________________ 1. 58.6] द्रोणपर्व - [7. 58. 38 पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् // 6 मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् / प्रतिबुद्धः सुखं सुप्तो महाहे शयनोत्तमे। दृष्टा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः // उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः // 7 ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः / ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् / सौवर्ण सर्वतोभद्रं मुक्तावेडूर्यमण्डितम् // 22 स्नापकाः काश्चनैः कुम्भैः पूर्णैः समुपतस्थिरे // 8 पराास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् / भद्रासने सूपविष्टः परिधायाम्बरं लघु / विश्वकर्मकृतं दिव्यमुपजहुर्वरासनम् // 23 सस्नौ चन्दनसंयुक्तैः पानीयैरभिमत्रितैः // 9 तत्र तस्योपविष्टस्य भूषणानि महात्मनः / उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः / उपजह्वमहार्हाणि प्रेष्याः शुभ्राणि सर्वशः // 24 आप्लुतः साधिवासेन जलेन च सुगन्धिना.॥ 10 युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः / हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः / रूपमासीन्महाराज द्विषतां शोकवर्धनम् // 25 स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः // पाण्डरैश्चन्द्ररश्म्याभैहेमदण्डैश्च चामरैः / जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः / दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः // 26 ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् // 12 संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः / समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा / उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः // 27 मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः // 13 ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् / द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः / नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् // 28 तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् // 14 हादेन गजघण्टानां शङ्खानां निनदेन च / दान्तान्वेदव्रतस्नातान्नातानवभृथेषु च। नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी // 29 सहस्रानुचरान्सौरानष्टौ दशशतानि च // 15 ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः / अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः / शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् // 30 तान्द्विजान्मधुसर्पि• फलैः श्रेष्ठैः सुमङ्गलैः // 16 कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा / / प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः / अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै। अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः // 17 न्यवेदयद्धृषीकेशमुपयातं महात्मने // 31 तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः / सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् / हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् // 18 अयं चैवासनं चास्मै दीयतां परमार्चितम् // 32 खस्तिकान्वर्धमानांश्च नन्द्यावर्ताश्च काश्चनान् / | ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने। माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् // 19 - सत्कृत्य सत्कृतस्तेन पर्यपृच्छाधिष्ठिरः // 33 पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा / इति श्रीमहाभारते द्रोणपर्वणि स्खलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् // 20 अष्टपञ्चाशोऽध्यायः // 58 // - 1421 -