________________ 6. 29. 5] भीष्मपर्व [6. 30.2 जीवभूतां महाबाहो ययेदं धार्यते जगत् // 5 तं तं नियममास्थाय प्रकृत्या नियताः स्वया // 20 एतद्योनीनि भूतानि सर्वाणीत्युपधारय / यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति / अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा // 6 तस्य तस्याचलां श्रद्धां तामेव विद्धाम्यहम् // 21 मत्तः परतरं नान्यत्किंचिदस्ति धनंजय / स तया श्रद्धया युक्तस्तस्या राधनमीहते / मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव // 7 लभते च ततः कामान्मयैव विहितान्हि तान् // 22 रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः / अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् / प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु // 8 देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि // 23 पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः / जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु // 9. परं भावमजानन्तो ममाव्ययमनुत्तमम् // 24 बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् / नाहं प्रकाशः सर्वस्य योगमायासमावृतः / बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् // 10 मूढोऽयं नाभिजानाति लोको मामजमव्ययम् // 25 बलं बलवतां चाहं कामरागविवर्जितम् / वेदाह समतीतानि वर्तमानानि चार्जुन / धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ / 11 भविष्याणि च भूतानि मां तु वेद न कश्चन // 26 ये चैव सात्त्विका भावा राजसास्तामसाश्च ये / इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत / मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि / / 12 त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् / सर्वभूतानि संमोहं सर्गे यान्ति परंतप // 27 मोहितं नाभिजानाति मामेभ्यः परमव्ययम् // 13 येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् / दैवी ह्येषा गुणमयी मम माया दुरत्यया / ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः // 28 मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते // 14 जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः / / ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम्॥ 29 माययापहृतज्ञाना आसुरं भावमाश्रिताः // 15 साधिभूताधिदैवं मां साधियज्ञं च ये विदुः / चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन / प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः // 30 आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ // 16 इति श्रीमहाभारते भीष्मपर्वणि तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते / एकोनत्रिंशोऽध्यायः // 29 // प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥१७ 30 उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् / अर्जुन उवाच / आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् // / किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम / बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। . अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते // 1 वासुदेवः सर्वमिति स महात्मा सुदुर्लभः // 19 / अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन / 'कामैस्तैस्तैर्तृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः // 2 - 1169 - . म.भा. 147