________________ 7. 7. 24 ] महाभारते [7. 8. 10 युधिष्ठिरानीकमदीनयोधी द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् / द्रोणोऽभ्ययात्कार्मुकबाणपाणिः // 24 अहो धिगिति भूतानां शब्दः समभवन्महान॥३४ तं भीमसेनश्च धनंजयश्च देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः / शिनेश्च नप्ता द्रुपदात्मजश्च / ददृशुनिहतं तत्र भारद्वाजं महारथम् // 35 शैब्यात्मजः काशिपतिः शिविश्व पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे। हृष्टा नदन्तो व्यकिरशरौघैः // 25 तेन नादेन महता समकम्पत मेदिनी // 36 तेषामथो द्रोणधनुर्विमुक्ताः इति श्रीमहाभारते द्रोणपर्वणि पतत्रिणः काञ्चनचित्रपुङ्खाः। सप्तमोऽध्यायः // 7 // भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः // 26 धृतराष्ट्र उवाच / .. सा योधसंधैश्च रथैश्च भूमिः किं कुर्वाणं रणे द्रोणं जन्नुः पाण्डवसृञ्जयाः / शरैर्विमिन्नैर्गजवाजिभिश्च / तथा निपुणमस्रेषु सर्वशस्त्रभृतामपि // 1 प्रच्छाद्यमाना पतितैर्बभूव रथभङ्गो बभूवास्य धनुर्वाशीयतास्यतः / समन्ततो द्यौरिव कालमेघैः // 27 प्रमत्तो वाभवद्रोणस्ततो मृत्युमुपेयिवान् // 2 शैनेयभीमार्जुनवाहिनीपा कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् / शैब्याभिमन्यू सह काशिराज्ञा। किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः // 3 अन्यांश्च वीरान्समरे प्रमृद्गा क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् / द्रोणः सुतानां तव भूतिकामः // 28 / दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् // 4 एतानि चान्यानि च कौरवेन्द्र पाश्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् / कर्माणि कृत्वा समरे महात्मा। कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् // 5 प्रताप्य लोकानिव कालसूर्यो व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः / द्रोणो गतः स्वर्गमितो हि राजन् // 29 यद्रोणो निहतः शूरः पार्षतेन महात्मना // 6 एवं रुक्मरथः शूरो हत्वा शतसहस्रशः / अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् / पाण्डवानां रणे योधान्पार्षतेन निपातितः // 30 तमिष्वस्त्रवराचार्य द्रोणं शंससि मे हतम् // 7 अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् / श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् / निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् // 31 जातरूपपरिष्कारं नाद्य शोकमपानुदे // 8 पाण्डवैः सह पाश्चालैरशिवैः क्रूरकर्मभिः / न नूनं परदुःखेन कश्चिन्मियति संजय। हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् // 32 / यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये // 9 ततो निनादो भूतानामाकाशे समजायत / अश्मसारमयं नूनं हृदयं सुदृढं मम / सैन्यानां च ततो राजन्नाचार्ये निहते युधि / / 33 / यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते // 10 - 1346 -