________________ 6. 30. 3] महाभारते [6. 30. 28 श्रीभगवानुवाच। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः // 14 अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते / मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् / भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः // 3 नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥ 15 अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् / आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन / अधियज्ञोऽहमेवात्र देहे देहभृतां वर // 4 मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते // 16 अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् / सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥ 5 रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥ 17 यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। तं तमेवैति कौन्तेय सदा तद्भावभावितः // 6 राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके // 18 तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च / भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते / . . मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥७ राज्यागमेऽवशः पार्थ प्रभवत्यहरागमे // 19 अभ्यासयोगयुक्तेन चेतसा नान्यगामिना / परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः / परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् // 8 यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति // 20 कविं पुराणमनुशासितार अव्यक्तोऽक्षर इत्युक्तस्तमाहः परमां गतिम। मणोरणीयांसमनुस्मरेद्यः / यं प्राप्य न निवर्तन्ते तद्धाम परमं मम // 21 . सर्वस्य धातारमचिन्त्यरूप पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया / मादित्यवर्ण तमसः परस्तात् // 9 यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् // 22 प्रयाणकाले मनसाचलेन यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः / __ भक्त्या युक्तो योगबलेन चैव। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ // 23 भ्रुवोर्मध्ये प्राणमावेश्य सम्य अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् / क्स तं परं पुरुषमुपैति दिव्यम् // 10 तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः // 24 यदक्षरं वेदविदो वदन्ति धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् / विशन्ति यद्यतयो वीतरागाः। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते // 25 यदिच्छन्तो ब्रह्मचर्य चरन्ति शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते / तत्ते पदं संग्रहेण प्रवक्ष्ये // 11 एकया यात्यनावृत्तिमन्ययावर्तते पुनः // 26 सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। नैते सृती पार्थ जानन्योगी मुह्यति कश्चन / माधायात्मनः प्राणमास्थितो योगधारणाम्॥१२ तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन // 27 ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् / वेदेषु यज्ञेषु तपःसु चैव यः प्रयाति त्यजन्देहं स याति परमां गतिम्॥ 13 दानेषु यत्पुण्यफलं प्रदिष्टम् / अनन्यचेताः सततं यो मां स्मरति नित्यशः। / अत्येति तत्सर्वमिदं विदित्वा . - 1170 -