________________ 7. 122. 40] महाभारते [7. 122. 69 न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः। अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् / मानवा वा विजेतारः कृष्णयोः सन्ति केचन // 40 प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः // 55 पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः / अमृष्यमाणो निधनं कौरव्यजलसंधयोः / तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा // 41 कर्णः शोकसमाविष्टो महोरग इव श्वसन् // 56 सात्यकिं विरथं दृष्ट्वा कणं चाभ्युद्यतायुधम् / स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा / दध्मौ शङ्ख महावेगमार्षभेणाथ माधवः // 42 अभ्यद्रवत वेगेन पुनः पुनररिंदमः // 57 दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् / तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत / रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् // 43 महता शरवर्षेण गजः प्रतिगजं यथा // 58 स केशवस्यानुमते रथं दारुकसंयुतम् / तौ समेत्य नरव्याघौ व्याघ्राविव तरस्विनौ / आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् // 44 अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ // 59 कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः / ततः कर्ण शिनेः पौत्रः सर्वपारशवैः शरैः। हयोदप्रैर्महावेगैर्हेमभाण्डविभूषितैः // 45 बिभेद सर्वगात्रेषु पुनः पुनररिंदमः // 60 . युक्तं समारुह्य च तं विमानप्रतिमं रथम् / सारथिं चास्य भल्लेन रथनीडादपाहरत् / . अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् // 46 अश्वांश्च चतुरः श्वेतान्निजन्ने निशितैः शरैः / / 61 चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ। छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः / धनंजयरथं हित्वा राधेयं प्रत्युदीययुः / / 47 चकार विरथं कर्णं तव पुत्रस्य पश्यतः // 62 राधेयोऽपि महाराज शरवर्ष समुत्सृजन् / / ततो विमनसो राजस्तावकाः पुरुषर्षभाः / अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम् // 48 वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा // 63 नैव दैवं न गान्धर्व नासुरोरगराक्षसम् / द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् / तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत // 49 ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन // 64 उपारमत तत्सैन्यं सरथाश्वनरद्विपम् / तथा सात्यकिना वीरे विरथे सूतजे कृते / तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् // 50 हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् // 65 सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् / कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः / तयोवरयो राजन्सारथ्यं दारुकस्य च // 51 दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् // 66 गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः / मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् / सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः // 52 कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् / / 67 नभस्तलगताश्चैव देवगन्धर्वदानवाः / तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव / अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् // 53 दुःशासनमुखाशूरानावधीत्सात्यकिर्वशी // 68 मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे / रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा / कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः // 54 / विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् // 69 - 1532 -