________________ 7. 145. 51] . महाभारते [7. 146. 11 शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति // 51 बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् // 66 अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः / अभ्ययात्त्वरितं युद्धे किरशरशतान्बहून् / इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् // 52 तथैव पाण्डवाः सर्वे सात्यकि पर्यवारयन् // 67 एष पाश्चालराजस्य पुत्रो द्रोणेन संगतः।। महशुद्धं तदासीत्तु द्रोणस्य निशि भारत / सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः // 53 धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः // 68 सात्यकि यदि हन्यामो धृष्टद्युम्नं च पार्षतम् / इति श्रीमहाभारते द्रोणपर्वणि असंशयं महाराज ध्रुवो नो विजयो भवेत् // 54 पञ्चचत्वारिंशदधिकशततमोऽध्यायः // 145 // सौभद्रवदिमौ वीरौ परिवार्य महारथौ। . प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ // 55 संजय उवाच / सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत / / ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः / संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः // 56 अमृष्यमाणाः संरब्धा युयुधानरथं प्रति // 1 / / तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः / ते रथैः कल्पितै राजन्हेमरूप्यविभूपितैः / यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् // 57 सादिभिश्च गजैश्चैव परिवत्रुः स्म सात्वतम् // 2 ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् / / अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः / यथा तूर्णं व्रजत्येष परलोकाय माधवः // 58 सिंहनादास्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् // 3 कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् / तेऽभ्यवर्षशरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् / यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् // 59 त्वरमाणा महावीर्या माधवस्य वधैषिणः // 4 वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् / तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा। स्थैश्च दशसाहस्रैर्वृतो याहि धनंजयम् // 60 प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् // 5 दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः / तत्र वीरो महेष्वासः सात्यकियुद्धदुर्मदः / एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः // 61 निचकर्त शिरांस्युप्रैः शरैः संनतपर्वभिः // 6 जहि कृष्णौ महाबाहो धर्मराजं च मातुल / हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् / नकुलं सहदेवं च भीमसेनं च भारत // 62 क्षुरप्रैः पातयामास तावकानां स माधवः // 7 देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता / पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत / जहि मातुल कौन्तेयानसुरानिव पावकिः // 63 बभूव धरणी पूर्णा नक्षत्रैद्यौरिव प्रभो // 8 एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः। तेषां तु युयुधानेन युध्यतां युधि भारत / महत्या सेनया सार्धं तव पुत्रैस्तथा विभो // 64 बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् // 9 प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् / तेन शब्देन महता पूरितासीद्वसुंधरा / ततः प्रववृते युद्धं तावकानां परैः सह // 65 रात्रिः समभवच्चैव तीव्ररूपा भयावहा // 10 प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् / दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् / - 1574 -