________________ 7. 122. 70] द्रोणपर्व [7. 123.7 123 भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः / कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः / पुनीते च पार्थेन वधः कर्णस्य संश्रुतः // 70 चित्रकाञ्चनसंनाहैः सदश्वर्वेगवत्तरैः // 83 वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा / हेमकक्ष्याध्वजोपेतं क्लुप्तयत्रपताकिनम् / नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः // 71 अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् // 84 द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः / उपाजगुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् / निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः / एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि // 85 काङ्खता परलोकं च धर्मराजस्य च प्रियम् // 72 / भूयश्चापि निबोध त्वं तवापनयजं क्षयम् / कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः / / एकत्रिंशत्तव सुता भीमसेनेन पातिताः // 86 कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः / दुर्मुखं प्रमुख कृत्वा सततं चित्रयोधिनम् / शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते // 73 शतशो निहताः शूराः सात्वतेनार्जुनेन च // 87 धृतराष्ट्र उवाच / भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष / अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः / एवमेष क्षयो वृत्तो राजन्दुर्मत्रिते तव // 88 विरथं कृतवान्कर्णं वासुदेवसमो युवा // 74 ___ इति श्रीमहाभारते द्रोणपर्वणि दारुकेण समायुक्तं स्वबाहुबलदर्पितः / द्वाविंशत्यधिकशततमोऽध्यायः॥ 122 // कञ्चिदन्यं समारूढः स रथं सात्यकिः पुनः // 75 एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् / धृतराष्ट्र उवाच / असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय // 76 तथा गतेषु शूरेषु तेषां मम च संजय / संजय उवाच / किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय // 1 शृणु राजन्यथा तस्य रथमन्यं महामतिः / . संजय उवाच / दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् // 77 विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः / आयसैः काश्चनैश्चापि पट्टेर्नद्धं सकूबरम् / अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् // 2 तारासहस्रखचितं सिंहध्वजपताकिनम् // 78 पुनः पुनस्तूबरक मूढ औदरिकेति च / अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः। अकृतास्त्रक मा योधीर्बाल संग्रामकातर // 3 पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैईद्वैः // 79 इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय / चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते / एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत // 4 घण्टाजालाकुलरवं शक्तितोमरविद्युतम् // 80 एतद्वतं महाबाहो त्वया सह कृतं मया / वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् / / यथैतन्मम कौन्तेय तथा तव न संशयः // 5 रथं संपादयामास मेघगम्भीरनिस्वनम् // 81 तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम / तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् / यथा भवति तत्सत्यं तथा कुरु धनंजय // 6 दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् // 82 / तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः / - 1533 -