________________ 6. 103. 44] भीष्मपर्व [6. 103. 69 दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो // 44 / किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् / ; स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव / सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम्॥५६ तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः / तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः / भवता सहिताः सर्वे पृच्छामो मधुसूदन // 45 उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः // 57 तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् / कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि / रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् / / 46 प्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो // 58 स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन / भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः / यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे॥ 47 भवन्तं समरे राजन्विषहेम कथं वयम् // 59 . स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः / / न हि ते सूक्ष्ममप्यस्ति रन्धं कुरुपितामह / बालाः पित्रा विहीनाश्च तेने संवर्धिता वयम् // 48 मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे // 60 तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव / नाददानं संदधानं विकर्षन्तं धनुर्न च / पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् // 49 पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् // 61 संजय उवाच। नराश्वरथनागानां हन्तारं परवीरहन् / ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् / क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ / / 62 . रोचते मे महाबाहो सततं तव भाषितम् / / 50 वर्षता शरवर्षाणि महान्ति पुरुषोत्तम / देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् / / क्षयं नीता हि पृतना भवता महती मम // 63 - गम्यतां स वधोपायं प्रष्टुं सागरगासुतः / यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम / वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः // 51 भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह // 64 ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् / ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वज / प्रणम्य शिरसा चैनं मत्रं पृच्छाम माधव / न कथंचन कौन्तेय मयि जीवति संयुगे। स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् // युष्मासु दृश्यते वृद्धिः सत्यमेतद्रवीमि वः // 65 एवं संमत्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज। निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् / . जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् / क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् / विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति // 53 अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् // 66 प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे। एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् / पूजयन्तो महाराज पाण्डवा भरतर्षभ / हते मयि हतं सर्वं तस्मादेवं विधीयताम् // 67 प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः / / 54 . युधिष्ठिर उवाच / तानुवाच महाबाहुर्भीष्मः कुरुपितामहः / ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि / खागतं तव वार्ष्णेय स्वागतं ते धनंजय / भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् // 68 खागतं धर्मपुत्राय भीमाय यमयोस्तथा // 55 शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा। - 1303 -