________________ 5. 34. 78] महाभारते [5. 35. 16 बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति॥७८ विरोचन उवाच। बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते / प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः / अनयो नयसंकाशो हृदयान्नापसर्पति // 79 अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः॥७ सेयं बुद्धिः परीता ते पुत्राणां तव भारत। केशिन्युवाच / पाण्डवानां विरोधेन न चैनामवबुध्यसे // 80 इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन / राजा लक्षणसंपन्नत्रैलोक्यस्यापि यो भवेत् / सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ // 8 शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः // 81 विरोचन उवाच / अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः / तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे / तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् // 82 सुधन्वानं च मां चैव प्रातर्दृष्टासि संगतौ // 9 आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः। सुधन्वोवाच / .. अन्वालभे हिरण्मयं प्राहादेऽहं तवासनम् / गौरवात्तव राजेन्द्र बहून्लेशांस्तितिक्षति // 83 एकत्वमुपसंपन्नो न त्वासेयं त्वया सह // 10 इति श्रीमहाभारते उद्योगपर्वणि विरोचन उवाच / ... चतुस्त्रिंशोऽध्यायः // 34 // अन्वाहरन्तु फलकं कूर्च वाप्यथ वा बृसीम् / धृतराष्ट्र उवाच / सुधन्वन्न त्वमोऽसि मया सह समासनम् / / 11 बेहि भूयो महाबुद्धे धर्मार्थसहितं वचः / सुधन्वोवाच / पितापि ते समासीनमुपासीतैव मामधः। शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे // 1 बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे // 12 विदुर उवाच / विरोचन उवाच / सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् / / हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः / उभे एते समे स्यातामार्जवं वा विशिष्यते // 2 सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः // 13 आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। - सुधन्वोवाच। इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि // 3 हिरण्यं च गवाश्वं च तवैवास्तु विरोचन / यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते / प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः॥१४ तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते // 4 विरोचन उवाच / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते / विरोचनस्य संवादं केशिन्यर्थे सुधन्वना // 5 | न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् // 15 / केशिन्युवाच / सुधन्वोवाच / किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन / / पितरं ते गमिष्यावः प्राणयोर्विपणे कृते / अथ केन स्म पर्यत सुधन्वा नाधिरोहति // 6 / पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् // 16 - 930 -