रथानीकं द्विरदानां च तद्बलम् / सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच्छरान् // 34 सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः // 20 तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् / तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः / बिभेदोरगसंकाशैर्नाराचैः शिनिपुंगवः // 35 अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः / / 21 / तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः / / कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः / प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष // 36 वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुंधरा / / 22 ततः पञ्चशताः शूराः समुद्यतमहाशिलाः / स्रग्भिराभरणैर्वस्त्रैरनुकप॑श्च मारिष / / निकृत्तबाहवो राजन्निपेतुर्धरणीतले // 37 संछन्ना वसुधा तत्र द्यौग्रहैरिव भारत // 23 पाषाणयोधिनः शूरान्यतमानानवस्थितान् / गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः / अवधीद्वहुसाहस्रांस्तदद्भुतमिवाभवत् // 38 : अञ्जनस्य कुले जाता वामनस्य च भारत / ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः / सुप्रतीककुले जाता महापद्मकुले तथा // 24 अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः / / 39 ऐरावणकुले चैव तथान्येषु कुलेषु च / अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः / जाता दन्तिवरा राजशेरते बहवो हताः // 25 नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः // 40 वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्रिकान् / अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः / तथा हयवरान्राजन्निजन्ने तत्र सात्यकिः // 26 शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः // 41 नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः / अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च / निजन्ने तत्र शैनेयः शतशोऽथ सहस्रशः // 27 नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः // 42 तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् / हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः / निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः // 28 कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रति // 43 तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव / ततः शब्दः समभवत्तव सैन्यस्य मारिष / पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् // 29 माधवेनाद्यमानस्य सागरस्येव दारुणः // 44 अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः / तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् / अश्मयुद्धमजानन्तं नतैनं युद्धकामुकम् // 30 एष सूत रणे क्रुद्धः सात्वतानां महारथः // 45 तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः / दारयन्बहुधा सैन्यं रणे चरति कालवत् / -1486 Page #619 -------------------------------------------------------------------------- ________________ 7. 97. 46] द्रोणपर्व [7. 98. 18 यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय // 46 | एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे॥ 4 पाषाणयोधिभिर्नूनं युयुधानः समागतः / न जानीषे पुरा त्वं तु गृह्णनक्षान्दुरोदरे / तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः // 47 / शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः // 5 विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च / अप्रियाणां च वचनं पाण्डवेषु विशेषतः। न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् // 48 द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा / / 6 इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः / क ते मानश्च दर्पश्च क च तद्वीर गर्जितम् / प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् / / 49 आशीविषसमान्पार्थान्कोपयित्वा क यास्यसि // 7 आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः / शोच्येयं भारती सेना राजा चैव सुयोधनः / पश्य योधारणे भिन्नान्धावमानांस्ततस्ततः / / 50 यस्य त्वं कर्कशो भ्राता पलायनपरायणः // 8 एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह / ननु नाम त्वया वीर दीर्यमाणा भयार्दिता। त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः // 51 स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी / अत्र कार्य समाधत्स्व प्राप्तकालमरिंदम। स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् // 9 स्थाने वा गमने वापि दूरं यातश्च सात्यकिः / / 52 विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन / तथैवं वदतस्तस्य भारद्वाजस्य मारिष / कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये॥ प्रत्यदृश्यत शैनेयो निघ्नन्बहविधारथान / / 53 एकेन सात्वतेनाद्य युध्यमानस्य चानघ / ते वध्यमानाः समरे युयुधानेन तावकाः / पलायने तव मतिः संग्रामाद्धि प्रवर्तते // 11 युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः // 54 यदा गाण्डीवधन्वानं भीमसेनं च कौरव / यैस्तु दुःशासनः सार्धं रथैः पूर्व न्यवर्तत / यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि // ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति // 55 युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् / इति श्रीमहाभारते द्रोणपर्वणि न तुल्याः सात्यकिशरा येषां भीतः पलायसे॥१३ सप्तनवतितमोऽध्यायः // 97 // यदि तावत्कृता बुद्धिः पलायनपरायणा / पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् // 14 संजय उवाच। यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः / दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् / 'नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः // 15 भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् // 1 यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे / दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः / नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः // 16 कञ्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः // 2 यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः / राजपुत्रो भवानत्र राजभ्राता महारथः / कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः // 17 किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि / / 3 यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् / स्वयं वैरं महत्कृत्वा पाश्चालैः पाण्डवैः सह / सोदरांस्ते न मृद्गाति तावत्संशाम्य पाण्डवैः // 18 -1487 - सजय Page #620 -------------------------------------------------------------------------- ________________ 7. 98. 19] महाभारते [7. 98.47 पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः / संदधे परवीरनो वीरकेतुरथं प्रति // 33 अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः / स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् / न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः // 19 अभ्यगाद्धरणी तूर्णं लोहिताो ज्वलन्निव // 34 . स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः। ततोऽपतद्रथात्तूर्णं पाश्चाल्यः कुलनन्दनः। गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः // 20 पर्वताप्रादिव महांश्चम्पको वायुपीडितः // 35 त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत / तस्मिन्हते महेष्वासे राजपुत्रे महाबले। आत्मार्थ योधय रणे सात्यकिं सत्यविक्रमम् // 21 पाश्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् // 36 एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ / चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत / श्रुतं चाश्रुतवत्कृत्वा प्रायायेन स सात्यकिः // 22 तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः // 37 सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् / अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः / . . आसाद्य च रणे यत्तो युयुधानमयोधयत् // 23 मुश्चन्तः शरवर्षाणि तपान्ते जलदा इव // 38 द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा / स वध्यमानो बहुधा राजपुत्रैर्महारथैः / अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् // 24 व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे // 39 प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् / तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः / द्रावयामास योधान्वै शतशोऽथ सहस्रशः // 25 पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् // 40 ततो द्रोणो महाराज नाम विश्राव्य संयुगे। ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः / पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् / / 26 देवासुरे पुरा युद्धे यथा दैतेयदानवाः // 41 तं जयन्तमनीकानि भारद्वाजं ततस्ततः / तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् / पाश्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् // 27 कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् / / 42 स द्रोणं पञ्चभिर्विद्धा शरैः संनतपर्वभिः।। पाञ्चालान्निहतान्दृष्टा देवकल्पान्महारथान / ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः // 28 धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् / तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे / अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति // 43 यद्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत // 29 ततो हा हेति सहसा नादः समभवन्नप। संनिरुद्धं रणे द्रोणं पाश्चाला वीक्ष्य मारिष / आवत्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः // 30 पाश्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः // 44 ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः / संछाद्यमानो बहुधा पार्षतेन महात्मना। शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् // 31 न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत // 45 निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः / ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः / महाजलधरान्व्योम्नि मातरिश्वा विवानिव / / 32 आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् // 46 ततः शरं महाघोरं सूर्यपावकसंनिभम् / स गाढविद्धो बलिना भारद्वाजो.महायशाः / -1488 - Page #621 -------------------------------------------------------------------------- ________________ 7. 98. 47] द्रोणपर्व [7. 99. 14 निषसाद रथोपस्थे कश्मलं च जगाम ह // 47 तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी / संजय उवाच / समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् // 48 ततो दुःशासनो राजशैनेयं समुपाद्रवत् / अवप्लुत्य रथाच्चापि त्वरितः स महारथः / किरशरसहस्राणि पर्जन्य इव वृष्टिमान् // 1 / आरुरोह रथं तूर्णं भारद्वाजस्य मारिष / स विद्धा सात्यकिं षष्ट्या तथा षोडशभिः शरैः। हर्तुमैच्छच्छिर: कायाक्रोधसंरक्तलोचनः // 49 नाकम्पयस्थितं युद्धे मैनाकमिव पर्वतम् // 2 प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः। . स तु दुःशासनं वीरः सायकैरावृणोद्भुशम् / शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः / मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया // 3 योधयामास समरे धृष्टद्युम्नं महारथम् // 50 दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् / ते हि वैतस्तिका नाम शरा आसन्नयोधिनः / त्रिगर्ताश्चोदयामास युयुधानरथं प्रति // 4 द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् / / 51 तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः / स वध्यमानो बहुभिः सायकैस्तैर्महाबलः / त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः // 5 अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी // 52 ते तु तं रथवंशेन महता पर्यवारयन् / आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः / / स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः // 6 विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः // 53 तेषां प्रयततां युद्धे शरवर्षाणि मुश्चताम् / योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् // 7 सदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन् / तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः। क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः // 54 महामारुतवेगेन रुग्णा इव महाद्रुमाः // 8 अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः / रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते। शमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः // 55 हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी // 9 दोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथः / शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः / शिरः प्रच्यावयामास फलं पक्कं तरोरिव / / अशोभत महाराज किंशुकैरिव पुष्पितैः // 10 ततस्ते प्रद्रुता वाहा राजस्तस्य महात्मनः // 56 ते वध्यमानाः समरे युयुधानेन तावकाः / नेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा / त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः / / 11 व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी // 57 ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति / विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् / भयात्पतगराजस्य गर्तानीव महोरगाः // 12 एवं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः / हत्वा पञ्चशतान्योधाशरैराशीविषोपमैः / न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो // 58 / / प्रायात्स शनकैर्वीरो धनंजयरथं प्रति // 13 इति श्रीमहाभारते द्रोणपर्वणि तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव / अष्टनवतितमोऽध्यायः // 9 // | विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः // 14 - 1489 - म.भा. 187 - Page #622 -------------------------------------------------------------------------- ________________ 7. 99. 15] महाभारते [7. 100. 12 स तु तं.प्रतिविव्याध पञ्चभिर्निशितैः शरैः। जगाम त्वरितो राजन्येन यातो धनंजयः // 28 रुक्मपुर्मिहेष्वासो गार्धपत्रैरजिह्मगैः / / 15 / इति श्रीमहाभारते द्रोणपर्वणि सात्यकिं तु महाराज प्रहसन्निव भारत / नवनवतितमोऽध्यायः // 99 // दुःशासननिभिर्विद्धवा पुनर्विव्याध पञ्चभिः // 16 शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः / धृतराष्ट्र उवाच। - धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ // 17 किं तस्यां मम सेनायां नासन्केचिन्महारथाः / ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते। ये तथा सात्यकि यान्तं नैवाघ्नन्नाप्यवारयन् // 1 सर्वपारशवीं शक्तिं विससर्ज जिघांसया // 18 एको हि समरे कर्म कृतवान्सत्यविक्रमः / तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः। शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव // 2 / चिच्छेद शतधा राजनिशितैः कङ्कपत्रिभिः // 19 अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः / अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर / एको वै बहुलाः सेनाः प्रमृद्गन्पुरुषर्षभः // 3 : सात्यकिं दशभिर्विद्धा सिंहनादं ननाद ह // 20 कथं च युध्यमानानामपक्रान्तो महात्मनाम् / सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुते तव / एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय // 4 शरैरग्निशिखाकारैराजघान स्तनान्तरे / संजय उवाच। सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः // 21 राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् / : दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत / तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् // 5 सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे। आह्निकेषु समूहेषु तव सैंन्यस्य मानद / त्रिभिरेव महावेगैः शरैः संनतपर्वभिः // 22 नास्ति लोके समः कश्चित्समूह इति मे मतिः॥ 6 ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः / तत्र देवाः स्म भाषन्ते चारणाश्च समागताः / सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः // 23 एतदन्ताः समूहा वै भविष्यन्ति महीतले // 7 धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः / न चैव तादृशः कश्चिद्व्यूह आसींद्विशां पते / ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् / याहग्जयद्रथवधे द्रोणेन विहितोऽभवत् // 8 चिच्छेद विशिखैस्तीक्ष्णैस्तथोभी पाणिसारथी / चण्डवाताभिपन्नानां समुद्राणामिव स्वनः / स छिन्नधन्वा विरथो हताश्वो हतसारथिः / रणेऽभवद्बलौघानामन्योन्यमभिधावताम् // 9 त्रिगर्तसेनापतिना स्वरथेनापवाहितः // 25 पार्थिवानां समेतानां बहून्यासन्नरोत्तम / तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत / त्वदले पाण्डवानां च सहस्राणि शतानि च॥ 10 न जघान महाबाहुर्भीमसेनवचः स्मरन् // 26 संरब्धानां प्रवीराणां समरे दृढकर्मणाम् / भीमसेनेन हि वधः सुतानां तव भारत / तत्रासीत्सुमहाशब्दस्तुमुलो लोमहर्षणः // 11 प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे // 27 अथाक्रन्दगीमसेनो धृष्टद्युम्नश्च मारिष / तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो। नकुलः सहदेवश्च धर्मराजश्च पाण्डवः // 12 - 1490 - Page #623 -------------------------------------------------------------------------- ________________ 7. 100. 13 ] 'द्रोणपर्व [7. 100. 39 आगच्छत प्रहरत बलवत्परिधावत / एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् // 26 प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ // 13 दुर्योधनेन सहसा पाण्डवी पृतना रणे। यथा सुखेन गच्छेतां जयद्रथवधं प्रति / नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता // 27 / तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् / तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव / तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः // 14 / भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् // 28 ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् / स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभित्रिभिः / क्षोभयध्वं महावेगाः पवनाः सागरं यथा // 15 विराटद्रुपदौ षभिः शतेन च शिखण्डिनम् // 29 भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः। / धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः / आजघ्नुः कौरवान्संख्ये त्यक्त्वासूनात्मनः प्रियान् // केकयान्दशभिर्विद्या द्रौपदेयांत्रिभित्रिभिः // 30 इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः / ', शतशश्चापरान्योधान्सद्विपांश्च रथारणे / स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् // 17 शरैरवचकर्ताप्रैः क्रुद्धोऽन्तक इव प्रजाः // 31 तथैव तावका राजन्प्रार्थयन्तो महद्यशः / न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः / आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे // 18 अदृश्यत रिपून्निनशिक्षयास्त्रबलेन च // 32 तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये। तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः / हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् // 19 | भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष // 33 कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः / विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः / दृष्टीः संख्ये सैनिकानां प्रतिजन्नुः समन्ततः // 20 वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन्॥३४ तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः / ततः प्रमुदिताः पार्थाः परिवव॒युधिष्ठिरम् / दुर्योधनो महाराज व्यगाहत महद्वलम् // 21 यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः // 35 स संनिपातस्तुमुलस्तेषां तस्य च भारत / अभवत्सर्वसैन्यानामभावकरणो महान् // 22 अथ दुर्योधनो राजा दृढमादाय कार्मुकम् / तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् // 36 धृतराष्ट्र उवाच / तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् / तं तथा वादिनं राजंस्तव पुत्रं महारथम् / कञ्चिदुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् // 23 प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः // 37 एकस्य च बहूनां च संनिपातो महाहवे। तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् / विशेषतो नृपतिना विषमः प्रतिभाति मे // 24 / चण्डवातो तान्मेघान्सजलानचलो यथा // 38 सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः / | तत्र राजन्महानासीत्संग्रामो भूरिवर्धनः / एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः // 25 | रुद्रस्याक्रीडसंकाशः संहारः सर्वदेहिनाम् // 39 संजय उवाच। इति श्रीमहाभारते द्रोणपर्वणि राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत / शततमोऽध्यायः // 10 // - 1491 - Page #624 -------------------------------------------------------------------------- ________________ 7. 101. 1] महाभारते [7. 101. 29 101 तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् / संजय उवाच। स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् // 15. अपराहे महाराज संग्रामः समपद्यत / कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम / पर्जन्यसमनिर्घोषः पुनर्दोणस्य सोमकैः // 1 तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे // 16 शोणाश्वं रथमास्थाय नरवीरः समाहितः / सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् / समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् // 2 क्रोधेन महताविष्टो व्यावृत्य नयने शुभे // 17 तव प्रियहिते युक्तो महेष्वासो महाबलः / द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः / चित्रपुङः शितैर्बाणैः कलशोत्तमसंभवः // 3 सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् // 18 वरान्वरान्हि योधानां विचिन्वन्निव भारत / द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष / अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् // 4 असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति // 19, तमभ्ययाबृहत्क्षत्रः केकयानां महारथः / व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् / भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः // 5 व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत // 20 विमुश्चन्विशिखांस्तीक्ष्णानाचार्य छादयन्भृशम् / स गाढविद्धस्तेनाशु महाराज स्तनान्तरे / महामेघो यथा वर्षं विमुञ्चन्गन्धमादने // 6 रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत् // 21 तस्य द्रोणो महाराज स्वर्णपुङ्खाशिलाशितान् / बृहत्क्षत्रे हते राजन्केकयानां महारथे / प्रेषयामास संक्रुद्धः सायकान्दश सप्त च // 7 शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत् // 22 तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् / सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः / एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् // 8 विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् // 23 तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः / तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् / प्रेषयामास विशिखानष्टौ संनतपर्वणः // 9 द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः // 24 तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताशरान् / धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः / अवारयच्छरैरेव तावद्भिर्निशितैः // 10 सहसा प्रापतद्रोणं पतंग इव पावकम् / / 25 ततोऽभवन्महाराज तव सैन्यस्य विस्मयः / सोऽभ्यविध्यत्ततो द्रोणं षष्टया साश्वरथध्वजम् / बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् // 11 पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव॥२६ ततो द्रोणो महाराज केकयं वै विशेषयन् / तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह / प्रादुश्चक्रे रणे दिव्यं ब्राह्ममत्रं महातपाः // 12 चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे // 27 तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः / अथान्यद्धनुरादाय शैशुपालिमहारथः / ब्राह्मणैव महाबाहुराहवे समुदीरितम् // 13 विव्याध सायकैोणं पुनः सुनिशितैर्दृढैः // 28 प्रतिहन्य तदत्रं तु भारद्वाजस्य संयुगे। तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः / विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खः शिलाशितैः॥१४ / अथैनं पञ्चविंशत्या सायकानां समार्पयत् // 29 -1492 - Page #625 -------------------------------------------------------------------------- ________________ 1. 101. 301 द्रोणपर्व [7. 101. 58 विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे। आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः // 44 गदा चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति / / 30 ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे / तामापतन्ती सहसा घोररूपां भयावहाम् / , शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् // 45 अश्मसारमयीं गुर्वी तपनीयविभूषिताम् / ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः / शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् // 31 नरान्नागान्हयांश्चैव निजघ्नः सर्वतो रणे // 46 सा पपात गदा भूमौ भारद्वाजेन सादिता / ते वध्यमाना द्रोणेन शक्रेणेव महासुराः / रक्तमाल्याम्बरधरा तारेव नभसस्तलात् // 32 समकम्पन्त पाश्चाला गावः शीतार्दिता इव // 47 गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः / ततो निष्टानको घोरः पाण्डवानामजायत / तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्वलाम् // 33 द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ // 48 तोमरं तु त्रिभिर्बाणैोणश्छित्त्वा महामृधे। . मोहिताः शरवर्षेण भारद्वाजस्य संयुगे। शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः // 34 ऊरुप्राहगृहीता हि पाञ्चालानां महारथाः // 49 ततोऽस्य विशिखं तीक्ष्णं वधार्थ वधकाटिणः / चेदयश्च महाराज सृञ्जयाः सोमकास्तथा / प्रेषयामास समरे भारद्वाजः प्रतापवान् // 35 अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया // 50 स तस्य कवचं भित्त्वा हृदयं चामितौजसः।। हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः / अभ्यगाद्धरणी बाणो हंसः पद्मसरो यथा // 36 यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् / पतंग हि असेच्चाषो यथा राजन्बुभुक्षितः / निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति // 51 तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे // 37 यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः / निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् / यमाय प्रेषयामास चेदिमुख्यान्विशेषतः // 52 अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् / / 38 तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत / तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् / पाश्चालाः समकम्पन्त द्रोणसायकपीडिताः // 53 महाव्याघ्रो महारण्ये मृगशावं यथा बली // 39 प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति / तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत / दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष // 54 जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत् / / 40 ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् / स तु द्रोणं महाराज छादयन्सायकैः शितैः / तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् // 55 अदृश्यमकरोत्तूर्ण जलदो भास्करं यथा // 41 धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः / तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः / तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् // 56 व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः // 42 द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः / छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् / बहवो दुस्तरं घोरं यत्रादह्यन्त भारत // 57 जारासंधिमथो जन्ने मिषतां सर्वधन्विनाम् // 43 . यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः / यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः। | मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः // 58 - 1493 Page #626 -------------------------------------------------------------------------- ________________ 7. 101. 59 ] महाभारते [7. 102. 12 तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः / एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः / अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः // 59 पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्रुतम् / / 74 स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः / इति श्रीमहाभारते द्रोणपर्वणि अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् // 60 एकाधिकशततमोऽध्यायः // 101 // तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् / आकर्णपूर्णमाचार्यों बलवानभ्यवासृजत् // 61 संजय उवाच / स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् / व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः / स भिन्नहृदयो वाहादपतन्मेदिनीतले // 62 सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः // 1 ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते।। वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे / अथ द्रोणं समारोहच्चेकितानो महारथः / / 63 प्रक्षये जगतस्तीने युगान्त इव भारत / / 2. . स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। द्रोणे युधि पराक्रान्ते नर्दमाने मुहर्मुहः / चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान्॥६४ पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु // 3 तस्याचार्यः षोडशभिरविध्यदक्षिणं भुजम् / नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः / ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः // 65 चिन्तयामास राजेन्द्र कथमेतद्भविष्यति // 4 तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः / तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया। समरे शरसंवीता भारद्वाजेन मारिष // 66 युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् / / 5 चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् / सोऽपश्यन्नरशार्दू वानरर्षभलक्षणम् / पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् // 67 गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः // 6 तान्समेतारणे शूरांश्चेदिपाञ्चालसृञ्जयान् / अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् / समन्तावावयन्द्रोणो बह्वशोभत मारिष // 68 चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः / आकर्णपलितः श्यामो वयसाशीतिकात्परः / नाध्यगच्छत्तदा शान्ति तावपश्यन्नरर्षभौ // 7 रणे पर्यचरद्रोणो वृद्धः षोडशवर्षवत् / / 69 लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः / अथ द्रोणं महाराज विचरन्तमभीतवत। अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति // 8 वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् // 70 पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे। ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप / शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः॥ 9 लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव // तदिदं ह्येकमेवासीद्विधा जातं ममाद्य वै। कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः / सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः // 10 यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः // 72 सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् / शतशः शेरते भूमौ निकृत्ता गोवृषा इव / सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् // 11 रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः // 73 / करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि / -1494 Page #627 -------------------------------------------------------------------------- ________________ ..7. 102. 12] द्रोणपर्व [7. 102.39 युयुधानमनन्विष्य लोको मां गर्हयिष्यति / / 12 / रथं हेमपरिष्कारं भीमान्तिकमुपानयत् // 25 , भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः। भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् / परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् // 13 कश्मलं प्राविशद्राजा बहु तत्र समादिशन् // 26 लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्।। यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् / पदवीं प्रेषयिष्यामि माधवस्य महात्मनः // 14 . तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते // 27 यथैव च मम प्रीतिरर्जुने शत्रुसूदने / ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् / तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे // 15 नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् / / 28 अतिभारे नियुक्तश्च मया शैनेयनन्दनः / पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः / / स तु मित्रोपरोधेन गौरवाच्च महाबलः / ... उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते // 2.9 प्रविष्टो भारती सेनां मकरः सागरं यथा // 16 न ह्यसाध्यमकार्य वा विद्यते मम मानद / असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् / / आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः // 30 मिथः संयुध्यमानानां वृष्णिवीरेण धीमता // 17 तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्। . प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे। .. भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः // 31.. तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः। . यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते / / गमनं रोचते मह्यं यत्र याती महारथौ // 18 प्रेरितो वासुदेवेन संरब्धेन यशस्विना / न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन / नूनमद्य हतः शेते तव भ्राता धनंजयः // 32 . शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधम्विनः / तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः। खंबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा // 19 यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः // 33 यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः / यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः। .. वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः॥२० स शूरः सैन्धवप्रेप्सुरन्वयाद्भारती चमूम् // 34 इतो गते भीमसेने सात्वतं प्रति पाण्डवे / तस्य वै गमनं विद्मो भीम नावर्तनं पुनः / सनाथी भवितारौ हि युधि सात्वतफल्गुनौ // 21 श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः // 35 कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ / व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः / रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ / / 22 चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः // 36 .. अवश्यं तु मया कार्यमात्मनः शोकनाशनम् / तदिदं मम भद्रं ते शोकस्थानमरिंदम / तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् / अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् // 37 ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति // 23 वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः / एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः / तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् / / यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् // 24 तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् / धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः / स तं महारथं पश्चादनुयातस्तवानुजम् / -1495 Page #628 -------------------------------------------------------------------------- ________________ 7. 102. 39 ] महाभारते [7. 102.65 तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् // 39 / निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे // 51 तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः / ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः / यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः // 40 अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः // 52 स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः / / परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत। सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे / आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः॥ वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते // 41 भीमसेनो महाबाहुः कवची शुभकुण्डली। न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा / साङ्गदः सतनुत्राणः सशरी रथिनां वरः // 54 . चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः / तस्य कार्णायसं वर्म हेमचित्रं महर्द्धिमत् / पदवी दुर्गमां घोरामगम्यामकृतात्मभिः // 42 विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः // 55 भीमसेन उवाच / पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः / .. ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः / कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः // 56 तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् // 43 प्रयाते भीमसेने तु तव सैन्यं युयुत्सया / आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः / पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते // 57 समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् // 44 तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् / संजय उवाच। पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत / / 58 एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् / एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् / धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः / पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् // 59 धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः // 45 नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि। विदितं ते महाबाहो यथा द्रोणो महारथः / कुरुभियुध्यते साधं सर्वैश्चक्रगदाधरः // 60 ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते // 46 नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् / न च मे गमने कृत्यं तादृक्पार्षत विद्यते / द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः // 61 यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः // 47 स भीमस्त्वरया युक्तो याहि यत्र धनंजयः / एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे। मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया / प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः / दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् // 62 धर्मराजस्य वचने स्थातव्यमविशङ्कया // 48 गच्छ गच्छेति च पुनर्भीमसेनमभाषत / सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् / भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः / एतद्धि सर्वकार्याणां परमं कृत्यमाहवे // 49 आहत्य दुन्दुभिं भीमः शङ्ख प्रध्माय चासकृत् // तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् / विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः / ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् // 50 | दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् // 64 नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथंचन। तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः। - 1496 - Page #629 -------------------------------------------------------------------------- ________________ 7. 102. 65 ] द्रोणपर्व [7. 102. 94 विशोकेनाभिसंयत्ता मनोमारुतरंहसः॥ 65 मामनिर्जित्य समरे शत्रुमध्ये महाबल // 80 आरुजन्विरुजन्पार्थो ज्यां विकर्षश्च पाणिना / यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम / सोऽवकर्षन्विकर्षश्च सेनाग्रं समलोडयत् / / 66 अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया // तं प्रयान्तं महाबाहुं पाश्चालाः सहसोमकाः। अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः / पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः // 67 क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् // 82 तं ससेना महाराज सोदर्याः पर्यवारयन् / तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् / दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः // 68 प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् // 83 दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा / येन वै परमां पूजां कुर्वता मानितो ह्यसि / विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः // 69 नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः / / वृन्दारकः सुहस्तश्च सुषेणों दीर्घलोचनः / पिता नस्त्वं गुरुबन्धुस्तथा पुत्रा हि ते वयम् / अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः / / 70 इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः // 85 विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः / अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते / संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् // 71 यदि शत्रु त्वमात्मानं मन्यसे तत्तथास्त्विह / तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी / एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् / / 86 अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव // 72 अथोद्धाम्य गदां भीमः कालदण्डमिवान्तकः / ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् / द्रोणायावसृजद्राजन्स रथादवपुप्लवे // 87 वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् / 73 / / साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा / स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् / प्रामृद्गाच्च बहून्योधान्वायुर्वृक्षानिवौजसा // 88 अग्रतश्च गजानीकं शरवर्षैरवाकिरत् / / 74 तं पुनः परिवत्रुस्ते तव पुत्रा रथोत्तमम् / सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः / अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः // 89 दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः / / 75 ततः क्रुद्धो महाराज भीमसेनः पराक्रमी / त्रासिताः शरभस्येव गर्जितेन वने मृगाः / अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् // 90 प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् // 76 ते वध्यमानाः समरे तव पुत्रा महारथाः / पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् / / ‘भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः // 91 तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् // 77 ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् / ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव / सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् // 92 ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः / / 78 आपतन्ती महाशाक्तिं तव पुत्रप्रचोदिताम् / स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा। द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् // 93 भीमः करिष्यते पूजामित्युवाच वृकोदरम् / / 79 | अथान्यैर्निशितैर्बाणैः संक्रुद्धः कुण्डभेदिनम् / भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् / सुषेणं दीर्घनेत्रं च त्रिभित्रीनवधीद्बली // 94 म.भा. 188 - 1497 - Page #630 -------------------------------------------------------------------------- ________________ 7. 102.95.] महाभारते [7. 103. 16 ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् / सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् // 2 पुत्राणां तव वीराणां युध्यतामवधीत्पुनः // 95 तं मृधे वेगमास्थाय परं परमधन्विनः / अभयं रौद्रकर्माणं दुर्विमोचनमेव च / चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् // 3 त्रिभित्रीनवधीद्भीमः पुनरेव सुतांस्तव // 96 स तथा संवृतो भीमः प्रहसन्निव भारत / वध्यमाना महाराज पुत्रास्तव बलीयसा / उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् / भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् // 97 अवासृजच्च बेगेन तेषु तान्प्रमथद्बली // 4 विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् / सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना / / . प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् // 98 घोषेण महता राजन्पूरयित्वेव मेदिनीम् / ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ / ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् // 5 विव्याध समरे तूर्णं स पपात ममार च // 99 तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् / सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः / प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् // 6 . दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः / तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष / ततो वै रथघोषेण गर्जितेन मृगा इव / प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा // 7 वध्यमानाश्च समरे पुत्रास्तव विशां पते / स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः / प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः // 101 सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् // 8 . अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् / तथा तं विप्रकुर्वाणं रथयूथपयूथपम् / विव्याध समरे राजन्कौरवेयान्समन्ततः // 102 भारद्वाजो महाराज भीमसेनं समभ्ययात् // 9 वध्यमाना महाराज भीमसेनेन तावकाः / द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः। . त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् // अकरोत्सहसा नादं पाण्डूनां भयमादधत् // 10 तांस्तु निर्जित्य समरे भीमसेनो महाबलः / तयुद्धमासीत्सुमहद्धोरं देवासुरोपमम् / सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः // 104 द्रोणस्य च महाराज भीमस्य च महात्मनः // 11 तलशब्दं च सुमहत्कृत्वा भीमो महाबलः / यदा तु विशिखैस्तीक्ष्णैोणचापविनिःसृतैः / व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् // 105 वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः // 12 इति श्रीमहाभारते द्रोणपर्वणि ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः / द्वयधिकशततमोऽध्यायः॥ 102 // निमील्य नयने राजन्पदातिोणमभ्ययात् // 13 यथा हि गोवृषो वर्ष प्रतिगृह्णाति लीलया। . संजय उवाच / तथा भीमो नरव्याघ्रः शरवर्ष समग्रहीत् // 14 तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा / स वध्यमानः समरे रथं द्रोणस्य मारिष / दिधारयिषुराचार्यः शरवर्षैरवाकिरत् // 1 ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः // 15 पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् / द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे / -1498 - Page #631 -------------------------------------------------------------------------- ________________ 1. 103. 16] द्रोणपर्व [7. 103. 45 रथमन्यं समास्थाय व्यूहद्वारमुपाययौ // 16 स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः // 31 तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् / हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः / भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् // 17 दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा // 32 ततः स्वरथमाम्थाय भीमसेनो महाबलः / न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव / अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् // 18 / दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः॥३३ स मृद्गन्क्षत्रियानाजौ वातो वृक्षानियोद्धतः।। दिष्टया च कुशली वीरः सात्यकिः सत्यविक्रमः / अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव // 19 दिष्टया शृणोमि गर्जन्तौ वासुदेवधनंजयौ // 34 भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् / येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः / प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् / / 20 स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः // संत्रासयन्ननीकानि तलशब्देन मारिष। .. यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः / अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् // 21 स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः॥३६ भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् / निवातकवचा येन देवैरपि सुदुर्जयाः / तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् // 22 निर्जिता रथिनैकेन दिष्टया पार्थः स जीवति // 37 सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् / कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् / रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा // 23 योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति॥३८ . भीमसेनो महाराज द्रष्टुकामो धनंजयम् / कालकेयसहस्राणि चतुर्दश महारणे / अतीत्य समरे योधास्तावकान्पाण्डुनन्दनः / / 24 योऽवधीद्भुजवीर्येण दिष्टया पार्थः स जीवति // 39 सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् / गन्धर्वराजं बलिनं दुर्योधनकृतेन वै / सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी / / 25 जितवान्योऽस्त्रवीर्येण दिष्टया पार्थः स जीवति // अर्जुनं सत्र दृष्ट्वाथ चुक्रोश महतो रवान् / किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः / तं तु तस्य महानादं पार्थः शुश्राव नर्दतः // 26 मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः // 41 ततः पार्थो महानादं मुश्चन्यै माधवश्च ह। पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम् / अभ्ययातां महाराज नर्दन्तौ गोवृषाविव // 27 जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः / वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः / कञ्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः // 42 पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् // 28 कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् / भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः / अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् // 43 अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः // 29 कञ्चित्सैन्धवको राजा दुर्योधनहिते रतः। . विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् / नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः // 44 धनंजयस्य च रणे जयमाशास्तवान्विभुः // 30 कञ्चिदुर्योधनो राजा फल्गुनेन निपातितम् / तथा तु नर्दमाने वै भीमसेने रणोत्कटे / दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति // 45 - 1499 - Page #632 -------------------------------------------------------------------------- ________________ 7. 103. 46 ] महाभारते [7. 104. 23 दृष्ट्वा विनिहतान्भ्रातृन्भीमसेनेन संयुगे / तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली // 9 कच्चिदुर्योधनो मन्दः शममस्मासु धास्यति // 46 व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः। दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले / कर्णस्तु युद्धमाकाङ्क्षदर्शयिष्यन्बलं बली // 10 कञ्चिदुर्योधनो मन्दः पश्चात्तापं करिष्यति // 47 प्रावेपन्निव गात्राणि कर्णभीमसमागमे / कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति / रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् // 11 शेषस्य रक्षणार्थं च संधास्यति सुयोधनः / / 48 भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे। एवं बहुविधं तस्य चिन्तयानस्य पार्थिव / खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः // 12 कृपयाभिपरीतस्य घोरं युद्धमवर्तत / / 49 पुनर्पोरेण नादेन पाण्डवस्य महात्मनः / इति श्रीमहाभारते द्रोणपर्वणि समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ // 13 यधिकशततमोऽध्यायः // 103 // वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः / वाहनानि महाराज बभूवुर्विमनांसि च // 14 धृतराष्ट्र उवाच / प्रादुरासन्निमित्तानि घोराणि च बहूनि च / तथा तु नर्दमानं तं भीमसेनं महाबलम्। ' तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे // 15 मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् // 1 ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् / न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय / विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः // 16 क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदप्रतो रणे // 2 प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे / गदामुद्यच्छमानस्य कालस्येव महामृधे / सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः // 17 न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे // 3 तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् / रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च / असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः / कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः // 4 चिच्छेद, बहुधा राजन्दर्शयन्पाणिलाघवम् // 18 क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः। तं कर्णश्छादयामास शरव्रातैरनेकशः / / दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः // 5 संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः // 19 भीमसेनदवाग्नेऽस्तु मम पुत्रतृणोलपम् / चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः / प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः // 6 विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः // 20 काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे। अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः / कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् // 7 विव्याध समरे भीमं भीमकर्मा महारथः // 21 भीमवह्नः प्रदीप्तस्य मम पुत्रान्दिधक्षतः / तस्य भीमो भृशं क्रुद्धस्त्रीशरान्नतपर्वणः / के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय // 8 निचखानोरसि तदा सूतपुत्रस्य वेगितः // 22 संजय उवाच / तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा / तथा तु नर्द्वमानं तं भीमसेनं महारथम् / | महीधर इवोदप्रत्रिशृङ्गो भरतर्षभ // 23 - 1500 - Page #633 -------------------------------------------------------------------------- ________________ 1. 104. 24] द्रोणपर्व [7. 105. 15 सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः / तूर्णमभ्यपतद्रोणं मनोमारुतवेगवान् // 2 धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः // 24 उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः / / किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः। अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः // 3 : ससायकं धनुः कृत्वा भीमं विव्याध मारिष। .. विजित्य सर्वसैन्यानि सुमहान्ति महारथाः। चिक्षेप च पुनर्बाणाशतशोऽथ सहस्रशः // 25 संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः / स छाद्यमानः सहसा कर्णेन दृढधन्विना। व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः // 4 धनुामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः // 26 यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः।। सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् / कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद॥५ वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः // 27 आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् / .. हताश्वात्तु रथात्कर्णः समोप्लुत्य विशां पते / निर्जयं तव विप्राय सात्वतेनार्जुनेन च // 6 स्यन्दनं वृषसेनस्य समारोहन्महारथः // 28 तथैव भीमसेनेन लोकः संवदते भृशम् / निर्जित्य तु रणे कर्ण भीमसेनः प्रतापवान् / कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः // 7' ननाद सुमहानादं पर्जन्यनिनदोपमम् // 29 नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे। तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूधुधिष्ठिरः / यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः // 8 : कर्णं च निर्जितं मत्वा भीमसेनेन भारत // 30 एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् / समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा। . यद्गतं गतमेवेह शेषं चिन्तय मानद // 9 शत्रुसेनाध्वनि श्रुत्वा तावका ह्यपि नानदन् / यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् / गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यन्जमवादयत्॥३१ तद्भवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् // 10 तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः / द्रोण उवाच। अश्रयत महाराज सर्वसैन्येषु भारत // 32 चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु। . ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ / त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः / मूदुपूर्व च राधेयो दृढपूर्वं च पाण्डवः // 33 यावदेव भयं पश्चात्तावदेषां पुरःसरम् // 11 इति श्रीमहाभारते द्रोणपर्वणि तद्गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ / . चतुरधिकशततमोऽध्यायः // 104 // सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः // 12 तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् / संजय उवाच / स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात् // 13 तस्मिन्विलुलिते सैन्ये सैन्धवाया ने गते / गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ। सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् / संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् // 14 त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् // 1 / न सभायां जयो वृत्तो नापि तत्र पराजयः। स रथस्तव पुत्रस्य त्वरया परया युतः। इह नो ग्लहमानानामद्य तात जयाजयौ // 15 - 1501 - Page #634 -------------------------------------------------------------------------- ________________ 7. 105. 16] महाभारते [7. 106.7 यान्स्म तान्ग्लहते घोराशकुनिः कुरुसंसदि। | बहुभिस्ताडयामास ते हताः प्रापतन्भुवि // 30 अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः॥१६ हयेषु पतितेष्वस्य चिच्छेद परमेषुणा / यत्र ते बहवस्तात कुरवः पर्यवस्थिताः / युधामन्युधेनुः शीघ्रं शरावापं च संयुगे // 31 सेनां दुरोदरं विद्धि शरानक्षान्विशां पते // 17 हताश्वसूतात्स रथादवप्लुत्य महारथः। ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः / गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत // 32 सैन्धवे हि महायुतं समासक्तं परैः सह // 18 तमापतन्तं संप्रेक्ष्य क्रुद्धं परपुरंजयम् / . अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः / अवप्लुतौ रथोपस्थायुधामन्यूत्तमौजसौ // 33 सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ / ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी। तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ // 19 / गदया पोथयामास साश्वसूतध्वजं रणे // 34 यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् / / हत्वा चैनं स पुत्रस्ते हताश्वों हतसारथिः / तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः // 20 / मद्रराजरथं तूर्णमारुरोह परंतपः // 35 इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् / पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ। निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः॥२१ / रथमन्यं समारुह्य धनंजयमभीयतुः // 36 ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् / इति श्रीमहाभारते द्रोणपर्वणि .. उद्यम्यात्मानमुप्राय कर्मणे सपदानुगः // 22 पञ्चाधिकशततमोऽध्यायः // 105 // चक्ररक्षा तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ।। बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् // 23 धृतराष्ट्र उवाच। तौ हि पूर्व महाराज वारितौ कृतवर्मणा / |. यौ तौ कर्णश्च भीमश्च संप्रयुद्धो महाबलौ। प्रविष्टे वर्जुने राजस्तव सैन्यं युयुत्सया // 24 अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः // 1 ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् / पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे। त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली // 25 कथं भूयस्तु राधेयो भीममागान्महारथः // 2 तावभिद्रवतामेनमुभावुद्यतकामुकौ। भीमो वा सूततनयं प्रत्युद्यातः कथं रणे। महारथसमाख्यातौ क्षत्रियप्रवरौ युधि // 26 महारथसमाख्यातं पृथिव्यां प्रवरं रथम् // 3 युधामन्युम्तु संक्रुद्धः शरांस्त्रिंशतमायसान् / भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः / व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे // 27 नान्यतो भयमादत्त विना कर्ण धनुर्धरम् / / 4 दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः / / भयान्न शेते सततं चिन्तयन्वै महारथम् / जघान चतुरश्चाश्वानुभौ च पार्णिसारथी // 28 तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे // 5 उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे। ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् / 'आरुरोह रथं भ्रातुयुधामन्योरभित्वरन् / / 29 / कथं कणं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे // 6 स रथं प्राप्य तं भ्रातुर्योधनहयाशरैः। / यौ तौ समीयतुर्वीरावर्जुनस्य र_ प्रति / - 1502 - Page #635 -------------------------------------------------------------------------- ________________ 7. 106. 7] द्रोणपर्व [7. 106. 36 कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ // 7 . विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् / भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः / . तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः // 22 कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् // 8 तस्मै प्रासृजदुग्राणि विविधानि परंतपः / भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् / / अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष // 23 सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे // 9 तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः / आशास्ते च सदा सूत पुत्रो दुर्योधनो मम / / सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः // 24 कर्णो जेष्यति संग्राम सहितान्पाण्डवानिति // 10 स यथावन्महाराज विद्यया वै सुपूजितः / जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे। आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे // 25 स कथं भीमकर्माणं भीमसेनमयुध्यत // 11 संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव / यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः / अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् // 26 तं सूततनयं तात कथं भीमो ह्ययोधयत् / / 12 तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे / अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् / . युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः / / 27 स्मरमाणः कथं भीमो युयुधे सूतसूनुना // 13 तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे / योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् / विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम् // 28 - तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् // 14 सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः / यो जातः कुण्डलाभ्यां च कवचेन सहैव च / सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः // 29 , तं सूतपुत्रं समरे भीमः कथमयोधयत् // 15 कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः / यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः / विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः // 30 तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय // 16 ततो बाणमयं जालं भीमसेनरथं प्रति / __ संजय उवाच / कर्णेन विहितं राजनिमेषार्धाददृश्यत / / 31 भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् / सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा / इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ // 17 प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः / / 32 तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः / तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् / अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् // 18 क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः / / 33 फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली / ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् / आजुहाव रणे यान्तं भीममाधिरथिस्तदा / / 19 समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः / / 34 भीमसेनस्तदाह्वानं कर्णान्नामर्षयाधि / स कर्णचापप्रभवानिषूनाशीविषोपमान / अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् / / 20 बिभ्रद्भीमो महाराज न जगाम व्यथां रणे / / 35 अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः। ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः / द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् // 21 / विव्याध समरे कणं भीमसेनः प्रतापवान् // 36 -1503 - Page #636 -------------------------------------------------------------------------- ________________ 7. 106. 37] महाभारते [7. 107.9 अयत्नेनैव तं कर्णः शरैरुप समाकिरत् / जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः / भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् / / 37 नाराचैरकरश्म्याभैः कर्ण विव्याध चोरसि // 52 मृदुपूर्वं च राधेयो भीममाजावयोधयत् / ते जग्मुर्धरणीं सर्वे कर्ण निर्भिद्य मारिष / क्रोधपूर्व तथा भीमः पूर्ववैरमनुस्मरन् / / 38 यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः॥५३ तं भीमसेनो नामृष्यदवमानममर्षणः / स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः / स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् // 39 तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् // 54 ते शराः प्रेषिता राजन्भीमसेनेन संयुगे / इति श्रीमहाभारते द्रोणपर्वणि निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः // 40 षडधिकशततमोऽध्यायः // 106 // हेमपुङ्खा महाराज भीमसेनधनुश्युताः / 107 अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा // 41 धृतराष्ट्र उवाच। कर्णस्तु रथिनां श्रेष्ठ छाद्यमानः समन्ततः / यस्मिञ्जयाशा सततं पुत्राणां मम संजय / राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे / / 42 | तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत् / तस्य तानशनिप्रख्यानिषून्समरशोभिनः / कर्णो वा समरे तात किमकार्षीदतः परम् // 1 चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः // 43 संजय उवाच / पुनश्च शरवर्षेण छादयामास भारत / भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् / कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् // 44 रथमन्यं समास्थाय विधिवत्कल्पितं पुनः / तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः / अभ्ययात्पाण्डवं कर्णो वातोद्भूत इवार्णवः // 2 समाचिततनुं संख्ये श्वाविधं शललैरिव / / 45 क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते / हेमपुङ्खाशिलाधौतान्कर्णचापच्युताशरान् / भीमसेनममन्यन्त वैवस्वतमुखे हुतम् / / 3 .. दधार समरे वीरः स्वरश्मीनिव भास्करः // 46 / चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् / रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत / अभ्यवर्तत राधेयो भीमसेनरथं प्रति // 4 तपनीयनिभैः पुष्पैः पलाश इव कानने // 47 पुनरेव ततो राजन्महानासीत्सुदारुणः / तत्तु भीमो महाराज कर्णस्य चरितं रणे / विमर्दः सूतपुत्रस्य भीमस्य च विशां पते // 5 नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी // 48 संरब्धौ हि महाबाहू परस्परवधैषिणौ / स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् / अन्योन्यमीक्षांचक्राते दहन्ताविव लोचनैः // 6 महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः // 49 क्रोधरक्तक्षणी क्रुद्धौ नि:श्वसन्तौ महारथौ / तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च / युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ // 7 मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे / / 50 व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ / ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् / शरभाविव संक्रुद्धो युयुधाते परस्परम् // 8 चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च // 51 ततो भीमः स्मरन्क्लेशानक्षाते वनेऽपि च / - 1504 - Page #637 -------------------------------------------------------------------------- ________________ 7. 107. 9] द्रोणपर्व [7. 107. 39 विराटनगरे चैव प्राप्तं दुःखमरिंदमः // 9 भीमः कर्णं समासाद्य छादयामास सायकैः // 24 राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः / अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः / सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् // 10 व्यामिश्रयद्रणे कर्णः पाण्डवं छादयशरैः // 25 दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् / / ऋश्यवर्णान्हयान्कर्मिश्रान्मारुतरंहसः / कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः // 11 निरीक्ष्य तव पुत्राणां हाहाकृतमभूदलम् // 26 पतिमन्यं परीप्सस्व न सन्ति पतयस्तव / ते हया बह्वशोभन्त मिश्रिता वातरंहसः / नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः // 12 सितासिता महाराज यथा व्योम्नि बलाहकाः॥२७ समक्षं तव कौरव्य यदूचुः कुरवस्तदा / संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ।। दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव // संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः // 28 यञ्चापि तान्प्रव्रजनः कृष्णाजिननिवासिनः / यमराष्ट्रोपमं घोरमासीदायोधनं तयोः / परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव // 14 दुर्दशै भरतश्रेष्ठ प्रेतराजपुरं यथा // 29 तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह / समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः / विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः // 15 नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे // 30 बाल्यात्प्रभृति चारिनस्तानि दुःखानि चिन्तयन् / तयोः प्रेक्षन्त संमदं संनिकृष्टमहास्त्रयोः / निरविद्यत धर्मात्मा जीवितेन वृकोदरः // 16 तव दुर्मत्रिते राजन्सपुत्रस्य विशां पते // 31 ततो विस्फार्य सुमहद्धेमपृष्ठं दुरांसदम् / छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः / चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् // 17 शरजालावृतं व्योम चक्राते शरवृष्टिभिः // 32 स सायकमयैर्जालैीमः कर्णरथं प्रति / तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ। भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् // प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ // 33 ततः प्रहस्याधिरथिस्तूर्णमस्यशिताशरान् / सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ। व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः / / 19 भास्वरं व्योम चक्राते वह्नथुल्काभिरिव प्रभो // महारथो महाबाहुर्महावेगैर्महाबलः / / ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः / / विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः // 20 पड्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे // 35 स तोत्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः / संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् / अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः // 21 अतिभारममन्येतां भीमे कृष्णधनंजयौ // 36 तमापतन्तं वेगेन रभसं पाण्डवर्षभम् / तत्राधिरधिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः / कर्णः प्रत्युद्ययौ योद्धं मत्तो मत्तमिव द्विपम् // 22 | इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः // 37 ततः प्रध्माप्य जलजं भेरीशतनिनादितम् / पतद्भिः पतितश्चान्यैर्गतासुभिरनेकशः / अक्षुभ्यत बलं हर्षादुद्भूत इव सागरः / / 23 कृतो महान्महाराज पुत्राणां ते जनक्षयः / / 38 तदुद्भूतं बलं दृष्ट्वा रथनागाश्वपत्तिमत् / मनुष्याश्वगजानां च शरीरैर्गतजीवितैः / म.भा. 189 -1505 - Page #638 -------------------------------------------------------------------------- ________________ 7. 107. 39 ] महाभारते [7. 108.28 क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ // 39 अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः // 13 इति श्रीमहाभारते द्रोणपर्वणि तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः / / सप्ताधिकशततमोऽध्यायः / / 107 // हृदि कृत्वा महाबाहुर्रमोऽयुध्यत सूतजम् // 14 108 तस्मान्मे संजय ब्रूहि कर्णभीमौ यथा रणे।। धृतराष्ट्र उवाच / अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ // 15 / अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् / संजय उवाच। यत्कणं योधयामास समरे लघुविक्रमम् // 1 शण राजन्यथा वृत्तः संग्रामः कर्णभीमयोः / त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि / परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव // 16 वारयेद्यो रणे कर्णः सयक्षासुरमानवान् // 2 राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् / / स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया। पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः // 17 नातरत्संयुगे तात तन्ममाचक्ष्व संजय // 3 महावेगैः प्रसन्नात्रैः शातकुम्भपरिष्कृतैः / कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे / आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः // 18 . अत्र मन्ये समायत्तो जयो वाजय एव वा // 4 तस्यास्यतो धनुर्भीमश्चकर्त निशितैत्रिभिः / / कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः। रथनीडाच्च यन्तारं भल्लेनापातयरिक्षतौ // 19 / जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् // 5 स काङ्कन्भीमसेनस्य वधं वैकर्तनो वृषः। : श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा / शक्ति कनकवैडूर्यचित्रदण्डां परामृशत् // 20 .. भीमसेनेन समरे मोह आविशतीव माम् // 6 प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् / विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः। समुत्क्षिप्य च राधेयः संधाय च महाबलः / . न हि कर्णो महेष्वासान्पार्थाओष्यति संजय // 7 चिक्षेप भीमसेनाय जीवितान्तकरीमिव // 21 कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह। .. शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् / सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे // 8 ननाद सुमहानादं बलवान्सूतनन्दनः / अजय्याः पाण्डवास्तात देवैरपि सवासवैः / तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन // 22 न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम // 9 तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् / धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः। शाक्तं वियति चिच्छेद भीमः सप्तभिराशुगैः // 23 मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते // 10 छित्त्वा शक्ति ततो भीमो निर्मुक्तोरगसंनिभाम् / निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् / मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष / / 24 जितानित्येव मन्वानः पाण्डवानवमन्यते // 11 प्राहिणोन्नव संरब्धः शरान्बहिणवाससः / पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना / स्वर्णपुङ्खाशिलाधौतान्यमदण्डोपमान्मृधे // 25 धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः॥१२ / कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् / शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः। विकृष्य च महातेजा व्यसृजत्सायकान्नव // 26 - 1506 - Page #639 -------------------------------------------------------------------------- ________________ 1. 108. 27 ] द्रोणपर्व [7. 109. 13 तान्पाण्डुपुत्रश्चिच्छेद नवभिनतपर्वभिः। / न जहौ समरे भीमं क्रुद्धरूपं परंतपः // 41 वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् / इति श्रीमहाभारते द्रोणपर्वणि छित्त्वा भीमो महाराज नादं सिंह इवानदत् // 27 अष्टाधिकशततमोऽध्यायः // 108 // तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे / शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् // 28 संजय उवाच / अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ। स तथा विरथः कर्णः पुनर्भीमेन निर्जितः / अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ // 29 रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् / / 1 महागजाविवाप्ताद्य विषाणाप्रैः परस्परम् / महागजाविवासाद्य विषाणाप्रैः परस्परम् / शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः // 30.. शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः // 2 / निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् / अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् / अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ // 31 ननाद बलवन्नादं पुनर्विव्याध चोरसि // 3 . प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः / . तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः / शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् / / 32 पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् // 4 . तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष / कर्णस्तु नवभिर्भीमं विद्धा राजन्स्तनान्तरे। शङ्खवर्णाश्च तानश्वार्बाणैर्निन्ये यमक्षयम् / / 33 ध्वजमेकेन विव्याध सायकेन शितेन ह // 5 तथा कृच्छ्रगतं दृष्ट्वा कणं दुर्योधनो नृपः / सायकानां ततः पार्थस्रिषष्ट्या प्रत्यविध्यत। वेपमान इव क्रोधाव्यादिदेशाथ दुर्जयम् // 34 .. तोत्रैरिव महानागं कशाभिरिव वाजिनम् // 6 . गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः / / सोऽतिविद्धो महाराज पाण्डवेन यशस्विना।। जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् // 35 सृक्किणी लेलिहन्वीरः क्रोधसंरक्तलोचनः // 7 एवमुक्तस्तथेत्युक्त्वा तत्र पुत्रस्तवात्मजम् / ततः शरं महाराज सर्वकायावदारणम् / अभ्यद्रवद्भीमसेनं व्यासक्तं विकिर-शरान् // 36 प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् // 8 स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् / स निर्भिद्य रणे पार्थं सूतपुत्रधनुच्युतः / षभिः सूतं त्रिभिः केतुं पुनस्सं चापि सप्तभिः // 37 अगच्छदारयन्भूमि चित्रपुङ्खः शिलीमुखः // 9 भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः / सर्वशैक्यां चतुष्किष्कुं गुर्वी रुक्माङ्गदां गदाम् / दुर्जयं भिन्नमर्माणमनयद्यमसादनम् // 38 प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् // 10 स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् / तया जघानाधिरथेः सदश्वान्साधुवाहिनः / रुदन्नातस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् // 39 गदया भारतः क्रुद्धो वज्रणेन्द्र इवासुरान् // 11 स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् / ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ / समाचिनोद्वाणगणैः शतघ्नीमिव शङ्कभिः / / 40 ध्वजमाधिरथेरिछत्त्वा सूतमभ्यहनत्तदा // 12 तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः। हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् / -1507 Page #640 -------------------------------------------------------------------------- ________________ 7. 109. 13 ] महाभारते [7. 110.6 विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः // 13 | चतुर्दशभिरत्युप्रैर्नाराचैरविचारयन् // 28 सत्राद्भुतमपश्याम राधेयस्य पराक्रमम्। ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः / विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् // 14 प्राविशन्मेदिनी भीमाः क्रौञ्चं. पत्ररथा इव // 29 विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे / ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम् / दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् // 15 गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः // 30 एष दुर्मुख राधेयो भीमेन विरथीकृतः / स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः / * तं रथेन नरश्रेष्ठं संपादय महारथम् // 16 सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा // 31 दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः / / स भीमनिभिरायस्तः सूतपुत्रं पतत्रिभिः। त्वरमाणोऽभ्ययात्कणं भीमं चावारयच्छरैः // 17 सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः // 32 दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम् / स विह्वलो महाराज कर्णो भीमबलार्दितः / ." वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन // 18 प्राद्रवजवनैरश्वै रणं हित्वा महायशाः // 33 ततः कर्ण महाराज वारयित्वा शिलीमुखैः / भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् / दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः // 19 आहवेऽतिरथोऽतिष्ठज्वलन्निव हुताशनः // 34 तस्मिन्क्षणे महाराज नवभिनतपर्वभिः / इति श्रीमहाभारते द्रोणपर्वणि सुपुङ्खैदुर्मुखं भीमः शरैर्निन्ये यमक्षयम् // 20 .. नवाधिकशततमोऽध्यायः // 109 // ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते / आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् // 21 ___धृतराष्ट्र उवाच / शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् / दैवमेव परं मन्ये धिपौरुषमनर्थकम् / दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत // 22 यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे // 1 तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् / कर्णः पार्थान्सगोविन्दा तुमुत्सहते रणे / दीर्घमुष्णं श्वसन्वीरो न किंचि प्रत्यपद्यत / / 23 न च कर्णसमं योधं लोके पश्यामि कंचन / तस्मिंस्तु विवरे राजन्नाराचान्गार्धवाससः / इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः // 2 प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश // 24 कर्णो हि बलवाशूरो दृढधन्वा जितक्लमः / ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः / इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा // 3 हेमचित्रा महाराज द्योतयन्तो दिशो दश // 25 वसुषेणसहायं मां नालं देवापि संयुगे। अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः / / किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः // 4 क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः // 26 / तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम् / प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः। | युद्धात्कर्णमपक्रान्तं किं स्विदुर्योधनोऽब्रवीत् // 5 अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः // 27 / अहो दुर्मुखमेवैकं युद्धानामविशारदम् / तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः। प्रावेशयद्धृतवहं पतंगमिव मोहितः // 6 - 1508 - Page #641 -------------------------------------------------------------------------- ________________ 1. 110.7] द्रोणपर्व [7. 110. 36 अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः / वड़वामुखमध्यस्थो मुच्येतापि हि मानवः / न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय // 7 न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम // 22 तेऽपि चास्य महाघोरं बलं नागायुतोपमम् / न पाण्डवा न पाञ्चाला न च केशवसात्यकी / जानन्तो व्यवसायं च क्रूर मारुततेजसः / / 8 / | जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् / / 23 किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् / संजय उवाच।। बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे / / 9 / / यत्संशोचसि कौरव्य वर्तमाने जनक्षये / कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः। .. त्वमस्य जगतो मूलं विनाशस्य न संशयः // 24 भीमसेनमनादृत्य रणेऽयुध्यत सूतजः // 10 स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः / योऽजयत्समरे कर्णं पुरंदर इवासुरम् / . उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् / / 25 न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे // 11 स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् / द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् / तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम // 26 भीमो धनंजयान्वेषी कस्तमझेजिजीविषुः // 12 यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् / को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः / अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत // 27 उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः // 13 दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् / प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः / नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष॥२८ न भीमसेनं संप्राप्य निवर्तेत कदाचन // 14 दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः / पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः / पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् // 29 ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः // 15 ते समन्तान्महाबाहुं परिवार्य वृकोदरम् / यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् / दिशः शरैः समावृण्वशलभानामिव व्रजैः // 30 शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा // 16 आगच्छतस्तान्सहसा कुमारान्देवरूपिणः / तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् / प्रतिजग्राह समरे भीमसेनो हसन्निव // 31 दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् / / 17 तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् / यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः / अभ्यवर्तत राधेयो भीमसेनं महाबलम् // 32 कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् // विसृजन्विशिखान्राजन्स्वर्णपुङ्खाशिलाशितान् / स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्।। तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव // 33 प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय // 19 कुरवस्तु ततः कर्णं परिवार्य समन्ततः / दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् / अवाकिरन्भीमसेनं शरैः संनतपर्वभिः // 34 आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः / / 20 / तान्बाणैः पञ्चविंशत्या साश्वानराजन्नरर्षभान् / को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् / ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् / / 35 भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् // प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः / - 1509 - Page #642 -------------------------------------------------------------------------- ________________ 1. 110. 36] महाभारते [7. 111. 24 चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः // 36 / शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः // 10 तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् / ततो बाणसहस्राणि प्रेषयामास पाण्डवः / संवार्याधिरथिं बागैर्यजघान तवात्मजान् // 37 / सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी // 11 / स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः। तानिषूनिषुभिः कर्णो वारयित्वा महामृधे / सूतपुत्रो महाराज भीमसेनमवैक्षत // 38 कवचं भीमसेनस्य पातयामास सायकैः // 12 तं भीमसेनः संरम्भात्त्रोधसंरक्तलोचनः / अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् / / विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत // 39 पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् // 13 इति श्रीमहाभारते द्रोणपर्वणि ततो भीमो महाराज नवभिनतपर्वणाम् / दशाधिकशततमोऽध्यायः // 11 // रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष // 14 ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् / संजय उवाच / अभ्यगुर्धरणी तीक्ष्णा वल्मीकमिव पन्नगाः // 15 तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् / राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् / क्रोधेन महताविष्टो निर्विष्णोऽभूत्स जीवितात् / / 1 भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् / आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा / त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति // 16 भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात् // 2 ततस्तव सुता राजश्रुत्वा भ्रातुर्वचो द्रुतम् / . स भीमं पञ्चभिर्विद्धा राधेयः प्रहसन्निव / अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताशरान् // पुनर्विव्याध सप्तत्या स्वर्णपुखैः शिलाशितैः // 3 चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः / अवहासं तु तं पार्थो नामृष्यत वृकोदरः / चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः // 18 ततो विव्याध राधेयं शतेन नतपर्वणाम् // 4 आगच्छतस्तान्सहसा भीमो राजन्महारथः / पुनश्च विशिखैस्तीक्ष्णैर्विवा पञ्चभिराशुगैः / साश्वसूतध्वजान्यत्तान्पातयामास संयुगे / धनुश्चिछेद भल्लेन सूतपुत्रस्य मारिष // 5 ते हता.न्यपतन्भूमौ वातनुन्ना इव द्रुमाः / / 19 अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः / / दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् / इषुभिश्छादयामास भीमसेनं समन्ततः // 6 अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत // 20 तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् / रथमन्यं समास्थाय विधिवत्कल्पितं पुनः / प्रजहास महाहासं कृते प्रतिकृतं पुनः // 7 अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी / / 21 इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः / तावन्योन्यं शरैर्विद्धा स्वर्णपुङ्खैः शिलाशितैः / तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् / / 8 व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ // 22 अवारोहद्रथात्तस्मादथ कर्णो महारथः / षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः / गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् // 9 व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः // 23 तामापतन्ती सहसा गदां दृष्ट्वा वृकोदरः / रक्तचन्दनदिग्धाङ्गो शरैः कृतमहाव्रणौ / -1510 Page #643 -------------------------------------------------------------------------- ________________ 7. 111. 24] - द्रोणपर्व [7. 112. 17 शोणिताक्तौ व्यराजेता कालसूर्याविवोदितौ // 24 / तव चाधिरथिदृष्ट्वा स्यन्दनेभ्यच्युतान्सुतान् // 2 // तो शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ / भीमसेनेन निहतान्विमना दुःखितोऽभवत् / ... विवर्माणौ व्यराजेता निर्मुक्ताविव पन्नगौ / / 25 निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् // 3 व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् / स ताम्रनयनः क्रोधाच्छ्रसन्निव महोरगः / शरदंष्ट्रा विधुन्वानी ततक्षतुररिंदमौ // 26 बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः // 4. वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः। रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ। तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ // 27 कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः // 5 . प्रच्छादयन्ती समरे शरजालैः परस्परम् / कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः। रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः / / 28 विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् // 6 तौ रथाभ्यां महाराज मण्डलावर्तनादिषु। कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः।।.. व्यरोचेतां महात्मानौ वृत्रवज्रधराविव // 29 / रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव // 7 सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः / / चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् / व्यरोचत रणे भीमः सविद्युदिव तोयदः // 30 प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः // 8 स चापघोषस्तनितः शरधाराम्बुदो महान् / खं पूरयन्महावेगान्खगमान्खगवाससः। भीममेघो महाराज कर्णपर्वतमभ्ययात् // 31 सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् // 9 . ततः शरसहस्रेण धनुर्मुक्तेन भारत / तमन्तकमिवायस्तमापतन्तं वृकोदरः / पाण्डवो व्यकिरकणं घनोऽद्रिमिव वृष्टिभिः / / 32 त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः।।१० तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् / तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः / सुपुङ्खः कङ्कवासोभिर्यत्कणं छादयच्छरैः // 33 महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् / / 11 स नन्दयरणे पार्थ केशवं च यशस्विनम् / ततो विधम्याधिरथेः शरजालानि पाण्डवः / सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् // 34 विव्याध कर्ण विंशत्या पुनरन्यैः शितैः शरैः // 12 विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः / यथैव हि शरैः पार्थः सूतपुत्रेण छादितः / / पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह / / 35 तथैव कणं समरे छादयामास पाण्डवः // 13 इति श्रीमहाभारते द्रोणपर्वणि दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत। . एकादशाधिकशततमोऽध्यायः // 111 // अभ्यनन्दस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः // 14 112 भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः / संजय उवाच / उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ // 15 भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् / कुरुपाण्डवानां प्रवरा दश राजन्महारथाः / नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् // 1 साधु साध्विति वेगेन सिंहनादमथानदन् // 16 अपक्रम्य स भीमस्य मुहूर्त शरगोचरात् / तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे। . -1511 - Page #644 -------------------------------------------------------------------------- ________________ 1. 112. 17] महाभारते - [7. 112. 45 अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् // 17 स रवस्तस्य शूरस्य धर्मराजस्य भारत / राज्ञश्च राजपुत्रांश्च सोदाँश्च विशेषतः / आचख्याविव तयुद्धं विजयं चात्मनो महत् // 32. कणं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् // 18 तं श्रुत्वा सुमहांनादं भीमसेनस्य धन्विनः / पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः / बभूव परमा प्रीतिर्धर्मराजस्य संयुगे // 33 . ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे // 19 ततो हृष्टो महाराज वादित्राणां महास्वनैः / / दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष / भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः // 34 भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् // 20 अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् / / ते समासाद्य कौन्तेयमावृण्वशरवृष्टिभिः / हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे // 35. पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः // 21 एकत्रिंशन्महाराज पुत्रांस्तव महारथान् / तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः / हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः / / 36 प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव / / 22 तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः / ततो वामेन कौन्तेयः पीडयित्वा शरासनम् / इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत // 37 मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् // 23 यद्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव / मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् / यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः // 38 तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः // 24 प्रमुख पाण्डुपुत्राणां तव चैव विशां पते। . निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव / कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ // 39 भीमसेनो महाराज पूर्ववैरमनुस्मरन् / / 25 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः / ते क्षिप्ता भीमसेनेन शरा भारत भारतान् / पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् // 40 विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः // यस्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् / तेषां विदार्य चेतांसि शरा हेमविभूषिताः / पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः // 41 व्यराजन्त महाराज सुपर्णा इव खेचराः / / 27 तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् / शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः / विसृजंस्तव पुत्राणामन्तं गच्छति कौरव / / 42 पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः // 28 विलपंश्च बहु क्षत्ता शमं नालभत त्वयि / ते शर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ / सपुत्रो भरतश्रेष्ठ तस्य भुन फलोदयम् / गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः // 29 हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् // 43 शत्रुजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः / प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् / चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः // 30 यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् / तान्निहत्य महाबाहू राधेयस्येव पश्यतः / पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह // 44 सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः / / 31 त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् / - 1512 - Page #645 -------------------------------------------------------------------------- ________________ 1. 112. 45] द्रोणपर्व [7. 113. 26 सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च // 45 नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः। - इति श्रीमहाभारते द्रोणपर्वणि यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः // 13 द्वादशाधिकशततमोऽध्यायः॥ 112 // एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः। शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः // 14 धृतराष्ट्र उवाच / ततः प्रावर्तत नदी घोररूपा महाहवे। . महानपनयः सूत ममैवात्र विशेषतः / बभूव च विशेषेण भीरूणां भयवर्धिनी // 15 स इदानीमनुप्राप्तो मन्ये संजय शोचतः // 1 . वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा / / यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् / / संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः // 16 इदानीमत्र किं कार्य प्रकरिष्यामि संजय // 2 . सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः / यथा त्वेष क्षयो वृत्तो ममापनयसंभवः / स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः // 17 . वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय // 3 जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः / / संजय उवाच / सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः // 18 कर्णभीमौ महाराज पराक्रान्तौ महाहवे। कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः / बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ // 4 प्रासतोमरसंघातैः खड्गश्च सपरश्वधैः // 19 भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः / / सुवर्णविकृतैश्चापि गदामुसलपट्टिशेः / / विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् // 5 वत्रैश्च विविधाकारैः शक्तिभिः परिघैरपि / तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः / शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी // 20 आकीर्यत रणे भीमः शतशोऽथ सहस्रशः / / 6 कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः / तयोः शरैर्महाराज संपतद्भिः समन्ततः / तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत // 21 बभूव तव सैन्यानां संक्षोभः सागरोपमः // 7 वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि / भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम / गजाश्वमनुजैभिन्नैः शस्त्रैः स्यन्दनभूषणैः // 22 अवध्यत चमूमध्ये घोरैराशीविषोपमैः // 8 तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा / वारणैः पतितै राजन्वाजिभिश्च नरैः सह / पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः // 23 अदृश्यत मही कीर्णा वातनुन्नैर्द्वमैरिव // 9 अचिन्त्यमद्भुतं चैव तयोः कातिमानुषम् / ते वध्यमानाः समरे भीमचापच्युतैः शरैः / दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत / / 24 प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् // 10 अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे / ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् / आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् / प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः // 11 निपातितध्वजरथं हतवाजिनरद्विपम् // 25 ते शरातुरभूयिष्ठा हताश्वनरवाहनाः / गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा / उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् // 12 तथाभूतं महत्सैन्यमासीद्धारत संयुगे। म. भा. 190 - 1513 - Page #646 -------------------------------------------------------------------------- ________________ 7. 113. 26 ] महाभारते . [7. 114. 28 विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे // 26 तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् // 13 . इति श्रीमहाभारते द्रोणपर्वणि शरजालैश्च विविधैश्छादयामासतुर्मधे / त्रयोदशाधिकशततमोऽध्यायः // 113 // अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ // 14 ततो भीमो महाबाहू राधेयस्य महात्मनः / संजय उवाच। क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा / / 15 ततः कर्णो महाराज भीमं विद्धा त्रिभिः शरैः / तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः / मुमोच शरवर्षाणि चित्राणि च बहूनि च // 1 अन्यत्कार्मुकमादत्त वेगन्नं भारसाधनम् // 16 वध्यमानो महाराज सूतपुत्रेण पाण्डवः / / दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् / न विव्यथे भीमसेनो भिद्यमान इवाचलः // 2 सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् // 17 स कणं कर्णिना कर्णे पीतेन निशितेन च / हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः / . . विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा // 3 सूतपुत्रस्य संरम्भादीप्तं वपुरजायत / 18 स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि / स विस्फार्य महच्चापं कार्तस्वरविभूषितम् / तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् // 4 भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा // 19 अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे / ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत / आजघान भृशं भीमः स्मयन्निव महाबलः / / 5 मध्यंदिनगतोऽर्चिष्माशरदीव दिवाकरः // 20 पुनरस्य त्वरन्भीमो नाराचान्दश भारत / मरीचिविकचस्येव राजन्भानुमतो वपुः / रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा // 6 आसीदाधिरथे|रं वपुः शरशतार्चिषः // 21 . ते ललाटं समासाद्य सूतपुत्रस्य मारिष / कराभ्यामाददानस्य संदधानस्य चाशुगान् / विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः // 7 विकर्षतो मुश्चतो वा नान्तरं ददृशू रणे // 22 ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत / अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् / नीलोत्पलमयीं मालां धारयन्स पुरा यथा // 8 कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः // 23 ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना / स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः / वेगं चक्रे महावेगो भीमसेनवधं प्रति // 9 प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् // 24 तस्मै कर्णः शतं राजन्निषूणां गार्धवाससाम्। ततः कनकपुङ्खानां शराणां नतपर्वणाम् / / अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत // 10 धनुच्युतानां वियति ददृशे बहुधा व्रजः // 25 ततः प्रासृजदुप्राणि शरवर्षाणि पाण्डवः / शरासनादाधिरथेः प्रभवन्तः स्म सायकाः / समरे तमनादृत्य नास्य वीर्यमचिन्तयत् // 11 श्रेणीकृता व्यराजन्त राजन्नौश्चा इवाम्बरे // 26 ततः कर्णो महाराज पाण्डवं निशितैः शरैः / गार्धपत्राङ्शिलाधौताकार्तस्वरविभूषितान् / आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः // 12 महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् // 27 जीमूताविव चान्योन्यं तौ ववर्षतुराहवे। ते तु चापबलोद्भूताः शातकुम्भविभूषिताः / - 1514 - Page #647 -------------------------------------------------------------------------- ________________ 1. 114. 28 ] द्रोणपर्व [7. 114. 56 अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति // 28 / अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः // 42 से व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः। तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् / शलभानामिव वाताः शराः कर्णसमीरिताः // 29 युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया // 43 चापादाधिरथेमुक्ताः प्रपतन्तः स्म सायकाः / तस्येषुधी धनुयां च बाणैः संनतपर्वभिः / एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः // 30. रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत्॥ पर्वतं वारिधाराभिश्छादयन्निव तोयदः / अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् / कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः // 31 सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ // 45 तत्र भारत भीमस्य बलवीर्यपराक्रमम् / उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः / व्यवसायं च पुत्रास्ते प्रेक्षन्त कुरुभिः सह // 32 ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् // 46 तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम् / स विधन्वा महाराज रथशक्तिं परामृशत् / अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् // 33 तामवासृजदाविध्य ऋद्धः कर्णरथं प्रति // 47 रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते / तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् / / आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् / आपतन्ती महोल्काभां चिच्छेद दशभिः शरैः // तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् // 34 सापतद्दशधा राजनिकृत्ता कर्णसायकैः / सुवर्णपुवीमेन सायकैर्नतपर्वभिः / अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः // 49 गगने रचिता माला काश्चनीव व्यराजत // 35 स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् / ततो व्योम्नि विषक्तानि शरजालानि भागशः / / खड्गं चान्यतरप्रेप्सुम॒त्योरगे जयस्य वा / आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः / / 36 तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव // 50 कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः / सं विचर्मा महाराज विरथः क्रोधमूर्छितः / अग्निस्फुलिङ्गसंस्पर्शेरञ्जोगतिभिराहवे / असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति // 51 तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः // 37 स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः / स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः / अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् // 52 उपारोहदनादृत्य तस्य वीर्य महात्मनः // 38 ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् / तयोर्विसृजतोस्तत्र शरजालानि मारिष / शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् // 53 वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् // 39 स भीमसेनः कुपितो बलवान्सत्यविक्रमः / तस्मै कर्णः शितान्बाणान्कारपरिमार्जितान् / विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः // 54 सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्ख्या / / 40 तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः / तानन्तरिक्षे विशिखैविधैकैकमशातयत् / लयमास्थाय राधेयो भीमसेनमवश्चयत् / / 55 विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् // 41 तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् / पुनश्चासृजदुप्राणि शरवर्षाणि पाण्डवः / ध्वजमस्य समासाद्य तस्थौ स धरणीतले // 56 - 1515 - Page #648 -------------------------------------------------------------------------- ________________ 7. 114. 57] महाभारते [7. 114. 86 तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् / वनाय व्रज कौन्तेय न त्वं युद्धविशारदः // 71 यदियेष रथात्कणं हन्तुं तार्थ्य इवोरगम् // 57 फलमूलाशने युक्तस्त्वं तथातिथिभोजने / स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् / न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर // 72 स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः // 58 पुष्पमूलफलाहारो व्रतेषु नियमेषु च / तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् / उचितस्त्वं वने भीम न त्वं युद्धविशारदः // 73 संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम् // 59 क युद्धं व मुनित्वं च वनं गच्छ वृकोदर / तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ / न त्वं युद्धोचितस्तात वनवासरतिर्भव / / 74 जीमूताविव धर्मान्ते गर्जमानौ नभस्तले // 60 सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् / तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः / योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर // 75 अमृष्यमाणयोः संख्ये देवदानवयोरिव // 61 कौमारे यानि चाप्यासन्नप्रियाणि विशां पते / क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः। पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयभृशम् / / 76 दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् / अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः / रथमार्गविघातार्थं व्यायुधः प्रविवेश ह // 62 / प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा // 77 हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च / योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः। पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् / / 63 मादृशैयुध्यमानानामेतच्चान्यच्च विद्यते // 78 व्यवस्थानमथाकाङ्कन्धनंजयशरैर्हतम् / गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे / उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः // 64 गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक / / 79 तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः / / एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत / हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् // 65 प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः // 80 चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले / ततो राजशिलाधौताशराशाखामृगध्वजः / तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः / / 66 प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः // 81 तदस्य सर्व चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः / ततः पार्थभुजोत्सृष्टाः शराः काश्चनभूषणाः / व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् / गाण्डीवप्रभवाः कर्णं हंसाः क्रौश्चमिवाविशन् // 82 धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् / स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः / उत्स्मयन्निव राधेयो भीमसेनमुवाच ह // 68 भीमसेनादपासेधत्सूतपुत्रं धनंजयः // 83 पुनः पुनस्तूबरक मूढ औदरिकेति च / स छिन्नधन्वा भीमेन धनंजयशराहतः / अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर // 69 कर्णो भीमादपायासीद्रथेन महता द्रुतम् // 84 यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव / भीमोऽपि सात्यकेहिं समारुह्य नरर्षभः / तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन // 70 अन्वयाद्धातरं संख्ये पाण्डवं सव्यसाचिनम् // 85 मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते / ततः कर्ण समुद्दिश्य त्वरमाणो धनंजयः / - 1516 - Page #649 -------------------------------------------------------------------------- ________________ 1. 114. 86] द्रोणपर्व [7. 115. 14 नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः // 86 चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः // 5 स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् / अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः / नाराचोऽभ्यपतत्कणं तूर्णं गाण्डीवचोदितः // 87 युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः // 6 तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा। यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् / धनंजयभयात्कर्णमुन्जिहीर्घमहारथः / / 88 एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः // 7 ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः / तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् / / शिलीमुखैमहाराज मा गास्तिष्ठेति चाब्रवीत् // 89 धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय // 8 स तु मत्तगजाकीर्णमनीकं रथसंकुलम् / ___संजय उवाच / तूर्णमभ्याविशद्रौणिर्धनंजयशरार्दितः // 90 तथा तु वैकर्तनपीडितं तं ततः सुवर्णपृष्टानां धनुषां कूजतां रणे / ___ भीमं प्रयान्तं पुरुषप्रवीरम् / शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवदली // 91 समीक्ष्य राजन्नरवीरमध्ये धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् / शिनिप्रवीरोऽनुययौ रथेन // 9 नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम् / / 92 नदन्यथा वज्रधरस्तपान्ते विदार्य देहानाराचैर्नरवारणवाजिनाम् / ज्वलन्यथा जलदान्ते च सूर्यः / कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः // 93 . निघ्नन्नमित्रान्धनुषा दृढेन तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् / - संकम्पयंस्तव पुत्रस्य सेनाम् // 10 पाकशासनिरायस्तः पार्थः संनिजघान ह // 94 तं यान्तमश्वै रजतप्रकाशैइति श्रीमहाभारते द्रोणपर्वणि __रायोधने नरवीरं चरन्तम् / चतुर्दशाधिकशततमोऽध्यायः // 114 // नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् // 11 ... धृतराष्ट्र उवाच / अमर्षपूर्णस्त्वनिवृत्तयोधी अहन्यहनि मे दीप्तं यशः पतति संजय / __ शरासनी काञ्चनवर्मधारी। . हता मे बहवो योधा मन्ये कालस्य पर्ययम् // 1 अलम्बुसः सात्यकिं माधवाग्र्यधनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम् / मवारयद्राजवरोऽभिपत्य // 12 रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि // 2 तयोरभूद्भारत संप्रहारताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः / स्तथागतो नैव बभूव कश्चित् / सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च // 3 प्रेक्षन्त एवाहवशोभिनौ तौ तदाप्रभृति मा शोको दहत्यग्निरिवाशयम् / . ___ योधास्त्वदीयाश्च परे च सर्वे // 13 प्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् // 4 अविध्यदेनं दशभिः पृषत्कैअप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः / रलम्बुसो राजवरः प्रसह्य / - 1517 - Page #650 -------------------------------------------------------------------------- ________________ 7. 115. 14] महाभारते [ 7. 116.7 अनागतानेव तु तान्पृषत्कां अथात्मजास्ते सहिताभिपेतुश्चिच्छेद बाणैः शिनिपुंगवोऽपि // 14 रन्ये च योधास्त्वरितास्त्वदीयाः / पुनः स बाणैत्रिभिरग्निकल्पै कृत्वा मुखं भारत योधमुख्यं राकर्णपूर्णैर्निशितैः सुपुङ्खैः। दुःशासनं त्वत्सुतमाजमीढ // 22 विव्याध देहावरणं विदार्य ते सर्वतः संपरिवार्य संख्ये ते सात्यकेराविविशुः शरीरम् // 15 शैनेयमाजनुरनीकसाहाः / तैः कायमस्याग्न्यनिलप्रभावै स चापि तान्प्रवरः सात्वतानां विदार्य बाणैरपरैवलद्भिः / न्यवारयद्वाणजालेन वीरः // 23 आजनिवांस्तान्रजतप्रकाशा निवार्य तांस्तूर्णममित्रघाती नश्वांश्चतुर्भिश्चतुरः प्रसह्य // 16 नप्ता शिनेः पत्रिभिरग्निकल्पैः / तथा तु तेनाभिहतस्तरस्वी दुःशासनस्यापि जघान वाहानप्ता शिनेश्चक्रधरप्रभावः। नुद्यम्य बाणासनमाजमीढ // 24 अलम्बुसस्योत्तमवेगवद्भि इति श्रीमहाभारते द्रोणपर्वणि हयांश्चतुर्भिनिजघान बाणैः // 17 ___ पञ्चदशाधिकशततमोऽध्यायः // 115 // अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसंनिभेन / - संजय उवाच / सकुण्डलं पूर्णशशिप्रकाशं तमुद्यतं महाबाहुं दुःशासनरथं प्रति / भ्राजिष्णु वक्त्रं निचकर्त देहात् // 18 / त्वरितं त्वरणीयेषु धनंजयहितैषिणम् // 1. निहत्य तं पार्थिवपुत्रपौत्रं त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः / ___ संख्ये मधूनामृषभः प्रमाथी / सेनासमुद्रमाविष्टमानत पर्यवारयन् // 2 ततोऽन्वयादर्जुनमेव वीरः अथैनं रथवंशेन सर्वतः संनिवार्य ते / ___ सैन्यानि राजंस्तव संनिवार्य // 19 अवाकिरशरव्रातैः क्रुद्धाः परमधन्विनः // 3 अन्वागतं वृष्णिवरं समीक्ष्य अजयद्राजपुत्रांस्तान्यतमानान्महारणे / तथारिमध्ये परिवर्तमानम् / एकः पश्चाशतं शत्रून्सात्यकिः सत्यविक्रमः // 4 घ्नन्तं कुरूणामिषुभिर्बलानि संप्राप्य भारतीमध्यं तलघोषसमाकुलम् / ___ पुनः पुनर्वायुरिवाभ्रपूगान् // 20 असिशक्तिगदापूर्णमप्लवं सलिलं यथा // 5 ततोऽवहन्सैन्धवाः साधु दान्ता तत्राद्भुतमपश्याम शैनेयचरितं रणे / गोक्षीरकुन्देन्दुहिमप्रकाशाः / प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् // सुवर्णजालावतताः सदश्वा उदीची दक्षिणां प्राची प्रतीची प्रसृतस्तथा / ___ यतो यतः कामयते नृसिंहः // 21 / नृत्यन्निवाचरच्छूरो यथा रथशतं तथा // 7 - 1518 - Page #651 -------------------------------------------------------------------------- ________________ 2. 116. 8] द्रोणपर्व [7. 116. 36 सदृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः / निहत्य बहुलाः सेनाः पार्थेषोऽभ्येति सात्यकिः // त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति // 8 ... एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः / तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन् / आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः // 23 नियच्छन्तः शरवातैर्मत्तं द्विपमिवाङ्कशैः // 9 एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे / तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः / निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः // 24 . ततः कलिङ्गैयुयुधे सोऽचिन्त्यबलविक्रमः // 10 रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् / / तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् / तृणवन्यस्य कौरव्यानेष आयाति सात्यकिः // 25 अथ पार्थं महाबाहुर्धनंजयमुपासदत् // 11 . ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् / / तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् / न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः॥ तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् / / 12 न हि जानामि वृत्तान्तं धर्मराजस्य केशव। . तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् / सात्वतेन विहीनः स यदि जीवति वा न वा॥२० असावायाति शैनेयस्तव पार्थ पदानुगः // 13 एतेन हि महाबाहो रक्षितव्यः स पार्थिवः।। एष शिष्यः सखा चैव तव सत्यपराक्रमः / तमेष कथमुत्सृज्य मम कृष्ण पदानुगः // 28 सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः // 14 राजा द्रोणाय चोत्सृष्टः सैन्धवश्वानिपातितः / एष कौरवयोधानां कृत्वा घोरमुपद्रवम् / प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे // 29 तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः // 15 सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः / एष द्रोणं तथा भोजं कृतवर्माणमेव च / ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः॥ .. कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः // जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः / धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् / श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम् // 31 शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः // 17 परिश्रान्ता हयाश्चास्य हययन्ता च माधव / कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः / न च भूरिश्रवाः श्रान्तः ससहायश्च केशव // 32 तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः // 18 अपीदानी भवेदस्य क्षेममस्मिन्समागमे / बहुनेकरथेनाजी योधयित्वा महारथान् / कञ्चिन्न सागरं तीर्खा सात्यकिः सत्यविक्रमः / आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः॥१९ गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः // 33 स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् / अपि कौरवमुख्येन कृतास्त्रेण महात्मना / प्रेषितो धर्मपुत्रेण पार्थेषोऽभ्येति सात्यकिः // 20 समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् / / 34 यस्य नास्ति समो योधः कौरवेषु कथंचन। व्यतिक्रममिमं मन्ये धर्मराजस्य केशव / सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः॥२१ / आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम्॥३५ कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्वामिव / ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् / -1519 --- . Page #652 -------------------------------------------------------------------------- ________________ 7. 116. 36] महाभारते [7. 117. 28 मित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः // 36 / सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा / / 13 इति श्रीमहाभारते द्रोणपर्वणि युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव / / षोडशाधिकशततमोऽध्यायः // 116 // कौरवेय न संत्रासो विद्यते मम संयुगे // 14 स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम् / संजय उवाच / समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे॥१५ तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम् / किं मृषोक्तन बहुना कर्मणा तु समाचर। . क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् // 1 शारदस्येव मेघस्य गर्जितं निष्फलं हि ते // 16 तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम् / श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते / अद्य प्राप्तोऽसि दिष्टया मे चक्षुर्विषयमित्युत // 2 | चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव // 17 चिराभिलषितं काममद्य प्राप्स्यामि संयुगे। त्वरते मे मतिस्तात त्वयि युद्धाभिकाटिणि / म हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् // 3 नाहत्वा संनिवर्तिध्ये त्वामद्य पुरुषाधम // 18 अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् / अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ / नन्दयिष्यामि दाशाई कुरुराजं सुयोधनम् // 4 जिघांसू परमक्रुद्धावभिजघ्नतुराहवे // 19 अद्य मद्वाणनिर्दग्धं पतितं धरणीतले / / समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे / द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ // 5 द्विरदाविव संक्रुद्धौ वाशितार्थे मदोत्कटौ // 20 अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया / भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ / सवीडो भविता सद्यो येनासीह प्रवेशितः // 6 शरवर्षाणि भीमानि मेधाविव परस्परम् // 21 . अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः / सौमदत्तिस्तु शैनेयं प्रच्छायेषुभिराशुगैः / त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते / / 7 जिघांसुभरतश्रेष्ठ विव्याध निशितैः शरैः / / 22 चिराभिलषितो ह्यद्य त्वया सह समागमः / दशभिः सात्यकिं विद्धा सौमदत्तिरथापरान् / पुरा देवासुरे युद्धे शक्रस्य बलिना यथा // 8 मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम् // 23 अद्य युद्धं महाघोरं तव दास्यामि सात्वत / तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते / ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् / / 9 अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो // 24 अद्य संयमनीं याता मया त्वं निहतो रणे / तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम् / यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै // 10 उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ // 25 . अद्य कृष्णश्च पार्थश्च धर्मराजश्व माधव / तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ / हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् // 11 रथशक्तिभिरन्योन्ये विशिखैश्चाप्यकृन्तताम् // 26 अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः / निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् / तत्त्रियो नन्दयिष्यामि ये त्वया निहता रणे // 12 / व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ // 27 चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे / - एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ। - 1520 - Page #653 -------------------------------------------------------------------------- ________________ 7. 117. 28 ] द्रोणपर्व [7. 117. 56 परस्परमयुध्येतां वारणाविव यूथपौ // 28 रणे केतुं सर्वधनुर्धराणाम् / / 42 तावदीपेण कालेन ब्रह्मलोकपुरस्कृतौ। प्रविष्टो भारती सेनां तव पाण्डव पृष्ठतः / जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः // 29 योधितश्च महावीर्यैः सर्वैर्भारत भारतैः // 43 सात्यकिः सौमदत्तिश्च शरवृष्टया परस्परम् / परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम् / इष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् // 30 युद्धकाङ्किणमायान्तं नैतत्सममिवार्जुन // 44 संप्रेक्षन्त जनास्तत्र युध्यमानौ युधां पती। ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् / यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ // 31 उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् / / 45 अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च / रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः / विरथावसियुद्धाय समेयातां महारणे // 32 केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः // 46 आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे / अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत / विकोशौ चाप्यसी कृत्वा समरे तो विचेरतुः // पश्य वृष्ण्यन्धकव्याघ्र सौमदत्तिवशं गतम् // 47 चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः / परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् / मुहुराजन्नतुः क्रुद्धावन्योन्यभरिमर्दनौ // 34 तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् // 48 सखगौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ / न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् / रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् / / 35 त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो // 49 मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् / अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः / पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः // 36 पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम् / असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे / महाद्विपेनेव वने मत्तेन हरियूथपम् // 50 निकृत्य पुरुषव्याघौ बाहुयुद्धं प्रचक्रतुः / / 37 हाहाकारो महानासीत्सैन्यानां भरतर्षभ / / व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ / यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि // 51 बाहुभिः समसज्जेतामायसैः परिधैरिव / / 38 स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः / तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा / व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि // 52 शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः // 39 अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे / तयोर्तृवरयो राजन्समरे युध्यमानयोः / मूर्धजेषु निजग्राह पदा चोरस्यताडयत् // 53 भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव // 40 तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे / द्विपाविव विषाणाप्रैः शृङ्गैरिव महर्षभौ / वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत // 54 युयुधाते महात्मानौ कुरुसात्वतपुंगवौ // 41 पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् / क्षीणायुधे सात्वते युध्यमाने तव शिष्यं महाबाहो धनुष्यनवरं त्वया // 55 ततोऽब्रवीदर्जुनं वासुदेवः / असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे। पश्यस्यैनं विरथं युध्यमानं विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् // 56 म. भा. 191 - 1521 - Page #654 -------------------------------------------------------------------------- ________________ 7. 117. 57 ] महाभारते [7. 118. 22 एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः / न प्रमत्ताय भीताय विरथाय प्रयाचते / मनसा पूजयामास भूरिश्रवसमाहवे // 57 . व्यसने वर्तमानाय प्रहरन्ति मनस्विनः // 8 . विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे / इदं तु नीचाचरितमसत्पुरुषसेवितम् / संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः // 58 कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् // 9 प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् / आर्येण सुकरं ह्याहुरार्यकर्म धनंजय / महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति // 59 अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि // 10 एवं तु मनसा राजन्पार्थः संपूज्य कौरवम् / येषु येषु नरः पार्थ यत्र यत्र च वर्तते / वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत // 60 आशु तच्छीलतामेति तदिदं त्वयि दृश्यते // 1 सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव / कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः / एष त्वसुकरं कर्म यादवार्थे करोम्यहम् // 61 / / क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः // 12 इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः / इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया / सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् // 62 | वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते // 13 इति श्रीमहाभारते द्रोणपर्वणि को हि नाम प्रमत्ताय परेण सह युध्यते / सप्तदशाधिकशततमोऽध्यायः॥ 117 // ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् / / 16 118 व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः। संजय उवाच। वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः॥१५ स बाहुरपतद्भूमौ सखगः सशुभाङ्गदः / एवमुक्त्वा महाबाहुयूपकेतुर्महायशाः / आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः // 1 युयुधानं परित्यज्य रणे प्रायमुपाविशत् // 16 प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना / शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः / वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः // 2 यियासुब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् // 15 स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः। सूर्य चक्षुः समाधाय प्रसन्नं सलिले मनः / उत्सृज्य सात्यकि क्रोधाद्र्हयामास पाण्डवम् // 3 ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः // 18 नृशंसं बत कौन्तेय कर्मेदं कृतवानसि / ततः स सर्वसेनायां जनः कृष्णधनंजयौ। अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः // 4 गर्हयामास तं चापि शशंस पुरुषर्षभम् // 19 : किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् / / निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम् / किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति // 5 प्रशस्यमानश्च तथा नाहृष्यधूपकेतनः // 20 / इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना। तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः।। अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा // 6 अमृष्यमाणो मनसा तेषां तस्य च भाषितम् // 21 ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः। असंक्रुद्धमना वाचा स्मारयन्निव भारत / अयुध्यमानस्य कथं रणे प्रहृतवानसि // 7 / उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः // 22 - 1522 - Page #655 -------------------------------------------------------------------------- ________________ 7. 118. 23] द्रोणपर्व [7. 118. 49 मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् / नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा / न शक्यो मामको हन्तुं यो मे स्याद्वाणगोचरे // 23 अर्जुनेन हतं पूर्वं यजघान कुरूद्वहम् // 37 यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि / सहस्राक्षसमं तत्र सिद्धचारणमानवाः / न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् // 24 / भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् / / 38 आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः / अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः / यदहं बाहुमच्छेत्सं न स धर्मो विगर्हितः // 25 पक्षवादांश्च बहुशः प्रावदस्तस्य सैनिकाः // 39 न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः / न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा / अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् // 26 तस्मान्मन्युन वः कार्यः क्रोधो दुःखकरो नृणाम् / / एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् / . हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा / पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् // 27 विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे // 41 एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः / सात्यकिरुवाच / यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः // 28 न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ / अर्जुन उवाच / धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः // 42 या प्रीतिधर्मराजे मे भीमे च वदतां वरे / यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः / नकुले सहदेवे च सा मे त्वयि शलाग्रज // 29 युष्माभिर्निहतो युद्धे तदा धर्मः क वो गतः॥४३ मया तु समनुज्ञातः कृष्णेन च महात्मना / मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि / गच्छ पुण्यकृताल्लोकाशिबिरौशीनरो यथा।। 30 यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा। संजय उवाच। स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः // 44 तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना / चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः / खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः / / 31 मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् / निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् / युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः // 45 इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् // 32 यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता / निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् / सखगोऽस्य हृतो बाहुरेतेनैवास्मि वश्चितः // 46 क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः // 33 भवितव्यं च यद्भावि दैवं चेष्टयतीव च / वार्यमाणः स कृष्णेन पार्थेन च महात्मना। सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् // 47 भीमेन चक्ररक्षाभ्यामश्वत्थाना कृपेण च // 34 अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि / कर्णेन वृषसेनेन सैन्धवेन तथैव च / पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् // 48 विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् // 35 संजय उवाच। प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे। एवमुक्ते महाराज सर्वे कौरवपाण्डवाः। सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः // 36 | न स्म किंचिदभाषन्त मनसा समपूजयन् // 49 -- 1523 - Page #656 -------------------------------------------------------------------------- ________________ 7. 118. 50] महाभारते [7. 119.21 मौर्हि पूतस्य महाध्वरेषु शूरस्य शौरिद्र्वरो वसुदेवो महायशाः // 7 __यशस्विनो भूरिसहस्रदस्य / धनुष्यनवरः शूरः कार्तवीर्यसमो युधि / मुनेरिवारण्यगतस्य तस्य तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः // 8 न तत्र कश्चिद्वधमभ्यनन्दत् // 50 एतस्मिन्नेव काले तु देवकस्य महात्मनः। सुनीलकेशं वरदस्य तस्य दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे // 9 . शूरस्य पारावतलोहिताक्षम् / तत्र वै देवकी देवीं वसुदेवार्थमाप्तवान्। . अश्वस्य मेध्यस्य शिरो निकृत्तं निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः॥ 10 न्यस्तं हविर्धानमिवोत्तरेण // 51 तां दृष्ट्वा देवकी शौरे रथस्थां पुरुषर्षभः / स तेजसा शस्त्रहतेन पूतो नामृष्यत महातेजाः सोमदत्तः शिनेनृप // 11 ___ महाहवे देहवरं विसृज्य / तयोयुद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् / .. आक्रामदूर्ध्वं वरदो वरा) बाहुयुद्धं सुबलिनोः शक्रप्रहादयोरिव // 12 व्यावृत्य धर्मेण परेण रोदसी // 52 शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः / इति श्रीमहाभारते द्रोणपर्वणि असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः // 13 अष्टादशाधिकशततमोऽध्यायः॥ 198 // मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः / कृपया च पुनस्तेन जीवेति स विसर्जितः // 14 धृतराष्ट्र उवाच / तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष / अजितो द्रोणराधेयविकर्णकृतवर्मभिः / प्रसादयन्महादेवममर्षवशमास्थितः // 15 तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे // 1 तस्य तुष्टो महादेवो वराणां वरदः प्रभुः / स कथं कौरवेयेण समरेष्वनिवारितः / वरेण छन्दयामास स तु वने वरं नृपः // 16 निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः // 2 पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् / संजय उवाच। मध्ये राजसहस्राणां पदा हन्याच्च संयुगे // 17 शृणु राजन्निहोत्पत्ति शैनेयस्य यथा पुरा / तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव / यथा च भूरिश्रवसो यत्र ते संशयो नृप // 3 एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत // 18 अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः / स तेन वरदानेन लब्धवान्भूरिदक्षिणम् / बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः // 4 / न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् // 19 पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः / एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि / नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः // 5 / न हि शक्या रणे जेतुं सात्वता मनुजर्षभ // 20 ययातेर्देवयान्यां तु यदुर्येष्ठोऽभवत्सुतः। लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः। यदोरभूदन्ववाये देवमीढ इति श्रुतः॥ 6 देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः / यादवस्तस्य च सुतः शूरत्रैलोक्यसंमतः / स्ववीर्यविजये युक्ता नैते परपरिग्रहाः // 21 -1524 Page #657 -------------------------------------------------------------------------- ________________ 1. 119. 22] द्रोणपर्व . [7. 120. 18 न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो। ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् / पूतं भव्यं भविष्यच्च बलेन भरतर्षभ / / 22 हयज्ञश्चोदयामास जयद्रथरथं प्रति // 6 / ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः / तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः / न देवासुरगन्धर्वा न यक्षोरगराक्षसाः। त्वरमाणा महाराज सेनामुख्याः समाव्रजन् // 7. जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे // 23 / दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् / ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः / अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः // 8 एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि / / 24 समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् / अर्थवन्तो न चोसिक्ता ब्रह्मण्याः सत्यवादिनः / नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रेक्षन्निर्दहन्निव // 9 समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च // 25 ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् / नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः / अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति // 10 , तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते / / 26 अयं स वैकर्तन युद्धकालो अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् / विदर्शयस्वात्मबलं महात्मन् / न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप // 27 यथा न वध्येत रणेऽर्जुनेन एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो।। जयद्रथः कर्ण तथा कुरुष्व // 11 कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् // 28 अल्पावशिष्टं दिवसं नृवीर इति श्रीमहाभारते द्रोणपर्वणि विघातयस्वाद्य रिपुं शरौघैः / एकोनविंशत्यधिकशततमोऽध्यायः // 119 // दिनक्षयं प्राप्य नरप्रवीर . 120 ध्रुवं हि नः कर्ण जयो भविष्यति // 12 धृतराष्ट्र उवाच / सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति / तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे। मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् // 13 यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय // 1 अनर्जुनायां च भुवि मुहूर्तमपि मानद / संजय उवाच / जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः॥ 14 भूरिश्रवसि संक्रान्ते परलोकाय भारत / विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् / वासुदेवं महाबाहुरर्जुनः समचूचुदत् // 2 वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् // 15 चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः / देवेनोपहतः पार्थो विपरीतश्च मानद / / अस्तमेति महाबाहो त्वरमाणो दिवाकरः // 3 कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे // 16 एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया। नूनमात्मविनाशाय पाण्डवेन किरीटिना। कार्य संरक्ष्यते चैष कुरुसेनामहारथैः // 4 प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति // 17 नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः। कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः / चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् / / 5 / अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम् // 18 -1525 Page #658 -------------------------------------------------------------------------- ________________ 7. 120. 19] महाभारते [7. 120. 48 रक्षितं मद्रराजेन कृपेण च महात्मना / शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् / जयद्रथं रणमुखे कथं हन्याद्धनंजयः // 19 क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च // 34 द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च। यवारणमुख्याश्च प्रापतन्त सहस्रशः / / कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः॥२० ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च // युध्यन्ते बहवः शूरा लम्बते च दिवाकरः / कक्षमग्निमिवोद्भूतः प्रदहस्तव वाहिनीम् / शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद // 21 अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् // 36.. स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः / हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली। . युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे // 22 आससाद दुराधर्षः सैन्धवं सत्यविक्रमः // 37. एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष / बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः / / दुर्योधनमिदं वाक्यं प्रत्युवाच कुरुत्तमम् // 23 स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः // 38 . दृढलक्ष्येण शूरेण भीमसेनेन धन्विना / तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः / भृशमुद्वेजितः संख्ये शरजालैरनेकशः // 24 नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः // 39 स्थातव्यमिति तिष्ठामि रणे संप्रति मानद। दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् / नैवाङ्गमिङ्गति किंचिन्मे संतप्तस्य रणेषुभिः // 25 / अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः // 40 योत्स्यामि तु तथा राजशक्त्याहं परया रणे। संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् / यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् // नृत्यन्तं रथमार्गेषु धनुर्व्यातलनिस्वनैः / / 41 न हि मे युध्यमानस्य सायकांश्वास्यतः शितान् / संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः / सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः // 27 अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् // 42 यत्तु शक्तिमता कार्यं सततं हितकारिणा / सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ / तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः // 28 सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे // 43 अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः / ते भुजैर्भोगिभोगाभैधनूंष्यायम्य सायकान्।' त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः // 29 मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति // 41 अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः / तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः / पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् // 30 द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तारणे // 45 कर्णकौरवयोरेवं रणे संभाषमाणयोः / सिंहलाङ्गुलकेतुस्तु दर्शयशक्तिमात्मनः / अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् // 31 / शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् // 46 चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् / स विद्धा दशभिः पार्थं वासुदेवं च सप्तभिः / भुजान्परिघसंकाशान्हस्तिहस्तोपमारणे // 32 अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् // 47 शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः / अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः / हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः / / 33 / महता रथवंशेन सर्वतः पर्यवारयन् // 48 - 1526 - Page #659 -------------------------------------------------------------------------- ________________ T. 120. 49 ] द्रोणपर्व [7. 120. 76 विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् / रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् / सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते // 49 शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत / तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत / तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः // 64 इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च // 50 ततः पार्थो धनुरिछत्त्वा विव्याधैनं स्तनान्तरे। अौरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च / / सायकैर्नवभिर्वीरस्त्वरमाणो धनंजयः // 65 एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् // 51 वधार्थ चास्य समरे सायकं सूर्यवर्चसम् / तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः / चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः // 66 दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभित्रिभिः // 52 तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् / त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः / . अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि // 67 विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् // 53 अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् / श्लिष्टं तु सर्वतश्चक्र रथमण्डलमाशु ते / कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् / सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः // 54 सायकैबहुसाहस्रैः कृतप्रतिकृतेप्सया // 68 त एनमभिनर्दन्तो विधुन्वाना धनूंषि च / / तौ वृषाविव नर्दन्तौ नरसिंही महारथौ। सिषिचुर्मागणै?रैर्गिरि मेघा इवाम्बुभिः / / 55 सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः / ते महास्राणि दिव्यानि तत्र राजन्व्यदर्शयन् / अदृश्यौ च शरोघेस्तौ निघ्नतामितरेतरम् // 69 धनंजयस्य गात्रेषु शूराः परिघबाहवः // 56 / / पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन / हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली। इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा // 70 आससाद दुराधर्षः सैन्धवं सत्यविक्रमः / / 57 युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च / तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः / प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे / / 71 मिषतो भीमसेनस्य सात्वतस्य च भारत // 58 प्रशस्यमानी समरे सिद्धचारणवातिकैः / तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे। अयुध्येतां महाराज परस्परवधैषिणौ / / 72 सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः // 59 . ततो दुर्योधनो राजस्तावकानभ्यभाषत / सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष / यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् / भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः / / 60 निवर्तिध्यति राधेय इति मामुक्तवान्वृषः // 73 तान्कर्णः प्रतिविव्याध षष्टया षष्टया महारथः / एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् / तयुद्धमभवद्राजन्कर्णस्य बहुभिः सह / / 61 आकर्णमुक्तरिषुभिः कर्णस्य चतुरो हयान् / तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष / अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः // 74 यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् // 62 सारथिं चास्य भल्लेन रथनीडादपाहरत् / फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे। छादयामास च शरैस्तव पुत्रस्य पश्यतः॥ 75 सायकानां शतेनैव सर्वमर्मस्वताडयत् // 63 / स छाद्यमानः समरे हताश्वो हतसारथिः / , - 1527 - Page #660 -------------------------------------------------------------------------- ________________ 7. 120. 76] महाभारते [7. 121.1 मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत // 76 किरीटमाली महता महायशाः तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा / ___ शरासनेनास्य शराननीकजित् / अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् // 77 हयप्रवेकोत्तमनागपूंर्गता मद्रराजस्तु कौन्तेयमविध्यत्रिंशता शरैः / न्कुरुप्रवीरानिषुभियंपातयत् // 87 / शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् / गदाश्च गुर्वीः परिघानयस्मयाधनंजयं द्वादशभिराजघान शिलीमुखैः // 78 नसींश्च शक्तीश्च रणे नराधिपाः / चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः / महान्ति शस्त्राणि च भीमदर्शनाः . पृथक्पृथङमहाराज कृष्णपार्थावविध्यताम् // 79 प्रगृह्य पार्थं सहसाभिदुद्रुवुः // 88 तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनंजयः / स तानुदीर्णान्सरथाश्ववारणाद्रोणपुत्रं चतुःषष्टया मद्रराजं शतेन च // 80 पदातिसंघांश्च महाधनुर्धरः। .. सैन्धवं दशभिर्भल्लैवृषसेनं त्रिभिः शरैः / विपन्नसर्वायुधजीवितान्रणे शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् / / 81 चकार वीरो यमराष्ट्रवर्धनान् // 89 ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः / इति श्रीमहाभारते द्रोणपर्वणि सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम् // 82 विंशत्यधिकशततमोऽध्यायः // 120 // अथार्जुनः सर्वतोधारमा . 121 ___ प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् / संजय उवाच / तं प्रत्युदीयुः कुरवः पाण्डुसूनुं स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः / / __ रथैर्महाहै : शरवर्षाण्यवर्षन् / / 83 युगपदिनु सर्वासु चित्राण्यत्राणि दर्शयन् // 1 ततस्तु तस्मिंस्तुमुले समुत्थिते मध्यंदिनगतं सूर्य प्रतपन्तमिवाम्बरे / सुदारुणे भारत मोहनीये। न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् // 2 नामुह्यत प्राप्य स राजपुत्रः प्रसृतांस्तस्य गाण्डीवाच्छरजातान्महात्मनः / किरीटमाली विसृजन्पृषत्कान् / / 84 संग्रामे समपश्याम हंसपतीरिवाम्बरे // 3 राज्यप्रेप्सुः सव्यसाची कुरूणां विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः / स्मरन्क्लेशान्द्वादशवर्षवृत्तान् / दर्शयन्रौद्रमात्मानमुने कर्मणि धिष्ठितः // 4 गाण्डीवमुक्तैरिषुभिर्महात्मा स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः / .. सर्वा दिशो व्यावृणोदप्रमेयैः // 85 मोहयन्निव नाराचैर्जयद्रथवधेप्सया // 5 प्रदीप्तोल्कमभवच्चान्तरिक्षं विसृजन्दिक्षु सर्वासु शरानसितसारथिः / देहेषु भूरीण्यपतन्वयांसि / स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः // 6 यत्पिङ्गलज्येन किरीटमाली भ्रमन्त इव शूरस्य शरव्राता महात्मनः / क्रुद्धो रिपूनाजगवेन हन्ति / / 86 | अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः // 7 -1528 - Page #661 -------------------------------------------------------------------------- ________________ 1. 121. 8] द्रोणपर्व [7. 121. 34. बाददानं महेष्वासं संदधानं च पाण्डवम् / शिरश्छेत्स्यति संक्रुद्धः शत्रु लक्षितो भुवि // 20 विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा // 8 एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम। तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे / ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः // 21 आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् / संग्रामे युध्यमानस्य वहतो महतीं धुरम् / ... विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् // 9 धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः / / सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना। तस्यापि शतधा मूर्धा फलिष्यति न संशयः // 22 / चक्षमे सुसंक्रुद्धस्तोत्रादित इव द्विपः // 10 एवमुक्त्वा ततो राज्य स्थापयित्वा जयद्रथम् / ज वराहध्वजस्तूणं गार्धपत्रानजिह्मगान् / वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः // 23 माशीविषसमप्रख्यान्कर्मारपरिमार्जितान् / सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् / मोच निशितान्संख्ये सायकान्सव्यसाचिनि // 11 समन्तपञ्चकादस्मादहिर्वानरकेतन // 24 भिस्तु विद्धा गाण्डीवं नाराचैः षड्भिरर्जुनम् / तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे / अष्टाभिर्वा जिनोऽविध्यद्धजं चैकेन पत्रिणा // 12 दिव्येनास्त्रेण रिपुहन्धोरेणाद्भुतकर्मणा // 25 स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताशरान् / सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज / युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह / उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत // 26 सारथेश्च शिरः कायावजं च समलंकृतम् // 13 अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले / स छिन्नयष्टिः सुमहाशीर्यमाणः शराहतः। .. तवापि शतधा मूर्धा फलिष्यति न संशयः // 27 वराहः सिन्धुराजस्य पपाताग्निशिखोपमः // 14 यथा चैतन्न जानीयात्स राजा पृथिवीपतिः / एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः // 28 अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः // 15 न ह्यसाध्यमकार्य वा विद्यते तव किंचन। धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः / समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन // 29 अस्तं महीधरश्रेष्ठं यियासति दिवाकरः / एतच्छ्रुत्वा तु वचनं सृक्विणी परिसंलिहन् / शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति // 16 इन्द्राशनिसमस्पर्श दिव्यमत्राभिमश्रितम् // 30 वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः। . सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् / स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् // 17 विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः॥३१ जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् / स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः / अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना // 18 // शकुन्तमिव वृक्षापात्सैन्धवस्य शिरोऽहरत् // 32 तवात्मजोऽयं मर्येषु कुलशीलदमादिभिः / अहरत्तत्पुनश्चैव शरैरूज़ धनंजयः / गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः / दुहृदामप्रहर्षाय सुहृदां हर्षणाय च // 33 क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः // 19 शेरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः / शत्रुभियुध्यमानस्य संग्रामे त्वस्य धन्विनः / समन्तपञ्चकाद्वाह्यं शिरस्तव्याहरत्ततः॥ 34 म. भा. 192 - 1529 - Page #662 -------------------------------------------------------------------------- ________________ 7. 121. 35] महाभारते [7. 122. 11 एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः / यथा तमांस्यभ्युदितस्तमोघ्नः संध्यामुपास्ते तेजस्वी संबन्धी तव मारिष // 35 पूर्वां प्रतिज्ञां समवाप्य वीरः // 49 / उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् / इति श्रीमहाभारते द्रोणपर्वणि सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् // 36 एकविंशत्यधिकशततमोऽध्यायः॥१२१॥ तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् / // समाप्तं जयद्रथवधपर्व / वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम // 37 122 कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः / धृतराष्ट्र उवाच / उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् // 38 / तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना / ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् / / मामका यदकुर्वन्त तन्ममाचक्ष्व संजय // 1 गते तस्यापि शतधा मूर्धागच्छदरिंदम // 39 संजय उवाच / / ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् / सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष / वासुदेवश्च बीभत्सुं प्रशशंस महारथम् // 40 अमर्षवशमापन्नः कृपः शारद्वतस्तदा // 2 ततो दृष्ट्वा विनिहतं सिन्धुराज जयद्रथम् / महता शरवर्षेण पाण्डवं समवाकिरत् / पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् // 41 द्रौणिश्चाभ्यद्रवत्पार्थ रथमास्थाय फल्गुनम् // 3 भीमसेनोऽपि संग्रामे बोधयन्निव पाण्डवम् / तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् / सिंहनादेन महता पूरयामास रोदसी / / 42 उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् // 4 तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः / / स तथा शरवर्षाभ्यां सुमहद्भयां महाभुजः / सैन्धवं निहतं मेने फल्गुनेन महात्मना // 43 पीड्यमानः परामार्तिमगमद्रथिनां वरः / / 5 ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् / / सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च। अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया // 44 चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः // 6 ततः प्रववृते राजन्नस्तं गच्छति भास्करे। अरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च। द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः // 45 मन्दवेगानिपूंस्ताभ्यामजिघांसुरवासृजत् // 7 ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः / ते नातिभृशमभ्यन्नन्विशिखा जयचोदिताः / सैन्धवे निहते राजन्नयुध्यन्त महारथाः // 46 बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् // 8 पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च / अथ शारद्वतो राजन्कौन्तेयशरपीडितः। अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः // 47 अवासीदद्रथोपस्थे मूर्छामभिजगाम ह // 9 अर्जुनोऽपि रणे योधास्तावकारथसत्तमान् / विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् / अयोधयन्महाराज हत्वा सैन्धवकं नृपम् // 48 हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् // 10 स देवशत्रूनिव देवराजः तस्मिन्सन्ने महाराज कृपे शारद्वते युधि / किरीटमाली व्यधमत्समन्तात् / अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् // 11 - 1530 - Page #663 -------------------------------------------------------------------------- ________________ 1. 122. 12] द्रोणपर्व [7. 122. 39 दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् / / तथा विलपमाने तु सव्यसाचिनि तं प्रति / रथ एव महेष्वासः कृपणं पर्यदेवयत् // 12 सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् // 27 पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् / ' उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः / कुलान्तकरणे पापे जातमात्रे सुयोधने // 13 प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् // 28 नीयतां परलोकाय साध्वयं कुलपांसनः / एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति / अस्माद्धि कुरमुख्यानां महदुत्पत्स्यते भयम् // 14 न मृष्यति हतं नूनं भूरिश्रवसमाहवे // 29 तदिदं समनुप्राप्तं वचनं सत्यवादिनः / यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन / तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् // 15 मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः // 30 धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् / एवमुक्तो महाबाहुः केशवः सव्यसाचिना / को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः // 16 प्रत्युवाच महातेजाः कालयुक्तमिदं वचः // 31 ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा। अलमेष महाबाहुः कर्णायैको हि पाण्डव / एष शेते रथोपस्थे मद्वाणैरभिपीडितः // 17 किं पुनद्रौपदेयाभ्यां सहितः सात्वतर्षभः // 32 अकामयानेन मया विशिखैरर्दितो भृशम् / न च तावत्क्षमः पार्थ कर्णेन तव संगरः / अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे // 18 प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी / शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः / त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् // 33 प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै // 19 अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा। शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् / अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः // 34 कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् // 20 धृतराष्ट्र उवाच / उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः / योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः / प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते // 21 हते तु भूरिश्रवसि सैन्धवे च निपातिते // 35 ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः / सात्यकिश्चापि विरथः कं समारूढवान्रथम् / . घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः // 22 चक्ररक्षौ च पाश्चाल्यौ तन्ममाचक्ष्व संजय // 36 तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् / संजय उवाच। आचार्य शरवर्षेण रथे सादयता कृपम् // 23 हन्त ते वर्णयिष्यामि यथावृत्तं महारणे / यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः / शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः // 37 न कथंचन कौरव्य प्रहर्तव्यं गुराविति // 24 पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो / तदिदं वचनं साधोराचार्यस्य महात्मनः / विजेतव्यो यथा वीरः सात्यकियूपकेतुना // 38 नानुष्ठिां तमेवाजौ विशिखैरभिवर्षता // 25 अतीतानागतं राजन्स हि वेत्ति जनार्दनः / नमस्तस्मै सुपूज्याय गौतमायापलायिने / अतः सूतं समाहूय दारुकं संदिदेश ह / धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् // 26 / रथो मे युज्यतां काल्यमिति राजन्महाबलः // 39 - 1531 - Page #664 -------------------------------------------------------------------------- ________________ 7. 122. 40] महाभारते [7. 122. 69 न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः। अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् / मानवा वा विजेतारः कृष्णयोः सन्ति केचन // 40 प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः // 55 पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः / अमृष्यमाणो निधनं कौरव्यजलसंधयोः / तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा // 41 कर्णः शोकसमाविष्टो महोरग इव श्वसन् // 56 सात्यकिं विरथं दृष्ट्वा कणं चाभ्युद्यतायुधम् / स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा / दध्मौ शङ्ख महावेगमार्षभेणाथ माधवः // 42 अभ्यद्रवत वेगेन पुनः पुनररिंदमः // 57 दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् / तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत / रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् // 43 महता शरवर्षेण गजः प्रतिगजं यथा // 58 स केशवस्यानुमते रथं दारुकसंयुतम् / तौ समेत्य नरव्याघौ व्याघ्राविव तरस्विनौ / आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् // 44 अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ // 59 कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः / ततः कर्ण शिनेः पौत्रः सर्वपारशवैः शरैः। हयोदप्रैर्महावेगैर्हेमभाण्डविभूषितैः // 45 बिभेद सर्वगात्रेषु पुनः पुनररिंदमः // 60 . युक्तं समारुह्य च तं विमानप्रतिमं रथम् / सारथिं चास्य भल्लेन रथनीडादपाहरत् / . अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् // 46 अश्वांश्च चतुरः श्वेतान्निजन्ने निशितैः शरैः / / 61 चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ। छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः / धनंजयरथं हित्वा राधेयं प्रत्युदीययुः / / 47 चकार विरथं कर्णं तव पुत्रस्य पश्यतः // 62 राधेयोऽपि महाराज शरवर्ष समुत्सृजन् / / ततो विमनसो राजस्तावकाः पुरुषर्षभाः / अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम् // 48 वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा // 63 नैव दैवं न गान्धर्व नासुरोरगराक्षसम् / द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् / तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत // 49 ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन // 64 उपारमत तत्सैन्यं सरथाश्वनरद्विपम् / तथा सात्यकिना वीरे विरथे सूतजे कृते / तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् // 50 हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् // 65 सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् / कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः / तयोवरयो राजन्सारथ्यं दारुकस्य च // 51 दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् // 66 गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः / मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् / सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः // 52 कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् / / 67 नभस्तलगताश्चैव देवगन्धर्वदानवाः / तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव / अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् // 53 दुःशासनमुखाशूरानावधीत्सात्यकिर्वशी // 68 मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे / रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा / कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः // 54 / विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् // 69 - 1532 - Page #665 -------------------------------------------------------------------------- ________________ 7. 122. 70] द्रोणपर्व [7. 123.7 123 भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः / कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः / पुनीते च पार्थेन वधः कर्णस्य संश्रुतः // 70 चित्रकाञ्चनसंनाहैः सदश्वर्वेगवत्तरैः // 83 वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा / हेमकक्ष्याध्वजोपेतं क्लुप्तयत्रपताकिनम् / नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः // 71 अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् // 84 द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः / उपाजगुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् / निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः / एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि // 85 काङ्खता परलोकं च धर्मराजस्य च प्रियम् // 72 / भूयश्चापि निबोध त्वं तवापनयजं क्षयम् / कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः / / एकत्रिंशत्तव सुता भीमसेनेन पातिताः // 86 कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः / दुर्मुखं प्रमुख कृत्वा सततं चित्रयोधिनम् / शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते // 73 शतशो निहताः शूराः सात्वतेनार्जुनेन च // 87 धृतराष्ट्र उवाच / भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष / अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः / एवमेष क्षयो वृत्तो राजन्दुर्मत्रिते तव // 88 विरथं कृतवान्कर्णं वासुदेवसमो युवा // 74 ___ इति श्रीमहाभारते द्रोणपर्वणि दारुकेण समायुक्तं स्वबाहुबलदर्पितः / द्वाविंशत्यधिकशततमोऽध्यायः॥ 122 // कञ्चिदन्यं समारूढः स रथं सात्यकिः पुनः // 75 एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् / धृतराष्ट्र उवाच / असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय // 76 तथा गतेषु शूरेषु तेषां मम च संजय / संजय उवाच / किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय // 1 शृणु राजन्यथा तस्य रथमन्यं महामतिः / . संजय उवाच / दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् // 77 विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः / आयसैः काश्चनैश्चापि पट्टेर्नद्धं सकूबरम् / अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् // 2 तारासहस्रखचितं सिंहध्वजपताकिनम् // 78 पुनः पुनस्तूबरक मूढ औदरिकेति च / अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः। अकृतास्त्रक मा योधीर्बाल संग्रामकातर // 3 पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैईद्वैः // 79 इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय / चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते / एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत // 4 घण्टाजालाकुलरवं शक्तितोमरविद्युतम् // 80 एतद्वतं महाबाहो त्वया सह कृतं मया / वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् / / यथैतन्मम कौन्तेय तथा तव न संशयः // 5 रथं संपादयामास मेघगम्भीरनिस्वनम् // 81 तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम / तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् / यथा भवति तत्सत्यं तथा कुरु धनंजय // 6 दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् // 82 / तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः / - 1533 - Page #666 -------------------------------------------------------------------------- ________________ 7. 123.7] महाभारते [7. 123. 34 ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे // 7 दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया / कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत / दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः // अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि सांप्रतम् // 8 धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत / द्विविधं कर्म शूराणां युद्धे जयपराजयौ / सीदेत समरे जिष्णो नात्र कार्या विचारणा // 22 तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः // 9 न तं पश्यामि लोकेषु चिन्तयन्पुरुषं कचित् / मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः / त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् // 23 यदृच्छया भीमसेनं विरथं कृतवानसि // 10 महाप्रभावा बहवस्त्वया तुल्याधिकापि वा। अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः। समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् / युद्धधर्म विजानन्वै युध्यन्तमपलायिनम् / ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः // 24 पूरयन्तं यथाशक्ति शूरकर्माहवे तथा // 11 तव वीर्य बलं चैव रुद्रशक्रान्तकोपमम् / .. पश्यतां सर्वसैन्यानां केशवस्य ममैव च / नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् / विरथो भीमसेनेन कृतोऽसि बहुशो रणे / यादृशं कृतवानद्य त्वमेकः शत्रुतापनः / / 25 न च त्वां परुषं किंचिदुक्तवान्पाण्डुनन्दनः // 12 एवमेव हते कर्णे सानुबन्धे दुरात्मनि / यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः। वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् / / 26 परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम // 13 तमर्जुनः प्रत्युवाच प्रसादात्तव माधव / तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि / प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा // 27 त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते // 14 अनाश्चयो जयस्तेषां येषां नाथोऽसि माधव / तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः / त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः // 28 कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् // 15 तवैव भारो वार्ष्णेय तवैव विजयः प्रभो। हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे। वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन / / 29 ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः / एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान्। तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे // 16 दर्शयामास पार्थाय करमायोधनं महत् // 30 त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे / - श्रीकृष्ण उवाच / दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् // 17 प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः / अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु / पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरेहताः // 31 महान्सुतुमुलः शब्दो बभूव रथिनां तदा // 18 विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः / तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये / संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः // 32 मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् // 19 ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः / ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम् / सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः // 33 तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् // 20 तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः / -1534 Page #667 -------------------------------------------------------------------------- ________________ 7. 128. 34 ] . द्रोणपर्व [7. 124. 20 वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम् // 34 / / तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् / वर्मभिश्चर्मभिरिः शिरोभिश्च सकुण्डलैः / यथा पूर्व प्रसादात्ते दानवान्पाकशासनः // 6 उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः // 35 पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा। कण्ठसूत्रैरङ्गदैश्च निष्करपि च सुप्रभैः / ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव // 7 . अन्यैश्चाभरणश्चित्रै ति भारत मेदिनी // 36 न तेषां विद्यते पापं संग्रामे वा पराजयः / चामरैय॑जनैश्चित्रै जैश्चाश्वरथद्विपैः / त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव // 8 विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः // 37 त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः / कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः।। त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि / / 9 संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् / / 38 तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर / नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह / अमरत्वं गताः कृष्ण लोकांश्चानुवतेऽक्षयान् // 10 सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्यः इव च्युतान् // 39 त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन / संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् / सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः / / 11 पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान् // 40 त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् / . संजय उवाच / स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते // 12 एवं संदर्शयन्कृष्णो रणभूमि किरीटिनः / एकार्णवमिदं पूर्व सर्वमासीत्तमोमयम् / स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत्।।४१ त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम // 13 / इति श्रीमहाभारते द्रोणपर्वणि स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् / त्रयोविंशत्यधिकशततमोऽध्यायः // 123 // ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् // 14 124 अनादिनिधनं देवं लोककर्तारमव्ययम् / संजय उवाच / त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते // 15 ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत / परं पुराणं पुरुषं पुराणानां परं च यत् / पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः // 1 प्रपद्यतस्तं परमं परा भूतिर्विधीयते // 16 . प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् / अब्रवीद्वासुदेवं च पाण्डवं च धनंजयम् // 2 योऽगात चतुरो वेदान्यश्च वेदेषु गीयते / दिष्टया पश्यामि संग्रामे तीर्णभारौ महारथौ / तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् // 17 दिष्टया च निहतः पापः सैन्धवः पुरुषाधमः // 3 धनंजयसखा यश्च धनंजयहितश्च यः / कृष्ण दिष्टया मम प्रीतिर्महती प्रतिपादिता। तं धनंजयगोप्तारं प्रपद्य सुखमेधते // 18 दिष्टया शत्रुगणाश्चैव निमग्नाः शोकसागरे // 4 / इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ / 'न तेषां दुष्करं किंचित्रिषु लोकेषु विद्यते / तावतां तदा हृष्टौ राजानं पृथिवीपतिम् // .19 सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन / / 5 तव कोपाग्निना दग्धः पापो राजा जयद्रथः / - 1535 Page #668 -------------------------------------------------------------------------- ________________ 7. 124. 20 ] महाभारते [7. 125. 12 उदीणं चापि सुमहद्धार्तराष्ट्रबलं रणे // 20 पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे // 33 हन्यते निहतं चैव विनयति च भारत / / इति श्रीमहाभारते द्रोणपर्वणि तव क्रोधहता ह्येते कौरवाः शत्रुसूदन // 21 चतुर्विंशत्यधिकशततमोऽध्यायः // 124 // त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः / / 125 समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः // 22 संजय उवाच। तव क्रोधहतः पूर्व देवैरपि सुदुर्जयः। सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः / शरतल्पगतः शेते भीष्मः कुरुपितामहः // 23 अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये / दुर्लभो हि जयस्तेषां संग्रामे रिपुसूदन / अमन्यतार्जुनसमो योधो भुवि न विद्यते // 1 . याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव // 24 न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च / राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च। क्रुद्धस्य प्रमुख स्थातुं पर्याप्ता इति मारिष // 2 अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद॥२५ निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् / विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् / अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत् / / 3 राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर // 26 सर्वथा हतमेवैतत्कौरवाणां महद्वलम् / ततो भीमो महाबाहुः सात्यकिश्च महारथः / न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः // 4 अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ / यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः। . स्थितावास्तां महेष्वासौ पाश्चाल्यैः परिवारितौ // 27 स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः / / 5 परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् / तौ दृष्ट्वा मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ। स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः // 1 अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी // 28 यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् / दिष्टया पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् / तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि // 7 द्रोणग्राहाहुराधर्षाद्धार्दिक्यमकरालयात् / एवं क्लान्तमना राजन्नुपायाद्रोणमीक्षितुम् / दिष्टया च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः॥ आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ // 8 युवां विजयिनी चापि दिष्टया पश्यामि संयुगे। ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् / दिष्टया द्रोणो जित: संख्ये हार्दिक्यश्च महाबलः।। परान्धिजयतश्चापि धार्तराष्ट्रान्निमज्जतः // 9 सैन्यार्णवं समुत्तीर्णौ दिष्टया पश्यामि चानघौ / दुर्योधन उवाच / समरश्नाघिनौ वीरौ समरेष्वपलायिनी / पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् / मम प्राणसमौ चैव दिष्टया पश्यामि वामहम् // 31 कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् // 10 इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ। तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः। सस्वजे पुरुषव्याघौ हर्षाद्वाष्पं मुमोच ह // 32 / पाश्चालैः सहितः सर्वैः सेनाप्रमभिकर्षति // 11 ततः प्रमुदितं सर्वं बलमासीद्विशां पते। . अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना। -1536 Page #669 -------------------------------------------------------------------------- ________________ 7. 125. 12 ] द्रोणपर्व [7. 126.8 अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः॥ 12 भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये // 27 अस्मद्विजयकामानां सुहृदामुपकारिणाम् / अतो विनिहताः सर्वे येऽस्मजयचिकीर्षवः / गन्तास्मि कथमानृण्यं गतानां यमसादनम् // 13 कर्णमेव तु पश्यामि संप्रत्यस्मजयैषिणम् // 28 ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः / यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः / ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते // 14 मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति॥२९ सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् / तादृग्रूपमिदं कार्यं कृतं मम सुहृद्धवैः / नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे // 15 मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः / / 30 मम लुब्धस्य पापस्य तथा धर्मापचायिनः / हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् / व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् // अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥ 31 कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः / सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः / विवरं नाशकद्दातुं मम पार्थिवसंसदि / / 17 हता मदर्थ संग्रामे युध्यमानाः किरीटिना // 32 सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् / न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् / शयानं नाशकं त्रातुं भीष्ममायोधने हतम् // 18 / आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् // 33 तं मामनार्यपुरुष मित्रद्रुहमधार्मिकम् / इति श्रीमहाभारते द्रोणपर्वणि किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् // 19 पञ्चविंशत्यधिकशततमोऽध्यायः // 125 // जलसंधं महेष्वासं पश्य सात्यकिना हतम् / मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् // 20 धृतराष्ट्र उवाच / काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च। सिन्धुराजे हते तात समरे सव्यसाचिना। . अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम॥२१ - तथैव भूरिश्रवसि किमासीद्वो मनस्तदा // 1 व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः / / / दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि / यतमानाः परं शक्त्या विजेतुमहितान्मम // 22 किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय // 2 तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप / संजय उवाच / तर्पयिष्यामि तानेव जलेन यमुनामनु // 23 / निष्टानको महानासीत्सैन्यानां तव भारत / सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर / सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च // 3 इष्टापूर्तेन च शपे वीर्येण च सुतैरपि / / 24 मत्रितं तव पुत्रस्य ते सर्वमवमेनिरे। निहत्य तारणे सर्वान्पाश्चालान्पाण्डवैः सह / येन मत्रेण निहताः शतशः क्षत्रियर्षभाः // 4 शान्ति लब्धास्मि तेषां वा रणे गन्ता सलोकताम् // | द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः / न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः। मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत / / 5 श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज // 26 / दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि / स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे। अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् // 6 म. भा. 193 - 1537 - 126 Page #670 -------------------------------------------------------------------------- ________________ 7. 126. 7] महाभारते [7. 126. 35 एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे। यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते / ग्रच्छिखण्ड्यवधीभीष्मं पाल्यमानः किरीटिना॥७ सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः // 22 अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः / मय्येव हि विशेषेण तथा दुर्योधन त्वयि / तदेवाज्ञासिषमहं नेयमस्तीति भारती // 8 आशंसत परित्राणमर्जुनात्स महीपतिः // 23. यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि / ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् / तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे // 9 न किंचिदनुपश्यामि जीवितत्राणमात्मनः // 24 यान्स्म तान्लहते तातः शकुनिः कुरुसंसदि / मज्जन्तमिव चात्मानं धृष्टद्यम्नस्य किल्बिषे। अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः॥१० पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना // 25 त एते नन्ति नस्तात विशिखा जयचोदिताः / तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि / यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे॥११ अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत॥ 26 तास्ता विलपतश्चापि विदुरस्य महात्मनः / / सौवणं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः / धीरस्य वाचो नानौषीः क्षेमाय वदतः शिवाः // 12 अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् // 27 तदिदं वर्तते घोरमागतं वैशसं महत् / मध्ये महारथानां च यत्राहन्यत सैन्धवः / तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव // 13 हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे // 28 यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् / कृप एव च दुर्धर्षो यदि जीवति पार्थिव / अनर्हती कुले जातां सर्वधर्मानुचारिणीम् // 14 यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् // 29 तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया। यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै / नो चेत्पापं परे लोके त्वम→थास्ततोऽधिकम् // दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् / यच्च तान्पाण्डवान्ते विषमेण विजित्य ह / अवध्यकल्पं संग्रामे देवैरपि सवासवैः // 30 प्रावाजयस्तदारण्ये रौरवाजिनवाससः // 16 न ते वसुंधरास्तीति तदहं चिन्तये नृप। . पुत्राणामिव चैतेषां धर्ममाचरतां सदा / इमानि पाण्डवानां च सृञ्जयानां च भारत / द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः // 17 अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष // 31 पाण्डवानामयं कोपस्त्वया शकुनिना सह / नाहत्वा सर्वपाश्चालान्कवचस्य विमोक्षणम् / आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि // 18 कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव // 32 दुःशासनेन संयुक्तः कर्णेन परिवर्धितः / राजन्याः सुतं मे त्वमश्वत्थामानमाहवे / क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः // 19 न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता // 33 यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् / यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय / सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः॥२० आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव // 34 कथं त्वयि च कर्णे च कृपे शल्ये च जीवति। धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् / अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् // | धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः // 35 -1538 - Page #671 -------------------------------------------------------------------------- ________________ 1. 126. 36] . द्रोणपर्व [7. 127. 23 चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश्च शक्तितः / सिन्धुराजस्य समरे नाभविष्यजनक्षयः // 9 न चैषां विप्रियं कार्य ते हि वह्निशिखोपमाः // ... जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति / एष त्वहमनीकानि प्रविशाम्यरिसूदन। मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे // 10 रणाय महते राजंस्त्वया वाक्शल्यपीडितः // 37 / अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि / त्वं च दुर्योधन बलं यदि शक्नोषि धारय। . भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् // 11 रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः // 38 कर्ण उवाच। एवमुक्त्वा ततः प्रायाह्रोणः पाण्डवसृञ्जयान् / आचार्य मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः। मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् // 39 अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे // 12 इति श्रीमहाभारते द्रोणपर्वणि तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः / / षड्विंशत्यधिकशततमोऽध्यायः // 126 // दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् // 13 127 ततो नो युध्यमानानां परं शक्त्या सुयोधन / संजय उवाच। सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् // 14 ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः / परं. यत्नं कुर्वतां च त्वया साधं रणाजिरे / अमर्षवशमापन्नो युद्धायैव मनो दधे // 1 हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः / अब्रवीच तदा कणं पुत्रो दुर्योधनस्तव / सततं चेष्टमानानां निकृत्या विक्रमेण च // 15 पश्य कृष्णसहायेन पाण्डवेन किरीटिना / दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् / आचार्यविहितं व्यूह भिन्नं देवैः सुदुर्भिदम् // 2 कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते // 16 तव व्यायच्छमानस्य द्रोणस्य च महात्मनः / यत्कर्तव्यं मनुष्येण व्यवसायवता सता / मिषतां योधमुख्यानां सैन्धवो विनिपातितः // 3 तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता // 17 पश्य राधेय राजानः पृथिव्यां प्रवरा युधि / निकृत्या निकृताः पार्था विषयोगैश्च भारत / पार्थेनैकेन निहताः सिंहेनेतरा मृगाः // 4 दग्धा जतुगृहे चापि द्यूतेन च पराजिताः // 18 मम व्यायच्छमानस्य समरे शत्रुसूदन। राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् / अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह // 5 यत्नेन च कृतं यत्ते दैवेन विनिपातितम् // 19 कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः / युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् / भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे // 6 यततस्तव तेषां च दैवं मार्गेण यास्यति // 20 . प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः / न तेषां मतिपूर्वं हि सुकृतं दृश्यते कचित् / ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन // 7 दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह / / 21 अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः / दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा। प्रादाकिरीटिने द्वारं पश्य निर्गुणतां मम // 8 // अनन्यकर्म दैवं हि जागर्ति स्वपतामपि // 22 / यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति / बहूनि तव सैन्यानि योधाश्च बहवस्तथा / - 1539 - Page #672 -------------------------------------------------------------------------- ________________ 7. 127. 23] महाभारते [7. 128. 24 न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत // 23 शरैर्दश दिशो राजस्तेषां मुक्तैः सहस्रशः / तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः / .. न भ्राजन्त यथापूर्व भास्करेऽस्तं गतेऽपि च // 10 शङ्के देवस्य तत्कर्म पौरुषं येन नाशितम् // 24 तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः / संजय उवाच / दुर्योधनो महाराज व्यवगाहत तद्बलम् // 11 एवं संभाषमाणानां बहु तत्तज्जनाधिप / सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः / पाण्डवानामनीकानि समदृश्यन्त संयुगे // 25 मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्लम् // 12 ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् / नादयन्रथघोषेण कम्पयन्निव मेदिनीम् / तावकानां परैः साधं राजन्दुर्मत्रिते तव // 26 अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् // 13 . इति श्रीमहाभारते द्रोणपर्वणि स संनिपातस्तुमुलस्तस्य तेषां च भारत / सप्तविंशत्यधिकशततमोऽध्यायः // 127 // अभवत्सर्वसैन्यानामभावकरणो महान् // 1.4. मध्यंदिनगतं सूर्य प्रतपन्तं गभस्तिभिः / संजय उवाच / तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः // 15 तदुदीर्णगजाश्वौघं बलं तव जनाधिप / न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् / पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः / / 1 पलायने कृतोत्साहा निरुत्साहा द्विषजये // 16 पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् / पयधावन्त पाञ्चाला वध्यमाना महात्मना। यमराष्ट्राय महते परलोकाय दीक्षिताः // 2 रुक्मपुङ्खैः प्रसन्नात्रैस्तव पुत्रेण धन्विना / शूराः शूरैः समागम्य शरतोमरशक्तिभिः / अद्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः // 17 विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् // 3 न तादृशं रणे कर्म कृतवन्तस्तु तावकाः / रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् / यादृशं कृतवानराजा पुत्रस्तव विशां पते // 18 प्रावर्तत महाद्धं निघ्नतामितरेतरम् // 4 पुत्रेण तव सा सेना पाण्डवी मथिता रणे / वारणाश्च महाराज समासाद्य परस्परम् / नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा // 19 विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः // 5 क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी / हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः / / बभूव पाण्डवी सेना तव पुत्रस्य तेजसा // 20 बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः // 6 पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत / पत्तयश्च महाबाहो शतशः शस्त्रपाणयः / भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् // 21 अन्योन्यमार्दयनराजन्नित्ययत्ताः पराक्रमे // 7 स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः / गोत्राणां नामधेयानां कुलानां चैव मारिष / .. विराटद्रुपदौ षभिः शतेन च शिखण्डिनम् // 22 श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह // 8 धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः / अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः / केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः // 23 प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् // 9 / सात्वतं पश्चभिर्विद्धा द्रौपदेयांनिभित्रिभिः / - 1540 -. . Page #673 -------------------------------------------------------------------------- ________________ 7. 128. 24] द्रोणपर्व [7. 129. 16 घटोत्कचं च समरे विद्धा सिंह इवानदत् // 24 कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् // 2 शतशश्चापरान्योधान्सद्विपाश्वरथारणे / केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः / शरैरवचकर्ताप्रैः क्रुद्धोऽन्तक इव प्रजाः // 25 के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे // 3 तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः / नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः।। भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष // 26 धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् // 4 विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः / संजय उवाच / मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन् // सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च / ततः प्रमुदिता योधाः परिवर्युधिष्ठिरम् / . सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् // 5 वृत्रहत्यै यथा देवाः परिवत्रुः पुरंदरम् // 28 तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः / ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष / पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् // 6 शरं परमदुर्वारं प्रेषयामास संयुगे। तथैव नकुलो धीमान्सहदेवश्च दुर्जयः / स तेन भृशसंविद्धो निषसाद रथोत्तमे // 29 धृष्टद्युम्नः शतानीको विराटश्च सकेकयः / ततः पाश्चालसैन्यानां भृशमासीद्रवो महान् / मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुयुधि // 7 हतो राजेति राजेन्द्र मुदितानां समन्ततः // 30 द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः / बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष / धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत // 8 अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे // 31 द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः / हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् / ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् // 9 तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् // 32 प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः / प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः / द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् // 10 तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् / तथेतरे नरव्याघ्राः पाण्डवानां महारथाः / चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा // 33 सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् // 11 ततो राजन्महानासीत्संग्रामो भूरिवर्धनः / तेषु शूरेषु युद्धाय गतेषु भरतर्षभ / तावकानां परेषां च समेतानां युयुत्सया // 34 बभूव रजनी घोरा भीरूणां भयवर्धिनी // 12 इति श्रीमहाभारते द्रोणपर्वणि योधानामशिवा रौद्रा राजन्नन्तकगामिनी / . अष्टाविंशत्यधिकशततमोऽध्यायः // 128 // कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा // 13 129 तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः / -धृतराष्ट्र उवाच / न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः // 14 यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी। उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् / उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् / / 1 / विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् // 15 प्रविश्य विचरन्तं च रणे शूरमवस्थितम् / ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् / - 1541 - Page #674 -------------------------------------------------------------------------- ________________ 7. 129. 16] महाभारते [7. 130.8 भेरीशब्देन महता मृदङ्गानां स्वनेन च // 16 / शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम् // 31 गजानां गर्जितैश्चापि तुरंगाणां च हेषितैः / घोरां विस्मापनीमुनां जीवितच्छिदमप्लवाम् / / खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् // 17 तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः // 32 ततः समभवद्युद्धं संध्यायामतिदारुणम् / तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते / द्रोणस्य च महाराज सृञ्जयानां च सर्वशः // 18 / भीरूणां त्रासजनने शूराणां हर्षवर्धने // 33 तमसा चावृते लोके न प्राज्ञायत किंचन। रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे। . सैन्येन रजसा चैव समन्तादुत्थितेन ह // 19 द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः // 34 नरस्याश्वस्य नागस्य समसज्जत शोणितम् / ये ये प्रमुखतो राजन्यवर्तन्त महात्मनः / नापश्याम रजो भौमं कश्मलेनाभिसंवृताः // 20 तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् // 35 रात्रौ वंशवनस्येव दह्यमानस्य पर्वते / इति श्रीमहाभारते द्रोणपर्वणि घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् // 21 एकोनत्रिंशत्यधिकशततमोऽध्यायः // 129 // नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते / 130 उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे / / 22 धृतराष्ट्र उवाच / . भौम रजोऽथ राजेन्द्र शोणितेन प्रशामितम् / / तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि। शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् // 23 अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा // 1 ततः सा भारती सेना मणिहेमविभूषिता। दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम / द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ // 24 यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत // 2 गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला / निहते सैन्धवे वीरे भूरिश्रवसि चैव हि। दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता / / 25 यदभ्यगान्महातेजाः पाञ्चालानपराजितः॥ 3 ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः / किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने / समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः // 26 दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत // 4 सा निशीथे महाराज सेनादृश्यत भारती। के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् / अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता // 27 के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः / तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः / के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे // 5 निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः॥ 28 मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् / ऋष्टिशक्तिगदाबाणमुसलपासपट्टिशाः / शिशिरे कम्पमाना वै कृशा गाव इवाभिभो // 6 संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः // 29 / | प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः / दुर्योधनपुरोवातां रथनागबलाहकाम् / कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् // 7 वादित्रघोषस्तनितां चापविद्युद्ध जैवृताम् // 30 __ सर्वेषु सैन्येषु च संगतेषु द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् / रात्रौ समेतेषु महारथेषु।. -1542 - Page #675 -------------------------------------------------------------------------- ________________ 7. 130. 8] द्रोणपर्व [7. 130. 35 संलोड्यमानेषु पृथग्विधेषु ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः // 22 के वस्तदानीं मतिमन्त आसन् / 8 ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः। हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि। ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् / रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् // 9 स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् // 23 कथमेषां तदा तत्र पार्थानामपलायिनाम् / / तं निहत्य महाराज भीमसेनो महाबलः / प्रकाशमभवद्रात्रौ कथं कुरुषु संजय // 10 जयरातरथं प्राप्य मुहुः सिंह इवानदत् // 24 संजय उवाच। जयरातमथाक्षिप्य नदन्सव्येन पाणिना। रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे। तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् // 25 द्रोणमभ्यद्रवरात्रौ पाण्डवाः सहसैनिकाः // 11 कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् / ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् / ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः // 26 प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः // 12 कर्णायैव च दुर्धर्षश्चिक्षेपाजी वृकोदरः। तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः। तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना // 27 तान्सर्वान्प्रेषयामास परलोकाय भारत // 13 ततस्तव सुता राजन्भीमस्य रथमाव्रजन् / प्रमनन्तं तदा वीरं भारद्वाजं महारथम् / महता शरवर्षेण छादयन्तो वृकोदरम् / / 28 . अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् // 14 दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे। तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम् / सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् / विव्याध दशभिनॊणः सर्वपारशवैः शरैः॥ 15 / दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे // 29 तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः / तावेकरथमारूढौ भ्रातरौ परतापनौ। सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् // 16 संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् / तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः / यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् / / 30 अथास्य सशिरस्त्राणं शिरः कायादपाहरत् / / 17 ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ। कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे। रथमेकं समारुह्य भीमं बाणैरविध्यताम् // 31 पूर्व पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् / / 18 ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च / स भीमं पञ्चभिर्विद्धवा पुनर्विव्याध सप्तभिः / कृपस्य सोमदत्तस्य बाहीकस्य च पाण्डवः // 32 विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा // 19 दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् / कलिङ्गानां तु तं शूरं क्रुद्धं कुंद्धो वृकोदरः / पादप्रहारेण धरां प्रावेशयदरिंदमः // 33 रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह // 20 ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ। तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा। मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च // 34 सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् // 21 / ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् / तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः। | रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति // 35 -1543 - Page #676 -------------------------------------------------------------------------- ________________ 7. 130. 36] महाभारते [7. 131. 18 एवमुक्त्वा पलायन्त सर्वे भारत पार्थिवाः। कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे / विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः / / 36 नृशंसं पतनीयं च तादृशं कृतवानसि // 5 ततो बले भृशलुलिते निशामुखे शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च / सुपूजितो नृपवृषभवृकोदरः। अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् // 6 महाबलः कमलविबुद्धलोचनो अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् / युधिष्ठिरं नृपतिमपूजयद्बली // 37 न हन्यां निरये घोरे पतेयं वृष्णिपांसन // 7 ततो यमौ द्रुपदविराटकेकया एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः / युधिष्ठिरश्चापि परां मुदं ययुः। दध्मौ शङ्ख च तारेण सिंहनादं ननाद च // 8 वृकोदरं भृशमभिपूजयंश्च ते ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः / ___ यथान्धके प्रतिनिहते हरं सुराः // 38 सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत् // 9 ततः सुतास्तव वरुणात्मजोपमा हतो भूरिश्रवा वीरस्तव पुत्रो महारथः / रुषान्विताः सह गुरुणा महात्मना। शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः // 10 वृकोदरं सरथपदातिकुञ्जरा त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् / युयुत्सवो भृशमभिपर्यवारयन् // 39 तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः // 11 ततोऽभवत्तिमिरघनैरिवावृतं यस्मिन्दानं दमः शौचमहिंसा ह्रीधृतिः क्षमा। महाभये भयदमतीव दारुणम् / अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे // 12 निशामुखे बडवृकगृध्रमोदनं मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा। महात्मनां नृपवरयुद्धमद्भुतम् / / 40 सकर्णसौबलः संख्ये विनाशं समुपेष्यसि // 13 इति श्रीमहाभारते द्रोणपर्वणि शपेऽहं कृष्णचरणैरिष्ठापूर्तेन चैव ह। त्रिंशदधिकशततमोऽध्यायः // 130 // यदि त्वां ससुतं पापं न हन्यां युधि रोषितः। / 131 अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि // संजय उवाच / एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ। प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः।। प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ // 15 सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् // 1 ततो गजसहस्रेण रथानामयुतेन च। क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः। - दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः / / 16 तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः // 2 शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः / पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते / पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः / क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे // 3 स्यालस्तव महाबाहुर्वज्रसंहननो युवा / / 17 द्वावेव किल वृष्णीनां तत्र ख्याती महारथौ / साग्रं शतसहस्रं तु हयानां तस्य धीमतः / प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत / / 4 / / सोमदत्तं महेप्यासं समन्तात्पर्यरक्षत // 18 - 1544 Page #677 -------------------------------------------------------------------------- ________________ 7. 131. 19] द्रोणपर्व [7. 131. 47 रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् / संध्याकालाधिकबलैः प्रमुक्ता नक्षसैः क्षितौ // 33 तं छाद्यमानं विशिखैदृष्ट्वा संनतपर्वभिः / आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः / धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् // 19 पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा // 34 चण्डवाताभिसृष्टानामुदधीनामिव स्वनः / तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः। आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् / 20 तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः // 35 विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः। तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे। सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् // 21 . व्यधमञ्च शरैर्मायां घटोत्कचविनिर्मिताम् / / 36 सोऽतिविद्धो बलवता समरे दृढधन्वना। निहतायां तु मायायाममर्षी स घटोत्कचः। रथोपस्थं समासाद्य मुमोह गतचेतनः // 22 विससर्ज शरान्धोरांस्तेऽश्वत्थामानमाविशन् // 37 तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः। भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः / अपोवाह रणाद्वीरं सोमदत्तं महारथम् // 23 ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् / तं विसंज्ञं समालोक्य युयुधानशरादितम् / विविशुधरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः॥३८ द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि / 24 अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् / तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति / घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः // 39 भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत् / / 25 घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु / कार्णायसमयं घोरमृक्षचर्मावृतं महत् / चक्रं शतसहस्रारमगृह्णाद्वयथितो भृशम् // 40 युक्तं गजनिभै हेर्न हयैर्नापि वा गजैः // 26 क्षुरान्तं बालसूर्याभं मणिवनविभूषितम् / विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता। अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया // 41 ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता // 27 वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः। लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् / अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि // 42 अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् // 28 घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् / शूलमुद्गरधारिण्या शैलपादपहस्तया। द्रौणि प्राच्छादयद्वाणैः स्वर्भानुरिव भास्करम् // 43 रक्षसां घोररूपाणामक्षौहिण्या समावृतः / / 29 घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः / तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः। रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् // 44 युगान्तकालसमये दण्डहस्तमिवान्तकम् // 30 पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा / भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी। बभौ मेघेन धाराभिगिरिर्मेरुरिवादितः // 45 वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी // 31 अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः। घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः / ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः॥ 46 प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् // 32 द्वाभ्यां तु रथयन्तारं त्रिभिश्वास्य त्रिवेणुकम् / ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः। धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् // 47 म. भा. 194 - 1545 - Page #678 -------------------------------------------------------------------------- ________________ 7. 131. 48 ] महाभारते [7. 131.76 विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम्। तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि / विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् // 48 / युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे // 62 . गदा हेमाङ्गदा राजस्तूर्णं हैडिम्बसूनुना। इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः / भ्राम्योक्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् // द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी // 63 ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् / रथाक्षमात्रैरिषुभिरभ्यवर्षझूटोत्कचः। ववर्षाञ्जनपर्वा स द्रुमवर्ष नभस्तलात् // 50 रथिनामृषभं द्रौणिं धाराभिरिव तोयदः // 64 ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि / शरवृष्टिं शरैौणिरप्राप्तां तां व्यशातयत् / मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः॥ 51 ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् // 65 सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते / अथास्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समाबभौ। महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः // 52 विभावरीमुखे व्योम खद्योतैरिव चित्रितम् // 66 तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्।। निशाम्य निहतां मायां द्रौणिना रणमानिना। जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् // 53 घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः॥ 67 अथ दृष्ट्वा हतं पुत्रमश्वत्थाना महाबलम् / सोऽभवगिरिरत्युच्चः शिखरैस्तरुसंकटैः। . द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः // 54 शूलपासासिमुसलजलप्रस्रवणो महान् // 68 प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम् / तमञ्जनचयप्रख्यं द्रौणिदृष्ट्वा महीधरम् / दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् / / 55 प्रपतद्भिश्च बहुभिः शस्त्रसंधैर्न चुक्षुभे // 69 तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि। ततः स्मयन्निव द्रौणिर्वज्रमनमुदीरयत्। त्वामद्य निहनिष्यामि क्रौश्चमग्निसुतो यथा // 56 स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत // 70 . अश्वत्थामोवाच। / ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि / गच्छ वत्स सहान्यस्त्वं युध्यस्वामरविक्रम। अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे // 71 न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम्॥ अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः। कामं खळु न मे रोषो हैडिम्बे विद्यते त्वयि / व्यधमद्रोणतनयो नीलमेघं समुत्थितम् / / 72 किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत // 58 स मार्गणगणैौणिर्दिशः प्रच्छाद्य सर्वतः / संजय उवाच / शतं रथसहस्राणां जघान द्विपदां वरः // 73 श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः। स दृष्ट्वा पुनरायान्तं रथेनायतकामुकम् / अश्वत्थामानमायस्तो भैमसेनिरभाषत / 59 घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् // 74 किमहं कातरो द्रौणे पृथग्जन इवाहवे / सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः। भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले / / 60 / गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि // 75 पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम्। विवृतास्यशिरोग्रीवैहै डिम्बानुचरैः सह / रक्षसामधिराजोऽहं दशग्रीवसमो बले // 61 / पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः // 76 - 1546 - Page #679 -------------------------------------------------------------------------- ________________ 7. 131. 77] 'द्रोणपर्व [7. 131. 104 नानाशस्त्रधरैर्वीरै नाकवचभूषणैः / ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् / महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः // 77 जघानोरसि संक्रुद्धो विषाग्निप्रतिमैईलैः // 91 उपस्थितैस्ततो युद्धे राक्षसैयुद्धदुर्मदैः / स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः / विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् // 78 चचाल रथमध्यस्थो वातोद्भूत इव द्रुमः // 92 तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया। भूयश्वाञ्जलिकेनास्य मार्गणेन महाप्रभम् / सहै भिर्धातृभिर्वी रैः पार्थिवैश्वेन्द्रविक्रमैः // 79 द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः // 93 निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः / / ततोऽन्यद्रौणिरादाय धनुर्भारसहं महत् / सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् // 80 ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः // 94 दुर्योधन उवाच। ततः शारद्वतीपुत्रः प्रेषयामास भारत / न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः। सुवर्णपुङ्खाशत्रुघ्नान्खचरान्खचरान्प्रति // 95 अस्मासु च परा भक्तिस्तव गौतमिनन्दन // 81 तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् / संजय उवाच।। सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् // 96 अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् / विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः। : वृतः शतसहस्रेण रथानां रणशोभिनाम् // 82 ददाह भगवान्वह्निर्भूतानीव युगक्षये // 97 षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम् / स दग्ध्वाक्षौहिणी बाणैनैर्ऋतान्रुरुचे भृशम् / कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च // 83 पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः // 98 उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः। युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः / दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः // 84 रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् // 99 पुरंजयो दृढरथः पताकी हेमपङ्कजः / तेषु राजसहस्रेषु पाण्डवेयेषु भारत। शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः // 85 नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे / कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः / ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् // 100 एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् // 86 स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः / . जहि भीमं यमौ चोभी धर्मराजं च मातुल / तलं तलेन संहत्य संदश्य दशनच्छदम् / असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता // 87 स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह // 101 दारितान्द्रौणिना बाणेश्रृंश विक्षतविग्रहान् / स ययौ घोररूपेण तेन जैत्रपताकिना / जहि मातुल कौन्तेयानसुरानिव पावकिः // 88 / द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः // 102 एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः / स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः / पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् // 89 / अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् // 103 अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मुचे। . तामवप्लुत्य जग्राह द्रौणिय॑स्य रथे धनुः / विभावया सुतुमुलं शक्रप्रहादयोरिव // 90 चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे // 104 - 1547 - Page #680 -------------------------------------------------------------------------- ________________ 7. 131. 105 ] महाभारते [7. 131. 133 साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा / कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् / विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा॥ 105 रथक्षिप्तमहावां पताकारुचिरद्रुमाम् // 120 द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् / शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् / यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् // 106 मज्जामांसमहापां कबन्धावर्जितोडुपाम् // 121 धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप। केशशैवलकल्माषां भीरूणां कश्मलावहाम् / मुमोच निशितान्बाणान्पुनौणेमहोरसि // 107 नागेन्द्रहययोधानां शरीरव्ययसंभवाम् // 122 धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान / शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् / सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि // 108 योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् // 123 ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः / प्रायादतिमहाघोरं यमक्षयमहोदधिम् / तावप्यग्निशिखाप्रख्यैर्जन्नतुस्तस्य मार्गणान् // 109 निहत्य राक्षसान्बाणैौणिहै डिम्बमार्दयत् // 124 अतितीव्रमभूयुद्धं तयोः पुरुषसिंहयोः / पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् / योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ // 110 स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः // 125 ततो रथसहस्रेण द्विरदानां शतैत्रिभिः / जघान सुरथं नाम द्रुपदस्य सुतं विभुः / षभिर्वा जिसहस्रैश्च भीमस्तं देशमाव्रजत् // 111 पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे // 126 ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् / बलानीकं जयानीकं जयाश्वं चाभिजन्निवान् / : अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् // 112 श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् // 127 तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् / त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुकै रुक्ममालिनम् / अशक्यं कर्तुमन्येन सर्वभूतेषु भारत // 113 श@जयं च बलिनं शकलोकं निनाय ह // 128 निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् / जघान स पृषधं च चन्द्रदेवं च मानिनम् / अक्षौहिणी राक्षसानां शितैर्बाणैरशातयत् // 114 कुन्तिभोजसुतांश्चाजौ दशभिर्दश जग्निवान् // 129 मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च / अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम् / यमयोधर्मपुत्रस्य विजयस्याच्युतस्य च // 115 मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् / प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः / यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् // 130 निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः // 116 स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः / निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः / विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते // 131 रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः // 117 तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः / क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ / द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये स्थान्तरम् // 132 द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये // 118 तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप / प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् / पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह / छत्रहंसावलीजुष्टां फेनचामरमालिनीम् // 119 / पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत // 133 - 1548 - Page #681 -------------------------------------------------------------------------- ________________ 7. 131. 134] द्रोणपर्व [7. 132.28 अथ शरशतभिन्नकृत्तदेहै युगपत्पेततुरथ घोरौ परिघमार्गणौ / हतपतितैः क्षणदाचरैः समन्तात् / / शरीरे सोमदत्तस्य स पपात महारथः // 10 निधनमुपगतैर्मही कृताभू व्यामोहिते तु तनये बाह्रीकः समुपाद्रवत् / गिरिशिखरैरिव दुर्गमातिरौद्रा // 134 विसृजशरवर्षाणि कालवर्षीव तोयदः // 11 तं सिद्धगन्धर्वपिशाचसंघा भीमोऽथ सात्वतस्यार्थे बाह्रीकं नवभिः शरैः / नागाः सुपर्णाः पितरो वयांसि। पीडयन्वै महात्मानं विव्याध रणमूर्धनि // 12 रक्षोगणा भूतगणाश्च द्रौणि प्रातिपीयस्तु संक्रुद्धः शक्ति भीमस्य वक्षसि / मपूजयन्नप्सरसः सुराश्च // 135 / निचखान महाबाहुः पुरंदर इवाशनिम् // 13 इति श्रीमहाभारते द्रोणपर्वणि स तयाभिहतो भीमश्चकम्पे च मुमोह च / ____एकत्रिंशदधिकशततमोऽध्यायः // 131 // प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह // 14 132 सा पाण्डवेन प्रहिता बाहीकस्य शिरोऽहरत् / संजय उवाच। स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् / / 15 द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा। . तस्मिन्विनिहते वीरे बाहीके पुरुषर्षभे। द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः // 1 पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः // 16 युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः / नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् / युयुधानश्च संयत्ता युद्धायैव मनो दधुः // 2 कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् // 17 सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे। ततो वृषरथो नाम 'भ्राता कर्णस्य विश्रुतः / महता शरवर्षेण छादयामास सर्वतः // 3 / जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली // 18 ततः समभवद्युद्धमतीव भयवर्धनम् / ततः सप्त रथान्वीरः स्यालानां तव भारत / स्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् // 4 निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् // 19 दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् / अमर्षयन्तो निहतं शतचन्द्रं महारथम् / सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत // 5 शकुनेतिरो वीरा गजाक्षः शरभो विभुः / सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् / अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् // 20 वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् // 6 स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः / विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः / जघान पञ्चभिर्बाणैः पश्चैवातिबलो रथान् / शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः // 7. तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः॥ 21 ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् / ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् / मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि // 8 / मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ // 22 सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम् / अम्बष्ठान्मालवाञ्शूरांस्निगर्तान्सशिबीनपि / सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि // 9 प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः / / 23 - 1549 - Page #682 -------------------------------------------------------------------------- ________________ 1. 132. 24 ] महाभारते [7. 183.6 अभीषाहाशूरसेनान्बाह्रीकान्सवसातिकान् / ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् / निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् // 24 व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत // 37 यौधेयारट्टराजन्यमद्रकाणां गणान्युधि / ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् / प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः // 25 पश्यतो भीमसेनस्य पार्थस्य च महात्मनः // 38 हताहरत गृह्णीत विध्यत व्यवकृन्तत / ततः किरीटी भीमश्च सहसा संन्यवर्तताम् / इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति // 26 महद्भयां रथवंशाभ्यां परिगृह्य बलं तव // 39 सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् / बीभत्सुदक्षिणं पार्श्वमुत्तरं तु वृकोदरः / चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् // 27 भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् // 40 द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् / तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः। विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जन्निवान् // 28 अवगच्छन्महाराज मत्स्याश्च सह सात्वतैः / / 41 तस्मिन्विनिहते चास्ने भारद्वाजो युधिष्ठिरे / ततः सा भारती सेना वध्यमाना किरीटिना / वारुणं याम्यमाग्नेयं त्वाष्ट्र सावित्रमेव च / द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च / चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् / / 29 / नाशक्यन्त महाराज योधा वारयितुं तदा // 42 क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः। इति श्रीमहाभारते द्रोणपर्वणि जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् // 30 द्वात्रिंशदधिकशततमोऽध्यायः // 132 // सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः / प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत / ____ संजय उवाच। जिघांसुर्धर्मतनयं तव पुत्रहिते रतः // 31 उदीयमाणं तदृष्ट्वा पाण्डवानां महद्बलम् / पतिः कुरूणां गजसिंहगामी अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् // 1 विशालवक्षाः पृथुलोहिताक्षः / अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल / प्रादुश्चकारास्त्रमहीनतेजा त्रायस्व समरे कर्ण सर्वान्योधान्महाबल // 2 माहेन्द्रमन्यत्स जघान तेऽस्त्रे // 32 पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः / विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः / वृतान्समन्तात्संक्रुद्धैनिःश्वसद्भिरिवोरगैः // 3 युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् // 33 एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः / ततो नाज्ञासिषं किंचिद्बोरेण तमसावृते / शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः // 4 सर्वभूतानि च परं त्रासं जग्मुर्महीपते // 34 कर्ण उवाच / ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः।। परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः / ब्रह्मास्त्रेणैव राजेन्द्र तदत्रं प्रत्यवारयत् // 35 तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् // 5 ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ / सत्यं ते प्रतिजानामि समाश्वसिहि भारत / द्रोणपार्टी महेष्वासौ सर्वयुद्धविशारदौ // 36 / हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् // 6 - 1550 - Page #683 -------------------------------------------------------------------------- ________________ 7. 133.7] द्रोणपर्व [7. 133. 34 जयं ते प्रतिजानामि वासवस्येव पावकिः / / पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् // 21 प्रियं तव मया कार्यमिति जीवामि पार्थिव // 7 त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि / सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः / पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् / / 22 तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम्॥८ बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः / तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद / धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः / / 23 तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः // 9 एवं परुषितस्तेन तदा शारद्वतेन सः। मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् / कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् // 24 अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् // 10 शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः। पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् / फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव // 25 : बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् // 11 दोषमत्र न पश्यामि शूराणां रणमूर्धनि / संजय उवाच / तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे // 26 एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् / / यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति / स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः // 12 दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते // 27 / शोभनं शोभनं कर्ण सनाथः कुरुपुंगवः / व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् / त्वया नाथेन राधेय वचसा यदि सिध्यति // 13 गर्जामि यद्यहं विप्र तव किं तत्र नश्यति // 28 बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः / वृथा शूरा न गर्जन्ति सजला इव तोयदाः। , न तु ते विक्रमः कश्चिदृश्यते बलमेव वा // 14 सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः // समागमः पाण्डुसुतैदृष्टस्ते बहुशो युधि / सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ। सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन // 15 उत्सहे तरसा जेतुं ततो गर्जामि गौतम // 30 द्वियमाणे तदा कर्ण गन्धर्वैधृतराष्ट्रजे / पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः। . तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः // 16 हत्वा पाण्डुसुतानाजी सहकृष्णान्ससात्वतान् / विराटनगरे चापि समेताः सर्वकौरवाः / दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् // 31 पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः॥१७ - कृप उवाच / एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे / मनोरथप्रलापो मे न ग्राह्यस्तव सूतज। कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् // 18 यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् // अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज।। ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ / अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् // 19 / देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् / गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् / दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ // 33 निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते // 220 / ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः / तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि / नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः / -1551 - Page #684 -------------------------------------------------------------------------- ________________ 7. 133. 34] महाभारते [7. 133.60 धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः // 34 / ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज / भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः / एतया निहनिष्यामि सव्यसाचिनमाहवे // 47 गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः // 35 हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः / संबन्धिनश्वेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः / अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथंचन // 48 धृष्टद्युम्नः शिखण्डी च दौMखिर्जनमेजयः // 36 तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा / चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः / अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम / / 49 वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः // 37 सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः। . द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् / एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम // 50 येषामर्थाय संयत्तो मत्स्यराजः सहानुगः / / 38 त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे। शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः / कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे / / 5.1. बलानीको जयानीको जयाश्वो रथवाहनः // 39 यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज / चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः / ततस्ते खड्गमुद्यम्य जिह्वां. छेत्स्यामि दुर्मते // 52 यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः / यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे। येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः // 40 भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते / कामं खलु जगत्सर्वं सदेवासुरमानवम् / अत्रापि शृणु मे वाक्यं यथावद्दतो द्विज // 53 सयक्षराक्षसगणं सभूतभुजगद्विपम् / दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः / निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ // 41 दुःशासनो वृषसेनो मद्रराजस्त्वमेव च / युधिष्ठिरश्च पृथिवीं निर्दहेदोरचक्षुषा / सोमदत्तश्च भूरिश्च तथा द्रौणिविविंशतिः // 54. अप्रमेयबलः शौरिर्येषामर्थे च दंशितः / तिष्ठेयुदंशिता यत्र सर्वे युद्धविशारदाः। कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् // 42 जयेदेतारणे को नु शक्रतुल्यबलोऽप्यरिः // 55 महानपनयस्त्वेष तव नित्यं हि सूतज / शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः / यस्त्वमुत्सहसे योद्धं समरे शौरिणा सह // 43 धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि // 56 संजय उवाच / एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः / एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ / जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः // 57 अब्रवीच तदा कर्णो गुरुं शारद्वतं कृपम् // 44 दैवायत्तमहं मन्ये जयं सुबलिनामपि / सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः। यत्र भीष्मो महाबाहुः शेते शरशताचितः // 58 एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै // 45 विकर्णश्चित्रसेनश्च बाह्रीकोऽथ जयद्रथः / अजय्याश्च रणे पार्था देवैरपि सवासवैः / भूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः // 59 / सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः / / शैलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् / तथापि पार्थाओष्यामि शक्त्या वासवदत्तया // 46 - एते चान्ये च राजानो देवैरपि सुदुर्जयाः // 60 - 1552 - Page #685 -------------------------------------------------------------------------- ________________ 7. 133. 61] द्रोणपर्व [7. 134. 20 निहताः समरे शूराः पाण्डवैर्बलवत्तराः। त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले। किमन्यदैवसंयोगान्मन्यसे पुरुषाधम // 61 महत्कार्य समायत्तं प्रसीद द्विजसत्तम // 7 यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज / एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः / तेषामपि हताः शूराः शतशोऽथ सहस्रशः // 62 आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः // 8 क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह / संजय उवाच। प्रभावं नात्र पश्यामि पाण्डवानां कथंचन // 63 कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् / यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम / कौरवात्र्यैः परिवृतः शक्रो देवगणैरिव / यतिष्येऽहं यथाशक्ति योद्धं तैः सह संयुगे। पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः // 9 दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः // 64 ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः / इति श्रीमहाभारते द्रोणपर्वणि संरब्धस्य महाराज सिंहनादविनादितम् / / 10 ___ त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133 // ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः। - 134 दृष्ट्वा कणं महाबाहुमुच्चैः शब्दमथानदन् // 11 संजय उवाच। अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे / तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् / युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम // 12 खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्रुतम् // 1 अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् / __ अश्वत्थामोवाच / हन्यतामयमुसिक्तः सूतपुत्रोऽल्पचेतनः // 13 कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानी नराधम / सर्वैः पार्थिवशार्दूलै नेनार्थोऽस्ति जीवता / एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते // 2 अत्यन्तवैरी पार्थानां सततं पापपूरुषः // 14 संजय उवाच / एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः / तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् / हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् // 15 न्यवारयन्महाराज कृपश्च द्विपदां वरः // 3 महता शरवर्षेण छादयन्तो महारथाः / कर्ण उवाच। वधार्थ सूतपुत्रस्य पाण्डवेयेन चोदिताः // 16 शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः / तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् / आसादयतु मद्वीयं मुश्चमं कुरुसत्तम // 4 न विव्यथे सूतपुत्रो न च त्रासमगच्छत // 17 अश्वत्थामोवाच / दृष्ट्वा नगरकल्पं तमुद्भूतं सैन्यसागरम् / तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते / पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः // 18 दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति // 5 / सायकौघेन बलवान्क्षिप्रकारी महाबलः / - दुर्योधन उवाच / वारयामास तत्सैन्यं समन्ताद्भरतर्षभ // 19 अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद / ततस्तु शरवर्षेण पार्थिवास्तमवारयन् / कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन // 6 धषि ते विधुन्वानाः शतशोऽथ सहस्रशः / म. भा. 195 - 1553 - Page #686 -------------------------------------------------------------------------- ________________ 7. 134. 20 ] महाभारते [7. 134. 48 अयोधयन्त राधेयं शक्रं दैत्यगणा इव // 20 | प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् // 3 // शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् / धृतराष्ट्र उवाच / शरवर्षेण महता समन्ताद्वयकिरत्प्रभो // 21 संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् / तयुद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् / कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् // 35 यथा देवासुरे युद्धे शक्रस्य सह दानवैः // 22 स ह्यस्पर्धत पार्थेन नित्यमेव महारथः / तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् / आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे // 36 यदेनं समरे यत्ता नाप्नुवन्त परे युधि // 23 स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् / निवार्य च शरौघांस्तान्पार्थिवानां महारथः / कर्णो वैकर्तनः सूत किमुत्तरमपद्यत / / 37 . युगेष्वीपासु छत्रेषु ध्वजेषु च हयेषु च / संजय उवाच / आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् // आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा / ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः / असंभ्रान्ततरः कर्णः प्रत्युदीयाद्धनंजयम् // 38 बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव / / 25 तमापतन्तं वेगेन वैकर्तनमजिह्मगैः / हयानां वध्यमानानां गजानां रथिनां तथा। वारयामास तेजस्वी पाण्डवः शत्रुतापनः // 39 तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् // 26 तं कर्णः शरजालेन छादयामास मारिष। शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः / विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः // 40 आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् // 27 तस्य तल्लाघवं पार्थो नामृष्यत महाबलः / हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः / तस्मै बाणाशिलाधौतान्प्रसन्नाग्रानजिह्मगान् // 41 बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् // 28 प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः / ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् / विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् // 42 अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह // 29 सव्ये भुजा बलवान्नाराचेन हसन्निव / युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः / तस्य विद्धस्य वेगेन कराच्चापं पपात ह // 43 पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् / पुनरादाय तच्चापं निमेषार्धान्महाबलः / कार्तिकेयेन विध्वस्तामासुरी पृतनामिव // 30 छादयामास बाणोघैः फल्गुनं कृतहस्तवत् // 44 दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता। शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत / अभियात्येष बीभत्सुः सूतपुत्रजिघांसया // 31 व्यधमच्छरवर्षेण स्मयन्निव धनंजयः // 45 तद्यथा पश्यमानानां सूतपुत्रं महारथम् / तौ परस्परमासाद्य शरवर्षेण पार्थिव / न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् // छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ // 46 ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः / तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मधे। प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया // 33 .. क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव // 47 आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव / ततः पार्थो महेष्वासो दृष्ट्वा कर्पस्य विक्रमम् / - 1554 - Page #687 -------------------------------------------------------------------------- ________________ 1. 134. 48] द्रोणपर्व [7. 134. 77 मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः // 48 यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः / अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् / न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् // 63 : सारथेश्च शिरः कायादहरच्छत्रुतापनः // 49 / यावत्फल्गुनबाणानां गोचरं नाधिगच्छति / / अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् / कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् // 64 . विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः॥५० यावत्पार्थशरैोर्निर्मुक्तोरगसंनिभैः / हताश्वात्तु रथातूर्णमवप्लुत्य नरर्षभः / न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् // 65 आरुरोह रथं तूर्णं कृपस्य शरपीडितः // 51 . अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद / राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ / स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् // 66 धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश // 52 दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना। द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप / युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः // 67 निवर्तयामास तदा वाक्यं चेदमुवाच ह // 53 मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः / अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः / दुर्योधनमिदं वाक्यं त्वरितं समभाषत // 68 एष पार्थवधायाहं स्वयं गच्छामि संयुगे / मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि / ' अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् // मामनादृत्य कौरव्य तव नित्यं हितैषिणम् // 69 अद्य मे युध्यमानस्य सह गाण्डीवधन्वना / न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति / द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये // 55 अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन // 70 अद्य मद्वाणजालानि विमुक्तानि सहस्रशः। दुर्योधन उवाच / द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः // 56 आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति / अद्य बाणमयं वर्ष सृजतो मम धन्विनः / त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम // 71 जीमूतस्येव धर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः॥५७ मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि / जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः / धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् // 72 तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् // 58 धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः / न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति / / सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः // 73 यथा वेलां समासाद्य सागरो मकरालयः // 59 को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि / इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः / शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः // 74 फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः // 60 अश्वत्थामन्प्रसीदव नाशयैतान्ममाहितान् / तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा।। तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ // 75 अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह // 61 पाञ्चालान्सोमकांश्चैव जहि द्रोणे सहानुगान् / एष राजा महाबाहुरमर्षी क्रोधमूर्छितः / वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः // 76 पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति // 62 / एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः / - 1555 - Page #688 -------------------------------------------------------------------------- ________________ 7. 134. 77] महाभारते [7. 135. 22 मम सन्येषु संरब्धा विचरन्ति दवाग्निवत् // 77 अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः / तान्वारय महाबाहो केकयांश्च नरोत्तम / एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन // 9 : पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना // 78 योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् / आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष। पाश्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा। त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति // 79 पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम // 10 करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत।। अद्य मद्वाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा। एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा // 80 . सिंहेनेवादिता गावो विद्रविष्यन्ति सर्वतः // 11 न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः। अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् / किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम // 81 अश्वत्थाममयं लोकं मंस्यते सह सोमकैः // 12 इति श्रीमहाभारते द्रोणपर्वणि आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः। .. चतुस्त्रिंशत्यधिकशततमोऽध्यायः॥ 134 // दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह // 13 135 ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत / संजय उवाच / न हि ते वीर मुच्येरन्मद्वाह्वन्तरमागताः // 14 दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः / एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव / प्रत्युवाच महाबाहो यथा वदसि कौरव // 1 अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः / प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे / चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः // 15 तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह। ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः / शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् // 2 प्रहरध्वमितः सर्वे मम गात्रे महारथाः / अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च।। स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् // 16 निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम // 3 / एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् / ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह / द्रौणिं प्रति महाराज जलं जलधरा इव // 17 क्षपयेयुर्महाबाहो न स्याम यदि संयुगे // 4 तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् / युध्यतां पाण्डवाशक्त्या तेषां चास्मान्युयुत्सताम् / / प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो / / 18 तेजस्तु तेज आसाद्य प्रशमं याति भारत // 5 ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा / अशक्या तरसा जेतुं पाण्डवानामनीकिनी / परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश // 19 जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते // 6 तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् / आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः / धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवाधि // 20 किमर्थं तव सैन्यानि न हनिष्यन्ति भारत // 7 / ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् / त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव। . वृतः शतेन शूराणां स्थानामनिवर्तिनाम् // 21 सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे // 8 / पुत्रः पाश्चालराजस्य धृष्टद्युम्नो महारथः / - 1556 Page #689 -------------------------------------------------------------------------- ________________ 7. 135. 22 ] द्रोणपर्व [7. 135. 49 द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् // 22 छादयामास च शरैनिःश्वसन्पन्नगो यथा // 35 आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव / स छाद्यमानः समरे द्रौणिना राजसत्तम / समागच्छ मया साधं यदि शूरोऽसि संयुगे। सर्वपाश्चालसेनाभिः संवृतो रथसत्तमः // 36 अहं त्वा निहनिष्यामि तिष्ठेदानीं ममाग्रतः // 23 नाकम्पत महाबाहुः स्वधैर्य समुपाश्रितः / ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् / सायकांश्चैव विविधानश्वत्थाग्नि मुमोच ह // 37 मर्ममिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ / / 24 / तौ पुनः संन्यवर्तेतां प्राणातपरे रणे / ते तु पतीकृता द्रौणिं शरा विविशुराशुगाः / . निवारयन्तौ बाणौधैः परस्परममर्षिणौ। रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः / उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः // 38. मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् // 25 द्रौणिपार्षतयोयुद्धं घोररूपं भयानकम् / सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः / / दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः // 39 मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत // 26 शरौधैः पूरयन्तौ तावाकाशं प्रदिशस्तथा। धृष्टद्युम्न स्थिरो भूत्वा मुहूर्त प्रतिपालय / अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः // 40 यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् / / 27 नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ / द्रौणिरेवमथाभाष्य पार्षतं परवीरहा। परपस्परवधे यत्ती परस्परजयैषिणौ // 41 छादयामास बाणौघैः समन्ताल्लघुहस्तवत् / / 28 अयुध्येतां महाबाहू चित्रं लघु च सुष्टु च / स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः। संपूज्यमानौ समरे योधमुख्यैः सहस्रशः // 42 द्रौणि पाश्चालतनयो वाग्भिरातर्जयत्तदा // 29 तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव / न जानीषे प्रतिज्ञां मे विप्रोत्पत्ति तथैव च। . उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत // 43 : द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते। सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष। . ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे // 30 वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः // 44 इमां तु रजनी प्राप्तामप्रभातां सुदुमते / तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने। निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे। मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् // 45 नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् // 31 ततो द्रौणिर्महाराज पार्षतस्य महात्मनः / यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च / ध्वजं धनुस्तथा छत्रमुभौ च पाणिसारथी। तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे // सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे / / 46 यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः। पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः / स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम // 33 व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः // 47 इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः। ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ / क्रोधमाहारयत्तीव्र तिष्ठ तिष्ठति चाब्रवीत् // 34 . दृष्ट्वा द्रौणेमहत्कर्म वासवस्येव संयुगे // 48 निर्दहन्निव चक्षुभ्यां पार्षतं सोऽभ्यवेक्षत। / शतेन च शतं हत्वा पाञ्चालानां महारथः / - 1557 - Page #690 -------------------------------------------------------------------------- ________________ 1. 135. 49] महाभारते [7. 136. 19 त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् // 49 निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः॥६ द्रौणिर्द्वपदपुत्रस्य फल्गुनस्य च पश्यतः। निकृत्तैर्हस्तिहस्तैश्च लुठमानस्ततस्ततः / नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः // 50 रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः // 7 ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः / / क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ / अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः / / 51 द्यौरिवादित्यचन्द्राद्यैर्घहैः कीर्णा युगक्षये // 8 . स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः।। हत प्रहरताभीता विध्यत व्यवकृन्तत। ननाद सुमहानादं तपान्ते जलदो यथा // 52 इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति // 9 स निहत्य बहूशूरानश्वत्थामा व्यरोचत / द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे। युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः // 53 व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः // 10 . संपूज्यमानो युधि कौरवेयै ते हन्यमाना द्रोणेन पाञ्चालाः प्रांद्रवन्भयात् / विजित्य संख्येऽरिगणान्सहस्रशः। पश्यतो भीमसेनस्य पार्थस्य च महात्मनः // 11 व्यरोचत द्रोणसुतः प्रतापवा ततः किरीटी भीमश्च सहसा संन्यवर्तताम् / न्यथा सुरेन्द्रोऽरिगणान्निहत्य // 54 महता रथवंशेन परिगृह्य बलं तव // 12 . इति श्रीमहाभारते द्रोणपर्वणि बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः / पञ्चत्रिंशदधिकशततमोऽध्यायः // 135 // भारद्वाजं शरौघाभ्यां महद्भयामभ्यवर्षताम् // 13 136 तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः। संजय उवाच। अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः॥१४ ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः / तथैव तव पुत्रस्य रथोदाराः प्रहारिणः / द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् // 1 महत्या सेनया साधू जग्मुर्दोणरथं प्रति // 15 ततो दुर्योधनो राजा भारद्वाजेन संवृतः / ततः सा भारती सेना वध्यमाना किरीटिना / अभ्ययात्पाण्डवान्संख्ये ततो युद्धमवर्तत / तमसा निद्रया चैव पुनरेव व्यदीर्यत // 16 घोररूपं महाराज भीरूणां भयवर्धनम् // 2 द्रोणेन बार्यमाणास्ते स्वयं तव सुतेन च / अम्बष्ठान्मालवान्वङ्गाशिबीस्वैगर्तकानपि / न शक्यन्ते महाराज योधा वारयितुं तदा // 17 प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः // 3 सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः / अभीषाहाशूरसेनान्क्षत्रियान्युद्धदुर्मदान् / तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी // 18 निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् // 4 / उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः / यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि / प्राद्रवन्त महाराज भयाविष्टाः समन्ततः // 19 प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः॥ 5 इति श्रीमहाभारते द्रोणपर्वणि प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः / षट्त्रिंशदधिकशततमोऽध्यायः // 136 // - 1558 - Page #691 -------------------------------------------------------------------------- ________________ 7. 137. 1] द्रोणपर्व / [7. 137. 29 137 ततो युधि महाराज सोमदत्तो महारथः। संजय उवाच / अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः // 15. ' सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः / अथैनं पञ्चविंशत्या सायकानां समार्पयत् / / सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह // 1 . त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः // 16 : न ह्यहत्वा रणे शत्रु बाह्रीकं कौरवाधमम् / अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् / ..; निवर्तिध्ये रणात्सूत सत्यमेतद्वचो मम // 2 पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत // 17 .. ततः संप्रेषयद्यन्ता सैन्धवांस्तान्महाजवान्। . ततोऽपरेण भल्लेन ध्वजं चिच्छेद काश्चनम् / .. तुरंगमाञ्शङ्खवर्णान्सर्वशब्दातिगारणे // 3 बाह्रीकस्य रणे राजन्सात्यकिः प्रहसन्निव // 18 तेऽवहन्युयुधानं तु मनोमारुतरंहसः / . सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम् / यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् // 4 . शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् // 19 तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे। सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः। : सोमदत्तो महाबाहुरसंभ्रान्तोऽभ्यवर्तत // 5. धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह // 20 , विमुश्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् / अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् / / छादयामास शैनेयं जलदो भास्करं यथा // 6 आचिनोद्बहुधा राजन्भनदंष्ट्रमिव द्विपम् // 21 // असंभ्रान्तश्च समरे सात्यकिः कुरुपुंगवम् / अथान्यद्धनुरादाय सोमदत्तो महारथः। . . छादयामास बाणौधैः समन्ताद्भरतर्षभ // 7 सात्यकिं छादयामास शरवृष्ट्या महाबलः // 22 सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् / सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः / सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः॥ 8 सात्यकि चेषुजालेन सोमदत्तो अपीडयत् // 23. तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ।' दशभिः सास्वतस्यार्थे भीमोऽहन्बाह्निकात्मजम् / सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ // 9 सोमदत्तोऽप्यसंभ्रान्तः शैनेयमवधीच्छरैः // 24 रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ। ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् / परस्परमवेक्षेतां दहन्ताविव लोचनैः // 10 मुमोच परिघं घोरं सोमदत्तस्य वक्षसि // 25. रथमण्डलमार्गेषु चरन्तावरिमर्दनौ / तमापतन्तं वेगेन परिघं घोरदर्शनम् / घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ // 11 द्विधा चिच्छेद समरे प्रहसन्निव कौरवः // 26 शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ। स पपात द्विधा छिन्न आयसः परिघो महान् / श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ // 12 / महीधरस्येव महच्छिखरं वज्रदारितम् // 27 सुवर्णपु?रिषुभिराचितौ तौ व्यरोचताम् / ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे / खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती॥ 13 धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः // 28 संप्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ। चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् / अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ // 14 / समीपं प्रेषयामास प्रेतराजस्य भारत // 29 .. -1559 - Page #692 -------------------------------------------------------------------------- ________________ 7. 137. 30] महाभारते [7. 188.5 सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा / युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु // 44 'जहार रथशार्दूलः प्रहसशिनिपुंगवः // 30 उपारमस्व युद्धाय द्रोणाद्भरतसत्तम / ततः शरं महाघोरं ज्वलन्तमिव पावकम् / गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे // 45 मुमोच सात्वतो राजन्स्वर्णपुङ्ख शिलाशितम् // 31 नानुरूपमहं मन्ये युद्धमस्य त्वया सह / स विमुक्तो बलवता शैनेयेन शरोत्तमः / योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति // घोरस्तस्योरसि विभो निपपाताशु भारत // 32 परिवर्त्य गुरुं याहि यत्र राजा सुयोधनः / सोऽतिविद्धो बलवता सात्वतेन महारथः / भीमश्च रथशार्दूलो युध्यते कौरवैः सह // 47 सोमदत्तो महाबाहुर्निपपात ममार च // 33 / / वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः / तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः / मुहूर्त चिन्तयित्वा तु ततो दारुणमाहवम् // 48 महता शरवर्षेण युयुधानमुपाद्रवन् / / 34 प्रायाद्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः / छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः / विनिम्नस्तावकान्योधान्च्यादितास्य इवान्तकः // 49 महत्या सेनया साधु द्रोणानीकमुपाद्रवत् // 35 रथघोषेण महता नादयन्वसुधातलम् / ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् / पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश // 50 शरैर्विद्रावयामास भारद्वाजस्य पश्यतः / / 36 भीमस्य निघ्नतः शत्रून्पाणि जग्राह पाण्डवः / सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् / द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे // 51 अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः // 37 इति श्रीमहाभारते द्रोणपर्वणि ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः / सप्तत्रिंशदधिकशततमोऽध्यायः // 137 // सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन् / - 138 युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च // 38 संजय उवाच। स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः / / वर्तमाने तथा युद्धे घोररूपे भयावहे / अन्यदादत्त वेगेन कार्मुकं समरे दृढम् // 39 तमसा संवृते लोके रजसा च महीपते / ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः / नापश्यन्त रणे योधाः परस्परमवस्थिताः // 1 साश्वसूतध्वजरथं तदद्भुतमिवाभवत् // 40 अनुमानेन संज्ञाभियुद्धं तद्ववृते महत् / ततो मुहूर्त व्यथितः शरघातप्रपीडितः / / नरनागाश्वमथनं परमं लोमहर्षणम् / / 2 निषसाद रथोपस्थे द्रोणो भरतसत्तम / 41 / / द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः / प्रतिलभ्य ततः संज्ञां मुहूर्ताहिजसत्तमः / अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम। 3 क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् // 42 वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः। .. असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् / तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः / / 4 तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत // 43 ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः। ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् / | "अहन्यन्त महाराज धावमानाश्च संयुगे॥५ -1560 - Page #693 -------------------------------------------------------------------------- ________________ 7. 138. 6] .. द्रोणपर्व [7. 138. 22 महारथसहस्राणि जघ्नुरन्योन्यमाहवे। प्रकाश्यमाना ददृशुर्निशायां अन्धे तमसि मूढानि पुत्रस्य तव मत्रिते॥६ ___ यथान्तरिक्षे जलदास्तडिद्भिः॥ 15 / ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत / प्रकाशितायां तु तथा ध्वजिन्यां व्यमुह्यन्त रणे तत्र तमसा संवृते सति // 7 / 'द्रोणोऽग्निकल्पः प्रतपन्समन्तात् / धृतराष्ट्र उवाच / रराज राजेन्द्र सुवर्णवर्मा तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् / मध्यं गतः सूर्य इवांशुमाली // 16 अन्धे तमसि मनानामासीत्का वो मतिस्तदा // 8 जाम्बूनदेष्वाभरणेषु चैव कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः / निष्केषु शुद्धेषु शरावरेषु। बभूव लोके तमसा तथा संजय संवृते // 9 पीतेषु शस्त्रेषु च पावकस्य ___ संजय उवाच / - प्रतिप्रभास्तत्र ततो बभूवुः॥१७ ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै। गदाश्च शैक्याः परिघाश्च शुभ्रा सेनागोप्तॄनथादिश्य पुनव्यूहमकल्पयत् // 10 ___ रथेषु शक्त्यश्च विवर्तमानाः / द्रोणः पुरस्ताजघने तु शल्य प्रतिप्रभा रश्मिभिराजमीढ स्तथा द्रौणिः पार्श्वतः सौबलश्च / पुनः पुनः संजनयन्ति दीप्ताः // 18 स्वयं तु सर्वाणि बलानि राज छत्राणि बालव्यजनानुषङ्गा राजाभ्ययाद्गोपयन्वै निशायाम् // 11 दीप्ता महोल्काश्च तथैव राजन्। उवाच सर्वांश्च पदातिसंघा व्याघूर्णमानाश्च सुवर्णमाला न्दुर्योधनः पार्थिव सान्त्वपूर्वम् / / व्यायच्छतां तत्र तदा विरेजुः॥ 19 उत्सृज्य सर्वे परमायुधानि शस्त्रप्रभाभिश्च विराजमानं गृह्णीत हस्तैर्ध्वलितान्प्रदीपान् // 12 / दीपप्रभाभिश्च तदा बलं तत्। ते चोदिताः पार्थिवसत्तमेन प्रकाशितं चाभरणप्रभाभि____ ततः प्रहृष्टा जगृहुः प्रदीपान् / भृशं प्रकाशं नृपते बभूव // 20 सा भूय एव ध्वजिनी विभक्ता पीतानि शस्त्राण्यसूगुक्षितानि व्यरोचताग्निप्रभया निशायाम् // 13 ___ वीरावधूतानि तनुQहाणि / महाधनैराभरणैश्च दिव्यैः दीप्तां प्रभां प्राजनयन्त तत्र शस्त्रैः प्रदीप्तैरभिसंपतद्भिः। तपात्यये विद्युदिवान्तरिक्षे॥२१ क्षणेन सर्वे विहिताः प्रदीपा प्रकम्पितानामभिघातवेगैव्यदीपयंश्च ध्वजिनीं तदाशु॥ 14 रभिन्नतां चापततां जवेन। सर्वास्तु सेना व्यतिसेव्यमानाः .. वक्त्राण्यशोभन्त तदा नराणां पदातिभिः पावकतैलहस्तैः। वाय्वीरितानीव महाम्बुजानि / / 22 म. भा. 196 - 1561 Page #694 -------------------------------------------------------------------------- ________________ 7. 138. 23 ] महाभारते [7. 139.4 महावने दाव इव प्रदीप्ते गन्धर्वयक्षासुरसिद्धसंघाः यथा प्रभा भास्करस्यापि नश्येत्। समागमन्नप्सरसश्च सर्वाः // 30 तथा तवासीद्धजिनी प्रदीप्ता तद्देवगन्धर्वसमाकुलं च . महाभये भारत भीमरूपा // 23 . यक्षासुरेन्द्राप्सरसां गणैश्च / तत्संप्रदीप्तं बलमस्मदीयं हतैश्च वीरैर्दिवमारहद्भि- . निशाम्य पार्थास्त्वरितास्तथैव। रायोधनं दिव्यकल्पं बभूव // 31 सर्वेषु सैन्येषु पदातिसंघा रथाश्वनागाकुलदीपदीप्तं . __नचोदयंस्तेऽथ चक्रुः प्रदीपान् / / 24 ___ संरब्धयोधाहतविद्रुताश्वम् / गजे गजे सप्त कृताः प्रदीपा महद्बलं व्यूढरथाश्वनागं रथे रथे चैव दश प्रदीपाः / सुरासुरव्यूहसमं बभूव // 32 .. द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये तच्छक्तिसंघाकुलचण्डवातं ध्वजेषु चान्ये जघनेषु चान्ये // 25 महारथानं रथवाजिघोषम् / सेनासु सर्वासु च पार्श्वतोऽन्ये शस्त्रौघवर्ष रुधिराम्बुधारं - पश्चात्पुरस्ताच्च समन्ततश्च / निशि प्रवृत्तं नरदेवयुद्धम् // 33 / मध्ये तथान्ये ज्वलिताग्निहस्ताः तस्मिन्महाग्निप्रतिमो महात्मा सेनाद्वयेऽपि स्म नरा विचेरुः // 26 संतापयन्पाण्डवान्विप्रमुख्यः / सर्वेषु सैन्येषु पदातिसंघा गभस्तिभिर्मध्यगतो यथार्को ___ व्यामिश्रिता हस्तिरथाश्ववृन्दैः। वर्षात्यये तद्वदभून्नरेन्द्र // 34 मध्ये तथान्ये ज्वलिताग्निहस्ता इति श्रीमहाभारते द्रोणपर्वणि __व्यदीपयन्पाण्डुसुतस्य सेनाम् // 27 अष्टत्रिंशदधिकशततमोऽध्यायः // 138 // तेन प्रदीप्तेन तथा प्रदीप्तं ___ बलं तदासीद्वलवद्वलेन / ___ संजय उवाच। भाः कुर्वता भानुमता ग्रहेण प्रकाशिते तथा लोके रजसा च तमोवृते / दिवाकरेणाग्निरिवाभितप्तः / / 28 समाजग्मुरथो वीराः परस्परवधैषिणः // 1 तयोः प्रभाः पृथिवीमन्तरिक्षं. ते समेत्य रणे राजशस्त्रप्रासासिधारिणः / सर्वा व्यतिक्रम्य दिशश्च वृद्धाः। परस्परमुदैक्षन्त परस्परकृतागसः // 2 तेन प्रकाशेन भृशं प्रकाशं प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः / ___ बभूव तेषां तव चैव सैन्यम् // 29 विरराज तदा भूमिॉर्ग्रहैरिव भारत // 3 तेन प्रकाशेन दिवंगमेन उल्काशतैः प्रज्वलितै रणभूमिळराजत / संबोधिता देवगणाश्च राजन् / दह्यमानेव लोकानामभावे वै वसुंधरा // 4 - 1562 Page #695 -------------------------------------------------------------------------- ________________ 7. 139.5] द्रोणपर्व - [7. 139. 38 प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः। | हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा // 18 वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः // 5 त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः / असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् / तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः // 19 नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः॥ 6 आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः / / रथा रथवरैरेव समाजग्मुर्मुदान्विताः।। तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे // 20 तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् // 7. द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी। .. ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् / निर्जयेत्रिदशान्युद्धे किमु पार्थान्ससोमकान् // 21 व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् // 8 ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः।। धृतराष्ट्र उवाच। द्रोणं रक्षत पाश्चाल्याद्धृष्टद्युम्नान्महारथात् // 22 : तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् / पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् / : अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा // 9 यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः / / 23 किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने / तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् / / दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत // 10 स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् // 24 के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् / सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे / केऽरक्षन्दक्षिणं चक्र के च द्रोणस्य सव्यतः॥११ . धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् // 25 : के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः / तथार्जुनं रणे कर्णो विजेष्यति महारथः। के पुरस्तादगच्छन्त निन्नतः शात्रवारणे // 12 भीमसेनमहं चापि युद्धे जेष्यामि दंशितः // 26 यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः / / सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति / : नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् // 13 तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः // 27. ददाह च शरैलॊणः पाञ्चालानां रथव्रजान् / इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव / धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् // 14 व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे // 28 अव्यमानेव हि परान्कथयस्यपराजितान् / ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ / हतांश्चैव विषण्णांश्च विप्रकीर्णाश्च शंससि / उभयोः सेनयोर्कोर विजयं प्रति काङ्किणोः // 29 रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् // 15 अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः। संजय उवाच।। नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् // 30 द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् / द्रौणिः पाश्चालराजानं भारद्वाजश्व सृञ्जयान् / दुर्योधनो महाराज वश्यान्भ्रातृनभाषत // 16 छादयामासतुः संख्ये शरैः संनतपर्वभिः // 31 विकर्ण चित्रसेनं च महाबाहुं च कौरवम् / / पाण्डुपाश्चालसेनानां कौरवाणां च मारिष। . दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः // 17 - आसीनिष्टानको घोरो निघ्नतामितरेतरम् // 32. द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः / | नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् / / -- 1563 - Page #696 -------------------------------------------------------------------------- ________________ 1. 139. 33] महाभारते [7. 140: 28 युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् // 33 वारयामास समरे द्रोणप्रेप्सुं महारथम् // 13 इति श्रीमहाभारते द्रोणपर्वणि विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति / एकोनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 // मद्रराजः सुसंक्रुद्धो बारयामास. भारत // 14 140 शतानीकमथायान्तं नाकुलिं रभसं रणे। संजय उवाच / चित्रसेनो रुरोधाशु शरैर्दोणवधेप्सया // 15 / वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते / अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् / सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः // 1 अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् // 16 अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् / तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवारणे / अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया // 2 धृष्टद्यम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् // 17 राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा / तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् / . . द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवारवान् // 3 / तावका रथिनो राजन्वारयामासुरोजसा // 18 तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः / गजारोहा गजैस्तूणं संनिपत्य महामृधे / यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे // 4 योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः // 19 कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् / निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् / द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् // 5 समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः // 20 शैनेयं शरवर्षाणि विकिरन्तं समन्ततः / सादिनः सादिभिः सार्धं प्रासशक्त्यष्टिपाणयः / अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि // 6 समागच्छन्महाराज विनदन्तः पृथक्पृथक् // 21 सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् / नरास्तु बहवस्तत्र समाजग्मुः परस्परम् / कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् // 7 गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः // 22 भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् / कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् / स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् // 8 वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम् // 23 नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् / युधिष्ठिरस्तु हार्दिक्यं विद्धा पञ्चभिराशुगैः / शकुनिः सौबलो राजन्वारयामास सत्वरः // 9 पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् // 24 शिखण्डिनमथायान्तं रथेन रथिनां वरम् / कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष / कृपः शारद्वतो राजन्वारयामास संयुगे // 10 धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः // 25 प्रतिविन्ध्यमथायान्तं मयूरसदृशेर्हयैः / अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः / दुःशासनो महाराज यत्तो यत्तमवारयत् // 11 हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् // 26 भैमसेनिमथायान्तं मायाशतविशारदम् / माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष / अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् // 12 प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः // 27 हुपदं वृषसेनस्तु ससैन्यं सपदानुगम् / तस्य पार्थो धनुश्छित्त्वा हस्तावापं-निकृत्य च / - 1564 - Page #697 -------------------------------------------------------------------------- ________________ 7. 140. 28] द्रोणपर्व [7. 141. 14 प्राहिणोन्निशितान्बाणान्पञ्च राजशिलाशितान् // ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् / संजय उवाच। प्राविशन्धरणीमुया वल्मीकमिव पन्नगाः // 29 / भूरिस्तु समरे राजशैनेयं रथिनां वरम् / अक्ष्योर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् / आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् // 1 विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः // अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः / तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् / विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् // 2 चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः // 31 तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् / सा हेमचित्रा महती पाण्डवेन प्रवेरिता / दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे // 3 निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् // 32 तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् / एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः / / क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके // 4 हार्दिक्यं छादयामास शरैः संनतपर्वभिः / / 33 तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा।। * ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी / क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः // 5 व्यश्वसूतरथं चक्रे निमेषार्धाधुधिष्ठिरम् // 34 तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ / ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे / मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् // 6 तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे // 35 ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव / धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः // 7 तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् / अथैनं छिन्नधन्वानं नवभिनिशितैः शरैः / प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः // 36 विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् // 8 तमापतन्तं सहसा धर्मराजभुजच्युतम् / सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः / द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव / / धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत // 9 ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् / / स विद्धा सात्वतं बाणैस्त्रिभिरेव विशां पते / कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् // 38 धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव // 10 हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः / छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः / व्यशीर्यत रणे राजस्ताराजालमिवाम्बरात् // 39 प्रजहार महावेगां शक्तिं तस्य महोरसि // 11 स छिन्नधन्वा विरथः शीर्णवर्मा शरादितः / स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् / अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः // 40 लोहिताङ्ग इवाकाशाहीप्तरश्मिर्यदृच्छया // 12 कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् / तं तु दृष्ट्वा हतं शूरसश्वत्थामा महारथः / पुनर्दोणस्य जुगुपे चक्रमेव महाबलः // 41 अभ्यधावत वेगेन शैनेयं प्रति संयुगे / इति श्रीमहाभारते द्रोणपर्वणि अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः // 13 चत्वारिंशदधिकशततमोऽध्यायः // 14 // तमापतन्तं संरब्धं शैनेयस्य रथं प्रति / - 1565 - Page #698 -------------------------------------------------------------------------- ________________ 7. 141. 14 ] महाभारते [7. 141.48 घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः // 14 ततो घटोत्कचो बाणैर्दशभिौणिमाहवे / तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि / जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः // 29 एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव / / स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः / युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे // 15 चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः / इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा / स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः // 30 द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी // 16 ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप। रथाक्षमात्रैरिषुभिरभ्यवर्षझूटोत्कचः / हतं स्म मेनिरे सर्वे तावकास्तं विशां पते // 31 रथिनामृषभं द्रोणिं धाराभिरिव तोयदः // 17 तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे। शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः / पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे // 32 शातयामास समरे तरसा द्रौणिरुत्स्मयन् // 18 प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः।. ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः / धनुः प्रपीड्य वामेन करेणामित्रकर्शनः // 33 समाचिनोद्राक्षसेन्द्र घटोत्कचमरिंदम // 19 मुमोचाकर्णपूणेन धनुषा शरमुत्तमम् / स शरैराचितस्तेन राक्षसो रणमूर्धनि / यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् // 34 व्यकाशत महाराज श्वाविच्छललितो यथा // 20 स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः / / ततः क्रोधसमाविष्टो भैमसेनि: प्रतापवान् / विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते // 35 शरैरवचकतॊद्रौणिं वज्राशनिस्वनैः // 21 सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् / क्षुरप्रैरर्धचन्द्रश्च नाराचैः सशिलीमुखैः / राक्षसेन्द्रः सुबलवान्द्रौणिना- रणमानिना // 36 वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः // 22 दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् / तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् / द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः // 37 पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः // 23 तथा तु समरे विवा राक्षसेन्द्रं घटोत्कचम् / सुदुःसहां शरै|रैर्दिव्यास्त्रप्रतिमश्रितैः / ननाद सुमहानादं द्रोणपुत्रो महाबलः // 38 व्यधमत्स महातेजा महाभ्राणीव मारुतः // 24 पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत / ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् / वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः // 39 घोररूपो महाराज योधानां हर्षवर्धनः // 25 / भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति / ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः / स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः // 40 बभौ निशामुखे व्योम खद्योतैरिव संवृतम् // 26 तं भीमसेनो नवभिः शरैर्विव्याध मारिष / स मार्गणगणैौणिर्दिशः प्रच्छाद्य सर्वतः। दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत // 41 प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् // 27 / तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे। ततः प्रववृते युद्धं द्रौणिराक्षसयोम॒धे / मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ // 42 विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव // 28 / अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः / - 1566 - Page #699 -------------------------------------------------------------------------- ________________ 7. 141. 43] 'द्रोणपर्व [7. 142. 10 पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठति चाब्रवीत् // 43 / भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः // 58 तस्य भीमो धनुरिछत्त्वा ध्वजं च नवभिः शरैः। ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् / विव्याध कौरवश्रेष्ठं नवत्या. नतपर्वणाम् // 44 अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः // 59 ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष। . पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते / चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् // 45 सर्वोद्योगेनाभिजग्मुर्दोणमेव युयुत्सया // 60 . तान्निहत्य शरान्भीमो दुर्योधनधनुश्युतान् / तत्रासीत्सुमहाद्धं द्रोणस्याथ परैः सह / कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् // 46 घोरे तमसि मनानां निघ्नतामितरेतरम् // 61 दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष / इति श्रीमहाभारते द्रोणपर्वणि क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत // 47 ___ एकचत्वारिंशदधिकशततमोऽध्यायः // 141 // अथान्यद्धनुरादाय भीमसेनो महाबलः / विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः // 48 संजय उवाच / तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् / सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते / द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा // 49 कर्णो वैकर्तनो युद्धे वारयामास भारत // 1 आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् / / सहदेवस्तु राधेयं विद्धा नवभिराशुगैः / तव पुत्रो महाराज जितकाशी मदोत्कटः / / 50 पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः // 2 स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः / तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् / शक्ति चिक्षेप समरे सर्वपारशवीं शुभाम् // 51 सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् // 3 अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः / ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् / पश्यतः सर्वलोकस्य भीमस्य च महात्मनः // 52 कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् // 4 ततो भीमो महाराज. गदां गुर्वी महाप्रभाम् / / तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः / चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति // 53 सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् // 5 ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे। विरथः सहदेवस्तु खड्गं चर्म समाददे / सारथिं च गदा गुर्वी ममर्द भरतर्षभ // 54 तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव / / 6 पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् / ततो गुर्वी महाघोरां हेमचित्रां महागदाम् / / आप्लुतः सहसा यानं नन्दकस्य महात्मनः // 55 प्रेषयामास समरे वैकर्तनरथं प्रति / / 7 ततो भीमो हतं मत्वा तव पुत्रं महारथम् / / तामापतन्ती सहसा सहदेवप्रवेरिताम् / सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् // 56 | व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् // 8 तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् / गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः / ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः // 57 / शक्ति चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः // 9 तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम्। ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् / - 1567 - Page #700 -------------------------------------------------------------------------- ________________ 7. 142. 10] महाभारते [7. 142. 37 सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् / सूतं ध्वजं च समरे रथोपस्थादपातयत् // 24 रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति // 10 हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः / तमापतन्तं सहसा कालचक्रमिवोंद्यतम् / तस्थौ विस्फारयंश्चापं विमुम्बंश्च शिताशरान् // 25 शरैरनेकसाहौरच्छिनत्सूतनन्दनः / / 11 शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् / तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना / रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः // 26 . वार्यमाणश्च विशिखैः सहदेवो रणं जहौ // 12 शतानीकमथायान्तं मद्रराजो महामृधे / तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ / विशिखैर्बहुभिर्विद्धा ततो निन्ये यमक्षयम् // 27 अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते // 13 तस्मिंस्तु निहते वीरे विराटो रथसत्तमः / मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह। आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् // 28 सदृशैयुध्य माद्रेय वचो मे मा विशङ्किथाः // 14 / ततो विस्फार्य नयने क्रोधाद्विगुणविक्रमः / . . अथैनं धनुषोऽग्रेणं तुदन्भूयोऽब्रवीद्वचः / मद्रराजरथं तूर्णं छादयामास पत्रिभिः // 29 एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह। ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् / तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे // 15 / आजघानोरसि दृढं विराटं वाहिनीपतिम् // 30 एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः। सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् / प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव // 16 कश्मलं चाविशत्तीनं विराटो भरतर्षभ / वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा / सारथिस्तमपोवाह समरे शरविक्षतम् // 31 कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः // 17 ततः सा महती सेना प्राद्रवन्निशि भारत / सहदेवस्ततो राजन्विमनाः शरपीडितः। वध्यमाना शरशतैः शल्येनाहवशोभिना // 32 कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत // 18 . तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ। आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः / प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः // 33 जनमेजयस्य समरे त्वरायुक्तो महारथः // 19 तौ तु प्रत्युद्ययौ राजनराक्षसेन्द्रो ह्यलम्बुसः / विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् / अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् // 34 मद्रराजः शरौघेण छादयामास धन्विनम् // 20 तुरंगममुखैर्युक्तं पिशाचै|रदर्शनैः / तयोः समभवद्युद्धं समरे दृढधन्विनोः।। लोहितापताकं तं रक्तमाल्यविभूषितम् / यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा // 21 कार्णायसमयं घोरमृक्षचर्मावृतं महत् // 35 मद्रराजो महाराज विराटं वाहिनीपतिम् / रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता। आजन्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् // 22 ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता // 36 प्रतिविव्याध तं राजा नवभिनिशितैः शरैः। स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः / पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह // 23 रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् / / तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः / / किरन्बाणगणाराजशतशोऽर्जुनमूर्धनि // 37 -1568 Page #701 -------------------------------------------------------------------------- ________________ 7. 142. 38] द्रोणपर्व [7. 143. 21 अतितीव्रमभूयुद्धं नरराक्षसयोर्मधे। धनुश्चैव महाराज यतमानस्य संयुगे // 6 दष्ट्रणां प्रीतिजननं सर्वेषां भरतर्षभ // 38 स छिन्नधन्वा समरे विवर्मा च महारथः / तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् / धनुरन्यन्महाराज जग्राहारिविदारणम् // 7 नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् // 39 ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः / सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् / / विव्याध समरे क्रुद्धो भरतानां महारथः // 8 धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् / शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष। . विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् // 40 जघान चतुरो वाहान्सारथिं च नरोत्तमः // 9 अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ। अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः। पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् / / 41 नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली // 10 तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ / तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे / किरशरगणान्राजन्नरवारणवाजिषु / / 42 अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् // 11 / वध्यमाना महाराज पाण्डवेन यशस्विना / स छिन्नधन्वा विरथो हताश्वो हतसारथिः / सैनिका न्यपतन्नु| वातनुन्ना इव द्रुमाः // 43 आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः // 12 तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना / द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् / संपाद्रवलं सर्वं पुत्राणां ते विशां पते / / 44 .. वृषसेनोऽभ्ययात्तूर्णं किरशरशतैस्तदा // 13 इति श्रीमहाभारते द्रोणपर्वणि यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् / द्विचत्वारिंशदधिकशततमोऽध्यायः // 142 // षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ // 14 143 वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम् / संजय उवाच। बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे // 15 शतानीकं शरैस्तूर्ण निर्दहन्तं चमू तव / तावुभौ शरनुन्नाङ्गो शरकण्टकिनौ रणे / चित्रसेनस्तव सुतो वारयामास भारत // 1 व्यभ्राजेतां महाराज श्वाविधौ शललैरिव // 16 नाकुलिश्चित्रसेनं तु नाराचेनार्दयभृशम् / रुक्मपुङ्खैरजिह्माप्रैः शरैश्छिन्नतनुच्छदौ / . स च तं प्रतिविव्याध दशभिर्निशितैः शरैः॥२ रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे // 17 चित्रसेनो महाराज शतानीकं पुनयुधि / तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ / / नवभिर्निशितैर्बाणैराजघान स्तनान्तरे // 3 किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे // 18 नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः / / वृषसेनस्ततो राजन्नवभिद्रुपदं शरैः / गात्रात्संच्यावयामास तदद्भुतमिवाभवत् // 4 विद्धा विव्याध सप्तत्या पुनश्चान्यैत्रिभिः शरैः // सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप / ततः शरसहस्राणि विमुश्चन्विबभौ तदा / उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः // 5 कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः // 20 ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः। ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् / म.भा. 197 -1569 Page #702 -------------------------------------------------------------------------- ________________ 7. 143. 21] महाभारते [7. 144.7 संप्राद्रवद्रणे राजनिशीथे भैरवे सति // 21 चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः // 36 प्रदीपैर्हि परित्यक्तैर्व्वलद्भिस्तैः समन्ततः / विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः / व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः // 22 / अयोधयत्तव सुतं किरशरशतान्बहून् // 37 तथाङ्गदैनिपतितैर्व्यराजत वसुंधरा / क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् / प्रावृट्टाले महाराज विद्युद्भिरिव तोयदः // 23 अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् / / 38 ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः / तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः / यथेन्द्रभयवित्रस्ता दानवास्तारकामये // 24 अन्ववर्तन्त वेगेन महत्या सेनया सह // 39 तेनाद्यमानाः समरे द्रवमाणाश्च सोमकाः / आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् / व्यराजन्त महाराज प्रदीपैरवभासिताः // 25 धनुर्गृह्य महाराज विव्याध तनयं तव // 40 तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत / ततस्तु तावकाः सर्वे परिवार्य सुतं तव। . . मध्यंदिनमनुप्राप्तो धर्माशुरिव भारत // 26 अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः // 41 तेषु राजसहस्रेषु तावकेषु परेषु च / ततः प्रववृते युद्धं तव तेषां च भारत / एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् // 27 निशीथे दारुणे काले यमराष्ट्रविवर्धनम् // 42 स विजित्य रणे शूरान्सोमकानां महारथान् / इति श्रीमहाभारते द्रोणपर्वणि जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः // 28. त्रिचत्वारिंशदधिकशततमोऽध्यायः॥ 143 // प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् / दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः // 29 संजय उवाच / तयोः समागमो राजंश्चित्ररूपो बभूव ह। . नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव / व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव // 30. अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठति चाब्रवीत् // 1 प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् / कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्किणौ / दुःशासनलिभिर्बाणैर्ललाटे समविध्यत // 31 शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजन्नतुः // 2 सोऽतिविद्धो बलवता पुत्रेण तव धन्विना / यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति / विरराज महाबाहुः सशृङ्ग इव पर्वतः // 32 तथैव नकुलो राजशिक्षा संदर्शयन्युधि // 3 दुःशासनं तु समरे प्रतिविन्ध्यो महारथः / तावुभौ समरे शूरौ शरकण्टकिनौ तदा / नवभिः सायकैर्विद्धा पुनर्विव्याध सप्तभिः // 33 व्यराजेतां महाराज कण्टकैरिव शाल्मली // 4 तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् / सुजिमं प्रेक्षमाणौ च राजन्विवृतलोचनौ / प्रतिविन्ध्यहयानुप्रैः पातयामास यच्छरैः // 34 / क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् // 5 सारथिं चास्य भल्लेन ध्वजं च समपातयत् / / स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव / रथं च शतशो राजन्व्यधमत्तस्य धन्विनः // 35 / कर्णिनैकेन विव्याध हृदये निशितेन ह // 6 पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो। / नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना / - 1570 - Page #703 -------------------------------------------------------------------------- ________________ 7. 144. 7] द्रोणपर्व [7. 144. 36 निषसाद रथोपस्थे कश्मलं चैनमाविशत् // 7 अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा // 21 अत्यन्तवैरिणं हप्तं दृष्ट्वा शत्रु तथागतम् / / तस्य क्रुद्धः कृपो राजशक्तिं चिक्षेप दारुणाम् / ननाद शकुनी राजस्तपान्ते जलदो यथा // 8 स्वर्णदण्डामकुण्ठानां कर्मारपरिमार्जिताम् // 22 प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः / तामापतन्ती चिच्छेद शिखण्डी बहुभिः शरैः / अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः // 9 सापतन्मेदिनी दीप्ता भासयन्ती महाप्रभा / / 23 संक्रुद्धः शकुनि षष्टया विव्याध भरतर्षभ / अथान्यद्धनुरादाय गौतमो रथिनां वरः / पुनश्चैव शतेनैव नाराचानां स्तनान्तरे // 10 प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् // 24 ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे / स छाद्यमानः समरे गौतमेन यशस्विना / ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् // 11 व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः // 25 सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् / सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि / तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ / आजन्ने बहुभिर्बाणैर्जिघांसन्निव भारत // 26 अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् // 12 विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् / ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः / / पाञ्चालाः सोमकाश्चैव परिवव्रः समन्ततः // 27 निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः / तथैव तव पुत्राश्च परिवर्द्विजोत्तमम् / अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह // 13 ' महत्या सेनया साधं ततो युद्धमभूत्पुनः // 28 तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः / स्थानां च रणे राजन्नन्योन्यमभिधावताम् / प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत // 14 बभूव तुमुलः शब्दो मेघानां नदतामिव // 29 शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते। द्रवतां सादिनां चैव गजानां च विशां पते। कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः // 15 अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ // 30 गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् / पत्तीनां द्रवतां चैव पदशब्देन मेदिनी / विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव // 16 अकम्पत महाराज भयत्रस्तेव चाङ्गना // 31 तमाचार्यो महाराज विद्धा पञ्चभिराशुगैः।। रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् / पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव // 17 न्यगृह्णन्बहवो राजशलभान्वायसा इव // 32 महद्युद्धं तयोरासीद्घोररूपं विशां पते / तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः / यथा देवासुरे युद्धे शम्बरामरराजयोः // 18 तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत // 33 शरजालावृतं व्योम चक्रतुस्तौ महारौ / सादी सादिनमासाद्य पदाती च पदातिनम् / प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः // 19 समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः // 34 रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् / धावतां द्रवतां चैव पुनरावर्ततामपि।। कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा / 20 बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि // 35 शिखण्डी तु महाराज गौतमस्य महद्धनुः। | दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु / - 1571 - Page #704 -------------------------------------------------------------------------- ________________ 7. 144. 36] महाभारते [7. 145. 1 अदृश्यन्त महाराज महोल्का इव खाच्च्युताः॥३६ चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् / / 7 सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता / धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ / दिवसप्रतिमा राजन्बभूव रणमूर्धनि // 37 उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् // 8 . आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति / ततः क्रुद्वो महाराज धृष्टद्युम्नः प्रतापवान् / तथा नष्टं तमो घोरं दीपैर्दीप्तैरलंकृतम् / / 38 आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया // 9 शस्त्राणां कवचानां च मणीनां च महात्मनाम् / विकृष्य च धनुश्चित्रमा कर्णात्परवीरहा। अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः // 39 द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः // 10 तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे / स विसृष्टो बलवता शरो घोरो महामृधे / अवधीत्समरे पुत्रं पिता भरतसत्तम / 40 भासयामास तत्सैन्यं दिवाकर इवोदितः // 11 पुत्रश्च पितरं मोहात्सखायं च सखा तथा / . तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः। .. संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः॥४१ स्वस्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः // 12 स्वे स्वान्परे परांश्चापि निजनुरितरेतरम् / / तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति / निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् // 42 कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् // 13 इति श्रीमहाभारते द्रोणपर्वणि स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष / चतुश्चत्वारिंशदधिकशततमोऽध्यायः // 144 // निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः / / 14 . छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः / संजय उवाच। धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः // 15 तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे / पञ्चभिर्दोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः / धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत // 1 शल्यश्च नवभिर्बाणैत्रिभिर्दुःशासनस्तथा / / 16 . संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः / दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः / अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् // 2 पाश्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः // 17 धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया। स विद्धः सप्तभिर्वीरैर्दोणत्राणार्थमाहवे। परिवत्रुर्महाराज पाञ्चालाः पाण्डवैः सह // 3 सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्रिभित्रिभिः / तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् / द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् // 18 पुत्रास्ते सर्वतो यत्ता ररक्षुद्रोणमाहवे / / 4 ते विद्धा धन्विना तेन धृष्टद्युम्नं पुनर्मधे / बलार्णवौ ततस्तौ तु समेयातां निशामुखे / विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः // 19 वातोद्भुतौ क्षुब्धसत्त्वौ भैरवौ सागराविव // 5 द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा / ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः / त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् // 20 विव्याध हृदये तूर्णं सिंहनादं ननाद च / / 6 / स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः / तं द्रोणः पञ्चविंशत्या विद्धा भारत संयुगे। स्वर्णपुकैः शिलाधौतैः प्राणान्तकरणैयुधि // 21 - 1572 - Page #705 -------------------------------------------------------------------------- ________________ 7. 145. 22 ] द्रोणपर्व [6. 145. 51 भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् / तावकाश्च महाराज कर्णपुत्रश्च दंशितः / उन्ममाथ शिरः कायाहुमसेनस्य वीर्यवान // 22 सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः॥ 37 तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे। अस्त्रैरस्राणि संवार्य तेषां कर्णस्य चाभिभो / महावातसमुद्भूतं पकं तालफलं यथा // 23 अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे // 38 तांश्च विद्धा पुनर्वीरान्वीरः सुनिशितैः शरैः / तेन बाणेन निर्विद्धो वृषसेनो विशां पते। राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः / / 24 न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् // 39 न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा। . ततः कर्णो हतं मत्वा वृषसेनं महारथः / निकर्तनमिवात्युग्रो लाङ्लस्य यथा हरिः / / 25 पुत्रशोकाभिसंतप्तः सात्यकि प्रत्यपीडयत् // 40 सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् / पीड्यमानस्तु कर्णेन युयुधानो महारथः / अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् // 26 विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः॥४१ दृष्ट्वा तु कर्ण संरब्धं ते वीराः षड्थर्षभाः / स कणं दशभिर्विद्धा वृषसेनं च सप्तभिः / पाश्चाल्यपुत्रं त्वरिताः परिवर्जिघांसया // 27 सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः // 42 षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् / तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे / मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि // 28 युयुधानमविध्येतां समन्तान्निशितैः शरैः // 43 एतस्मिन्नेव काले तु दाशार्हो विकिरशरान् / वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये / धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत // 29 अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः // 44 तमायान्तं महेष्वासं सात्यकि युद्धदुर्मदम् / श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् / राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः // 30 सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः // 45 तं सात्यकिर्महाराज विव्याध दशभिः शरैः। एष सर्वाशिबीन्हत्वा मुख्यशश्च नरर्षभान् / पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् // 31 पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् // 46 स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः / श्रूयते रथघोषश्च वासवस्येव नर्दतः / आसीत्समागमो घोरो बलिवासवयोरिव // 32 करोति पाण्डवो व्यक्त कर्मौपयिकमात्मनः // 47 त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः / एषा विदीयते राजन्बहुधा भारती चमूः / राजीवलोचनं कणं सात्यकिः प्रत्यविध्यत // 33 विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हि चित् // 48 कम्पयन्निव घोषेण धनुषो वसुधां बली / वातेनेव समुद्भूतमभ्रजालं विदीर्यते / सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् // 34 सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे // 49 विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि / द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः / कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत // 35 विद्धानां शतशो राजश्रूयते निनदो महान् / तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः। निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे // 50 अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् // 36 / हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् / - 1573 - Page #706 -------------------------------------------------------------------------- ________________ 7. 145. 51] . महाभारते [7. 146. 11 शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति // 51 बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् // 66 अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः / अभ्ययात्त्वरितं युद्धे किरशरशतान्बहून् / इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् // 52 तथैव पाण्डवाः सर्वे सात्यकि पर्यवारयन् // 67 एष पाश्चालराजस्य पुत्रो द्रोणेन संगतः।। महशुद्धं तदासीत्तु द्रोणस्य निशि भारत / सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः // 53 धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः // 68 सात्यकि यदि हन्यामो धृष्टद्युम्नं च पार्षतम् / इति श्रीमहाभारते द्रोणपर्वणि असंशयं महाराज ध्रुवो नो विजयो भवेत् // 54 पञ्चचत्वारिंशदधिकशततमोऽध्यायः // 145 // सौभद्रवदिमौ वीरौ परिवार्य महारथौ। . प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ // 55 संजय उवाच / सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत / / ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः / संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः // 56 अमृष्यमाणाः संरब्धा युयुधानरथं प्रति // 1 / / तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः / ते रथैः कल्पितै राजन्हेमरूप्यविभूपितैः / यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् // 57 सादिभिश्च गजैश्चैव परिवत्रुः स्म सात्वतम् // 2 ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् / / अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः / यथा तूर्णं व्रजत्येष परलोकाय माधवः // 58 सिंहनादास्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् // 3 कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् / तेऽभ्यवर्षशरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् / यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् // 59 त्वरमाणा महावीर्या माधवस्य वधैषिणः // 4 वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् / तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा। स्थैश्च दशसाहस्रैर्वृतो याहि धनंजयम् // 60 प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् // 5 दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः / तत्र वीरो महेष्वासः सात्यकियुद्धदुर्मदः / एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः // 61 निचकर्त शिरांस्युप्रैः शरैः संनतपर्वभिः // 6 जहि कृष्णौ महाबाहो धर्मराजं च मातुल / हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् / नकुलं सहदेवं च भीमसेनं च भारत // 62 क्षुरप्रैः पातयामास तावकानां स माधवः // 7 देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता / पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत / जहि मातुल कौन्तेयानसुरानिव पावकिः // 63 बभूव धरणी पूर्णा नक्षत्रैद्यौरिव प्रभो // 8 एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः। तेषां तु युयुधानेन युध्यतां युधि भारत / महत्या सेनया सार्धं तव पुत्रैस्तथा विभो // 64 बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् // 9 प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् / तेन शब्देन महता पूरितासीद्वसुंधरा / ततः प्रववृते युद्धं तावकानां परैः सह // 65 रात्रिः समभवच्चैव तीव्ररूपा भयावहा // 10 प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् / दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् / - 1574 - Page #707 -------------------------------------------------------------------------- ________________ 7. 146. 11] द्रोणपर्व [7. 146. 40 श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् // 11 ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति / सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः। अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः॥२६ यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः // 12 तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् / तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् / प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् // 27 सूतः संचोदयामास युयुधानरथं प्रति // 13 ततस्तु समरे शूरः शकुनिः सौबलस्तदा / ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः / विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव // 28 शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् / / 14. पुनश्चैव शतेनास्य संरुरोध महारथम् / ततः पूर्णायतोत्सृष्टैमांसशोणितभोजनैः / तमर्जुनस्तु विंशत्या विव्याध युधि भारत // 29 दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत // 15 अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत / दुर्योधनस्तेन तथा पूर्वमेवादितः शरैः। संवार्य तान्बाणगणैयुधि राजन्धनंजयः / शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः / / 16 अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् // 30 ततः समभवद्युद्धमाकुलं भरतर्षभ / भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः / पाञ्चालानां च सर्वेषां भारतानां च दारुणम् // 17 समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता // 31 शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् / स विद्धा शकुनि भूयः पञ्चभिर्नतपर्वभिः / सायकानामशीत्या तु विव्याधोरसि भारत // 18 उलूकं त्रिभिराजन्ने त्रिभिरेव महायसैः // 32 ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् / तमुलूकस्तथा विद्या वासुदेवमताडयत् / . सारथिं च रथात्तूर्णं पातयामास पत्रिणा // 19 ननाद च महानादं पूरयन्वसुधातलम् // 33 हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते / . अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् / मुमोच निशितान्बाणाशैनेयस्य रथं प्रति // 20 निन्ये च चतुरो वाहान्यमस्य सदनं प्रति // 34 शरान्पश्चाशतस्तांस्तु शैनेयः कृतहस्तवत् / ततो रथादवप्लुत्य सौबलो भरतर्षभ / चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते // 21 उलूकस्य रथं तूर्णमारुरोह विशां पते // 35 अथापरेण भल्लेन मुष्टिदेशे महद्धनुः / तावेकरथमारूढौ पितापुत्रौ महारथौ / चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष // 22 पार्थ सिषिचतुर्बाणैगिरि मेघाविवोत्थितौ // 36 विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः। तौ तु विद्धा महाराज पाण्डवो निशितैः शरैः / आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः // 23 विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः / / 37 दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् / अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः / द्रावयामास विशिखैर्निशामध्ये विशां पते // 24 विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते // 38 शकुनिश्चार्जुनं राजपरिवार्य समन्ततः / तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि / स्थैरनेकसाहस्रैर्गजैश्चैव सहस्रशः / / प्रदुद्राव दिशः सर्वा वीक्षमाणं भयादितम् // 39 तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् / / 25 उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे / - 1575 Page #708 -------------------------------------------------------------------------- ________________ 7. 146. 40] महाभारते [7. 147. 18 संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे // 40 अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् // 2 विजित्य समरे योधास्तावकान्भरतर्षभ। भवद्भयामिह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः / दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ // 41 आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना // 3 धृष्टद्युम्नो महाराज द्रोणं विवा त्रिभिः शरैः। निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् / चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह // 42 भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः / / 4 तन्निधाय धनुर्लीडे द्रोणः क्षत्रियमर्दनः / यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि / आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् // 43 आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ // 5 धृष्टद्युम्नं ततो द्रोणो विद्धा सप्तभिराशुगैः / / तदैवाहं वचः श्रुत्वा भवद्भयामनुसंमतम् / सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे // 44 कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् // 6 . तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः / यदि नाहं परित्याज्यो भवद्भयां पुरुषर्षभौ। व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः // 45 युध्येतामनुरूपेण विक्रमेण सुविक्रमौ // 7 वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष / वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते / प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी // 46 प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ // 8 उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी / ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ। यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति // 47 शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे // 9 द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् / तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः / अत्यराजत तेजस्वी शक्रो देवगणेष्विव // 48 अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः // 10 अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ / अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम् / यमौ च युयुधानश्च पाण्डवश्च वृकोदरः // 49 अविध्यत्त्वरितं ऋद्धः सर्वशस्त्रभृतां वरः // 11 जित्वा रथसहस्राणि तावकानां महारथाः / / कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः / सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः // 50 दशभिर्वृषसेनच सौबलश्चापि सप्तभिः / पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः। एते कौरव संक्रन्दे शैनेयं पर्यवारयन् // 12 तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते // 51 दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवी चमूम् / इति श्रीमहाभारते द्रोणपर्वणि विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः // 13 षट्चत्वारिंशदधिकशततमोऽध्यायः // 146 // ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते / 147 रश्मिभिर्भास्करो राजंस्तमसामिव भारत // 14 संजय उवाच / द्रोणेन वध्यमानानां पाञ्चालानां विशां पते / विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः / शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् // 15 क्रोधेन महताविष्टः पुत्रस्तव विशां पते // 1 पुत्रानन्ये पितॄनन्ये भ्रातृनन्ये च मातुलान् / अभ्येत्य सहसा कणं द्रोणं च जयतां वरम् / / भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान् / -1576 - Page #709 -------------------------------------------------------------------------- ________________ 7. 147. 16 ] .. द्रोणपर्व [7. 148.5 उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः॥१६ ततस्तत्पुनरावृत्तं युधिष्ठिरवलं महत् / अपरे मोहिता मोहात्तमेवाभिमुखा ययुः। ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि // 31 पाण्डवानां रणे योधाः परलोकं तथापरे / 17 / स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान् / सा तथा पाण्डवी सेना वध्यमाना महात्मभिः।। यथा सागरयो राजश्चन्द्रोदयविवृद्धयोः // 32 निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः // 18 तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी / पश्यतो भीमसेनस्य विजयस्याच्युतस्य च। युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये // 33 यमयोधर्मपुत्रस्य पार्षतस्य च पश्यतः / / 19. रजसा तमसा चैव संवृते भृशदारुणे। तमसा संवृते लोके न प्राज्ञायत किंचन / / केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः // 34 कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे // 20 / अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः / द्रवमाणं तु तत्सैन्यं द्रोणकर्णी महारथौ। प्रहरद्भिर्महाराज स्वयंवर इवाहवे // 35 जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् // 21 निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् / पाश्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः / क्रुद्धानां युध्यमानानां जयतां जीयतामपि // 36 जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् // 22 यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम / द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी / तत्र तत्र स्म ते शूरा निपतन्ति पतंगवत् // 37 पाश्चालांश्चैव सहितौ जन्नतुः सायकै शम् // 23 तथा संयुध्यमानानां विगाढाभून्महानिशा / / एतयोः शरवर्षेण प्रभग्ना नो महारथाः / पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः // 38 वार्यमाणापि कौन्तेय पृतना नावतिष्ठते // 24 इति श्रीमहाभारते द्रोणपर्वणि एतावावां सर्वसैन्यैयूंढैः सम्यगुदायुधैः / / सप्तचत्वारिंशदधिकशततमोऽध्यायः // 147 // द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् // 25 - 148 एतौ हि बलिनी शूरौ कृतास्त्री जितकाशिनौ / संजय उवाच। उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् / ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा। एष भीमोऽभियात्युनः पुनरावर्त्य वाहिनीम् // 26 आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः // 1 वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः। प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष / पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् // 27 पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् // 2 एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः / तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ / रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ // 28 पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् // 3 एतेन सहितो युध्य पाञ्चालैश्च महारथैः। ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे। आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन // 29 / सारथिं चतुरश्चाश्वान्को विव्याध सायकैः // 4 ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ। कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः / द्रोणकर्णी समासाद्य धिष्ठितौ रणमूर्धनि // 30 / सारथिं चास्य भल्लेन रथनीडादपातयत् // 5 म. भा. 198 - 1577 - Page #710 -------------------------------------------------------------------------- ________________ 7. 148. 6] महाभारते [7. 148. 34 धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः / अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् // 20 गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् // 6 पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् / विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः / निशीथे दारुणे काले तपन्तमिव भास्करम् // 21 ततो युधिष्ठिरानीकं पद्भयामेवान्ववर्तत / कर्णसायकनुन्नानां क्रोशतामेष निस्वनः / आरुरोह रथं चापि सहदेवस्य मारिष // 7 अनिशं श्रूयते पार्थ त्वद्वन्धूनामनाथवत् // 22 कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् / यथा विसृजतश्चास्य संदधानस्य चाशुगान् / शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः // 8 पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् // 23 लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् / यदत्रानन्तरं कार्य प्राप्तकालं प्रपश्यसि / अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् // 9 कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय // 24 सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः / एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् / ' संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी // 10 भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् // 25 पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले / / एवं गते प्राप्तकालं कर्णानीके पुनः पुनः / रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः // 11 भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी // 26 धावमानस्य योधस्य क्षुरप्रैः स महामृधे / द्रोणसायकनुन्नानां भग्नानां मधुसूदन / बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् // 12 कर्णेन त्रास्यमानानामवस्थानं न विद्यते // 27 : ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते / पश्यामि च तथा कर्णं विचरन्तमभीतवत् / वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष // 13 द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः // 28 नाज्ञासिषुर्धावमाना बहवश्च महारथाः / नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि / संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे // 14 | प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः // 29 ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह।। स भवानत्र यात्वाशु यत्र कर्णो महारथः / तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे // 15 अहमेनं वधिष्यामि मां वैष मधुसूदन // 30 अपि खं समरे योधं धावमानं विचेतसः। . वासुदेव उवाच / कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते // 16 / पश्यामि कणं कौन्तेय देवराजमिवाहवे। तान्यनीकानि भग्नानि द्रवमाणानि भारत। विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् // 31 अभ्यद्रवद्रुतं कर्णः पृष्ठतो विकिरशरान् // 17 नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय / अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः। ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् // 32 नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना // 18 न तु तावदहं मन्ये प्राप्तकालं तवानघ / कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः / समागमं महाबाहो सूतपुत्रेण संयुगे // 33 द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः॥१९ / दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी। ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्। / त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च // 34 - 1578 - समा Page #711 -------------------------------------------------------------------------- ________________ 7. 148. 35 ] . द्रोणपर्व [7. 148. 62 घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः। कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् // 48 स हि भीमेन बलिना जातः सुरपराक्रमः // 35 तव ह्यत्रबलं भीमं मायाश्च तव दुस्तराः। तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यसुराणि च / / संग्रामे युध्यमानस्य सततं भीमनन्दन // 49 सततं चानुरक्तो वो हितैषी च घटोत्कचः। पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः / विजेष्यति रणे कर्णमिति मे नात्र संशयः // 36 मजतां धार्तराष्ट्रेषु भक पारं परंतप // 50 संजय उवाच / रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः / एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः / बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः // 51 आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः // 37 जहि कर्णं महेष्वासं निशीथे मायया रणे / कवची स शरी खड्गी सधन्वा च विशां पते / / पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः॥ 52 अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम् / केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् / अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् // 38 अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् // 53 ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् / घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः / अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव // 39 / मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः / / 54 घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक। / स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि / प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् // 40 सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः // 55 स भवान्मजमानानां बन्धूनां त्वं प्लवो यथा। जहि कर्णं रणे शूरं सात्वतेन सहायवान् / विविधानि तवास्त्राणि सन्ति माया च राक्षसी॥४१ / यथेन्द्रस्तारकं पूर्व स्कन्देन सह जनिवान् // 56 पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी / . घटोत्कच उवाच / काल्यमाना यथा गावः पालेन रणमूर्धनि / / 42 अलमेवास्मि कर्णाय द्रोणायालं च सत्तम / एष कर्णो महेष्वासो मतिमान्दृढविक्रमः / अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् // पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् // 43 अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि / किरन्तः शरवर्षाणि महान्ति दृढधन्विनः। यं जनाः संप्रवक्ष्यन्ति यावद्भमिर्धरिष्यति // 58 न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा // 44 न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् / निशीथे सूतपुत्रेण शरवर्षेण पीडिताः / सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः // 59 एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः // 45 संजय उवाच। एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे। एवमुक्त्वा महाबाहुहैं डिम्बः परवीरहा / निषेद्धा विद्यते नान्यस्त्वहते भीमविक्रम // 46 | अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् // 6. स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः / / तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम् / मातुलानां पितृणां च तेजसोऽस्त्रबलस्य च // 47 अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः // 61 एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः। / तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि। - 1579 - Page #712 -------------------------------------------------------------------------- ________________ 7. 148. 62] महाभारते [7. 149. 26 गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव // 62 व्यद्रावयच्छरवातैः पाण्डवानामनीकिनीम // 12 इति श्रीमहाभारते द्रोणपर्वणि तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष / अष्टचत्वारिंशदधिकशततमोऽध्यायः // 148 // निशीथे विप्रकीर्यन्त वातनुन्ना घना इव // 13 घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी / संजय उवाच। निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः // 16 दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति / अलंबलस्ततः क्रुद्धो भैमसेनि महामृधे / / प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे // 1 आजन्ने निशितैर्बाणैस्तोत्रैरिव महाद्विपम् // 15 अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः / तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च / एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् // 2 घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् // 16 अभियाति द्रुतं कर्णं तद्वारय महारथम् / ततः कर्ण शरबातैः कुरुनन्यान्संहस्रशः / . वृतः सैन्येन महता याहि यत्र महाबलः // 3 अलंबलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् // 17 कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति / ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् / रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद // 4 उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह // 18 एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली। . जटासुरिर्महाराज विरथो हतसारथिः / दुर्योधनमुपागम्य प्राह प्रहरतां वरः // 5 घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनदृढम् // 19 दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् / मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः / पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् // 6 क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् // 20 जटासुरो मम पिता रक्षसामग्रणीः पुरा / ततः स परिघाभेन द्विटसंघन्नेन बाहुना / प्रयुज्य कर्म रक्षोन्नं क्षुद्रैः पार्थेनिपातितः / जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् // 21 तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर // 7 तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् / तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः / दोामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले // 22 द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे / अलंबलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् / त्वं तु गच्छ मयाज्ञप्तो जहि युद्धे घटोत्कचम् // 8 घटोत्कचं रणे रोषान्निष्पिपेष महीतले // 23 तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् / तयोः समभवद्युद्धं गर्जतोरतिकाययोः / जटासुरिभैंमसेनि नानाशस्त्रैरवाकिरत् // 9 घटोत्कचालंबलयोस्तुमुलं लोमहर्षणम् // 24 अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम् / विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ / हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव // 10 युयुधाते महावीर्याविन्द्रवैरोचनाविव // 25 ततो मायामयं दृष्ट्वा रथं तूर्णमलंबलः / पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षको। घटोत्कचं शरवातै नालिङ्गैः समार्दयत् // 11 पुनर्मेघमहावातौ पुनर्वत्रमहाचलौ / विद्धा च बहुभिर्बाणैर्भमसेनिमलंबलः / पुनः कुञ्जरशार्दूलो पुनः स्वर्भानुभास्करौ // 26 - 1580 Page #713 -------------------------------------------------------------------------- ________________ 7. 149. 27 ] द्रोणपर्व [7. 150. 15 एवं मायाशतसृजावन्योन्यवधकाङ्किणौ / कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः / भृशं चित्रमयुध्येतामलंबलघटोत्कचौ // 27 रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च // 2 परिषैश्च गदाभिश्च प्रासमदरपटिशैः / किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा। मुसलैः पर्वताप्रैश्च तावन्योन्यं निजन्नतुः // 28 कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् / हयाभ्यां च गजाभ्यां च पदातिरथिनी पुनः / पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय // 3 युयुधाते महामायौ राक्षसप्रवरौ युधि // 29. उवाच / ततो घटोत्कचो राजन्नलंबलवधेप्सया।। लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः। उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह // 30 ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः // 4 गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम् / . आकर्णादारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् / उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे // 31 / सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रः स्थूलनासिकः // 5 ततो घटोत्कचः खड्ग मुद्ह्याद्भुतदर्शनम् / नीलाङ्गो लोहितग्रीवो गिरिवर्मा भयंकरः / ' चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् / / 32 महाकायो महाबाहुर्महाशीर्षो महाबलः // 6 तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः / विकचः परुषस्पर्शो विकटोद्वद्धपिण्डिकः / घटोत्कचो ययावाशु दुर्योधनरथं प्रति // 33 स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् // 7 अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः / तथैव हस्ताभरणी महामायोऽङ्गदी तथा / रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् / उरसा धारयन्निष्कमग्निमालां यथाचलः // 8 प्राणदभैरवं नादं प्रावृषीव बलाहकः / / 34 तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् / अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः / तोरणप्रतिमं शुभं किरीटं मूर्त्यशोभत // 9 एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः / कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् / पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः / / 35 धारयन्विपुलं कांस्यं कवचं च महाप्रभम् // 10 एवमुक्त्वा ततः प्रायात्कणं प्रति जनेश्वर / किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् / किरशरशतांस्तीक्ष्णान्विमुश्चन्कर्णमूर्धनि / / 36 ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम् // 11 ततः समभवद्युद्धं घोररूपं भयानकम् / सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् / विस्मापनं महाराज नरराक्षसयोर्मधे // 37 अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् // 12 इति श्रीमहाभारते द्रोणपर्वणि तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः / ' एकोनपञ्चाशदधिकशततमोऽध्यायः // 149 // कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः // 13 150 राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः / धृतराष्ट्र उवाच / रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयारणे / यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः। स तेन सहितस्तस्थावरुणेन यथा रविः // 14 निशीथे समसजेतां तद्युद्धमभवत्कथम् // 1 | संसक्त इव चाभ्रेण यथाद्रिर्महता महान् / -1581 - Page #714 -------------------------------------------------------------------------- ________________ 7. 150. 15] महाभारते [7. 150. 43 दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः। तस्य संदधतस्तीक्ष्णाशरांश्चासक्तमस्यतः / रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः // 15 धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् / वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् / घटोत्कचं यदा कर्णो विशेषयति नो नृप // 30 व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् // 16 ततः प्रादुष्करोद्दिव्यमस्त्रमनविदां वरः। रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः / / कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः / तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् // 17 प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः // 31 तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः / शूलमुद्गरधारिण्या शैलपादपहस्तया / अश्रूयत धनुर्पषो विस्फूर्जितमिवाशनेः // 18 रक्षसां घोररूपाणां महत्या सेनया वृतः // 32 तेन वित्रास्यमानानि तव सैन्यानि भारत / तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः / समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः // 19 भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् // 33 तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् / घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः / उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् // 20 प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् // 34 ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् / ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः / मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् // 21 अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः॥ 35 स संनिपातस्तुमुलस्तयोरासीद्विशां पते / आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः / कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव // 22 पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा // 36 तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने / तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं,नराधिपाः / प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः // 23 पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः // 37 ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः / तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे। न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी // 24 व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् // 38 तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ / मायायां तु प्रहीणायाममर्षात्स घटोत्कचः। रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः // 25 विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् // 39 संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् / ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे। धक्ष्यमाणौ शरत्रातैनॊदीक्षितुमशनुताम् // 26 / विविशुधरणी बाणाः संक्रुद्धा इव पन्नगाः // 40 तौ तु विक्षतसर्वागी रुधिरौघपरिप्लुतौ / सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् / व्यभ्राजेतां यथा वारिप्रस्रतौ गैरिकाचलौ // 27 घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः / / 41 तौ शराबविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् / घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु / नाकम्पयेतामन्योन्यं यतमानौ महाद्युती // 28 चक्रं दिव्यं सहस्रारमगृह्णाद्वयथितो भृशम् // 42 तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् / क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् / प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मधे // 29 / चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया // 43 - 1582 - Page #715 -------------------------------------------------------------------------- ________________ 7. 150. 44 ]. द्रोणपर्व [7. 150.71 प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः / पुनश्चापि महाकायः शतशीर्षः शतोदरः // 58 अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि // 44 व्यदृश्यत महाबाहुमैनाक इव पर्वतः / घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् / / अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः / कर्ण प्राच्छादयद्वाणैः स्वर्भानुरिव भास्करम् // 45 सागरोमिरिवोद्भूतस्तिर्यगूर्ध्वमवर्तत // 59 सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः / वसुधां दारयित्वा च पुनरप्सु न्यमज्जत / घटोत्कचरथं तूर्णं छादयामास पत्रिभिः // 46 अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः // 60 घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा। . सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते / क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् // 47 क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः // 61 ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् / . गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः / प्रववर्ष महाकायो द्रुमवर्ष नभस्तलात् // 48 प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते // 62 ततो मायाविनं कर्णो भीमसेनसुतं दिवि / तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि / मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः // 49 युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे // 63 तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम् / इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् / अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् // 50 उत्पपातान्तरिक्षं च जहास च सुविस्वरम् / न चास्यासीदनिर्भिन्नं गात्रे द्वथङ्गुलमन्तरम् / कर्णमभ्याहनञ्चैव गजेन्द्रमिव केसरी // 64 सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा / / 51 रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः / न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् / रथिनामृषभं कर्ण धाराभिरिव तोयदः / दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् // 52 शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् / / 65 स तु कर्णस्य तदिव्यमस्त्रमस्त्रेण शातयन् / दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ / मायायुद्धेन मायावी सूतपुत्रमयोधयत् // 53 घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः // 66 सोऽयोधयत्तदा कणं मायया लाघवेन च / सोऽभवद्गिरिरित्युचः शिखरैस्तरुसंकटैः / अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन् // 54 शूलप्रासासिमुसलजलप्रस्रवणो महान् // 67 भैमसेनिर्महामायो मायया कुरुसत्तम / तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् / प्रचकार महामायां मोहयन्निव भारत // 55 प्रपातैरायुधान्युप्राण्युद्वहन्तं न चुक्षुभे // 68 स स्म कृत्वा विरूपाणि वदनान्यशुभाननः / स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् / अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया // 56 ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत // पुनश्चापि महाकायः संछिन्नः शतधा रणे / ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि / गतसत्त्वो निरुत्साहः पतितः खाद्वयदृश्यत / अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् // 70 हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः // 57 अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः। ' अथ देहैनवैरन्यैदिक्षु सर्वावदृश्यत / व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा / / 71 -1583 - Page #716 -------------------------------------------------------------------------- ________________ 7. 150.72] महाभारते [7. 150. 101 स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः। / महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः // जघानास्त्रं महाराज घटोत्कचसमीरितम् / / 72 : तलं तलेन संहत्य संदश्य दशनच्छदम् / ततः प्रहस्य समरे भैमसेनिर्महाबलः / रथमास्थाय च पुनर्मायया निर्मितं पुनः // 87 प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् // 73 युक्तं गजनिभैर्वा है: पिशाचवदनैः खरैः / स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् / स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह // 88 घटोत्कचमसंभ्रान्तं राक्षसैबहुभिर्वृतम् // 74 स ययौ घोररूपेण रथेन रथिनां वरः।। सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः / द्वैरथं सूतपुत्रेण पुनरेव विशां पते // 89 गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा // 75 स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः / नानाशस्त्रधरैोरै नाकवचभूषणैः / अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् / / 90 वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् / तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः / . ' दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् // 76 चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे // 91 घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः / साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा / ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् // 77 विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः // 92 भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् / / कर्ण तु सर्वभूतानि पूजयामासुरञ्जसा / कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः // 78 यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् / / 93 : अथान्यद्धनुरादाय दृढं भारसहं महत् / एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः / व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् // 79 / ततो मुमोच नाराचान्सूतपुत्रः परंतपः // 94 ततः कर्णो महाराज प्रेषयामास सायकान् / अशक्यं कर्तुमन्येन सर्वभूतेषु मानद / सुवर्णपुङ्खाशत्रुघ्नान्खचरान्राक्षसान्प्रति // 80 यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने // 95 तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् / स हन्यमानो नाराचैर्धाराभिरिव पर्वतः / सिंहेनेवादितं वन्यं गजानामाकुलं कुलम् // 81 गन्धर्वनगराकारः पुनरन्तरधीयत // 96 विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः / एवं स वै महामायो मायया लाघवेन च / ददाह भगवान्वह्निर्भूतानीव युगक्षये // 82 अत्राणि तानि दिव्यानि जघान रिपुसूदनः // 97 स हत्वा राक्षसी सेनां शुशुभे सूतनन्दनः / निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा / पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः / / 83 . असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत // 98 तेषु राजसहस्रेषु पाण्डवेयेषु मारिष। . ततः क्रुद्धो महाराज भैमसेनिर्महाबलः / नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव // 84 / चकार बहुधात्मानं भीषयाणो नराधिपान् // 99 ऋते घटोत्कचाद्राजनराक्षसेन्द्रान्महाबलात् / ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः / भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव // 85 अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः॥१०० तस्य ऋद्धस्य नेत्राभ्यां पावकः समजायत / स कीयमागा निशितैः कणंचापच्युतः शरः / -1584 Page #717 -------------------------------------------------------------------------- ________________ 7. 150. 101 ] द्रोणपर्व [7. 151. 19 नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत // 101 किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह // 7 राक्षसाश्च पिशाचाश्च यातुधानाः शलाकाः। तमहं सगणं राजन्सवाजिरथकुञ्जरम् / ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् / हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् // 8 अथैनं वाग्भिरुग्राभिस्त्रासयांचक्रिरे तदा // 102 अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् / उद्यतैबहुभि|ररायुधैः शोणितोक्षितैः। हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह / तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः // 103 निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् // 9 प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् / तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा / आजघान हयानस्य शरैः संनतपर्वभिः / / 104 प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः // 10 ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः / त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् / वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः // 105 न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः॥११ स भग्नमायो हैडिम्बः कणं वैकर्तनं ततः / एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः / एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत // 106 अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः // 12 इति श्रीमहाभारते द्रोणपर्वणि दीप्यमानेन वपुषा रथेनादित्यवर्चसा / पञ्चाशदधिकशततमोऽध्यायः // 150 // तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः // 13 तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः / संजय उवाच। ऋक्षचविनद्धाङ्गो नल्वमात्रो महारथः // 14 तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मधे / तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः / अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत // 1 शतं युक्ता महाकाया मांसशोणितभोजनाः // 15 महत्या सेनया युक्तः सुयोधनमुपागमत् / तस्यापि रथनिर्घोषो महामेघरवोपमः / राक्षसानां विरूपाणां सहस्रैः परिवारितः / / तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् // 16 नानारूपधरैर्वी रैः पूर्ववैरमनुस्मरन् // 2 तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः / तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः / सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः // 17 किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा // 3 तस्यापि गोमायुबडाभिगुप्तो स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् / बभूव केतुालनार्कतुल्यः। विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे // 4 स चापि रूपेण घटोत्कचस्य स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः / श्रीमत्तमो व्याकुलदीपितास्यः // 18 दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः // 5 दीप्ताङ्गदो दीप्तकिरीटमाली विदितं ते महाराज यथा भीमेन राक्षसाः / बद्धस्रगुष्णीषनिबद्धखङ्गः। हिडिम्बबककिर्मीरा निहता मम बान्धवाः // 6 गदी भुशुण्डी मुसली हली च परामर्शश्व कन्याया हिडिम्बायाः कृतः पुरा / शरासनी वारणतुल्यवर्मा // 19 म.भा. 199 -1585 - Page #718 -------------------------------------------------------------------------- ________________ 7. 151. 20] महाभारते [7. 152. 24 रथेन तेनानलवर्चसा च पश्यैतान्पार्थिवाशूरान्निहतान्भमसेनिना। विद्रावयन्पाण्डववाहिनीं ताम् / नानाशस्त्रैरभिहतान्पादपानिव दन्तिना // 10 रराज संख्ये परिवर्तमानो तवैष भागः समरे राजमध्ये मया कृतः। , विद्यन्माली मेघ इवान्तरिक्षे॥ 20 तवैवानुमते वीर तं विक्रम्य निबर्हय // 11 . ते चापि सर्वे प्रवरा नरेन्द्रा पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः / महाबला वर्मिणश्चर्मिणश्च / मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः // 12 हर्षान्विता युयुधुस्तत्र राज एवमुक्तः स राज्ञा तु राक्षसस्तीवविक्रमः / . न्समन्ततः पाण्डवयोधवीराः // 21 तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् // 13 इति श्रीमहाभारते द्रोणपर्वणि ततः कणं समुत्सृज्य भैमसेनिरपि प्रभो / एकपञ्चाशदधिकशततमोऽध्यायः // 151 // प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः // 14 152 तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः / संजय उवाच / मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने // 15 तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे / रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः / हर्षमाहारयांचक्रुः कुरवः सर्व एव ते // 1 . अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा // 16 तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः। तमायान्तमनादृत्य दृष्ट्वा प्रस्तं घटोत्कचम् / अप्लवाः प्लवमासाद्य तत्कामा इवार्णवम् // 2 अलायुधेन समरे सिंहेनेव गवां पतिम् // 17 पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा / रथेनादित्यवपुषा भीमः प्रहरतां वरः / अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् // 3 किरशरौघान्प्रययावलायुधरथं प्रति // 18 // तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे / तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो। कर्णराक्षसयोनक्तं दारुणप्रतिदर्शने // 4 घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् // 19 उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः / तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो। तथैव तावका राजन्घूर्णमानास्ततस्ततः // 5 सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् // 20 चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः / तथैवालायुधो राजशिलाधौतैरजिह्मगैः / तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे // 6 अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः // 21 सर्वमाविग्नमभवद्धाहाभूतमचेतनम् / तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् / तव सैन्यं महाराज निराशं कर्णजीविते // 7 नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः // 22 दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् / स ताड्यमानो बलिभिर्भीमसेनो महाबलः / अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् // 8 पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः // 23 एष वैकर्तनः कर्णो हैडिम्बेन समागतः। ते वध्यमाना भीमेन राक्षसाः खरयोनयः / कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे // 9 / विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश // 24 - 1586 -- Page #719 -------------------------------------------------------------------------- ________________ 7. 152. 25 ] द्रोणपर्व [7. 153. 4 तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् / . जघान मिषतः संख्ये भीमसेनस्य भारत // 39 अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् // 25 सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः / तं भीमसेनः समरे तीक्ष्णाप्रैरक्षिणोच्छरैः। तस्मै गुवीं गदां घोरां स विनद्योत्ससर्ज ह॥४० अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे। ततस्ता भीमनिर्घोषामापतन्ती महागदाम् / चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् // 26 गदया राक्षसो घोरो निजघान ननाद च // 41 स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः / तदृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् / गदां चिक्षेप वेगेन वज्रपातोपमा तदा // 27 भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् // 42 तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः / तयोः समभवद्युद्धं तुमुलं नररक्षसोः / गदया ताडयामास सा गदा भीममाव्रजत् / / 28 गदानिपातसंहादैर्भुवं कम्पयतो शम् // 43 स राक्षसेन्द्रं कौन्तेयः शरवरवाकिरत् / गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् / तानप्यस्याकरोन्मोघाराक्षसो निशितैः शरैः॥२९ मुष्टिभिर्वज्रसंहादैरन्योन्यमभिजघ्नतुः // 44 . ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः / रथचक्रैर्युगैरभैरधिष्ठानैरुपस्करैः। शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् // 30 यथासन्नमुपादाय निजघ्नतुरमर्षणौ // 45 पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः / तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् / न शान्ति लेभिरे तत्र राक्षसैर्धशपीडिताः // 31 मत्ताविव महानागावकृष्येतां पुनः पुनः // 46 तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे। तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः / अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः // 32 स भीमसेनरक्षार्थ हैडिम्बं प्रत्यचोदयत् // 47 पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् / इति श्रीमहाभारते द्रोणपर्वणि पदवीमस्य गच्छ त्वं मा विचारय पाण्डव // 33 . द्विपञ्चाशदधिकशततमोऽध्यायः // 152 // धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ। सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः // 34 संजय उवाच / नकुलः सहदेवश्च युयुधानश्च वीर्यवान् / संप्रेक्ष्य समरे भीमं रक्षसा प्रस्तमन्तिकात् / इतराराक्षसान्ध्रन्तु शासनात्तव पाण्डव // 35 वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा // 1 त्वमपीमां महाबाहो चमू द्रोणपुरस्कृताम् / पश्य भीमं महाबाहो रक्षसा प्रस्तमन्तिकात् / वारयस्व नरव्याघ्र महद्धि भयमागतम् // 36 पश्यतां सर्वसैन्यानां तव चैव महाद्युते // 2 एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः / स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् / जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे // 37 जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि // 3 अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः / स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् / धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् // 38 / युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः। हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः / तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः // 4 - 1587 - Page #720 -------------------------------------------------------------------------- ________________ 7. 153. 5] महाभारते [7. 153. 34 अलायुधस्य योधास्तु राक्षसान्भीमदर्शनान् / अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे // 19 वेगेनापततः शूरान्प्रगृहीतशरासनान् // 5 अश्मवर्षं स तद्धोरं शरवर्षेण वीर्यवान् / आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः / दिशो विध्वंसयामास तदद्भुतमिवाभवत् // 20 नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः // 6 ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् / सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् / . आयसैः परिधैः शूलैर्गदामुसलमुद्गरैः // 21 / परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपशरान् // 7 पिनाकैः करवालैश्च तोमरप्रासकम्पनैः। कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् / नाराचैनिशितैर्भल्लैः शरैश्चक्रः परश्वधैः // 22 . धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् // 8 अयोगुडैर्भिण्डिपालैगोशीर्षोल्लूखलैरपि / तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः / उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः // 23 अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे // 9 शमीपीलकरीरैश्च शम्याकैश्चैव भारत। .. ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः / इनुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः // 24 नकुलः सहदेवश्च सात्यकिश्च महारथः / पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः / ते कर्णं योधयामासुः पाश्चाला द्रोणमेव च // 10 महद्भिः समरे तस्मिन्नन्योन्यमभिजन्नतुः / / 25 अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम् / / विविधैः पर्वताप्रैश्च नानाधातुभिराचितैः / परिघेणातिकायेन ताडयामास मूर्धनि // 11 तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव // 26 स तु तेन प्रहारेण भैमसेनिर्महाबलः / युद्धं तदभवद्भोरं भैम्यलायुधयोनृप / ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् // हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा // 27 ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम् / तौ युद्धा विविधै| रैरायुधैर्विशिखैस्तथा।। चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् / / 13 प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः // 28 सा हयान्सारथिं चैव रथं चास्य महास्वना / तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ / चूर्णयामास वेगेन विसृष्टा भीमकर्मणा // 14 भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ // 29 स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः / तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप / उत्पपात रथात्तर्णं मायामास्थाय राक्षसीम् // 15 रुधिरं च महाकायावभिवृष्टाविवाचलौ // 30 स समास्थाय मायां तु ववर्ष रुधिरं बहु / अथाभिपत्य वेगेन समुद्धाम्य च राक्षसम्। विद्यद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः // 16 बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् // 31 ततो वज्रनिपाताश्च साशनिस्तनयित्नवः / सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् / महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे // 17 तदा सुतुमुलं नादं ननाद सुमहाबलः // 32 तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु। हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् / ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् // 18 पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे // 33 सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि।। ततो भेरीसहस्राणि शङ्खानामयुतानि च / - 1588 - Page #721 -------------------------------------------------------------------------- ________________ 7. 153. 34 ] द्रोगपर्व [7. 154. 18 - अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते // 34 मेघानामिव धर्मान्ते बभूव तुमुलो निशि // 7 अतीव सा निशा तेषां बभूव विजयावहा / ज्यानेमिघोषस्तनयित्नुमान्दै विद्योतमाना विबभौ समन्ताद्दीपमालिनी // 35 धनुस्तडिन्मण्डलकेतुशृङ्गः। अलायुधस्य तु शिरो भैमसेनिर्महाबलः / शरोघवर्षाकुलवृष्टिमांश्च दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् // 36 संग्राममेघः स बभूव राजन् // 8 अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् / / तदुद्धतं शैल इवाप्रकम्प्यो बभूव परमोद्विग्नः सह सैन्येन भारत // 37 __ वर्ष महच्छैलसमानसारः। तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि। विध्वंसयामास रणे नरेन्द्र हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् // 38 - वैकर्तनः शत्रुगणावमर्दी // 9 ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः / ततोऽतुलैर्वज्रनिपातकल्पैः जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत // 39 शितैः शरैः काश्चनचित्रपुङ्खः / स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै / शत्रून्व्यपोहत्समरे महात्मा प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत // 40 ___ वैकर्तनः पुत्रहिते रतस्ते // 10 इति श्रीमहाभारते द्रोणपर्वणि संछिन्नभिन्नध्वजिनश्च केचित्रिपञ्चाशदधिकशततमोऽध्यायः // 153 // ___ केचिच्छरैरर्दितभिन्नदेहाः। . 154 केचिद्विसूता विहयाश्च केचि. संजय उवाच / द्वैकर्तनेनाशु कृता बभूवुः // 11 निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः। अविन्दमानास्त्वथ शर्म संख्ये ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः // 1 यौधिष्ठिरं ते बलमन्वपद्यन् / तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् / तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च / तावकानां महाराज भयमासीत्सुदारुणम् // 2 घटोत्कचो रोषमतीव चक्रे॥ 12 अलायुधविषक्तं तु भैमसेनि महाबलम् / आस्थाय तं काश्चनरत्नचित्रं दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् // 3 रथोत्तम सिंह इवोन्ननाद। दशभिर्दशभिर्बाणैधृष्टद्युम्नशिखण्डिनौ / वैकर्तनं कर्णमुपेत्य चापि दृढः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः॥ 4 __ विव्याध वज्रप्रतिमैः पृषकैः // 13 / ततः परमनाराचैयुधामन्यूत्तमौजसौ। तौ कर्णिनाराचशिलीमुखैश्च सात्यकिं च रथोदारं कम्पयामास मार्गणैः // 5 / नालीकदण्डैश्च सवत्सदन्तैः। तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् / / वराहकर्णैः सविषाणशृङ्गैः मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप / 6 क्षुरप्रवषैश्च विनेदतुः खम् // 14 तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह। तद्वाणधारावृतमन्तरिक्षं - 1589 Page #722 -------------------------------------------------------------------------- ________________ 7. 154. 15 ] महाभारते [7. 154. 31 तिर्यग्गताभिः समरे रराज। सर्व बाणैश्छादयानोऽन्तरिक्षम् // 23 सुवर्णपुङ्खज्वलितप्रभाभि ततो मायां विहितामन्तरिक्षे _ विचित्रपुष्पाभिरिव स्रजाभिः / / 15 __ घोरां भीमा दारुणां राक्षसेन / समं हि तावप्रतिमप्रभावा संपश्यामो लोहिताभ्रप्रकाशा वन्योन्यमाजन्नतुरुत्तमास्त्रैः। देदीप्यन्तीमग्निशिखामिवोग्राम् // 24 तयोहि वीरोत्तमयोर्न कश्चि ततस्तस्या विद्युतः प्रादुरासददर्श तस्मिन्समरे विशेषम् // 16 ___ शुल्काश्चापि ज्वलिताः कौरवेन्द्र / अतीव तच्चित्रमतीव रूपं घोषश्चान्यः प्रादुरासीत्सुघोरः बभूव युद्धं रविभीमसून्वोः। सहस्रशो नदतां दुन्दुभीनाम् // 25 समाकुलं शस्त्रनिपातघोरं ततः शराः प्रापतन्रुक्मपुङ्खाः दिवीव राहंशुमतोः प्रतप्तम् // 17 - शक्त्यः प्रासा मुसलान्यायुधानि / घटोत्कचो यदा कर्णं न विशेषयते नृप। परश्वधास्तैलधौताश्च खगाः तदा प्रादुश्चकारोग्रमस्रमस्रविदां वरः // 18 __ प्रदीप्तायाः पट्टिशास्तोमराश्च // 26 .. तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः / मयूखिनः परिघा लोहबद्धा सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत // 19 गदाश्चित्राः शितधाराश्च शूलाः / धृतराष्ट्र उवाच / गुर्यो गदा हेमपट्टावनद्धाः तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे / शतघ्यश्च प्रादुरासन्समन्तात् // 27 मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय // 20 महाशिलाश्वापतस्तत्र तत्र __ संजय उवाच / सहस्रशः साशनयः सवज्राः। अन्तर्हितं राक्षसं तं विदित्वा चक्राणि चानेकशतक्षुराणि संप्राक्रोशन्कुरवः सर्व एव। प्रादुर्बभूवुर्बलनप्रभाणि // 28 कथं नायं राक्षसः कूटयोधी तां शक्तिपाषाणपरश्वधानां हन्यात्कर्णं समरेऽदृश्यमानः // 21 प्रासासिवज्राशनिमुद्गराणाम् / .. ततः कर्णो लघुचित्रास्त्रयोधी वृष्टिं विशालां ज्वलितां पतन्तीं सर्वा दिशो व्यावृणोद्वाणजालैः / कर्णः शरौघैन शशाक हन्तुम् // 29 न वै किंचिद्वयापतत्तत्र भूतं शराहतानां पततां हयानां तमोभूते सायकैरन्तरिक्षे // 22 वजाहतानां पततां गजानाम् / न चाददानो न च संदधानो शिलाहतानां च महारथानां ___ न चेषुधी स्पृशमानः करात्रैः / __ महान्निनादः पततां बभूव // 30 अदृश्यद्वै लाघवात्सूतपुत्रः सुभीमनानाविधशस्त्रपातै- . -1590 Page #723 -------------------------------------------------------------------------- ________________ 7. 154. 31] द्रोणपर्व [7. 154.46 घटोत्कचेनाभिहतं समन्तात् / संचूर्णिताश्चैव रथाः शिलाभिः // 38 दौर्योधनं तद्बलमार्तरूप एवं महच्छत्रवर्ष सृजन्त___मावर्तमानं ददृशे भ्रमन्तम् // 31 / ___स्ते यातुधाना भुवि घोररूपाः / हाहाकृतं संपरिवर्तमानं मायाः सृष्टास्तत्र घटोत्कचेन संलीयमानं च विषण्णरूपम् / नामुश्चन्वै याचमानं न भीतम् // 39 ते त्वार्यभावात्पुरुषप्रवीराः तस्मिन्घोरे कुरुवीरावमर्दे __पराङ्मुखा न बभूवुस्तदानीम् // 32 ___ कॉलोत्सृष्टे क्षत्रियाणामभावे / तां राक्षसी घोरतसं सुभीमां ते वै भग्नाः सहसा व्यद्रवन्त वृष्टिं महाशस्त्रमयीं पतन्तीम् / प्राक्रोशन्तः कौरवाः सर्व एव // 40 दृष्ट्वा बलौघांश्च निपात्यमाना पलायध्वं कुरवो नैतदस्ति - न्महद्भयं तव पुत्रान्विवेश // 33 .. सेन्द्रा देवा नन्ति नः पाण्डवार्थे / शिवाश्च वैश्वानरदीप्तजिह्वाः तथा तेषां मन्जतां भारतानां सुभीमनादाः शतशो नदन्त्यः / न स्म द्वीपस्तत्र कश्चिद्बभूव // 41 रक्षोगणान्नर्दतश्चाभिवीक्ष्य तस्मिन्संक्रन्दे तुमुले वर्तमाने नरेन्द्रयोधा व्यथिता बभूवुः // 34 __सैन्ये भग्ने लीयमाने कुरूणाम् / ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा अनीकानां प्रविभागेऽप्रकाशे विभीषणाः शैलनिकाशकायाः / न ज्ञायन्ते कुरवो नेतरे वा // 42 नभोगताः शक्तिविषक्तहस्ता निर्मर्यादे विद्रवे घोररूपे मेघा व्यमुञ्चन्निव वृष्टिमार्गम् // 35 . सर्वा दिशः प्रेक्षमाणाः स्म शून्याः / तैराहतास्ते शरशक्तिशूलै तां शस्त्रवृष्टिमुरसा गाहमानं . गदाभिरुप्रैः परिघैश्च दीप्तैः / / कर्णं चैकं तत्र राजन्नपश्यम् / / 43 वरैः पिनाकैरशनिप्रहारै ततो बाणैरावृणोदन्तरिक्षं श्वकैः शतन्युन्मथिताश्च पेतुः // 36 दिव्यां मायां योधयन्राक्षसस्य / हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः ह्रीमान्कुर्वन्दुष्करमार्यकर्म ___ स्थूणाश्च कार्णायसपट्टनद्धाः / नैवामुह्यत्संयुगे सूतपुत्रः // 44 अवाकिरंस्तव पुत्रस्य सैन्यं ततो भीताः समुदैक्षन्त कर्ण _____तथा रौद्रं कश्मलं प्रादुरासीत् // 37 .. राजन्सर्वे सैन्धवा बालिकाश्च / निष्कीर्णात्रा विहतैरुत्तमाङ्गैः असंमोहं पूजयन्तोऽस्य संख्ये __ संभग्नाङ्गाः शेरते तत्र शूराः / ___ संपश्यन्तो विजयं राक्षसस्य // 45 भिन्ना हयाः कुञ्जराश्चावभनाः . तेनोत्सृष्टा चक्रयुक्ता शतघ्नी - 1591 - Page #724 -------------------------------------------------------------------------- ________________ 1, 154. 46 ] महाभारते [7. 154. 81 समं सर्वांश्चतुरोऽश्वाञ्जघान। शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय // 53 ते जानुभिर्जगतीमन्वपद्य तां वै शक्तिं लेलिहानां प्रदीप्तां नगतासवो निर्दशनाक्षिजिह्वाः // 46 __पाशैर्युक्तामन्तकस्येव रात्रिम् / / ततो हताश्वादवरुह्य वाहा मृत्योः स्वसारं ज्वलितामिवोल्कां दन्तर्मनाः कुरुषु प्राद्रवत्सु। वैकर्तनः प्राहिणोद्राक्षसाय // 54 दिव्ये चास्त्रे मायया वध्यमाने तामुत्तमां परकायापही नैवामुह्यच्चिन्तयन्प्राप्तकालम् // 47 दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् / ततोऽब्रुवन्कुरवः सर्व एव भीतं रक्षो विप्रदुद्राव राज___ कर्णं दृष्ट्वा घोररूपां च मायाम् / न्कृत्वात्मानं विन्ध्यपादप्रमाणम् // 55 शक्त्या रक्षो जहि कर्णाद्य तूर्णं दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्था - नश्यन्त्येते कुरवो धार्तराष्ट्राः // 48 नेदुर्भूतान्यन्तरिक्षे नरेन्द्र / करिष्यतः किं च नो भीमपार्थों वदुर्वातास्तुमुलाश्चापि राजतपन्तमेनं जहि रक्षो निशीथे। , न्सनिर्घाता चाशनिगा जगाम // 56 यो नः संग्रामादोररूपाद्विमुच्ये सा तां मायां भस्म कृत्वा ज्वलन्ती स नः पार्थान्समरे योधयेत // 49 भित्त्वा गाढं हृदयं राक्षसस्य / तस्मादेनं राक्षसं घोररूपं ऊर्ध्वं ययौ दीप्यमाना निशायां जहि शक्त्या दत्तया वासवेन / नक्षत्राणामन्तराण्याविशन्ती // 57 मा कौरवाः सर्व एवेन्द्रकल्पा युद्धा चित्रैर्विविधैः शस्त्रपूगैरात्रीमुखे कर्ण नेशुः सयोधाः // 50 दिव्यैर्वीरो मानुषै राक्षसैश्च / स वध्यमानो रक्षसा वै निशीथे नदन्नादान्विविधान्भैांश्च दृष्ट्वा राजन्नश्यमानं बलं च / - प्राणानिष्टांस्त्याजितः शक्रशक्त्या // 58 महच श्रुत्वा निनदं कौरवाणां इदं चान्यच्चित्रमाश्चर्यरूपं मतिं दधे शक्तिमोक्षाय कर्णः // 51 चकारासौ कर्म शत्रुक्षयाय / . स वै क्रुद्धः सिंह इवात्यमर्षी तस्मिन्काले शक्तिनिर्भिन्नमर्मा नामर्षयत्प्रतिघातं रणे तम् / बभौ राजन्मेघशैलप्रकाशः // 59 शक्तिं श्रेष्ठां वैजयन्तीमसह्यां ततोऽन्तरिक्षादपतद्गतासुः समाददे तस्य वधं चिकीर्षन् // 52 स राक्षसेन्द्रो भुवि भिन्नदेहः / यासौ राजन्निहिता वर्षपूगा अवाक्शिराः स्तब्धगात्रो विजिह्वो ___ न्वधायाजौ सत्कृता फल्गुनस्य / घटोत्कचो महदास्थाय रूपम् // 60 यां वै प्रादात्सूतपुत्राय शक्रः स तद्रूपं भैरवं भीमकर्मा . - 1592 - Page #725 -------------------------------------------------------------------------- ________________ 7. 154. 61] द्रोणपर्व [7. 155. 21 __ भीमं कृत्वा भैमसेनिः पपात / वयं च भृशमाविना हैडिम्बस्य निपातनात् // 7 हतोऽप्येवं तव सैन्यैकदेश नैतत्कारणमल्पं हि भविष्यति जनार्दन / मपोथयत्कौरवान्भीषयाणः // 61 तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर // 8 * ततो मिश्राः प्राणदन्सिहनादै यद्यतन्न रहस्यं ते वक्तुमर्हस्यरिंदम / भैर्यः शङ्खा मुरजाश्चानकाश्च / .. धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन // 9 दग्धां मायां निहतं राक्षसं च समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम् / दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः // 62 तथैतल्लाघवं मन्ये तव कर्म जनार्दन // 10 ततः कर्णः कुरुभिः पूज्यमानो वासुदेव उवाच / * यथा शक्रो वृत्रवधे मरुद्भिः। अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय / अन्वारूढस्तव पुत्रं रथस्थं अतीव मनसः सद्यः प्रसादकरमुत्तमम् // 11 हृष्टश्चापि प्राविशत्स्वं स सैन्यम् // 63 शक्ति घटोत्कचेनेमां व्यंसयित्वा महाद्युते / / इति श्रीमहाभारते द्रोणपर्वणि कर्ण निहतमेवाजौ विद्धि सद्यो धनंजय // 12 . चतुःपञ्चाशदधिकशततमोऽध्यायः // 154 // शक्तिहस्तं पुनः कर्ण को लोकेऽस्ति पुमानिह / // समाप्तं घटोत्कचवधपर्व // य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे // 13 / 155 . दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः / संजय उवाच / दिष्टया च व्यंसिता शक्तिरमोघास्य घटोत्कचे / / हैडिम्ब निहतं दृष्ट्वा विकीर्णमिव पर्वतम् / यदि हि स्यात्सकवचस्तथैवं च सकुण्डलः / पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः // 1 सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली // 15 वासुदेवस्तु हर्षेण महताभिपरिप्लुतः / / वासवो वा कुबेरो वा वरुणो वा जलेश्वरः / ननाद सिंहवन्नादं व्यथयन्निव भारत / यमो वा नोत्सहेत्कणं रणे प्रतिसमासितुम् // 16 विनद्य च महानादं पर्यष्वजत फल्गुनम् // 2 गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् / स विनद्य महानादमभीशून्संनियम्य च / न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् // 17 ननर्त हर्षसंवीतो वातोद्भूत इव द्रुमः // 3 त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः / ततो विनिर्धाम्य पुनः पार्थमास्फोट्य चासकृत् / विहीनकवचश्चायं कृतः परपुरंजयः // 18 . रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः // 4 उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते / प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् / प्रादाच्छकाय कर्णो वै तेन वैकर्तनः स्मृतः // 19 अब्रवीदर्जुनो राजन्नातिहष्टमना इव // 5 आशीविष इव क्रुद्धः स्तम्भितो मत्रतेजसा। अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन। तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः // 20 . शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै / / 6 यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना / विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् / / वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे // 21 - 1593 - म. भा..२०० Page #726 -------------------------------------------------------------------------- ________________ 7. 155. 22] महाभारते [7. 156. 14 कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च। तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे // 22 अर्जुन उवाच / एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् / कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन / ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ // 23 जरासंधप्रभृतयो घातिताः पृथिवीश्वराः // 1.. ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः।। वासुदेव उवाच / रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः // 24 जरासंधश्चेदिराजो नैषादिश्च महाबलः / युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः / यदि स्युन हताः पूर्वमिदानी स्युभयंकराः // 2 केसरीव वने मर्दन्मत्तमातङ्गयूथपान् / सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् / विमदान्रथशार्दूलान्कुरुते रणमूर्धनि // 25 तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् / / 3 मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् / ते हि वीरा महात्मानः कृतास्ना दृढयोधिनः / धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेत्रमरा इव // 4 त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः / सूतपुत्रो जरासंधश्चेदिराजो निषादजः / शरजालसहस्रांशुः शरदीव दिवाकरः // 26 सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् // 5 तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ। योगैरपि हता यैस्ते तान्मे शृणु धनंजय / दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान। . अजय्या हि विना योगैमधे ते दैवतैरपि // 6 सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया // 27 एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् / —एको हि योगोऽस्य भवेद्वधाय योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् // 7 छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् / जरासंधो हि रुषितो रौहिणेयप्रधर्षितः। कृच्छ्रप्राप्तं रथचक्रे निमग्ने अस्मद्वधार्थ चिक्षेप गदां वै लोहितामुखीम् // 8 हन्याः पूर्वं त्वं तु संज्ञां विचार्य / / 28 सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् / जरासंधश्चेदिराजो महात्मा व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः // 9 ___ महाबलश्चैकलव्यो निषादः / तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः / एकैकशो निहताः सर्व एव प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् // 10 - योगैस्तैस्तैस्त्वद्धितार्थ मयैव // 29 अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि / अथापरे निहता राक्षसेन्द्रा दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् // 11 हिडिम्बकिर्मीरबकप्रधानाः / तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा। अलायुधः परसैन्यावमर्दी संधयामास तं जातं जरासंधमरिंदमम् // 12 घटोत्कचश्चोग्रकर्मा तरस्वी // 30 द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् / इति श्रीमहाभारते द्रोणपर्वणि तया स संधितो यस्माजरासंधस्ततः स्मृतः // 13 पञ्चपञ्चाशदधिकशततमोऽध्यायः // 155 // सा तु भूमिगता पार्थ हता ससुतबान्धवा। - 1594 Page #727 -------------------------------------------------------------------------- ________________ 7. 156. 14 ] द्रोणपर्व [7. 157.8 गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी // 14 / ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीकृतिः क्षमा। विनाभूतः स गदया जरासंधो महामृधे / यत्र तत्र रमे नित्यमहं सत्येन ते शपे // 29 निहतो भीमसेनेन पश्यतस्ते धनंजय // 15 न विषादस्त्वया कार्यः कर्ण वैकर्तनं प्रति / यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान् / . उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि // 30 सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम // 16 सुयोधनं चापि रणे हनिष्यति वृकोदरः / त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः / / तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव // 31 द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः // 17 वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति / स तु बद्धाङ्गुलित्राणो नैषादिदृढविक्रमः / विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश // 32 अस्यन्नेको वनचरो बभौ राम इवापरः // 18 लब्धलक्ष्या हि कौरव्या विधमन्ति चमू तव / एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः / दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः // 33 सराक्षसोरगाः पार्थ विजेतुं युधि कर्हि चित् // 19 इति श्रीमहाभारते द्रोणपर्वणि किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् / षट्पञ्चाशदधिकशततमोऽध्यायः // 156 // दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् // 20 त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि / . धृतराष्ट्र उवाच / चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव // 21 एकवीरवधे मोघा शक्तिः सूतात्मजे यदा / स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः। कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्॥१ वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् // 22 तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः। त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया। एकवीरवधे कस्मान्न युद्धे जयमादधत् // 2 हिडिम्बबककिर्मीरा भीमसेनेन पातिताः / आहूतो न निवर्तेयमिति तस्य महाव्रतम् / रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः // 23 स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः // 3 हतस्तथैव मायावी हैडिम्बनाप्यलायुधः / ततो द्वैरथमानीय फल्गुनं शक्रदत्तया / हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः // 24 न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय // 4 यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे। नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः / मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः // 25 शत्रुभियंसितोपायः कथं नु स जयेदरीन् // 5 मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया। या ह्यस्य परमा शक्तिर्जयस्य च परायणम् / . एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः // 26 सा शक्तिर्वासुदेवेन त्यसितास्य घटोत्कचे // 6 धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः / . कुणेर्यथा हस्तगतं ह्रियेद्विल्वं बलीयसा / व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ // 27 तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे // 7 ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव / | यथा वराहस्य शुनश्च युध्यतोधर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया // 28 स्तयोरभावे श्वपचस्य लाभः / - 1595 - Page #728 -------------------------------------------------------------------------- ________________ 7. 157. 8] महाभारते [7. 157. 32 / मन्ये विद्वन्वासुदेवस्य तद्व रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना // 19 युद्धे लाभः कर्णहैडिम्बयोवै // 8 श्वः सर्वसैन्यानुसृज्य जहि कर्ण धनंजयम् / घटोत्कचो यदि हन्याद्धि कर्ण प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः // 20 / . परो लाभः स भवेत्पाण्डवानाम् / अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः / वैकर्तनो वा यदि तं निहन्या स्थापयेधुधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् // 21 त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् // 9 कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः / इति प्राज्ञः प्रज्ञयैतद्विचार्य शाखा इवेतरे पार्थाः पाश्चालाः पत्रसंज्ञिताः॥२२ घटोत्कचं सूतपुत्रेण युद्धे / कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः / अयोधयद्वासुदेवो नृसिंहः कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः॥२३ प्रियं कुर्वन्पाण्डवानां हितं च // 10 तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज / संजय उवाच। कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा // 24 एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप / हन्याद्यदि हि दाशार्ह कर्णो यादवनन्दनम् / नियोजयामास तदा द्वैरथे राक्षसेश्वरम् // 11 कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः // 25 घटोत्कचं महावीर्य महाबुद्धिर्जनार्दनः / यदि हि स निहतः शयीत भूमौ अमोघाया विघातार्थ राजन्दुर्मत्रिते तव // 12 यदुकुलपाण्डवनन्दनो महात्मा / तदैव कृतकार्या हि वयं स्याम कुरूद्वह / ननु तव वसुधा नरेन्द्र सर्वा न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् // 13 ___ सगिरिसमुद्रवना घशं व्रजेत // 26 साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि / सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे / विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् // 14 अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत // 27 तैस्तैरुपायैबहुभी रक्ष्यमाणः स पार्थिव / अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः / जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः // 15 न ह्येनमैच्छत्प्रमुख सौतेः स्थापयितुं रणे // 28 सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् / अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः / हन्यात्क्षिप्ता हि कौन्तेयं शक्तिवृक्षमिवाशनिः॥१६ अमोघां तां कथं शक्ति मोघां कुर्यामिति प्रभो॥ धृतराष्ट्र उवाच / ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः / विरोधी च कुमत्री च प्राज्ञमानी ममात्मजः / पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् // 30 यस्यैष समतिक्रान्तो वधोपायो..जयं प्रति // 17 अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम / तवापि समतिक्रान्तमेतद्गावल्गणे कथम् / किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा॥३१ एतमर्थ महाबुद्धे यत्त्वया नावबोधितः // 18 . वासुदेव उवाच / संजय उवाच / दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः / दुर्योधनस्य शकुनेर्मम दुःशासनस्य च / सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः // 32 - 1596 - Page #729 -------------------------------------------------------------------------- ________________ 7. 157. 33] द्रोणपर्व [7. 158. 15. कर्ण कर्ण महेष्वास रणेऽमितपराक्रम / अपनीतं महत्तात तव चैव विशेषतः // 1 / / नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर // 33 यदाजानीत तां शक्तिमेकन्नी सततं रणे। ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात् / अनिवार्यामसह्यां च देवैरपि सवासवैः // 2 स हि तेषामतियशा देवानामिव वासवः // 34 सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा / तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह। न देवकीसुते मुक्ता फल्गुने वापि संजय // 3 भविष्यन्ति गतात्मानः सुरा इव निरग्नयः // 35 संजय उवाच।। तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव / संग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते / हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः / / 36 रात्रौ कुरुकुलश्रेष्ठ मनोऽयं समजायत // 4 अहमेव तु राधेयं मोहयामि युधां वर। . प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा। यतो नावसृजच्छक्ति पाण्डवे श्वेतवाहने // 37 . शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः // 5 फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः / ततः प्रभातसमये राजन्कर्णस्य दैवतैः / न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर // 38 अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः॥ 6 घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव / दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया। मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् // 39 | न जघान रणे पार्थं कृष्णं वा देवकीसुतम् // 7 न पिता न च मे माता न यूयं भ्रातरस्तथा।। तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता। न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे // 40 दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् // 8 . त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम् / / कृष्णे वा देवकीपुत्रे मोहितो देवमायया। नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् // 41 पार्थे वा शक्रकल्पे वै वधार्थ वासवीं प्रभो॥९ अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् / धृतराष्ट्र उवाच / मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् // 42 दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च / अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः / गता हि वासवी हत्वा तृणभूतं घटोत्कचम् // 10 न ह्यन्यः समरे रात्रौ शक्तः कणं प्रबाधितुम्॥४३ कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः / संजय उवाच / अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् // 11 इति सात्यकये प्राह तदा देवकिनन्दनः / भूय एव तु मे शंस यथा युद्धमवर्तत / धनंजयहिते युक्तस्तत्प्रिये सततं रतः // 44 / कुरूणां पाण्डवानां च हैडिम्बे निहते तदा // 12 इति श्रीमहाभारते द्रोणपर्वणि ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः / सप्तपञ्चाशदधिकशततमोऽध्यायः॥ 157 // सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् // 13 सौमदत्तेर्वधाद्रोणमायस्तं सैन्धवस्य च / धृतराष्ट्र उवाच / अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् // 14 कर्णदुर्योधनादीनां शकुनेः सौबलस्य च / / जम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् / - 1597 - Page #730 -------------------------------------------------------------------------- ________________ 1. 158. 15 ] महाभारते [7. 158. 42 कथं प्रत्युद्ययुट्टैणमस्यन्तं पाण्डुसृञ्जयाः // 15 असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः / आचार्य ये च तेऽरक्षन्दुर्योधनपुरोगमाः। उषितश्च सहास्माभिर्यावन्नासीद्धनंजयः // 28 द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्मिाहवे // 16 गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः। भारद्वाजं जिघांसन्ती सव्यसाचिवृकोदरौ। पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना // 29 समार्छन्मामका युद्धे कथं संजय शंस मे // 17 आरम्भाञ्चैव युद्धानां यदेष कृतवान्प्रभो। सिन्धुराजवधेनेमे घटोत्कचवधेन ते। मदर्थं दुष्करं कर्म कृतं तेन महात्मना // 30 अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि // 18 स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन। . संजय उवाच / सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे // 31 हते घटोत्कचे राजन्कर्णेन निशि राक्षसे। भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे। प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु // 19 येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः // 32 आपतत्सु च वेगेन वध्यमाने बलेऽपि च / पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः / विगाढायां रजन्यां च राजा दैन्यं परं गतः // 20 द्रोणकर्णौ च संयत्ता पश्य युद्धे महारथौ // 33 अब्रवीच महाबाहुर्भीमसेनं परंतपः / निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम्। आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्। गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् // 34 हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् // 21 अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव / एवं भीमं समादिश्य स्वरथे समुपाविशत् / चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः // 35 अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः। एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः / कश्मलं प्राविशदोरं दृष्ट्वा कर्णस्य विक्रमम् / / 22 निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे॥३६ तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्। कथमस्मास जीवत्स त्वयि चैव जनार्दन। मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते। हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण संगतः // 37 धैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे // 23 कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः / उत्तिष्ठ राजन्युध्यस्व वह गुर्वी धुरं विभो। निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः // 38 त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् // 24 यदाभिमन्युनिहतो धार्तराष्ट्रर्दुरात्मभिः / श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः / नासीत्तत्र रणे कृष्ण सव्यसाची महारथः // 39 विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् // 25 निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना / विदिता ते महाबाहो धर्माणां परमा गतिः / निमित्तमभवद्रोणः सपुत्रस्तत्र कर्मणि // 40 ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते // 26 उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् / अस्माकं हि वनस्थानां हैडिम्बेन महात्मना। व्यायच्छतश्च खड्नेन द्विधा खड्गं चकार ह // 41 बालेनापि सता तेन कृतं साह्यं जनार्दन // 27 व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् / अनहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्। / अश्वाञ्जघान सहसा तथोभौ पाणिसारथी। -1598 Page #731 -------------------------------------------------------------------------- ________________ 7. 158. 42] द्रोणपर्व [6. 159. 5 तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् // 42 सजेता स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः // 55 अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना / वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः। सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम // 43 वासवीं समरे शक्ति ध्रुवं मुश्चेद्युधिष्ठिर // 56 . यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः / ततो भवेत्ते व्यसनं घोरं भरतसत्तम। द्रोणकर्णौ रणे. पूर्व हन्तव्याविति मे मतिः // 44 दिष्टया रक्षो हतं युद्धे सूतपुत्रेण मानद // 57 / एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ। वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ। एतौ रणे समासाद्य पराश्वस्तः सुयोधनः / / 45 / / |- तवैव कारणाद्रक्षो निहतं तात संयुगे // 58 .. यत्र वध्यो भवेद्रोणः सूतपुत्रश्च सानुगः / / मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः। तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् // 46 प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर // 59 अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः / भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः। ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया। कौरवान्समरे राजन्नभियुध्यस्व भारत। भीमसेनो महाबाहुर्दोणानीकेन संगतः // 47 पञ्चमे दिवसे चैव पृथिवी ते भविष्यति // 60 एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः। नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय / स विस्फार्य महच्चापं शङ्ख प्रध्माप्य भैरवम् // 48 आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव // 61 ततो रथसहस्रेण गजानां च शतैत्रिभिः / सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः / वाजिभिः पञ्चसाहौस्त्रिसाहौः प्रभद्रकैः। इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत / / 62 वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् // इति श्रीमहाभारते द्रोणपर्वणि ततो भेरी: समाजनुः शङ्खान्दध्मुश्च दंशिताः। अष्टपञ्चाशदधिकशततमोऽध्यायः // 158 // . पाश्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः // 50 ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम् / - संजय उवाच / एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः। घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् / जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते // 51 दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः॥ 1 एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् / दृष्ट्वा भीमेन महतीं वार्यमाणां चमू तव। . दूरं च यातं राजानमन्वगच्छजनार्दनः // 52 धृष्टद्यम्नमुवाचेदं कुम्भयोनि निवारय / 2 तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया। त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् / शोकोपहतसंकल्पं दह्यमानमिवाग्निना। सशरः कवची खड्गी धन्वी च परतापनः / अभिगम्याब्रवीद्वथासो धर्मपुत्रं युधिष्ठिरम् / / 53 अभिद्रव रणे हृष्टो न च ते भीः कथंचन // 3 कर्णमासाद्य संग्रामे दिष्ट्या जीवति फल्गुनः।। जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः / सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः॥५४ अभिद्रवन्तु संहृष्टाः कुम्भयोनि समन्ततः // 4 न चागाद्वैरथं जिष्णुर्दिष्टया तं भरतर्षभ। नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः / - 1599 - Page #732 -------------------------------------------------------------------------- ________________ 7. 159. ] महाभारते [7. 159. 34 द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ // 5 योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः // 19 सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः। संमान्ये रणे केचिन्निद्रान्धाश्च परस्परम् / अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया॥ 6 जन्नुः शूरा रणे राजस्तस्मिंस्तमसि दारुणे // 20 तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन। हन्यमानं तथात्मानं परेभ्यो बहवो जनाः / पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् // 7 नाभ्यजानन्त समरे निद्रया मोहिता भृशम् // 21 तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना / तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः। अभ्यद्रवन्त वेगेन कुम्भयोनि युयुत्सया // 8 उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः // 22 आगच्छतस्तान्सहंसा सर्वोद्योगेन पाण्डवान् / श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः। प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः॥९ तमसा चावृते सैन्ये रजसा बहुलेन च // 23 ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् / ते यूयं यदि मन्यध्वमुपारमत सैनिकाः। . . अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम् // 10 निमीलयत चात्रैव रणभूमौ मुहूर्तकम् / / 24 ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् / ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः / पाण्डवानां कुरूणां च गर्जतामितरेतरम् // 11 संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः // 25 निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे। तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते। नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः // 12 अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् / / 26 त्रियामा रजनी चैषा घोररूपा भयानका / चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च। सहस्रयामप्रतिमा बभूव प्राणहारिणी। उपारमत पाण्डूनां विरता हि वरूथिनी // 27 वध्यतां च तथा तेषां क्षतानां च विशेषतः // 13 तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः / अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः।। उपारमत पाण्डूनां सेना तव च भारत / / 28 सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः। तामस्य वाचं देवाश्च ऋषयश्च महात्मनः / तव चैव परेषां च गतास्त्रा विगतेषवः // 14 सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् // 29 ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः। तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत / स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् // 15 मुहूर्तमस्वपराजश्रान्तानि भरतर्षभ // 30 शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः।। सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत / गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत // 16 / सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् // 31 निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः। त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ। तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् // 17 धर्मस्त्वयि महाबाहो दया भूतेषु चानघ // 32 स्वप्नायमानास्त्वपरे परानिति विचेतसः। यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते / आत्मानं समरे जन्नुः स्वानेव च परानपि // 18 / मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि // 33 नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे। इति ते तं नरव्याघ्र प्रशंसन्तो महारथाः। - 1600 - Page #733 -------------------------------------------------------------------------- ________________ 7. 159. 34 ] - द्रोणपर्व 7. 160. 10 निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते // 34 बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः / अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे। बुबुधे शतपत्राणां वनं महदिवाम्भसि // 48 गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ // 35 यथा चन्द्रोदयोद्भूतः क्षुभितः सागरो भवेत् / सायुधाः सगदाश्चैव सखगाः सपरश्वधाः / तथा चन्द्रोदयोद्भूतः स बभूव बलार्णवः // 49 सपासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् // 36 ततः प्रववृते युद्धं पुनरेव विशां पते / गजास्ते पन्नगाभोगैर्हस्तै रेणुरूषितैः। लोके लोकविनाशाय परं लोकमभीप्सताम् // 50 . निद्रान्धा वसुधां चर्घाणनिःश्वासशीतलाम् // 37 इति श्रीमहाभारते द्रोणपर्वणि गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले। एकोनषष्टयधिकशततमोऽध्यायः॥ 159 // विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः // 38 समां च विषमां चक्रुः खुराप्रैर्विक्षतां महीम्। संजय उवाच। हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः। ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् / सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः // 39 अमर्षवशमापन्नो जनयन्हर्षतेजसी // 1 तत्तथा निद्रया भग्नमवाचमस्वपलम् / न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः / कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् // 40 सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः // 2 ते क्षत्रियाः कुण्डलिनो युवानः तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया / _____ परस्परं सायकविक्षताङ्गाः।। त एते परिविश्रान्ताः पाण्डवा बलवत्तराः // 3 कुम्भेषु लीनाः सुषुपुर्गजानां सर्वथा परिहीनाः स्म तेजसा च बलेन च / कुचेषु लग्ना इव कामिनीनाम् // 41 भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः // 4 ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि / नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता // 42 तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः // 5 ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः / न पाण्डवेया न वयं नान्ये लोके धनुर्धराः / अरुणं दर्शयामास ग्रसज्योतिःप्रभं प्रभुः // 43 . युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते // 6 अरुणस्य तु तस्यानु जातरूपसमप्रभम् / ससुरासुरगन्धर्वानिमाल्लोकान्द्विजोत्तम / रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् // 44 सर्वास्त्रविद्भवान्हन्यादिव्यैरसैन संशयः // 7 उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः / स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः / पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षिति तथा // शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् // 8 ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् / एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते। अप्रख्यमप्रकाशं च जगामाशु तमस्तथा // 46 समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः // 9 प्रतिप्रकाशिते लोके दिवाभूते निशाकरे / स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे / विचेरुन विचेरुश्च राजन्नक्तंचरास्ततः // 47 अतः परं मया कार्य क्षुद्रं विजयगृद्धिना। म. भा. 201 - 1601 - Page #734 -------------------------------------------------------------------------- ________________ 7. 160. 10] महाभारते [7. 161.1 अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः // 10 नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् // 25 यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् / / मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत / तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा // 11 / युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् // 26. निहत्य सर्वपाश्चालान्युद्धे कृत्वा पराक्रमम् / त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः / विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे // 12 / श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि // 27 मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे / गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् / तस्य वीर्य महाबाहो शृणु सत्येन कौरव // 13 / त्वमप्याशंससे योद्धं कुलजः क्षत्रियो ह्यसि // 28 तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः। इमान्किं पार्थिवान्सर्वान्धातयिष्यस्यनागसः / उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् // 14 त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् // 29 खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः। एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः।। सायकैर्वारितश्चापि वर्षमाणो महात्मना // 15 दूधूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे // 30 / यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः / एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः / निहताः पुरुषेन्द्रेण तच्चापि विदितं तव // 16 देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् // 31 गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः / त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् / / यूयं तैह्रियमाणाश्च मोक्षिता दृढधन्वना // 17 असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः // 32 निवातकवचाश्चापि देवानां शत्रवस्तथा। अहं च तात कर्णश्च भ्राता दुःशासनश्च मे / सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः // 18 पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः // 33 दानवानां सहस्राणि हिरण्यपुरवासिनाम् / / इति ते कत्थमानस्य श्रुतं संसदि संसदि / विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् // अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह // 34 प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव / एष ते पाण्डवः शत्रुरविषयोऽग्रतः स्थितः / क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते // 20 क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् // 35 तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा। दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् / द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् // 21 कृतकृत्योऽनृणश्चासि मा भैयुध्यस्व पाण्डवम् // 36 अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे। इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे / हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् // 22 द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा // 37 तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव / इति श्रीमहाभारते द्रोणपर्वणि अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् // षष्टयधिकशततमोऽध्यायः // 160 // को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा। अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् // 24 संजय उवाच / तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः / / त्रिभागमात्रशेषायां राव्यां युद्धमवर्तत / -1602 - Page #735 -------------------------------------------------------------------------- ________________ 7. 161. 1] द्रोणपर्व [7. 161. 29 कुरूणां पाण्डवानां च संहृष्टानां विशां पते // 1 उद्भूता रजसो वृष्टिः शरवृष्टिस्तथैव च / अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः। तमश्च घोरं शब्दश्च तदा समभवन्महान् // 15 अरुणोऽभ्युदयांचक्रे ताम्रीकुर्वन्निवाम्बरम् // 2 न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते / ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् / | सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् // 16 अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः // 3 नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् / द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् / / उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः // 17 सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् // 4 विरथा रथिनो राजन्समासाद्य परस्परम् / स माधवमनुज्ञाय कुरुष्वेति धनंजयः। केशेषु समसज्जन्त कवचेषु भुजेषु च // 18 द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत // 5 हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा।। अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः / जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः॥१९ आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् // 6 हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः / / भीम उवाच / गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः // 20 अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः / ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम् / यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः // 7 अतिष्ठदाहवे द्रोणो विधूम इव पावकः / / 21 अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे / तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु / असंभावितरूपः सन्नानृशंस्यं करिष्यसि // 8 समकम्पन्त सैन्यानि पाण्डवानां विशां पते // 22 सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि / भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा / भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु // 9 द्रोणं दृष्ट्वारयनेसुश्चेलमम्लुश्च मारिष // 23 संजय उवाच / आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् / स सव्यसाची भीमेन चोदितः केशवेन च / नैनं शशंसिरे जेतुं दानवा वासवं यथा // 24 कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् // 10 केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः / तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् / विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः // 25 पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः / हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः / नाशक्नुवन्वारयितुं वर्धमानमिवानलम् // 11 अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः // 26 अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः / व्याक्षिपन्नायुधानन्ये ममृदुश्वापरे भुजान् / अभ्यवर्षऽशरव्रातैः कुन्तीपुत्रं धनंजयम् // 12 अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः // 27 तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः / पाश्चालास्तु विशेषेण द्रोणसायकपीडिताः / कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् // 13 समसज्जन्त राजेन्द्र समरे भृशवेदनाः // 28 अस्त्रैरत्राणि संवार्य लघुहस्तो धनंजयः। ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे / सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः // 14 / तथा चरन्तं संग्रामे भृशं समरदुर्जयम् // 29 - 1603 - Page #736 -------------------------------------------------------------------------- ________________ 1. 161. 30 ] महाभारते [7. 162. 5 द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते / / एष वैश्वानर इव समिद्धः स्वेन तेजसा / चेदयश्च महेष्वासा द्रोणमेवाभ्ययुयुधि // 30 शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा // 44 तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः / पुरा करोति निःशेषां पाण्डवानामनीकिनीम् / त्रिभिट्टैणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि // 31 स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् // 45 ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् / इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः।। मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः // 32 दृढैः पूर्णायतोत्सृष्टैौवयंस्तव वाहिनीम् // 46 ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् / धृष्टद्युम्नोऽपि पाश्चाल्यः प्रविश्य महतीं चमूम् / द्रोणं प्रति महाराज विराटश्चैव संयुगे // 33 आससाद रणे द्रोणं तदासीत्तुमुलं महत् / / 47 ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः / नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् / द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् // 34 यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् // 48 हते विराटे द्रुपदे केकयेषु तथैव च। संसक्तानि व्यदृश्यन्त स्थवृन्दानि मारिष / तथैव चेदिमत्स्येषु पाश्चालेषु तथैव च / हतानि च विकीर्णानि शरीराणि शरीरिणाम् // 49 हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु / / 35 केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः / द्रोणस्य कर्म तदृष्ट्वा कोपदुःखसमन्वितः / विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे॥५० शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः // 36 तथा संसक्तयुद्धं तदभवद्भशदारुणम् / इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु / अथ संध्यागतः सूर्यः क्षणेन समपद्यत // 51 द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः॥३७ इति श्रीमहाभारते द्रोणपर्वणि इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् / एकषष्टयधिकशततमोऽध्यायः // 161 // आयाद्रोणं सहानीकः पाञ्चाल्यः परवीरहा / 162 पाञ्चालास्त्वेकतो द्रोणमभ्यनन्पाण्डवान्यतः / / 38 संजय उवाच / दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः / ते तथैव महाराज दंशिता रणमूर्धनि / सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे // 39 संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे // 1 रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः / उदिते तु सहस्रांशौ तप्तकाश्चनसप्रभे। यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् // 40 प्रकाशितेषु लोकेषु पुनयुद्धमवर्तत / / 2 तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष / द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् / स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ // 41 . तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत // 3 द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः / रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः / कः क्षत्रियो मन्यमानः प्रेक्षतारिमवस्थितम् // 42 / हया हयैः समाजग्मुः पादाताश्च पदातिभिः / पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् / संसक्ताश्च वियुक्ताश्च योधाः संन्यपतरणे // 4 विशेषतस्तु शपथं शपित्वा राजसंसदि // 43 ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा। - 1604 - Page #737 -------------------------------------------------------------------------- ________________ 7. 162. 5] द्रोणपर्व [7. 162. 38 क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् // 5 / कथंचिदवहरुश्रान्ता वेपमानाः शरार्दिताः। शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् / कुलसत्त्वबलोपेता वाजिनो वारणोपमाः // 19 विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् / / 6 विह्वलं तत्समुद्धान्तं सभयं भारतातुरम् / / शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ / बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ // 20 द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् // 7 तावेवास्तां निलयनं तावार्तायनमेव च / हयानां हेषतां चैव रथानां च निवर्तताम् / तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् // 21 क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् // 8 आविग्नमभवत्सर्वं कौरवाणां महद्बलम् / विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः / / पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन // 22 नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः / / 9 अन्तकाक्रीडसदृशे भीरूणां भयवर्धने / भूमावश्रूयत महांस्तदासीत्कृपणं महत् / पृथिव्यां राजवंशानामुत्थिते महति क्षये // 23 पततां पतितानां च पत्त्यश्वरथहस्तिनाम् // 10 न तत्र कर्ण न द्रोणं नार्जुनं न युधिष्ठिरम् / तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः / न भीमसेनं न यमौ न पाश्चाल्यं न सात्यकिम् / / स्वे स्वाञ्जनुः परे स्वांश्च स्वे परांश्च परान्परे // 11 न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ / वीरबाहुविसृष्टाश्च योधेषु च गजेषु च / न कृपं मद्रराजं वा कृतवर्माणमेव च // 25 असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव // 12 / न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा / उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः / पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् // 26 स एव शब्दस्तद्रूपो वाससां निज्यतामिव // 13 संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते / अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वधैः / द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा / / 27 निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् // 14 न ज्ञायन्ते कौरवेया न पाश्चाला न पाण्डवाः / गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् / न दिशो न दिवं नोर्वी न समं विषमं तथा // 28 शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् // 15 हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् / आर्तनादस्वनवतीं पताकावरफेनिलाम् / न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः / / 29 नदी प्रावर्तयन्वीराः परलोकप्रवाहिनीम् // 16 उद्भूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च / शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः। प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च // 30 विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः / तत्र नागा हया योधा रथिनोऽथ पदातयः / संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः // 17 पारिजातवनानीव व्यरोचरुधिरोक्षिताः // 31 युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः / ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा / क्रव्यादसंधैराकीर्णं मृतैरर्धमृतैरपि / पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः / / 32 नासीद्रथपथस्तत्र सर्वमायोधनं प्रति // 18 दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत / मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः / / वृकोदरेण राधेयो भारद्वाजेन चार्जुनः // 33 . - 1605 - Page #738 -------------------------------------------------------------------------- ________________ 7. 162. 34 ] महाभारते [7. 163.9 तद्धोरं महदाश्चर्यं सर्वे प्रेक्षन्समन्ततः / रथर्षभाणामुग्राणां संनिपातममानुषम् // 34 रथमागैर्विचित्रैश्च विचित्ररथसंकुलम् / अपश्यरथिनो युद्धं विचित्रं चित्रयोधिनाम् // 35 यतमानाः पराक्रान्ताः परस्परजिगीषवः / जीमूता इव धर्मान्ते शरवर्षैरवाकिरन् // 36 ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः / अशोभन्त यथा मेघाः शारदाः समुपस्थिताः // 37 स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः / अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव // 38 न नूनं देहभेदोऽस्ति काले तस्मिन्समागते / यत्र सर्वे न युगपद्वयशीर्यन्त महारथाः // 39 बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः / / कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टिशैः // 40 नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः / अन्यैश्च विविधाकारैधौतैः प्रहरणोत्तमैः // 41 चित्रैश्च विविधाकारैः शरीरावरणैरपि / विचित्रैश्च स्थैर्भग्नैर्हतैश्च गजवाजिभिः // 42 शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः / अमनुष्यैहयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः // 43 वातायमानैरसकृद्धतवीरैरलंकृतैः / व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः // 44 छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः / हारैः किरीटैमुकुटैरुष्णीषैः किङ्किणीगणैः // 45 उरस्थैर्मणिभिनिष्कैश्चूडामणिभिरेव च / आसीदायोधनं तत्र नभस्तारागणैरिव // 46 . ततो दुर्योधनस्यासीन्नकुलेन समागमः / अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च // 47 अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् / किरशरशतैर्दृष्टस्तत्र नादो महानभूत् // 48 अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा / सोऽमर्षितस्तमप्याजी प्रतिचक्रेऽपसव्यतः // 49 ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् / न्यवारयत तेजस्वी नकुलचित्रमार्गवित् // 50 सर्वतो विनिवार्यनं शरजालेन पीडयन् / विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् // 51 तिष्ठ तिष्ठति नकुलो बभाषे तनयं तव / संस्मृत्य सर्वदुःखानि तव दुर्मत्रितेन च // 52 इति श्रीमहाभारते द्रोणपर्वणि द्विषष्टयधिकशततमोऽध्यायः॥ 162 // 163 संजय उवाच। ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् / रथवेगेन तीव्रण कम्पयन्निव मेदिनीम् // 1 तस्यापतत एवाशु भल्लेनामित्रकर्शनः / माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् // 2 नैनं दुःशासनः सूतं नापि कश्चन सैनिकः / हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् // 3 यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् / ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् // 4 स हयान्संनिगृह्याजौ स्वयं हयविशारदः / युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्टु च // 5 तदस्यापूजयन्कर्म स्वे परे चैव संयुगे। हतसूतरथेनाजी व्यचरद्यदभीतवत् // 6 सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् / पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः // 7 स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् / धनुषा कर्म कुर्वस्तु रश्मीन्स पुनरुत्सृजत् // 8 छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् / परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् // 9 -1606 Page #739 -------------------------------------------------------------------------- ________________ 7. 163. 10] द्रोणपर्व [7. 163. 37 . वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः / अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः / / आकर्णपूर्णैरभ्यनन्बाह्वोरुरसि चानदत् // 10 पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः // 24 संन्यवर्तत तं कर्णः संघट्टित इवोरगः। .. तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् / . तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा // 11 आमिषार्थ महाराज गगने श्येनयोरिव // 25 / तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ / यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया / वेगेन महतान्योन्यं संरब्धावभिपेततुः // 12 तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः // 26 अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः। . यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे / अभिन्नशरपातत्वाद्रदायुद्धमवर्तत / / 13 ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः // 27 गदया भीमसेनस्तु कर्णस्य रथकूबरम् / ऐन्द्रं पाशुपतं त्वाष्ट्र वायव्यमथ वारुणम् / बिभेदाशु तदा राजस्तदद्भुतमिवाभवत् // 14 मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः // 28 ततो भीमस्य राधेयो गदामादाय वीर्यवान् / . अस्त्राण्यत्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः / / अवासृजद्रथे तां तु बिभेद गदया गदाम् // 15 ततोऽस्त्रैः परमैर्दिव्यैोणः पार्थमवाकिरत् // 29 ततो भीमः पुनर्गुवी चिक्षेपाधिरथेगदाम् / यद्यदत्रं स पार्थाय प्रयुङ्क्ते विजिगीषया। तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः। तस्यास्त्रस्य विघातार्थ तत्तत्स कुरुतेऽर्जुनः // 30 प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् // 16 स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि / तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः / / अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् // 31 / पपात सारथिश्चास्य मुमोह गदया हतः // 17 मेने चात्मानमधिकं पृथिव्यामपि भारत / स कणे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः / तेन शिष्येण सर्वेभ्यः शस्त्रविद्भयः समन्ततः॥३२ ध्वजे शरासने चैव शरावापे च भारत // 18 वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् / ततः पुनस्तु राधेयो हयानस्य रथेषुभिः / यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् // 33 ऋष्यवर्णाञ्जघानाशु तथोभी पाणिसारथी // 19 ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः / स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् / ऋषयः सिद्धसंघाश्च व्यतिष्ठन्त दिदृक्षया // 34 हरियथा गिरेः शृङ्गं समाक्रामदरिंदमः // 20 तदप्सरोभिराकीणं यक्षराक्षससंकुलम् / तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ / श्रीमदाकाशमभवद्भयो मेघाकुलं यथा // 35 आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि // 21 / तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः / लघुसंधानयोगाभ्यां रथयोश्च रणेन च / द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः / मोहयन्तौ मनुष्याणां चढूंषि च मनांसि च // 22 | विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश // 36 उपारमन्त ते सर्वे योधास्माकं परे तथा। / नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् / अदृष्टपूर्व पश्यन्तस्तद्युद्धं गुरुशिष्ययोः // 23 / न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् / विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः। विचित्रमिदमाश्चर्य न नो दृष्टं न च श्रुतम् // 37 - 1607 - Page #740 -------------------------------------------------------------------------- ________________ 7. 163. 38 ] महाभारते [7. 164. 16 अति पाण्डवंमाचार्यो द्रोणं चाप्यति पाण्डवः / स तु रुक्मरथासक्तो दुःशासनशरार्दितः / नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् // 38 . अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् // 2 यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना। . क्षणेन स रथस्तस्य सध्वजः सहसारथिः / तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते // 39 नादृश्यत महाराज पार्षतस्य शरैश्चितः // 3 ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे / दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः / शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे // 40 नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः // 4 नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः। स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः / इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् // 41 किरशरसहस्राणि द्रोणमेवाभ्ययाद्रणे // 5 इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ। प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् / अन्तर्हितानि भूतानि प्रकाशानि च संघशः // 42 सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् // 6. ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः / तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ।। संतापयरणे पार्थं भूतान्यन्तर्हितानि च / / 43 द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् // 7 ततश्चचाल पृथिवी सपर्वतवनद्रुमा / संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः / .. ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः॥४४ अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः // 8 ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः / शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः। : सर्वेषां चैव भूतानामुद्यतेऽने महात्मना / / 45 आर्य युद्धमकुर्वन्त परस्परजिगीषवः // 9 ततः पार्थोऽप्यसंभ्रान्तस्तदत्रं प्रतिजग्निवान् / शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः / ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् // 46 धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् // 10 . यदा न गम्यते पारं तयोरन्यतरस्य वा। न तत्रासीधर्मिष्ठमशस्त्रं युद्धमेव च। ततः संकुलयुद्धेन तद्युद्धं व्याकुलीकृतम् / / 47 नात्र कर्णी न नालीको न लिप्तो न च वस्तकः // नाज्ञायत ततः किंचित्पुनरेव विशां पते / न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः / प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मधे // 48 इषुरासीन्न संश्लिष्टो न पूतिन च जिह्मगः // 12 शरजालैः समाकीर्णे मेघजालैरिवाम्बरे / ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् / न स्म संपतते कश्चिदन्तरिक्षचरस्तदा // 49 सुयुद्धेन पराल्लोकानीप्सन्तः कीर्तिमेव च // 13 इति श्रीमहाभारते द्रोणपर्वणि तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् / विषष्टयधिकशततमोऽध्यायः॥ 163 // चतुर्णां तव योधानां तैत्रिभिः पाण्डवैः सह // 14 धृष्टद्युम्नस्तु तान्हित्वा तव राजरथर्षभान् / संजय उवाच / यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् // तस्मिंस्तथा वर्तमाने नराश्वगजसंक्षये / निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः / दुःशासनो महाराज धृष्टद्युम्नमयोधयत् // 1 समसज्जन्त चत्वारो वाताः पर्वतयोरिव // 16 -1608 - Page #741 -------------------------------------------------------------------------- ________________ 7. 164. 17 ] प्रोणपर्व [7. 164. 45 द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ / एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि // 30 समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत // 17 यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः। दृष्ट्वा द्रोणाय पाश्चाल्यं व्रजन्तं युद्धदुर्मदम् / त्वत्कृते सुकृताल्लोकान्गच्छेयं भरतर्षभ // 31 यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् // 18 या ते शक्तिर्बलं चैव तरिक्षप्रं मयि दर्शय / दुर्योधनो महाराज किरशोणितभोजनान् / नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् // 32 तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत // 19 / इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः / तौ परस्परमासाद्य समीपे कुरुमाधवौ। अभ्ययात्तर्णमव्यग्रो निरपेक्षो विशां पते // 33 हसमानौ नृशार्दूलावभीतौ समगच्छताम् / / 20 / तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः / बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ।। शरैश्चावाकिरद्राजशैनेयं तनयस्तव // 34 .. अन्योन्यं प्रेक्षमाणौ च हसमानी पुनः पुनः // 21 / ततः प्रववृते युद्धं कुरुमाधवसिंहयोः।। अथ दुर्योधनो राजा सात्यकि प्रत्यभाषत। अन्योन्यं क्रुद्धयो|रं यथा द्विरदसिंहयोः // 35 प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः // 22 ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् / धिक्क्रोधं धिक्सखे लोभं धिमोहं धिगमर्षितम् / दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः // 3.6 धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् // 23 / तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः। यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव / पञ्चाशता पुनश्चाजी त्रिंशता दशभिश्च ह // 37 . त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव // 24 तस्य संदधतश्चेषून्संहितेषु च कार्मुकम् / स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ। अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् // 38 तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे। स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् / किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत // दुर्योधनो महाराज दाशार्हशरपीडितः // 39 तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत / समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् / प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् // 26 विसृजन्निषुजालानि युयुधानरथं प्रति // 40 नेयं सभा राजपुत्र न चाचार्यनिवेशनम् / तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति। यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः // 27 प्रततं व्यसृजद्राजस्तत्संकुलमवर्तत // 41 . दुर्योधन उवाच / तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः / , क सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव। अग्नेरिव महाकक्षे शब्दः समभवन्महान् // 42 क च युद्धमिदं भूयः कालो हि दुरतिक्रमः // 28 तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् / किं नु नो विद्यते कृत्यं धनेन धनलिप्सया। क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव // 43 यत्र युध्यामहे सर्वे धनलोभात्समागताः // 29 / न तु तं मर्षयामास भीमसेनो महाबलः / संजय उवाच। अभ्ययात्त्वरितः कर्ण विसृजन्सायकान्बहून् // 4 // तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् / तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव / म. भा. 202 - 1609 - Page #742 -------------------------------------------------------------------------- ________________ 7. 164. 45 ] महाभारते [7. 164.75 धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः // 45 - द्रोणमेवाभ्ययुयुद्धे मोहयन्तो महारथम् // 60 भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः। तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः / ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः॥ 46 अभवटैरवो नादो वध्यतां शरशक्तिभिः // 61 अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत। वध्यमानेषु संग्रामे पाश्चालेषु महात्मना / विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे // 47 उदीयमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् // 62 संकुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् / दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि / - पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान्॥४८ पाण्डवेया महाराज नाशंसुर्विजयं तदा // 63 ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः। कञ्चिद्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् / त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः // 49 . समिद्धः शिशिरापाये दहन्कक्षमिवानलः // 64 किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः। न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् / तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः // 50 न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् // 65 क्षत्रधर्म पुरस्कृत्य सर्व एव गतज्वराः / त्रस्तान्कुतीसुतान्दृष्ट्वा द्रोणसायकपीडितान् / जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ // 51 मतिमाश्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् // 66 जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः / नैष युद्धेन संग्रामे जेतुं शक्यः कथंचन / हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् // अपि वृत्रहणा युद्धे रथयूथपयूथपः // 67 ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः / आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव / चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः॥ 53 यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः // 68 पाश्चालास्त्वेकतो द्रोणमभ्यनन्बहुभिः शरैः / अश्वत्थानि हते नैष युध्येदिति मतिर्मम / भीमसेनपुरोगाश्च एकतः पर्यवारयन् // 54 तं हतं संयुगे कश्चिदस्मै शंसतु मानवः // 69 आसंस्तु पाण्डुपुत्राणां त्रयोऽजिला महारथाः। एतन्नारोचयद्राजन्कुन्तीपुत्रो धनंजयः / यमौ च भीमसेनश्च प्राक्रोशन्त धनंजयम् // 55 अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः // 70 अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद। ततो भीमो महाबाहुरनीके स्वे महागजम् / तत एनं हनिष्यन्ति पाश्चाला हतरक्षिणम् // 56 जघान गदया राजन्नश्वत्थामानमित्युत // 71 कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् / भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे / पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् // 57 'अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह // 72 पाश्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् / / अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् / यथा क्रुद्धो रणे शको दानवानां क्षयं पुरा // 58 कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा // द्रोणास्त्रेण महाराज वध्यमानाः परे युधि / भीमसनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् / नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः // 59 मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि // 74 वध्यमाना महाराज पाश्चालाः सृञ्जयास्तथा। शङ्कमानः स तन्मिथ्या वीर्यज्ञः- स्वसुतस्य वै / - 1610 - Page #743 -------------------------------------------------------------------------- ________________ 7. 164. 75 ] द्रोणपर्व. [7. 164. 104 हतः स इति च श्रुत्वा नैव धैर्यादकम्पत // 75 न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् / . स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् / नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि // 90 अनुचिन्त्यात्मनः पुत्रमविषयमरातिभिः // 76 वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च / स पार्षतमभिद्रुत्य जिघांसुमृत्युमात्मनः / ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते // 91 अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् // 77 न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते / / तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः। परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे // 92 तथा चरन्तं संग्रामे सर्वतो व्यकिररुशरैः // 78 इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् / ततः प्रादुष्करोद्रोणो ब्राह्ममस्त्रं परंतपः / धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत् // 93 वधाय तेषां शूराणां पाश्चालानाममर्षितः // 79 स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् / ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् / अहतं वा हतं वेति पप्रच्छ सुतमात्मनः // 94 शिरांस्यपातयच्चापि पाञ्चालानां महामृधे / स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् / तथैव परिघाकारान्बाहून्कनकभूषणान् // 80 त्रयाणामपि लोकानामैश्वर्यार्थे कथंचन // 95 ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः / तस्मात्तं परिपप्रच्छ नान्यं कंचिद्विशेषतः / मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः // 81 तस्मिस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे॥९६ कुञ्जराणां च पततां यौघानां च भारत / ततो निष्पाण्डवामुर्वी करिष्यन्तं युधां पतिम् / अगम्यरूपा पृथिवी मांसशोणितकर्दमा // 82 द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् // हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् / यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः / अतिष्ठदाहवे द्रोणो विधूमोऽग्निखि ज्वलन् // 83 सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति // 98 तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् / स भवांस्त्रातु नो द्रोणात्सत्याज्यायोऽनृतं भवेत् / वसुदानस्य भल्लेन शिरः कायादपाहरत् // 84 अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः // 99 पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् / तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् / हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः // 85 श्रुत्वैव तं महाराज वधोपायं महात्मनः // 100 क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् / गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः / ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः // 86 अश्वत्थामेति विख्यातो गजः शक्रगजोपमः॥१०१ विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः / निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् / वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः // 87 अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति // 112 सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः / / नूनं नाश्रद्दधद्वाक्यमेष. मे पुरुषर्षभः / भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः // 88 स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः॥१०३ त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् / द्रोणाय निहतं शंस राजशारद्वतीसुतम् / अधर्मतः कृतं युद्धं समयो निधनस्य ते // 89 / त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः / / - 1611 Page #744 -------------------------------------------------------------------------- ________________ 7. 164. 104] * महाभारते [7. 164. 134 सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप // तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः॥ 119 तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः / / स शरक्षयमासाद्य पुत्रशोकेन चार्दितः / भावित्वाच्च महाराज वक्तुं समुपचक्रमे / / 105 विविधानां च दिव्यानामस्त्राणामप्रसन्नताम्॥१२० तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः / उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः / अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत // 106 तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् // 121 तस्य पूर्व रथः पृथ्व्याश्चतुरङ्गुल उत्तरः / अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः / बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् // 107 | शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् // 122 युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः / / ततस्तं शरवर्षेण महता समवाकिरत् / पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत् / / 108 व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणः // 123 आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् / तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः / ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् // ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्॥१२४ विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च।। धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् / योद्धं नाशक्नुवद्राजन्यथापूर्वमरिंदम // 110 शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे // 125 तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् / सोऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे। पाश्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् // 111 भल्लेन शितधारेण चिच्छेदास्य महद्धनुः // 126 य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे / यच्चास्य बाणं विकृतं धनूंषि च विशां पते / लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्॥११२ सर्व संछिद्य दुर्धर्षो गदां खड्गमथापि च // 127 स धनुर्जेत्रमादाय घोरं जलदनिस्वनम् / धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः / / दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् // 113 जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः // 128 संदधे कार्मुके तस्मिशरमाशीविषोपमम् / धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः / द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् // अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् // 129 तस्य रूपं शरस्यासीद्धनुर्ध्यामण्डलान्तरे / ते मिश्रा बह्वशोभन्त जवना वातरंहसः / द्योततो भास्करस्येव घनान्ते परिवेशिनः // 115 पारावतसवर्णाश्च शोणाश्च भरतर्षभ // 130 पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः / यथा सविद्युतो मेघा नदन्तो जलदागमे / अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः॥११६ तथा रेजुर्महाराज मिश्रिता रणमूर्धनि // 131 तमिषु संहितं तेन भारद्वाजः प्रतापवान् / ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च / दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् // 117 प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः // 132 ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे / स छिन्नधन्वा विरथो हताश्वो हतसारथिः / न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः॥११८ - उत्तमामापदं प्राप्य गदां वीरः परामृशत् / / 133 तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता। तामस्य विशिखैरतीक्ष्णैः क्षिप्यमाणां महारथः / - 1612 - Page #745 -------------------------------------------------------------------------- ________________ 7. 164. 134 ] द्रोणपर्व [7. 165.1 निजघान शरैोणः क्रुद्धः सत्यपराक्रमः // 134 | खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः॥१४९ तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः। ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः / विमलं खड्गमादत्त शतचन्द्रं च भानुमत् / / 135 निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः॥१५० असंशयं तथाभूते पाश्चाल्यः साध्वमन्यत / शारद्वतस्य पार्थस्य द्रौणेवैकर्तनस्य च / वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः // 136 प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः // 151 ततः स्वरथनीडस्थः स्वरथस्य रथेषया / अथास्येषू समाधत्त दृढं परमसंशितम् / / अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् // 137 अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् // 152 चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः / तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः / इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे // 138 पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः / सोऽतिष्ठयुगमध्ये वै युगसनहनेषु च / प्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् // 153 शोणानां जघनार्थेषु तत्सैन्याः समपूजयन् // 139 चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् / तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः / द्रोणकर्णान्तरगतं कृपस्यापि च भारत / नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् / / 140 अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ // 154 क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः। अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति / तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे // 141 दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् / तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी। अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ / 155 सर्वानेकैकशो द्रोणः कपोताभानजीघनत् // 142 धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव / ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः / आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः // 156 शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते // 143 आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः / तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः / माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्।।१५७ नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः // 144 यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः / विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः / महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः // 158 द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् // 145 / तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः / सस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः।। अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् / यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे // 146 . योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् // 159 सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् / / इति श्रीमहाभारते द्रोणपर्वणि भ्रान्तमुद्धान्तमाविद्धमाप्लुतं प्रसृतं सृतम् // 147 चतुःषष्टयधिकशततमोऽध्यायः॥ 164 // परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् / 165 संपातं समुदीर्णं च दर्शयामास पार्षतः // 148 संजय उवाच / ततः शरसहस्रेण शतचन्द्रमपातयत् / करमायोधनं जज्ञे तस्मिन्राजसमागमे / - 1618. Page #746 -------------------------------------------------------------------------- ________________ 7. 165. 1] महाभारते . [7. 165. 29 रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा // 1 हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः / हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत / दशायुतानि तीक्ष्णाौरवधीद्विशिखैः शितैः // 15 छत्राणां चापविद्धानां चामराणां च संयुगे // 2 सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः / भग्नचक्र रथैश्चापि पातितैश्च महाध्वजैः / क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः // 16 सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत् // 3 पाश्चाल्यं विरथं भीमो हतसर्वायुधं वशी। बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम / अविषण्णं महात्मानं त्वरमाणः समभ्ययात् // 17 चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे // 4 ततः स्वरथमारोप्य पाश्चाल्यमरिमर्दनः / वर्तमाने तथा युद्धे घोरे देवासुरोपमे / अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात् // 18 अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः / न त्वदन्य इहाचार्य योद्भुमुत्सहते पुमान् / अभिद्रवत संयत्ताः कुम्भयोनि महारथाः // 5 त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः // 19 एष वै पार्षतो वीरो भारद्वाजेन संगतः।। स तथोक्तो महाबाहुः सर्वभारसहं नवम् / घटते च यथाशक्ति भारद्वाजस्य नाशने / / 6 अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् // 20 यादृशानि हि रूपाणि दृश्यन्ते नो महारणे। संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे। अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः। विवारयिषुराचार्य शरवर्षैरवाकिरत् // 21 ते यूयं सहिता भूत्वा कुम्भयोनि परीप्सत // 7 तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ / युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः / उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः // 22 अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः // 8 स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे / तान्समापततः सर्वान्भारद्वाजो महारथः / निहत्य सर्वाण्यत्राणि भारद्वाजस्य पार्षतः // 23 अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः // 9 स वसातीशिबींश्चैव बाह्रीकान्कौरवानपि / प्रयाते सत्यसंधे तु समकम्पत मेदिनी / रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः // 24 ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् // 10 धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् / पपात महती चोल्का आदित्यान्निर्गतेव ह / बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः / / 25 दीपयन्तीव तापेन शंसन्तीव महद्भयम् // 11 तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः / जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष / मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् // 26 रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन // 12 ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् / हतौजा इव चाप्यासीद्भारद्वाजो महारथः। शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् // 27 ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति / यदि नाम न युध्येरशिक्षिता ब्रह्मबन्धवः / सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे // 13 स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत् // 28 ततश्चतुर्दिशं सैन्यैर्द्वपदस्याभिसंवृतः / अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः / निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे // 14 तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः // 29 -1614 Page #747 -------------------------------------------------------------------------- ________________ 7. 165. 30] द्रोणपर्व [7. 165. 56 श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् / .. अहं धनंजयः पार्थः कृपः शारद्वतो द्विजः।। अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया // 30 वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः // 43 एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा / अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः / स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् // 31 / महिमानं महाराज योगमुक्तस्य गच्छतः // 44 स चाद्य पतितः शेते पृष्टेनावेदितस्तव / गतिं परमिकां प्राप्तमजानन्तो नृयोनयः / धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि // 32 नापश्यन्गच्छमानं हि तं सार्धमृषिपुंगवैः / एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः। . आचार्य योगमास्थाय ब्रह्मलोकमरिंदमम् // 45 सर्वाण्यत्राणि धर्मात्मा हातुकामोऽभ्यभाषत / वितुन्नाङ्गं शरशतैयस्तायुधमसृक्क्षरम् / कर्ण कर्ण महेष्वास कृप दुर्योधनेति च // 33 धिकृतः पार्षतस्तं तु सर्वभूतैः परामृशत् // 46 संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः / तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः / पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् // किंचिदब्रुवतः कायाद्विचकर्तासिना शिरः // 47 इति तत्र महाराज प्राक्रोशद्रौणिमेव च / हर्षेण महता युक्तो भारद्वाजे निपातिते / उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च। सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे // 48 अभयं सर्वभूतानां प्रददौ योगयुक्तवान् // 35 आकर्णपलितः श्यामो वयसाशीतिपञ्चकः।। तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः / त्वत्कृते व्यचरत्संख्ये स तु षोडशवर्षवत् // 49 खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् // 36 उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः। हाहाकृतानि भूतानि मानुषाणीतराणि च / जीवन्तमानयाचार्य मा वधी?पदात्मज // 50 द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् // 37 न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह। : हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् / उत्क्रोशनर्जुनश्चैव सानुक्रोशस्तमाद्रवत् // 51 द्रोणोऽपि शस्त्राण्युत्संज्य परमं साम्यमास्थितः॥३८ क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः / तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः / / धृष्टद्युम्नोऽवधीद्रोणं रथतल्पे नरर्षभम् // 52 दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् // 39 शोणितेन परिक्लिन्नो रथाद्भुमिमरिंदमः / द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते। लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत / एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नमः / एवं तं निहतं संख्ये ददृशे सैनिको जनः // 53 समपद्यत चार्काभे भारद्वाजनिशाकरे // 40 धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् / निमेषमात्रेण च तज्योतिरन्तरधीयत / तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् // 54 आसीकिलकिलाशब्दः प्रहृष्टानां दिवौकसाम् / ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः / ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते // 41 पलायनकृतोत्साहा दुद्रुवुः सर्वतो दिशम् // 55 वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः। द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् / योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् // 42 / अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप // 56 -1615-- Page #748 -------------------------------------------------------------------------- ________________ 7. 165. 57] महाभारते [7. 165. 85 ऋषेः प्रसादाकृष्णस्य सत्यवत्याः सुतस्य च।। स तैः परिवृतो राजा जस्तैः क्षुद्रमृगैरिव / विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव / अशक्नुवन्नवस्थातुमपायात्तनयस्तव // 71 . अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् // क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत / हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः। आदित्येन च संतप्ता भृशं विमनसोऽभवन् // 72 अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत / / 58 भास्करस्येव पतनं समुद्रस्येव शोषणम् / निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः। विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् // 73 तावका निहते द्रोणे गतासव इवाभवन् // 59 अमर्षणीयं तदृष्ट्वा भारद्वाजस्य पातनम् / पराजयमथावाप्य परत्र च महद्भयम्। त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् // 74 उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः // 60 गान्धारराजः शकुनित्रस्तस्त्रस्ततरैः सह / अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः / / हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः / / 75 नाध्यगच्छंस्तदा राजन्कबन्धायुतसंकुले / / 61 वरूथिनी वेगवतीं विद्रुतां सपताकिनीम् / पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः / परिगह्य महासेनां सूतपुत्रोऽपयाद्भयात् // 76 बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् // 62 रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् / भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः / मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् / / 77 वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् // 63 हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः / अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् / वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् // 78 भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत / भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्निकैः / सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे // 64 कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः / / 79 . . एतावदुक्त्वा भीमस्तु हर्षेण महता युतः / पदातिगणसंयुक्तस्त्रस्तो राजन्भयादितः / बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः // 65 उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् // 80 तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि / / दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः / क्षत्रधर्म समुत्सृज्य पलायनपरायणाः // 66 दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः // 81 पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते / गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः / अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन् // 67 दुर्योधनो महाराज प्रायात्तत्र महारथः // 82 ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः / गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः / हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः // 68 प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः // 83 विचेतसो हतोत्साहाः कश्मलाभिहतौजसः / नेदमस्तीति पुरुषा हतोत्साहा हतौजसः।। आर्तस्वरेण महता घुत्रं ते पर्यवारयन् / / 69 उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो // 84 रजस्वला वेपमाना वीक्षमाणा दिशो दश / .. अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ / अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते // 70 / तिष्ठ तिष्ठेति न च ते स्वयं तअवतस्थिरे // 85 . - 1616 - Page #749 -------------------------------------------------------------------------- ________________ 7. 165. 86] द्रोणपर्व [7. 165. 115 धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलंकृतान् / अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः // 100 अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् // 86 पाण्डवाः केकया मत्स्याः पाश्चालाश्च विशेषतः / द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि / संख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः॥१०१ प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् // 87 सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् / हत्त्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः। द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे // 102 कथंचित्संकटान्मुक्तो मत्तद्विरदविक्रमः // 88 आकर्णपलितः श्यामो वयसाशीतिपञ्चकः / द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् / . रणे पर्यचरद्रोणो वृद्धः षोडशवर्षवत् // 103 दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् // 89 क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु / किमियं द्रवते सेना त्रस्तरूपेव भारत। / अमर्षवशमापन्नाः पाश्चाला विमुखाभवन् // 104 द्रवमाणां च राजेन्द्र नावस्थापयसे रणे // 90 तेषु किंचित्प्रभग्नेषु विमुखेषु सपत्नजित् / वं चापि न यथापूर्व प्रकृतिस्थो नराधिप / दिव्यमस्रं विकुर्वाणो बभूवार्क इवोदितः // 105 कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः // 91 स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् / अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा / मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् // 106 कञ्चित्क्षेमं महाबाहो तव सैन्यस्य भारत / / 92 ते दह्यमाना द्रोणेन सूर्येणेव विराजता। कस्मिन्निदं हते राजरथसिंहे बलं तव / दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः // 107 एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव // 93 . तान्दृष्ट्वा पीडितान्बाणैोणेन मधुसूदनः / तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् / जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् // 108 घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः // 94 नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः। भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे। अपि वृत्रहणा संख्ये रथयूथपयूथपः // 109 बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् // 95 ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः / ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् / यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः॥११० शंसेह सर्व भद्रं ते यथा सैन्यमिदं द्रुतम् // 96 अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम / अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः / हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः॥१११ शशंस. द्रोणपुत्राय यथा द्रोणो निपातितः 97 एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनंजयः। कृप उवाच / अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः॥११२ वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् / भीमसेनस्तु सब्रीडमब्रवीत्पितरं तव / प्रावर्तयाम संग्रामं पाञ्चालैरेव केवलैः // 98 अश्वत्थामा हत इति तच्चाबुध्यत ते पिता // 113 ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः / स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत / अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् // 99 / हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः // 114 ततो द्रोणो ब्राह्ममत्रं विकुर्वाणो नरर्षभः / | तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः / म. भा. 203 -1617 - Page #750 -------------------------------------------------------------------------- ________________ 7. 165. 115] महाभारते [7. 166. 15 - अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत / ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् // 1 . भीमेन गिरिवर्माणं मालवस्येन्द्रवर्मणः // 115 मानुषं वारुणाग्नेयं ब्राह्ममत्रं च वीर्यवान् / उपसृत्य तदा द्रोणमुच्चैरिदमभाषत / ऐन्द्र नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् // 2 यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि / तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय / पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः / / श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् // 3 तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् / येन रामादवाप्येह धनुर्वेदं महात्मना / नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा॥११७ प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्किणे // 4 तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् / एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् / .. पाश्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् // 118 इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन // 5 तं दृष्ट्वा विहितं मृत्यु लोकतत्त्वविचक्षणः / आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् / दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् // तानि पुत्राय वा दद्युः शिष्यायानुगताय वा // 6 ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा। स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय / पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः॥१२० शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः // 7 न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् / रामस्यानुमतः शास्त्रे पुरंदरसमो युधि। .. तथैव चार्जुनो वाहादवरुदैनमाद्रवत् // 121 कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ // 8 उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः / महीधरसमो धृत्या तेजसाग्निसमो युवा।। जीवन्तमानयाचार्य मा वधीरिति धर्मवित् // 122 समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः // 9 तथापि वार्यमाणेन कौरवैरर्जुनेन च / स रथी प्रथमो लोके दृढधन्वा जितक्लमः। हत एव नृशंसेन पिता तव नरर्षभ // 123 शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः // 10 सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः / अस्यता येन संग्रामे धरण्यभिनिपीडिता / वयं चापि निरुत्साहा हते पितरि तेऽनघ // 124 यो न व्यथति संग्रामे वीरः सत्यपराक्रमः // 11 संजय उवाच / वेदनातो व्रतस्नातो धनुर्वेदे च पारगः / तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे / क्रोधमाहारयत्तीनं पदाहत इवोरगः // 125 महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा // 12 तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे। इति श्रीमहाभारते द्रोणपर्वणि पञ्चषष्टयधिकशततमोऽध्यायः॥ 165 // श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् // 13 // समाप्तं द्रोणवधपर्व // धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना / यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् // 14 धृतराष्ट्र उवाच / तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना / अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय / . श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् // 15 . -1618 - Page #751 -------------------------------------------------------------------------- ________________ 7. 166. 16 ] द्रोणपर्व [7. 166. 44 संजय उवाच / यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः / छद्मना निहतं श्रुत्वा पितरं पापकर्मणा / प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात् // 30 बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ // 16 पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा। तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत / मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति // 31 अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये // 17 धिङममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् / अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः / यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् // 32 उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः // 18 स तथाहं करिष्यामि यथा भरतसत्तम / पिता मम यथा क्षुदैर्व्यस्तशस्रो निपातितः / परलोकगतस्यापि गमिष्याम्यनृणः पितुः // 33 : धर्मध्वजवता पापं कृतं तद्विदितं मम / आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः / अनार्य सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् // 19 पितुर्वधममृध्यंस्तु वक्ष्याम्यद्येह पौरुषम् // 34 युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ / अद्य पश्यन्तु मे वीर्य पाण्डवाः सजनार्दनाः। : द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते // 20 मृद्गतः सर्वसैन्यानि युगान्तमिव कुर्वतः // 35 : न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत् / . | न हि देवा न गन्धर्वा नासुरा न च राक्षसाः।: न स दुःखाय भवति तथा दृष्टो हि स द्विजः॥ अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ // 36 . गतः स वीरलोकाय पिता मम न संशयः / मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः / न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः // 22 अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् / यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् / प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः // 37 पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति // 23 कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे / कामात्क्रोधादवज्ञानादर्पाद्वाल्येन वा पुनः / दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् // वैधर्मिकानि कुर्वन्ति तथा परिभवेन च // 24 अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः / तदिदं पार्षतेनेह महदाधर्मिकं कृतम् / आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह // 39 अवज्ञाय च मां नूनं नृशंसेन दुरात्मना // 25 किरन्हि शरजालानि सर्वतो भैरवस्वरम् / तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् / शत्रून्निपातयिष्यामि महावात इव द्रुमान् // 40 अनार्य परमं कृत्वा मिथ्यावादी च पाण्डवः // 26 न च जानाति बीभत्सुस्तदत्रं न जनार्दनः / / यो ह्यसौ छद्मनाचार्य शस्त्रं संन्यासयत्तदा / / न भीमसेनो न यमौ न च राजा युधिष्ठिरः॥४१ तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् // 27 न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः / सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे / यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् // 42 धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् // 28 / नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् / कर्मणा येन तेनेह मृदुना दारुणेन वा। उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते // 43 . पाञ्चालानां वधं कृत्वा शान्ति लब्धास्मि कौरव // तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ / . -1619 - Page #752 -------------------------------------------------------------------------- ________________ 7. 166. 44] महाभारते [7. 167.9 वत्रे पिता मे परममस्त्रं नारायणं ततः // 44 तथा ननाद वसुधा खुरनेमिप्रपीडिता / अथैनमब्रवीद्राजन्भगवान्देवसत्तमः / / स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् // भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् // तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् / न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन / समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् // 59 न ह्येतदत्रमन्यत्र वधाच्छनोनिवर्तते // 46 तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत। . न चैतच्छक्यते ज्ञातुं को न वयेदिति प्रभो / प्रादुश्चकार तद्दिव्यमस्र नारायणं तदा // 60 . अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् // 47 इति श्रीमहाभारते द्रोणपर्वणि वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् / षट्पष्टयधिकशततमोऽध्यायः // 166 // प्रयाचनं च शत्रणां गमनं शरणस्य च // 48 167 एते प्रशमने योगा महास्त्रस्य परंतप / __ संजय उवाच / .. सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे // 49 | प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा।। तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः / प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् // 1 त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः / चचाल पृथिवी चापि चुक्षुभे च महोदधिः / अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि // 50 प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः // 2 एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः / शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत / एतन्नारायणादा तत्प्राप्तं मम बन्धुना // 51 अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे // 3 तेनाहं पाण्डवांश्चैव पाश्चालान्मत्स्यकेकयान् / तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् / विद्रावयिष्यामि रणे शचीपतिरिवासुरान् // 52 संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् // 4 यथा यथाहमिच्छेयं तथा भूत्वा शरा मम / देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते / निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत // 53 कथं कथाभवत्तीवा दृष्ट्वा तद्वयाकुलं महत् // 5 यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः / व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः / अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् / तदृष्ट्वा घोररूपं तु. द्रौणेरा भयावहम् // 6 परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् // 54 धृतराष्ट्र उवाच। सोऽहं नारायणास्त्रेण महता शत्रुतापन / निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे। शत्रून्विध्वंसयिष्यामि कद कृत्य पाण्डवान् // 55 भृशं शोकाभितप्तेन पितुर्वधममृष्यता // 7 मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः / कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे / पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते // 56 / को मत्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय // 8 तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी / संजय उवाच / ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः / / 57 | प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः / भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः / | पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत // 9 - 1620 - Page #753 -------------------------------------------------------------------------- ________________ 7. 167. 10] - द्रोणपर्व 67.38 आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे। निवर्तयति युद्धार्थ मृधे देवेश्वरो यथा // 24 निहते वज्रहस्तेन यथा वृत्रे महासुरे // 10 - अर्जुन उवाच / नाशंसन्त जयं युद्धे दीनात्मानो धनंजय / / उद्यम्यात्मानमुपाय कर्मणे धैर्यमास्थिताः / आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा // 11 धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः // 25 केचिद्धान्तै रथैस्तूर्ण निहतपाणियन्तृभिः / यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते। विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः // 12 धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह // 26 भन्मनीडैराकुलाश्वैरारुह्यान्ये विचेतसः / हीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् / भीताः पादैहयान्केचित्त्वरयन्तः स्वयं रथैः / / व्याख्यास्याम्युअकर्माणं कुरूणामभयंकरम् // 27 युगचक्राक्षभनैश्च द्रुताः केचिद्भयातुराः // 13 . यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् / गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः / ब्राह्मणेभ्यो महार्हे भ्यः सोऽश्वत्थामैष गर्जति // 28 शरातैर्विद्रुतै गैर्हताः केचिद्दिशो दश // 14 जातमात्रेण वीरेण येनोच्चैःश्रवसा इव / विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः / हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः // 29 संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः // 15 तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा।। क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् / / अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव / / 30 नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः॥१६ योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा / पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् / कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः // 31 जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि // 17 गुरुं मे यत्र पाश्चाल्यः केशपक्षे परामृशत् / / अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् / तन्न जातु क्षमेद्रौणिर्जानन्पौरुषमात्मनः // 32 पुनरावर्तितं केन यदि जानासि शंस मे // 18 उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् / हयानां हेषतां शब्दः कुञ्जराणां च बुंहताम् / धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः // 33 रथनेमिस्खनश्चात्र विमिश्रः श्रूयते महान् // 19 सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः / एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे। नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि // 34 मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् // 20 स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् / य एष तुमुलः शब्दः श्रूयते लोमहर्षणः / आचार्य उक्तो भवता हतः कुञ्जर इत्युत // 35 सेन्द्रानप्येष लोकांस्त्रीभञ्यादिति मतिर्मम // 21 ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः / मन्ये वज्रधरस्यैष निनादो भैरवस्वनः / आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः॥३६ द्रोणे हते कौरवार्थ व्यक्तमभ्येति वासवः // 22 स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः / प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः / शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः॥ 37 धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् / / 23 ' न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् / / क एष कौरवान्दीर्णानवस्थाप्य महारथः / रक्षत्विदानी सामात्यो यदि शक्नोषि पार्षतम् // 38 - 1621 - Page #754 -------------------------------------------------------------------------- ________________ 1. 167. 39] महाभारते [7. 168. 16 प्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना / ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत / सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् // 39 उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ // 2 सौहार्द सर्वभूतेषु यः करोत्यतिमात्रशः / मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् / सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे // 40 न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः // 3 विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि / क्षतात्राता क्षताज्जीवन्क्षान्तस्रिष्वपि साधुषु। अवकीर्य स्वधर्म हि शिष्येण निहतो गुरुः // 41 क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् // 4 यदा गतं वयो भूयः शिष्टमल्पतरं च नः / स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः / तस्येदानी विकारोऽयमधर्मो यत्कृतो महान् // 42 अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे // 5 पितेव नित्यं सौहार्दापितेव स हि धर्मतः। पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः / सोऽल्पकालस्य राज्यस्य कारणानिहतो गुरुः॥४३ .न चातिवर्तसे धर्म वेलामिव महोदधिः // 6. धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते। . न पूजयेत्त्वा को न्वद्य यत्रयोदशवार्षिकम् / विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः // 44 अमर्ष पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे // 7 स प्राप्य तादृशीं वृत्ति सत्कृतः सततं परैः। दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते / अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः // 45 आनृशंस्ये च ते दिष्टया बुद्धिः सततमच्युत / / 8 अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः / यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः / न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः // 46 द्रौपदी च परामृष्टा सभामानीय शत्रुभिः // 9 तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः / / वनं प्रवाजिताश्चास्म वल्कलाजिनवाससः। कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः // 47 अनर्हमाणास्तं भावं त्रयोदश समाः परैः // 10 पुत्रान्भ्रातृपितृन्दाराञ्जीवितं चैव वासविः / / एतान्यमर्षस्थानानि मर्षितानि त्वयानघ / त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः // 48 क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् // 11 स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः।। तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया / तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो // 49 सानुबन्धान्हनिष्यामि क्षुद्राराज्यहरानहम् // 12 ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम्। त्वया तु कथितं पूर्व युद्धायाभ्यागता वयम् / घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम॥५० घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे // 13 ___ इति श्रीमहाभारते द्रोणपर्वणि स्वधर्म नेच्छसे ज्ञातुं मिथ्या वचनमेव ते। 3 - सप्तषष्टयधिकशततमोऽध्यायः // 167 // भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि॥१४ वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन / संजय उवाच / विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् // 15 अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः। अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे / अप्रियं वा प्रियं वापि महाराज धनंजयम् // 1 यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि / - 1622 - 168 Page #755 -------------------------------------------------------------------------- ________________ 7. 168. 16] द्रोणपर्व [7. 169.5 यः कलां षोडशी त्वत्तो नाहते तं प्रशंससि // 16 जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे // 31 / स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् / नृशंसः स मयाक्रम्य रथ एव निपातितः / दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् // 17 तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे // 32 आविध्य च गदां गु: भीमां काञ्चनमालिनीम् / कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् / गिरिप्रकाशान्क्षितिजान्भञ्जयमनिलो यथा // 1.8 भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि // 33 . स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ। . योऽसौ ममैव नान्यस्य बान्धवान्युधि जन्निवान् / द्रोणपुत्राद्भयं कर्तुं नाहस्यमितविक्रम // 19 छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः // 34 अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः / तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया। : अहमेनं गदापाणिर्जेष्याम्येको महाहवे // 20 . निषादविषये क्षिप्तं जयद्रथशिरो यथा // 35 : ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् / / अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन। संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः // 21 क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः॥ 36 बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् / स शत्रुनिहतः संख्ये मया धर्मेण पाण्डव / : याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ // 22 / यथा त्वया हतः शूरो भगदत्तः पितुः सखा // 37 षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः। पितामहं रणे हत्वा मन्यसे धर्ममात्मनः / हतो द्रोणो मया यत्तत्कि मां पार्थ विगर्हसे // 23 मया शत्रौ हते कस्मात्पापे धर्म न मन्यसे // 38 अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः / नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन / . अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् // 24 / शिष्यध्रुङ्गिहतः पापो युध्यस्व विजयस्तव // 39 तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणमब्रुवम् / इति श्रीमहाभारते द्रोणपर्वणि माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् // 25 अष्टषष्टयधिकशततमोऽध्यायः॥ 168 // तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा। कुरुते भैरवं नादं तत्र किं मम हीयते // 26 / धृतराष्ट्र उवाच / न चाद्भुतमिदं मन्ये यद्रौणिः शुद्धगर्जया। साङ्गा वेदा यथान्यायं येनाधीता महात्मना। घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् // 27 यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः // 1 यञ्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् / तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा। तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् / / 28 नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना // 2 यस्य कार्यमकार्य वा युध्यतः स्यात्समं रणे। यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः। तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय // 29 अमानुषाणि संग्रामे देवैरसुकराणि च // 3 यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः / तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः / .. सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम / / 30 नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् // 4 विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् / / पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः / - 1623 - Page #756 -------------------------------------------------------------------------- ________________ 7. 169. 5] महामारते [7. 169.34 %3 श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय // 5 सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् / संजय उवाच / संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव // 20 : श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः / श्रूयते श्रूयते चेति क्षम्यते चेति माधव / तूष्णींबभूवू राजानः सर्व एव विशां पते // 6 न चानार्य शुभं साधु पुरुषं क्षेप्तुमर्हसि // 21. अर्जुनस्तु कटाक्षेण जिलं प्रेक्ष्य च पार्षतम् / क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् / सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् // क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते // 22 युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे / स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः / आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् // 8 आ केशाग्रान्नखाग्राञ्च वक्तव्यो वक्तुमिच्छसि // 23 नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् / यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया। भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् // 9 वार्यमाणेन निहतस्ततः पापतरं नु किम् // 24 कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते / व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे / गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे // 10 विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् // 25 याप्यस्त्वमसि पार्थेश्च सर्वैश्वान्धकवृष्णिभिः / अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् / यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि // 11 छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् // 26 अकार्य तादृशं कृत्वा पुनरेव गुरुं क्षिपन् / निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् / वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता // 12 किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः // 27 कस्त्वेतद्वयवसेदार्यस्त्वदन्यः पुरुषाधमः / त्वया पुनरनार्येण पूर्व पार्थेन निर्जितः। निगृह्य केशेषु वधं गुरोधर्मात्मनः सतः // 13 यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् // 28 सप्तावरे तथा पूर्व बान्धवास्ते निपातिताः / यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् / यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् // 14 किरशरसहस्राणि तत्र तत्र प्रयाम्यहम् // 29 उक्तवांश्चापि यत्पार्थ भीष्म प्रति नरर्षभम् / स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् / तथान्तो विहितस्तेन स्वयमेव महात्मना / / 15 वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ // 30 तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः / कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम / नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत्॥१६ पापानां च त्वमावासः कर्मणां मा पुनर्वद // 31 स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल / जोषमारस्व न मां भूयो वक्तुमर्हस्यतः परम् / शिखण्डी रश्रितस्तेन स च मृत्युर्महात्मनः // 17 अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि // 32 पाश्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः / अथ वक्ष्यसि मां माद्भूयः परुषमीदृशम् / त्वां प्राप्य सहसोदयं धिकृतं सर्वसाधुभिः // 18 / गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् / / 33 पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि। न चैव मूर्ख धर्मेण केवलेनैव शक्यते।। शिरस्ते पातयिष्यामि गदया वज्रकल्पया // 19 / तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् // 34 -1624 - Page #757 -------------------------------------------------------------------------- ________________ 7..169. 35 ] द्रोणपर्व [7. 169. 62 वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः / कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते // 49 द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके // 35 पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् / प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया। नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः // 50 सर्वस्वमपकृष्टं च तथाधर्मेण बालिश // 36 स भवानीदृशं मित्रं मन्यते च यथा भवान् / अधर्मेणापकृष्टश्च मद्रराजः परैरितः / भवन्तश्च यथास्माकं भवतां च तथा वयम् // 51 इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः / स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् / भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः // 37 नियच्छ मन्युं पाश्चाल्यात्प्रशाम्य शिनिपुंगव // 52 एवं परैराचरितं पाण्डवेयैश्च संयुगे / पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः / रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत // 38 वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् // 53 दुर्जेयः परमो धर्मस्तथाधर्मः सुदुर्विदः / प्रशाम्यमाने शैनेये सहदेवेन मारिष / युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम्॥३९ पाश्चालराजस्य सुतः प्रहसन्निदमब्रवीत् // 54 एवमादीनि वाक्यानि क्रूराणि परुषाणि च / मुश्च मुश्च शिनेः पौत्रं भीम युद्धमदान्वितम् / श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत्॥४० आसादयतु मामेष धराधरमिवानिलः // 55 तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् / यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् / विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः / / 41 युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे // 56 ततोऽभिपत्य पाश्चाल्यं संरम्भेणेदमब्रवीत् / किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् / न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् // सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः // 57 तमापतन्तं सहसा महाबलममर्षणम् / अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे / पाश्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम् // 43 अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः // 58 चोदितो वासुदेवेन भीमसेनो महाबलः / मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे / अवप्लत्य रथात्तर्ण बाहुभ्यां समवारयत् // 44 द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली / उत्सृजैनमहं वैनमेष मां वा हनिष्यति // 59 प्रस्कन्दमानमादाय जगाम बलिनं बलात् // 45 शृण्वन्पाश्चालवाक्यानि सात्यकिः सर्पवच्छसन् / स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः / भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली // 60 निगृहीतः पदे षष्ठे बलेन बलिनां वरः // 46 त्वरया वासुदेवश्च धर्मराजश्व मारिष। / अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा / यत्नेन महता वीरौ वारयामासतुस्ततः // 61 उवाच श्लक्ष्णया वाचा सहदेवो विशां पते // 47 निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ / अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते / युयुत्सवः परान्संख्ये प्रतीयुः क्षत्रियर्षभाः // 62 परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव // 48 ___ इति श्रीमहाभारते द्रोणपर्वणि तथैवान्धकवृष्णीनां तव चैव विशेषतः / एकोनसप्तत्यधिकशततमोऽध्यायः // 169 // . म. भा. 204 -1625 Page #758 -------------------------------------------------------------------------- ________________ 7. 170. 1] महाभारते [7. 170. 29 II 170 प्रादुश्चक्रे ततो द्रौणिरत्रं नारायणं तदा / संजय उवाच। अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम् // ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः / प्रादुरासंस्ततो बाणा दीप्तायाः खे सहस्रशः / युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः // 1 पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः॥१६ ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् / ते दिशः खं च सैन्यं च समावृण्वन्महाहवे। अश्वकिंपुरुषाकीर्णं शरासनलतावृतम् // 2 मुहूर्ताद्भास्करस्येव राजल्लोकं गभस्तयः // 17 शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम् / तथापरे द्योतमाना ज्योतीषीवाम्बरेऽमले / निहत्य शात्रवान्भल्लैः सोऽचिनोदेहपर्वतम् // 3 प्रादुरासन्महीपाल कार्णायसमया गुडाः // 18 ततो वेगेन महता विनद्य स नरर्षभः / चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः / प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् // 4 चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः॥१९ यस्माद्युध्यन्तमाचार्य धर्मकञ्चकमास्थितः / शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ / मुश्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः // 5 दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः // 20 . तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम्। यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः / विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु // 6 तथा तथा तदत्रं वै व्यवर्धत जनाधिप // 21 सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे / वध्यमानास्तथास्त्रेण तेन नारायणेन वै / सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् // 7 दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे // 22 तच्छ्रुत्वा तव पुत्रस्तु वाहिनी पर्यवर्तयत् / यथा हि शिशिरापाये दहेकक्षं हुताशनः / सिंहनादेन महता व्यपोह्य सुमहद्भयम् // 8 तथा तदत्रं पाण्डूनां ददाह ध्वजिनीं प्रभो // 23 ततः समागमो राजन्कुरुपाण्डवसेनयोः / आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो / पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव // 9 जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः // 24 संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः / द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् / उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च // 10 मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् // 25 तेषां परमहृष्टानां जयमात्मनि पश्यताम् / धृष्टद्युम्न पलायस्व सह पाश्चालसेनया / संरब्धानां महावेगः प्रादुरासीद्रणाजिरे // 11 सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् // यथा शिलोच्चये शैलः सागरे सागरो यथा। वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् / प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः // 12 उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः // 27 ततः शङ्खसहस्राणि भेरीणामयुतानि च / संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः / अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः // 13 अहं हि सह सोदयः प्रवेक्ष्ये हव्यवाहनम् // 28 ततो निर्मध्यमानस्य सागरस्येव निस्वनः / भीष्मद्रोणार्णवं तीर्खा संग्रामं भीरुदुस्तरम् / अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः // 14 अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे // 29 - 1626 - Page #759 -------------------------------------------------------------------------- ________________ 7. 170. 30] द्रोणपर्व [6. 170. 59 भात। कामः संपद्यतामस्य बीभत्सोराशु मां प्रति / न कथंचन शस्त्राणि मोक्तव्यानीह केनचित् / कल्याणवृत्त आचार्यो मया युधि निपातितः // 30. अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः // 45 येन बालः स सौभद्रो युद्धानामविशारदः।। अथ वाप्यनया गुा हेमविग्रहया रणे। समथैर्बहुभिः कुरैर्घातितो नाभिपालितः // 31 कालवद्विचरिष्यामि द्रौणेरखं विशातयन् // 46 येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता।। न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह / उपेक्षिता सपुत्रेण दासभावं नियच्छती // 32 / / यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते // 47 जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् / . पश्यध्वं मे दृढौ बाहू नागराजकरोपमौ।। कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च // 33 समर्थौ पर्वतस्यापि शैशिरस्य निपातने // 48 येन ब्रह्मास्त्रविदुषा पाश्चालाः सत्यजिनमुखाः / नागायुतसमप्राणो ह्यहमेको नरेष्विह / कुर्वाणा मजये यत्नं समूला विनिपातिताः // 34 शक्रो यथाप्रतिद्वंद्वो दिवि देवेषु विश्रुतः // 49 येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः / अद्य पश्यत मे वीर्य बाह्वोः पीनांसयोयुधि। . निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः // 35 .. ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे // 50 योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् / यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते / हतस्तदर्थे मरणं गमिष्यामि सबान्धवः / / 36 अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु // 51 एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः। एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः / निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् // 37 अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा // 52 शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत / स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः / एष योगोऽत्र विहितः प्रतिघातो महात्मना // 38 निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् // 53 द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत / ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च। एवमेतन्नं वो हन्यादा भूमौ निरायुधान् // 39 अवाकिरत्प्रदीप्ताप्रैः शरैस्तैरभिमश्रितैः // 54 यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति / पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे। तथा तथा भवन्त्येते कौरवा बलवत्तराः // 40 अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः // 55 निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये। तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे। तान्नैतदत्रं संग्रामे निहनिष्यति मानवान् // 41 खद्योतैरावृतस्येव पर्वतस्य दिनक्षये // 56 ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन। तदत्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति / निहनिष्यति तान्सर्वारसातलगतानपि // 42 / अवर्धत महाराज यथाग्निरनिलोद्धतः // 57 ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत / विवर्धमानमालक्ष्य तदा भीमविक्रमम् / ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च // 43 / पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् / / 58 तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः / ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले / भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः // 44 | अवारोहरथेभ्यश्च हत्यश्वेभ्यश्च सर्वशः // 59 - 1627 - Page #760 -------------------------------------------------------------------------- ________________ 7. 170. 60] महाभारते [7. 171. 26 तेषु निक्षिप्तशस्त्रेषु वालेभ्यश्च्युतेषु च / न्यस्तशस्त्रौ ततस्तौ तु नादहदस्रजोऽनलः / तदस्रवीयं विपुलं भीममूर्धन्यथापतत् // 60 .. वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः // 12 हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः / ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च / भीमसेनमपश्यन्त तेजसा संवृतं तदा // 61 नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् / / 13 . इति श्रीमहाभारते द्रोणपर्वणि अपकृष्यमाणः कौन्तेयो नदत्येव महारथः।। सप्तत्यधिकशततमोऽध्यायः // 170 // वर्धते चैव तद्बोरं द्रौणेरखं सुदुर्जयम् // 14 . 171 तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन / संजय उवाच / वार्यमाणोऽपि कौन्तेय याद्धान्न निवर्तसे // 15 भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः / / यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः / तेजसः प्रतिघातार्थं वारुणेन समावृणोत् // 1 वयमप्यत्र युध्येम तथा चेमे नरर्षभाः // 16 . नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् / रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः / अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः // 2 तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम // 17 साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः / एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् / / अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दशः // 3 निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् / / 18 यथा रात्रिक्षये राजज्योतीष्यस्तगिरि प्रति / यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि / समापेतुस्तथा बाणा भीमसेनरथं प्रति // 4 ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् // 19 स हि भीमो रथश्चास्य हयाः सूतश्च मारिष / तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे। संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् // 5 बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च // 20 यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् / प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः / गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् // 6 वाहनानि च हृष्टानि योधाश्च मनुजेश्वर // 21 सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः / व्यपोढे च ततो घोरे तस्मिस्तेजसि भारत / तथा प्रविष्टं तत्तेजो न प्राज्ञायत किंचन // 7 बभौ भीमो निशापाये धीमान्सूर्य इवोदितः // 22 विकीर्णमस्त्रं तदृष्ट्वा तथा भीमरथं प्रति / हतशेषं बलं तत्र पाण्डवानामतिष्ठत / उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे // 8 अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया // 23 सर्वसैन्यानि पाडूनां न्यस्तशस्त्राण्यचेतसः / व्यवस्थिते बले तस्मिन्नस्ने प्रतिहते तथा / युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् // 9 दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् // 24 अर्जुनो वासुदेवश्च त्वरमाणौ महायुती / अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय / अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः // 10 / व्यवस्थिता हि पाश्चालाः पुनरेव जयैषिणः // 25 ततस्तद्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम् / / अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष / विगाह्य तौ सुबलिनी माययाविशतां तदा // 11 / सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् // 26 - 1628 - Page #761 -------------------------------------------------------------------------- ________________ 7. 171. 27] .. द्रोणपर्व [7. 171.54 नैतदावर्तते राजन्नत्रं द्वितॊपपद्यते / अवासृजदमेयात्मा पाश्चाल्यो रथिनां वरः // 40 आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः // 27 तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः / / एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् / विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् // 41 अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप // 28 द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके। पराजयो वा मृत्युर्वा श्रेयो मृत्युन निर्जयः / / छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्॥४२ निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः // 29 व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे / दुर्योधन उवाच / तस्य चानुचरान्सन्क्रुिद्धः प्राच्छादयच्छरैः // 43 आचार्यपुत्र यद्येतहिरखं न प्रयुज्यते। प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते / अन्यैर्गुरुना वध्यन्तामखैरनविदां वर // 30 .. संभ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् // 44 त्वयि ह्यस्त्राणि दिव्यानि यथा स्युरूयम्बके तथा। / दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् / इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः // 31 शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति / / 45 / / .. . धृतराष्ट्र उवाच / अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् / तस्मिन्नस्ने प्रतिहते द्रोणे चोपधिना हते। विंशत्या पुनराहत्य नानारूपैरमर्षणम् / तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः // 32 विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् // 46 दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समवस्थितान् / सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः / नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे // 33 युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् // 47 - संजय उवाच। शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः / जानन्पितुः स निधनं सिंहलाङ्गलकेतनः / न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च // 48 . सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् // 34 एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् / अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः / व्यसृजत्सात्वते द्रौणिर्वकं वृत्रे यथा हरिः // 49 पश्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् // 35 स तं निर्भिद्य तेनास्तः सायकः सशरावरम् / धृष्टद्युम्नस्ततो राजञ्जवलन्तमिव पावकम् / / विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः // 50 द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्॥३६ स भिन्नकवचः शूरस्तोत्रादित इव द्विपः / सारथिं चास्य विंशत्या स्वर्णपुङ्खः शिलाशितैः / विमुच्य सशरं चापं भूरिव्रणपरिस्रवः // 51 हयांश्च चतुरोऽविध्यच्चतुर्भिनिशितैः शरैः // 37 सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् / विद्धा विद्धानदद्रौणिः कम्पयन्निव मेदिनीम् / सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् // 52 आददत्सर्वलोकस्य प्राणानिव महारणे // 38 / अथान्येन सुपुञ्जेन शरेण नतपर्वणा / पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः / आजघान ध्रुवोर्मध्ये धृष्टद्युम्नं परंतपः // 53 द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् // 39 / स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः / ततो बाणमयं वर्ष द्रोणपुत्रस्य मूर्धनि / . ससाद युधि पाश्चाल्यो व्यपाश्रयत च ध्वजम् // -1629 - Page #762 -------------------------------------------------------------------------- ________________ 1. 171. 55 ] - महाभारते [7. 172.6 सं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् / भल्लेन कायाच्छिर उच्चकर्त // 64 जवेनाभ्यद्रवशूराः पञ्च पाण्डवतो रथाः // 55 युवानमिन्दीवरदामवर्ण किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः / चेदिप्रियं युवराजं प्रहस्य / युवराजश्च चेदीनां मालवश्च सुदर्शनः / बाणैस्त्वरावाज्वलिताग्निकल्पैपञ्चभिः पञ्चभिर्बाणैरभ्यन्नन्सर्वतः समम् // 56 / विद्या प्रादान्मृत्यवे साश्वसूतम् // 65 आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताशरैः / / तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः / चिच्छेद युगपद्रौणिः पञ्चविंशतिसायकान् // 57 . दध्मौ प्रमुदितः शङ्ख बृहन्तमपराजितः // 66 सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् / ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः / मालवं त्रिभिरेकेन पार्थं षड्भिवृकोदरम् // 58 धृष्टद्युम्नरथं भीतास्त्यक्त्वा संप्राद्रवन्दिशः // 67 ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः / तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरशरैः / / / युगपञ्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः // 59 अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् // 68 युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् / / ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः। पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभित्रिभिः // 60 द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे // 69 ततोऽर्जुनं षड्भिरथाजघान इति श्रीमहाभारते द्रोणपर्वणि द्रौणायनिर्दशभिर्वासुदेवम् / एकसप्तत्यधिकशततमोऽध्यायः॥१७१॥ भीमं दशाधैर्युवराजं चतुर्मि 172 भ्यां छित्त्वा कार्मुकं च ध्वजं च। संजय उवाच। पुनः पार्थं शरवर्षेण विद्धा तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः। द्रौणिोरं सिंहनादं ननाद // 61 / न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया // 1 तस्यास्यतः सुनिशितान्पीतधारा ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे / न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च / संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च // 2 धरा वियद्दयौः प्रदिशो दिशश्च एक एव तु बीभत्सुः सोमकावयवैः सह / छन्ना बाणैरभवन्घोररूपैः / / 62 मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत // 3 आसीनस्य स्वरथं तूग्रतेजाः ततो द्रुतमतिक्रम्य सिंहलाङ्गुलकेतनम् / सुदर्शनस्येन्द्रकेतुप्रकाशौ / सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् // 4 भुजौ शिरश्चेन्द्रसमानवीर्य या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् / त्रिभिः शरैयुगपत्संचकर्त // 63 धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते / स पौरवं रथशक्त्या निहत्य यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय // 5 छित्त्वा रथं तिलशश्चापि बाणैः / स एव द्रोणहन्ता ते दर्प भेत्स्यति पार्षतः / छित्त्वास्य बाहू वरचन्दनाक्तौ कालानलसमप्रख्यो द्विषतामन्तको युधि / - 1630 - Page #763 -------------------------------------------------------------------------- ________________ 7. 172. 6] .. द्रोणपर्व [7. 172. 33 समासादय पाश्चाल्यं मां चापि सहकेशवम् // 6 त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम् // 19 - धृतराष्ट्र उवाच / शरतेजोभिसंतप्ता नागा भूमिशयास्तथा / आचार्यपुत्रो माना: बलवांश्चापि संजय / निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः // 20 प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवः // 7 जलजानि च सत्त्वानि दह्यमानानि भारत / , न भूतपूर्व बीभत्सोर्वाक्यं परुषमीदृशम् / न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः // 21 : अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् // 8 दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः / संजय उवाच। उच्चावचा निपेतुर्वै गरुडानिलरंहसः / / 22 युवराजे हते चैव वृद्धक्षत्रे च पौरवे / तैः शरैणपुत्रस्य वज्रवेगसमाहितैः। इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने // 9 . प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः // 23 धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते / दह्यमाना महानागाः पेतुरु| समन्ततः / युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते // 10 नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् // 24 अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो। अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः / अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत // 11 त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः // 25 तस्मादनहमश्लीलमप्रियं द्रौणिमुक्तवान् / द्रुमाणां शिखराणीव दावदग्धानि मारिष। मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा // 12 अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो / एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप / अपतन्त रथौघाश्च तत्र तत्र सहस्रशः // 26 पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा। तत्सैन्यं भगवानग्निदाह युधि भारत / द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः // 13 युगान्ते सर्वभूतानि संवर्तक इवानलः // 27 स तु यत्तो रथे स्थित्वा वायुपस्पृश्य वीर्यवान् / दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे / देवैरपि सुदुर्धर्षमनमानेयमाददे // 14 प्रहृष्टास्तावका राजन्सिहनादान्विनेदिरे // 28 . दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः / ततस्तूर्यसहस्राणि नानालिङ्गानि भारत / सोऽभिमन्य शरं दीप्तं विधूममिव पावकम् / तूर्णमाजग्निरे हृष्टास्तावका जितकाशिनः // 29 सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा // 15 कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः / ततस्तुमुलमाकाशे शरवर्षमजायत / तमसा संवृते लोके नादृश्यत महाहवे // 30 ववुश्च शिशिरा वाताः सूर्यो नैव तताप च // 16 नैव नस्तादृशं राजन्दृष्टपूर्व न च श्रुतम् / चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् / यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा / / 31 रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे // 17 / अर्जुनस्तु महाराज ब्राह्ममत्रमुदैरयत् / पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः / सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना // 32 परमं प्रयतात्मानो न शान्तिमुपलेभिरे // 18 ततो मुहूर्तादिव तत्तमो व्युपशशाम ह / भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् / / प्रववौ चानिलः शीतो दिशश्च विमलाभवन्॥३३ -1631 - Page #764 -------------------------------------------------------------------------- ________________ 7. 172. 34] महाभारते [7. 172. 60 तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणी हताम् / केनेमो मर्त्यधर्माणी नावधीत्केशवार्जुनौ / अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया // 34 एतत्प्रवहि भगवन्मया पृष्टो यथातथम् // 49 ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ / व्यास उवाच / सहितौ संप्रदृश्येतां नभसीव तमोनुदौ // 35 महान्तमेतमर्थ मां यं त्वं पृच्छसि विस्मयात् / .. सपताकध्वजहयः सानुकर्षवरायुधः / / तत्प्रवक्ष्यामि ते सर्घ समाधाय मनः शृणु // 50 प्रबभौ स रथो मुक्तस्तावकानां भयंकरः // 36 योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः / ततः किलकिलाशब्दः शङ्खभेरीरवैः सह। . अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् // 51 पाण्डवानां प्रहृष्टानां क्षणेन समजायत // 37 स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः / हताविति तयोरासीत्सेनयोरुभयोर्मतिः / ऊर्ध्वबाहुमहातेजा ज्वलनादित्यसंनिभः // 52 तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ // 38 षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च। .. तावक्षतौ प्रमुदितौ दध्मतुरिजोत्तमौ / अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः // 53 दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् // 39 अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् / विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः / द्यावापृथिव्योर्विवरं तेजसा समपूरयत् // 54 मुहूर्त चिन्तयामास किं त्वेतदिति मारिष // 40 स तेन तपसा तात ब्रह्मभूतो यदाभवत् / चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः / ततो विश्वेश्वरं योनि विश्वस्य जगतः पतिम् // 55 निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा // 41 ददर्श भृशदुर्दर्श सर्वदेवैरपीश्वरम् / ततो द्रौणिर्धनुय॑स्य रथात्प्रस्कन्ध वेगितः / / अणीयसामणीयांसं बृहद्भूयश्च बृहत्तरम् // 56 धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात् // रुद्रमीशानमृषभं चेकितानमजं परम् / ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् / गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् // 57 आवासं च सरस्वत्याः स वै व्यासं ददर्श ह॥४३ दुर्वारणं दुर्दृशं तिग्ममन्यु तं द्रौणिरप्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह / ___ महात्मानं सर्वहरं प्रचेतसम् / सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् // 44 दिव्यं चापमिषुधी चाददानं भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् / - हिरण्यवर्माणमनन्तवीर्यम् // 58 अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः॥४५ पिनाकिनं वञिणं दीप्तशूलं अधरोत्तरमेतद्वा लोकानां वा पराभवः / परश्वधिं गदिनं स्वायतासिम् / यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः॥४६ सुधं जटामण्डलचन्द्रमौलिं नासुरामरगन्धर्वा न पिशाचा न राक्षसाः / __व्याघ्राजिनं परिघं दण्डपाणिम् // 59 न सर्पयक्षपतगा न मनुष्याः कथंचन // 47 शुभाङ्गदं नागयज्ञोपवीति उत्सहन्तेऽन्यथा कर्तुमेतदत्रं मयेरितम् / / विश्वैर्गणैः शोभितं भूतसंधैः / तदिदं केवलं हत्वा युक्तामक्षौहिणी ज्वलत् // 48 / एकीभूतं तपसां संनिधानं . .. - 1632 - Page #765 -------------------------------------------------------------------------- ________________ 7. 172. 60 ] द्रोणपर्व [7. 172.77 वयोतिगैः सुष्टुतमिष्टवाग्भिः // 60 त्वत्संभूतं स्थास्नु चरिष्णु चेदम् // 68 : जलं दिवं खं क्षितिं चन्द्रसूर्यो अद्भयः स्तोका यान्ति यथा पृथक्त्वं तथा वाय्वनी प्रतिमानं जगच्च / ____ताभिश्चैक्यं संक्षये यान्ति भूयः / नालं द्रष्टुं यमजं भिन्नवृत्ता एवं विद्वान्प्रभवं चाप्ययं च ब्रह्मद्विषनममृतस्य योनिम् // 61 हित्वा भूतानां तत्र सायुज्यमेति // 69 : यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः दिव्यावृतौ मानसौ द्वौ सुपर्णाक्षीणे पापे मनसा ये विशोकाः / . - ववाक्शाखः पिप्पलः सप्त गोपाः। स तनिष्ठस्तपसा धर्ममीडयं दशाप्यन्ये ये पुरं धारयन्ति ... तद्भक्त्या वै विश्वरूपं ददर्श / ___ त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् / दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः .. भूतं भव्यं भविता चाप्यधृष्यं संहृष्टात्मा मुमुदे देवदेवम् // 62 त्वत्संभूता भुवनानीह विश्वा // 70 . अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् / भक्तं च मां भजमानं भजस्व ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम् // 63 मा रीरिषो मामहिताहितेन / वरदं पृथुचार्वङ्गथा पार्वत्या सहितं प्रभुम् / आत्मानं त्वामात्मनोऽनन्यभावो अजमीशानमव्ययं कारणात्मानमच्युतम् // 64 विद्वानेवं गच्छति ब्रह्म शुक्रम् // 71 अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने / अस्तौषं त्वां तव संमानमिच्छपद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् // 65 -विचिन्वन्वै सवृषं देववर्य / त्वत्संभूता भूतकृतो वरेण्य सुदुर्लभान्देहि वरान्ममेष्टागोप्तारोऽद्य भुवनं पूर्वदेवाः / नभिष्टुतः प्रतिकार्षीश्च मा माम् // 72 आविश्येमां धरणीं येऽभ्यरक्ष तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् / . पुरा पुराणां तव देव सृष्टिम् // 66 / / अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः // 73 सुरासुरान्नागरक्षःपिशाचा नीलकण्ठ उवाच। . नरान्सुपर्णानथ गन्धर्वयक्षान् / मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु / पृथग्विधान्भूतसंघांश्च विश्वां अप्रमेयबलात्मा त्वं नारायण भविष्यसि // 74 . स्त्वत्संभूतान्विद्म सर्वांस्तथैव / न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः / / ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं न पिशाचा न गन्धर्वा न नरा न च राक्षसाः // मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् // 67 न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः / रूपं ज्योतिः शब्द आकाशवायुः न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति // 76 स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी / / न शस्त्रेण न वत्रेण नाग्निना न च वायुना। कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च नाद्रेण न च शुष्केण त्रसेन स्थावरेण वा // 77 म. भा. 205 - 1633 - Page #766 -------------------------------------------------------------------------- ________________ 7. 172. 78] महाभारते [7. 173.9 संजय उवाच / कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन / हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये / अपि चेत्समरं गत्वा भविष्यसि ममाधिकः // 78 वरूथिनीमभिप्रेत्य अवहारमकारयत् // 92 व्यास उवाच। ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते / एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा / कौरवाणां च दीनानां द्रोणे युधि निपातिते // 93 स एष देवश्चरति मायया मोहयञ्जगत् // 79 युद्धं कृत्वा दिनान्पश्च द्रोणो हत्वा वरूथिनीम् / तस्यैव तपसा जातं नरं नाम महामुनिम् / ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः // 94 तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा // 80 इति श्रीमहाभारते द्रोणपर्वणि तावेतौ पूर्वदेवानां परमोपचितावृषी। द्विसप्तत्यधिकशततमोऽध्यायः // 172 // लोकयात्राविधानार्थं संजायेते युगे युगे // 81 तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च / धृतराष्ट्र उवाच। तेजो मन्युश्च विद्वंस्त्वं जातो रौद्रो महामते // 82 तस्मिन्नतिरथे द्रोणे निहते तत्र संजय / स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् / मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् // 1 . अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया // 83 शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् / तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै। ईजिवांस्त्वं जपैझैमैरुपहारैश्च मानद // 84 कौरवेषु च भनेषु कुन्तीपुत्रो धनंजयः // 2 : स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतू तुषत् / दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् / पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् // 85 यहच्छयागतं व्यासं पप्रच्छ भरतर्षभ // 3 जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः / संग्रामे निघ्नतः शत्रूशौचैर्विमलैरहम् / ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे॥८६ अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् // 4 सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् / / ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते / आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः॥८७ तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने // 5 एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः / न पद्भयां स्पृशते भूमिं न च शूलं विमुञ्चति / प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् // 88 शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा // 6 स एष रुद्रभक्तश्च केशवो रुद्रसंभवः। तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः / कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः // 89 तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् // 7 सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् / भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः / तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः // 90 शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः // 8 संजय उवाच / व्यास उवाच। तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः / प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् / नमश्चकार रुद्राय बहु मेने च केशवम् // 91 . / भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् // 9 - 1634 - Page #767 -------------------------------------------------------------------------- ________________ 7. 173. 10] द्रोणपर्व / . [7. 173. 37. ईशानं वरदं पार्थ दृष्टवानसि शंकरम् / बहुरूपाय शर्वाय प्रियाय प्रियवाससे / / 23 तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् // 10 / उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे / महादेवं महात्मानमीशानं जटिलं शिवम् / गिरिशाय प्रशान्ताय पतये चीरवाससे // 24. त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् / हिरण्यबाहवे चैव उपाय पतये दिशाम् / दातारं चैव भक्तानां प्रसादविहितान्वरान् // 11 पर्जन्यपतये चैव भूतानां पतये नमः // 25 . तस्य ते पार्षदा दिव्या रूपैर्नानाविधैर्विभोः। वृक्षाणां पतये चैव अपां च पतये तथा। वामना जटिला मुण्डा हस्वग्रीवा महोदराः॥ 12 वृक्षरावृतकायाय सेनान्ये मध्यमाय च // 26 महाकाया महोत्साहा महाकर्णास्तथापरे। स्रुवहस्ताय देवाय धन्विने भार्गवाय च / आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः // 13 बहुरूपाय विश्वस्य पतये चीरवाससे // 27 ईदृशैः स महादेवः पूज्यमानो महेश्वरः।। सहस्रशिरसे चैव सहस्रनयनाय च / स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः / सहस्रबाहवे चैव सहस्रचरणाय च // 28 तस्मिन्धोरे तदा पार्थ संग्रामे लोमहर्षणे // 14 शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् / द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः / उमापति विरूपाक्षं दक्षयज्ञनिबर्हणम् / कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् / प्रजानां पतिमव्ययं भूतानां पतिमव्ययम् // 29 ऋते देवान्महेष्वासाद्वहुरूपान्महेश्वरात् // 15 कपर्दिनं वृषावर्त वृषनाभं वृषध्वजम् / स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते / वृषदर्प वृषपतिं वृषशृङ्गं वृषर्षभम् // 30 न हि भूतं समं तेन त्रिषु लोकेषु विद्यते // 16 / वृषाङ्कं वृषाभोदारं वृषभं वृषभेक्षणम् / गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः / वृषायुधं वृषशरं वृषभूतं महेश्वरम् // 31 विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च // 17 महोदरं महाकायं द्वीपिचर्मनिवासिनम् / तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि / . लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् // 32 ये चान्ये मानवा लोके ये च स्वर्गजितो नराः // त्रिशूलपाणिं वरदं खङ्गचर्मधरं प्रभुम् / / ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् / पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् / इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् // 19 प्रपद्ये शरणं देवं शरण्यं चीरवाससम् // 33 . नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा। नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा / रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे / / 20 सुवाससे नमो नित्यं सुव्रताय सुधन्विने // 34 कपर्दिने करालाय हर्यक्ष्णे वरदाय च / स्रुवहस्ताय देवाय सुखधन्वाय धन्विने। . याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च // 21 धन्वन्तराय धनुषे धन्वाचार्याय धन्विने // 35 काम्याय हरिनेत्राय स्थाणवे पुरुषाय च।। उपायुधाय देवाय नमः सुरवराय च / हरिकेशाय मुण्डाय कृशायोत्तरणाय च // 22 नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने // 36 भास्कराय सुतीर्थाय देवदेवाय रंहसे। नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने / - 1635 - Page #768 -------------------------------------------------------------------------- ________________ 7. 173. 37] ' महाभारते. . [7. 173. 66 नमोऽस्तु त्रिपुरघ्नाय भगनाय च वै नमः // 37 आयसं राजतं चैव सौवर्णमपरं महत् // 52 वनस्पतीनां पतये नराणां पतये नमः / आयसं तारकाक्षस्य कमलाक्षस्य राजतम् / अपां च पतये नित्यं यज्ञानां पतये नमः / / 38 सौवर्ण परमं ह्यासीद्विद्युन्मालिन एव च // 53 पुष्णो दन्तविनाशाय व्यक्षाय वरदाय च / न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि / नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः // 39 अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः // 54 फर्माणि चैव दिव्यानि महादेवस्य धीमतः।। ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः। ... तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् // 40 रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु। .. न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः / निपातयिष्यसे चैनानसुरान्भुवनेश्वर // 55 सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः // 41 स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया। विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा / अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् // 56 धनुषा बाणमुत्सृज्य सघोषं विननाद च // 42 यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै।। ते न शर्म कुतः शान्ति लेभिरे स्म सुरास्तदा। त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः॥ 57 विद्रुते सहसा यज्ञे कुपिते च महेश्वरे // 43 पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् / तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः / शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् // 58 बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः // 44 / / बालमङ्कगतं कृत्वा स्वयं पश्चशिखं पुनः / आपश्चक्षुभिरे सर्वाश्चकम्पे च वसुंधरा / उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् // 59 पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः॥४५ बाहुं सवनं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः / अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः। स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः // 60 जनिवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः // 46 न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् / चुक्रुशुर्भयभीताश्च शान्ति चक्रुस्तथैव च / सप्रजापतयः सर्वे बालार्कसदृशप्रभम् // 61 : ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः // 47 अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् / पूषाणमभ्यद्रवत शंकरः प्रहसन्निव / अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः // 62 पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् // 48 ततः प्रसादयामासुरुमां रुद्रं च ते सुराः / ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् / अभवच्च पुनर्बाहुर्यथाप्रकृति वञिणः // 63 पुनश्च संदधे दीप्तं देवानां निशितं शरम् // 49 / तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः। रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् / देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः // 64 भयेन त्रिदशा राजशरणं च प्रपेदिरे // 50 / सवै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित्। तेन चैवातिकोपेन स यज्ञः संधितस्तदा / स चन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः।।६५ यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति // 51 / स भवः स च पर्जन्यो महादेवः स चानघः / असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि। . स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः॥६६ - 1636 - Page #769 -------------------------------------------------------------------------- ________________ 1. 173: 67 ] * द्रोणपर्व [7. 173.96 स कालः सोऽन्तको मृत्युः स यमो राज्यहानि च।। सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः / मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः // 67 तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः // 82 स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् / नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् / सर्वासां देवतानां च धारयत्यवपुर्वपुः // 68 महयन्ति च लोकाश्च महेश्वर इति स्मृतः // 83 सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः। ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा / शतधा सहस्रधा चैव तथा शतसहस्रधा / / 69 लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूचं समास्थितम् // 84 ईदृशः स महादेवो भूयश्च भगवानजः / पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः / न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः // 70 सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः // 85 सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् / यदस्य बहुधा रूपं भूतभव्यभवस्थितम् / / स मोचयति सुप्रीतः शरण्यः शरणागतान् // 71 स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः // 86 आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् / एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा। स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः॥७२ क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः / / 87 सेन्द्रादिषु च देवेषु तस्य त्रैश्वर्यमुच्यते / धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते / स चैव व्याहृते लोके मनुष्याणां शुभाशुभे // 73 विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः // 88 ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते।। तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः / महेश्वरश्च भूतानां महतामीश्वरश्च सः // 74 द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः // 89 बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् / समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु / अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत // 75 शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः॥९० एष चैव श्मशानेषु देवो वसति नित्यशः / सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा। यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् // 76 यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः // 91 अस्य दीप्तानि रूपाणि घोराणि च बहूनि च / दहत्यूचं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् / लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च // 77 स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः॥९२ नामधेयानि लोकेषु बहून्यत्र यथार्थवत् / विषमस्थः शरीरेषु समश्च प्राणिनामिह / निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा // 78 स वायुर्विषमस्थेषु प्राणापानशरीरिषु / / 93 वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् / पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् / नाना चानन्तरुद्रेति उपस्थानं महात्मनः // 79 लिङ्गं पूजयिता नित्यं महतीं श्रियमनुते // 94 स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः / ऊरुभ्यामर्धमाग्नेयं सोमाधं च शिवा तनुः / स विभुः स प्रभुर्देवो विश्वं व्यामुवते महत्॥८० आत्मनोऽधं च तस्याग्निः सोमोऽर्धं पुनरुच्यते॥९५ ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा / तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः / / प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् // 81 | भास्वती मानुषेष्वस्य तनु|राग्निरुच्यते // 96 - 1637 - Page #770 -------------------------------------------------------------------------- ________________ 7. 178. 97] महाभारते [7. 178. 107 - ब्रह्मचर्य चरत्येष शिवा यास्य तनुस्तया / यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः // 97 यन्निहति यत्तीक्ष्णो यदुनो यत्प्रतापवान् / मांसशोणितमज्जादो यत्ततो रुद्र उच्यते // 98 एष देवो महादेवो योऽसौ पार्थ तवाग्रतः / संग्रामे शात्रवान्निनंस्त्वया दृष्टः पिनाकधृक् // 99 एष वै भगवान्देवः संग्रामे याति तेऽप्रतः / येन दत्तानि तेऽस्राणि यैस्त्वया दानवा हताः॥१०० धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम् / देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् // 101 सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् / सर्वपापप्रशमनं सर्वदुःखभयापहम् // 102 चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा। विजित्य सर्वाशत्रून्स रुद्रलोके महीयते // 101 चरितं महात्मनो दिव्यं सांप्रामिकमिदं शुभम् / पठन्वै शतरुद्रीयं शृण्वंश्च सततोस्थितः // 104 भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा। वरान्स कामाल्लभते प्रसन्ने त्र्यम्बके नरः // 105 गच्छ युध्यस्ख कौन्तेय न तवास्ति पराजयः / यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः // 10 // ___. संजय उवाच / एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा / जगाम भरतश्रेष्ठ यथागतमरिंदम // 107 . . इति श्रीमहाभारते द्रोणपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः // 13 // / // समाप्तं नारायणास्त्रमोक्षपर्व .. // समाप्तं द्रोणपर्व // -1638 -