________________ 5. 154.7] उद्योगपर्व [5. 154. 34 पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः / गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन / पितामहेन वो युद्धं पूर्वमेव भविष्यति / पूजयांचक्रुरभ्येत्य ते स्म सर्वे हलायुधम् // 20 तस्मात्सप्तसु सेनासु प्रणेतृन्मम पश्यत // 7 ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना / वासुदेव उवाच। वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् // 21 यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते / विराटद्रुपदी वृद्धावभिवाद्य हलायुधः / तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ // 8 युधिष्ठिरेण सहित उपाविशदरिंदमः // 22 रोचते मे महाबाहो क्रियतां यदनन्तरम् / ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः / नायकास्तव सेनायामभिषिच्यन्तु सप्त वै / / 9 वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत / / 23 वैशंपायन उवाच / भवितायं महारौद्रो दारुणः पुरुषक्षयः / ततो द्रुपदमानाय्य विराटं शिनिपुंगवम् / दिष्टमेतद्भवं मन्ये न शक्यमतिवर्तितुम् // 24 धृष्टद्युम्नं च पाश्चाल्यं धृष्टकेतुं च पार्थिवम् / अस्मायुद्धात्समुत्तीर्णानपि वः ससुदृजनान् / शिखण्डिनं च पाश्चात्यं सहदेवं च मागधम् // अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः // 25 एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः / समेतं पार्थिवं क्षत्रं कालपक्कमसंशयम् / सेनाप्रणेतृन्विधिवदभ्यषिञ्चाधिष्ठिरः // 11 विमर्दः सुमहान्भावी मांसशोणितकर्दमः // 26 सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् / उक्तो मया वासुदेवः पुनः पुनरुपहरे / द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः॥ 12 संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन / / 27 सर्वेषामेव तेषां तु समस्तानां महात्मनाम् / पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः / सेनापतिपतिं चक्रे गुडाकेशं धनंजयम् // 13 तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः॥२८ अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् / तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः / संकर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः // 14 निविष्टः सर्वभावेन धनंजयमवेक्ष्य च // 29 तदृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् / ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः / प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः // 15 तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत // 30 सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः / न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् / गैक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः // 16 वृष्णिमुख्यैरभिगतैाघेरिव बलोत्कटैः। ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् // 31 अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः // 17 उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ / नीलकौशेयवसनः कैलासशिखरोपमः। तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे // 32 सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः // 18 तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् / तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः / न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् // 33 सदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः // 19 / एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः / - 1083 -