________________ 6. 62. 27] .. महाभारते [6. 63. 11 व्यासनारदयोश्चापि श्रुतं श्रुतविशारद // 27 पुनः पुनः सृजते वासुदेवः // 40 एतमथं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् / इति श्रीमहाभारते भीष्मपर्वणि वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् // 28 द्विषष्टितमोऽध्यायः // 12 // . यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता / 63 कथं न वासुदेवोऽयमय॑श्चेज्यश्च मानवैः॥२९ दुर्योधन उवाच। वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः। वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते / मा गच्छ संयुगं तेन वासुदेवेन धीमता। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह // 1 मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे // 30 भीष्म उवाच / मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः।। वासुदेवो महद्भूतं संभूतं सह दैवतैः। यस्माद्विषसि गोविन्दं पाण्डवं च धनंजयम् / / न परं पुण्डरीकाक्षादृश्यते भरतर्षभ। .. नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः // 31 मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् // 2 तस्माद्वीमि ते राजन्नेष वै शाश्वतोऽव्ययः / / सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः / सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः // 32 / आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् // 3 लोकान्धारयते यस्त्रीश्वराचरगुरुः प्रभुः / / स सृष्ट्वा पृथिवी देवः सर्वलोकेश्वरः प्रभुः / योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः // 33 अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः। : राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः / सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह // 4 यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः॥ 34 / मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च / / तस्य माहात्म्ययोगेन योगेनात्मन एव च। सरस्वती च वेदांश्च मनसः ससृजेऽच्युतः // 5 धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति // 35 एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह / श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः / / निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः // 6 बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति // 36 एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः / स एष शाश्वतो देवः सर्वगुह्यमयः शिवः / एष कर्ता च कार्य च पूर्वदेवः स्वयंप्रभुः // 7 वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत // 37 भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् / ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः / उभे संध्ये दिशः खं च नियमं च जनार्दनः // 8 सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः॥३८ ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् / द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः // 9 सात्वतं विधिमास्थाय गीतः संकर्षणेन यः॥ 39 / अग्रजं सर्वभूतानां संकर्षणमकल्पयत् / स एष सर्वासुरमर्त्यलोकं शेषं चाकल्पयद्देवमनन्तमिति यं विदुः // 10 ___ समुद्रकक्ष्यान्तरिताः पुरीश्च / यो धारयति भूतानि धरां चेमां सपर्वताम् / युगे युगे मानुषं चैव वासं ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् // 11 - 1234