________________ 7. 8. 11] द्रोणपर्व [7. 8. 39 ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः / ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् // 25 ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः // 11 न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः। शोषणं सागरस्येव मेरोरिव विसर्पणम् / धृष्टद्युम्नादृते रौद्रात्पाल्यमानाकिरीटिना // 26 पतनं भास्करस्येव न मृष्ये द्रोणपातनम् // 12 तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः / हप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता / केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः // 27 योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः // 13 व्याकुलीकृतमाचार्य पिपीलैरुरगं यथा / मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे / / कर्मण्यसुकरे सक्तं जघानेति मतिर्मम // 28 बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् / / 14 योऽधीत्य चतुरो वेदान्सर्वानाख्यानपश्चमान् / ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः / ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः / रथे वातजवा युक्ताः सर्वशब्दातिगा रणे // 15 | स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् // 29 बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः / अमर्षणो मर्षितवान्किश्यमानः सदा मया। दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः // 16 / अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् // 30 करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् / यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भूतः / ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः // 17 स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् // 31 आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः। दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः / हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः // 18 स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः // 32 ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः / क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः / कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् // 19 न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति // 33 जातरूपपरिष्कारमास्थाय रथमुत्तमम् / यं द्वौ न जहतः शब्दौ जीवमानं कदाचन / भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि // 20 ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् // 34 विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः / नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् / स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि // 21 कथं संजय दुर्धर्षमनाधृष्ययशोबलम् // 35 दिवि शक्रमिव श्रेष्ठं महामात्रं धनुभृताम् / केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः / के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः // 22 पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे // 36 ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः / के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमात्रजन् / दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् / / 23 द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् / / 37 उताहो सर्वसैन्येन धर्मराजः सहानुजः / एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय / पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् // 24 पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् / / 38 नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः / मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् / - 1347 -