________________ 6. 63. 12] भीष्मपर्व [6. 64. 15 कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् / साध्यानामपि देवानां देवदेवेश्वरः प्रभुः / तमुप्रमुग्रकर्माणमुनां बुद्धिं समास्थितम् / लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् / ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः // 12 भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह // 2 तस्य तात वधादेव देवदानवमानवाः / यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि / मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् / देवानामपि देवं च त्वामाह भगवान्भृगुः / वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः // 13 पुराणे भैरवं रूपं विष्णो भूतपतेति वै // 3 एष माता पिता चैव सर्वेषां प्राणिनां हरिः। वासुदेवो वसूनां त्वं शक्र स्थापयिता तथा / परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति // 14 देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् // 4 मुखतोऽसृजब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा / पूर्व प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् / वैश्यांश्चाप्यूरुतो राजशूद्रान्पढ्यां तथैव च / स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् // 5 तपसा नियतो देवो निधानं सर्वदेहिनाम् // 15 अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् / ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च / देवा वाक्संभवाश्चेति देवलस्त्वसितोऽब्रवीत् / / 6 योगभूतं परिचरन्केशवं महदाप्नुयात् // 16 शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता / केशवः परमं तेजः सर्वलोकपितामहः / जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः // 7 एवमाहुर्हृषीकेशं मुनयो वै नराधिप // 17 एवं त्वामभिजानन्ति तपसा भाविता नराः / एवमेनं विजानीहि आचार्य पितरं गुरुम् / आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः // 8 . कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः // 18 राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् / यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् / सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन // 9 सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् // 19 एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः / ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः / केशवस्य यथातत्त्वं सुप्रीतो भव केशवे // 10 भये महति ये मनाः पाति नित्यं जनार्दनः // 20 संजय उवाच / एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत / पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव / सर्वात्मना महात्मानं केशवं जगदीश्वरम् / केशवं बहु मेने स पाण्डवांश्च महारथान् // 11 प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् // 21 तमब्रवीन्महाराज भीष्मः शांतनवः पुनः / / इति श्रीमहाभारते भीष्मपर्वणि माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः // 12 त्रिषष्टितमोऽध्यायः॥ 63 // नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि / यदर्थ नृषु संभूतौ नरनारायणावुभौ // 13 भीष्म उवाच / अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ। शृणु चेदं महाराज ब्रह्मभूतस्तवं मम / यथा च पाण्डवा राजन्नगम्या युधि कस्यचित्॥१४ ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि // 1 / प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु / - 1235 - 64