________________ 6. 50. 88 ] महाभारते [6. 51.1 शङ्ख दध्मौ च समरे सिंहनादं ननाद च // 88 / त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत॥१०३ स च पारावताश्वस्य रथे हेमपरिष्कृते। ततः शैक्यायसीं गुर्वी प्रगृह्य बलवद्गदाम् / कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् // 89 भीमसेनो रथात्तूर्णं पुप्लवे मनुजर्षभ // 104 धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् / / सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया / भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् // 90 सारथिं कुरुवृद्धस्य पातयामास सायकैः // 105 तौ दूरात्सात्यकिदृष्ट्वा धृष्टद्युम्नवृकोदरौ। भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः / कलिङ्गान्समरे वीरौ योधयन्ती मनस्विनौ // 91 वातायमानैस्तैरश्वैरपनीतो रणाजिरात् // 106 स तत्र गत्वा शैनेयो जवेन जयतां वरः / भीमसेनस्ततो राजन्नपनीते महाव्रते / पार्थपार्षतयोः पाणि जग्राह पुरुषर्षभः // 92 प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः // 107 स कृत्वा कदनं तत्र प्रगृहीतशरासनः / स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत / ' आस्थितो रौद्रमात्मानं जघान समरे परान् // 93 नैनमभ्युत्सहन्केचित्तावका भरतर्षभ // 108 कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् / धृष्टद्युम्नस्तमारोप्य स्वरथे. रथिनां वरः / रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् // 94 .. पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् // 109 अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् / संपूज्यमानः पाश्चात्यैर्मत्स्यैश्च भरतर्षभ / संततार सुदुस्तारां भीमसेनो महाबलः // 95 धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् // 110 भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप।। अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः / कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते // 96 प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः // 111 ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे। दिष्ट्या कलिङ्गराजश्व राजपुत्रश्च केतुमान् / अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः // 97 शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः॥११२ तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः / स्वबाहुबलवीर्येण नागाश्वरथसंकुलः / अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् // 98 महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया // 113 परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे / एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः / त्रिभित्रिभिः शरैर्पोरैर्भीष्ममानछुरञ्जसा // 99 रथाद्रथमभिद्रुत्य पर्यध्वजत पाण्डवम् // 114 प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव / ततः स्वरथमारुह्य पुनरेव महारथः / यतमानान्महेष्वासांखिभिस्त्रिभिरजिह्मगैः॥ 100 तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् // 115 ततः शरसहस्रेण संनिवार्य महारथान् / इति श्रीमहाभारते भीष्मपर्वणि हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः // 101 पञ्चाशोऽध्यायः॥ 50 // हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् / शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति // 102 संजय उवाच / अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव / गतापराहृभूयिष्ठे तस्मिन्नहनि भारत / .. - 1208 -